View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Pada Sri Vallabha Siddha Mangala Stotram

śrīmadananta śrīvibhūṣita appalalakṣmīnarasiṃharājā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava ॥ 1 ॥

śrīvidyādhari rādhā surēkha śrīrākhīdhara śrīpādā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava ॥ 2 ॥

mātā sumatī vātsalyāmṛta paripōṣita jaya śrīpādā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava ॥ 3 ॥

satya ṛṣīśvara duhitānandana bāpanāryanuta śrīcharaṇā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava ॥ 4 ॥

savitṛkāṭhakachayana puṇyaphala bharadvāja ṛṣi gōtrasambhavā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava ॥ 5 ॥

dō chaupātī dēv lakṣmī ghana saṅkhyā bōdhita śrīcharaṇā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava ॥ 6 ॥

puṇyarūpiṇī rājamāmbasuta garbhapuṇyaphala sañjātā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava ॥ 7 ॥

sumatīnandana naraharinandana dattadēva prabhu śrīpādā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava ॥ 8 ॥

pīṭhikāpura nitya vihārā madhumati dattā maṅgaḻarūpā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava ॥ 9 ॥

iti siddhamaṅgaḻa stōtram ॥




Browse Related Categories: