View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Varahi Sahasra Namavali

॥ ōṃ aiṃ glauṃ aim ॥
ōṃ vārāhyai namaḥ ।
ōṃ vāmanyai namaḥ ।
ōṃ vāmāyai namaḥ ।
ōṃ bagaḻāyai namaḥ ।
ōṃ vāsavyai namaḥ ।
ōṃ vasavē namaḥ ।
ōṃ vaidēhyai namaḥ ।
ōṃ vīrasuvē namaḥ ।
ōṃ bālāyai namaḥ ।
ōṃ varadāyai namaḥ ।
ōṃ viṣṇuvallabhāyai namaḥ ।
ōṃ vanditāyai namaḥ ।
ōṃ vasudāyai namaḥ ।
ōṃ vaśyāyai namaḥ ।
ōṃ vyāttāsyāyai namaḥ ।
ōṃ vañchinyai namaḥ ।
ōṃ balāyai namaḥ ।
ōṃ vasundharāyai namaḥ ।
ōṃ vītihōtrāyai namaḥ ।
ōṃ vītarāgāyai namaḥ । 20

ōṃ vihāyasyai namaḥ ।
ōṃ sarvāyai namaḥ ।
ōṃ khanipriyāyai namaḥ ।
ōṃ kāmyāyai namaḥ ।
ōṃ kamalāyai namaḥ ।
ōṃ kāñchanyai namaḥ ।
ōṃ ramāyai namaḥ ।
ōṃ dhūmrāyai namaḥ ।
ōṃ kapālinyai namaḥ ।
ōṃ vāmāyai namaḥ ।
ōṃ kurukullāyai namaḥ ।
ōṃ kalāvatyai namaḥ ।
ōṃ yāmyāyai namaḥ ।
ōṃ āgnēyyai namaḥ ।
ōṃ dharāyai namaḥ ।
ōṃ dhanyāyai namaḥ ।
ōṃ dharmiṇyai namaḥ ।
ōṃ dhyāninyai namaḥ ।
ōṃ dhruvāyai namaḥ ।
ōṃ dhṛtyai namaḥ । 40

ōṃ lakṣmyai namaḥ ।
ōṃ jayāyai namaḥ ।
ōṃ tuṣṭyai namaḥ ।
ōṃ śaktyai namaḥ ।
ōṃ mēdhāyai namaḥ ।
ōṃ tapasvinyai namaḥ ।
ōṃ vēdhasē namaḥ ।
ōṃ jayāyai namaḥ ।
ōṃ kṛtyai namaḥ ।
ōṃ kāntyai namaḥ ।
ōṃ svāhāyai namaḥ ।
ōṃ śāntyai namaḥ ।
ōṃ damāyai namaḥ ।
ōṃ ratyai namaḥ ।
ōṃ lajjāyai namaḥ ।
ōṃ matyai namaḥ ।
ōṃ smṛtyai namaḥ ।
ōṃ nidrāyai namaḥ ।
ōṃ tantrāyai namaḥ ।
ōṃ gauryai namaḥ । 60

ōṃ śivāyai namaḥ ।
ōṃ svadhāyai namaḥ ।
ōṃ chaṇḍyai namaḥ ।
ōṃ durgāyai namaḥ ।
ōṃ abhayāyai namaḥ ।
ōṃ bhīmāyai namaḥ ।
ōṃ bhāṣāyai namaḥ ।
ōṃ bhāmāyai namaḥ ।
ōṃ bhayānakāyai namaḥ ।
ōṃ bhūdārāyai namaḥ ।
ōṃ bhayahāyai namaḥ ।
ōṃ bhīravē namaḥ ।
ōṃ bhairavyai namaḥ ।
ōṃ bhaṅgarāyai namaḥ ।
ōṃ bhaṭyai namaḥ ।
ōṃ ghurghurāyai namaḥ ।
ōṃ ghōṣaṇāyai namaḥ ।
ōṃ ghōrāyai namaḥ ।
ōṃ ghōṣiṇyai namaḥ ।
ōṃ ghōṇasaṃyutāyai namaḥ । 80

ōṃ ghanāyai namaḥ ।
ōṃ aghanāyai namaḥ ।
ōṃ ghargharāyai namaḥ ।
ōṃ ghōṇayuktāyai namaḥ ।
ōṃ aghanāśinyai namaḥ ।
ōṃ pūrvasthitāyai namaḥ ।
ōṃ āgnēyyasthitāyai namaḥ ।
ōṃ yātusthitāyai namaḥ ।
ōṃ yāmyasthitāyai namaḥ ।
ōṃ vāyavyasthitāyai namaḥ ।
ōṃ uttarasthitāyai namaḥ ।
ōṃ vāruṇasthitāyai namaḥ ।
ōṃ aiśānasthitāyai namaḥ ।
ōṃ ūrdhvasthitāyai namaḥ ।
ōṃ adhaḥsthitāyai namaḥ ।
ōṃ pṛṣṭhagāyai namaḥ ।
ōṃ dakṣagāyai namaḥ ।
ōṃ āgragāyai namaḥ ।
ōṃ vāmagāyai namaḥ ।
ōṃ hṛdgāyai namaḥ । 100

ōṃ nābhigāyai namaḥ ।
ōṃ brahmarandhragāyai namaḥ ।
ōṃ arkagāyai namaḥ ।
ōṃ svargagāyai namaḥ ।
ōṃ pātāḻagāyai namaḥ ।
ōṃ bhūmigāyai namaḥ ।
ōṃ aiṃ namaḥ ।
ōṃ śriyai namaḥ ।
ōṃ hriyai namaḥ ।
ōṃ klīṃ namaḥ ।
ōṃ tīrthagatyai namaḥ ।
ōṃ prītyai namaḥ ।
ōṃ dhiyai namaḥ ।
ōṃ girē namaḥ ।
ōṃ kalāyai namaḥ ।
ōṃ avyayāyai namaḥ ।
ōṃ ṛgrūpāyai namaḥ ।
ōṃ yajur-rūpāyai namaḥ ।
ōṃ sāmarūpāyai namaḥ ।
ōṃ parāyai namaḥ । 120

ōṃ pōtriṇyai namaḥ ।
ōṃ udumbarāyai namaḥ ।
ōṃ gadādhāriṇyai namaḥ ।
ōṃ asidhāriṇyai namaḥ ।
ōṃ śaktidhāriṇyai namaḥ ।
ōṃ chāpadhāriṇyai namaḥ ।
ōṃ iṣudhāriṇyai namaḥ ।
ōṃ śūladhāriṇyai namaḥ ।
ōṃ chakradhāriṇyai namaḥ ।
ōṃ arṣṭidhāriṇyai namaḥ ।
ōṃ jaratyai namaḥ ।
ōṃ yuvatyai namaḥ ।
ōṃ bālāyai namaḥ ।
ōṃ chaturaṅgabalōtkaṭāyai namaḥ ।
ōṃ satyāyai namaḥ ।
ōṃ akṣarāyai namaḥ ।
ōṃ nidhayē namaḥ ।
ōṃ nētrē namaḥ ।
ōṃ dhātryai namaḥ ।
ōṃ pōtryai namaḥ । 140

ōṃ parāyai namaḥ ।
ōṃ paṭavē namaḥ ।
ōṃ kṣētrajñāyai namaḥ ।
ōṃ kampinyai namaḥ ।
ōṃ jyēṣṭhāyai namaḥ ।
ōṃ durādharṣāyai namaḥ ।
ōṃ dhurandharāyai namaḥ ।
ōṃ mālinyai namaḥ ।
ōṃ māninyai namaḥ ।
ōṃ mātrē namaḥ ।
ōṃ mānanīyāyai namaḥ ।
ōṃ manasvinyai namaḥ ।
ōṃ madōtkaṭāyai namaḥ ।
ōṃ manyukaryai namaḥ ।
ōṃ manurūpāyai namaḥ ।
ōṃ manōjavāyai namaḥ ।
ōṃ mēdasvinyai namaḥ ।
ōṃ madyaratāyai namaḥ ।
ōṃ madhupāyai namaḥ ।
ōṃ maṅgaḻāyai namaḥ । 160

ōṃ amarāyai namaḥ ।
ōṃ māyāyai namaḥ ।
ōṃ mātrē namaḥ ।
ōṃ āmayaharyai namaḥ ।
ōṃ mṛḍānyai namaḥ ।
ōṃ mahiḻāyai namaḥ ।
ōṃ mṛtyai namaḥ ।
ōṃ mahādēvyai namaḥ ।
ōṃ mōhaharyai namaḥ ।
ōṃ mañjavē namaḥ ।
ōṃ mṛtyuñjayāyai namaḥ ।
ōṃ amalāyai namaḥ ।
ōṃ māṃsalāyai namaḥ ।
ōṃ mānavāyai namaḥ ।
ōṃ mūlāyai namaḥ ।
ōṃ mahārātryai namaḥ ।
ōṃ madālasāyai namaḥ ।
ōṃ mṛgāṅkāyai namaḥ ।
ōṃ mēnakāyai namaḥ ।
ōṃ mānyāyai namaḥ । 180

ōṃ mahiṣaghnyai namaḥ ।
ōṃ madantikāyai namaḥ ।
ōṃ mūrChāpahāyai namaḥ ।
ōṃ mōhāpahāyai namaḥ ।
ōṃ mṛṣāpahāyai namaḥ ।
ōṃ mōghāpahāyai namaḥ ।
ōṃ madāpahāyai namaḥ ।
ōṃ mṛtyvāpahāyai namaḥ ।
ōṃ malāpahāyai namaḥ ।
ōṃ siṃhānanāyai namaḥ ।
ōṃ ṛkṣānanāyai namaḥ ।
ōṃ mahiṣānanāyai namaḥ ।
ōṃ vyāghrānanāyai namaḥ ।
ōṃ mṛgānanāyai namaḥ ।
ōṃ krōḍānanāyai namaḥ ।
ōṃ dhunyai namaḥ ।
ōṃ dhariṇyai namaḥ ।
ōṃ dhāriṇyai namaḥ ।
ōṃ dhēnavē namaḥ ।
ōṃ dharitryai namaḥ । 200

ōṃ dhāvanyai namaḥ ।
ōṃ dhavāyai namaḥ ।
ōṃ dharmadhvanāyai namaḥ ।
ōṃ dhyānaparāyai namaḥ ।
ōṃ dhanapradāyai namaḥ ।
ōṃ dhānyapradāyai namaḥ ।
ōṃ dharāpradāyai namaḥ ।
ōṃ pāpanāśinyai namaḥ ।
ōṃ dōṣanāśinyai namaḥ ।
ōṃ ripunāśinyai namaḥ ।
ōṃ vyādhināśinyai namaḥ ।
ōṃ siddhidāyinyai namaḥ ।
ōṃ kalārūpiṇyai namaḥ ।
ōṃ kāṣṭhārūpiṇyai namaḥ ।
ōṃ kṣamārūpiṇyai namaḥ ।
ōṃ pakṣarūpiṇyai namaḥ ।
ōṃ aharūpiṇyai namaḥ ।
ōṃ truṭirūpiṇyai namaḥ ।
ōṃ śvāsarūpiṇyai namaḥ ।
ōṃ samṛddhāyai namaḥ । 220

ōṃ subhujāyai namaḥ ।
ōṃ raudryai namaḥ ।
ōṃ rādhāyai namaḥ ।
ōṃ rāgāyai namaḥ ।
ōṃ ramāyai namaḥ ।
ōṃ araṇyai namaḥ ।
ōṃ rāmāyai namaḥ ।
ōṃ ratipriyāyai namaḥ ।
ōṃ ruṣṭāyai namaḥ ।
ōṃ rakṣiṇyai namaḥ ।
ōṃ ravimadhyagāyai namaḥ ।
ōṃ rajanyai namaḥ ।
ōṃ ramaṇyai namaḥ ।
ōṃ rēvāyai namaḥ ।
ōṃ raṅkinyai namaḥ ।
ōṃ rañjinyai namaḥ ।
ōṃ ramāyai namaḥ ।
ōṃ rōṣāyai namaḥ ।
ōṃ rōṣavatyai namaḥ ।
ōṃ rūkṣāyai namaḥ । 240

ōṃ karirājyapradāyai namaḥ ।
ōṃ ratāyai namaḥ ।
ōṃ rūkṣāyai namaḥ ।
ōṃ rūpavatyai namaḥ ।
ōṃ rāsyāyai namaḥ ।
ōṃ rudrāṇyai namaḥ ।
ōṃ raṇapaṇḍitāyai namaḥ ।
ōṃ gaṅgāyai namaḥ ।
ōṃ yamunāyai namaḥ ।
ōṃ sarasvatyai namaḥ ।
ōṃ svasavē namaḥ ।
ōṃ madhvyai namaḥ ।
ōṃ gaṇḍakyai namaḥ ।
ōṃ tuṅgabhadrāyai namaḥ ।
ōṃ kāvēryai namaḥ ।
ōṃ kauśikyai namaḥ ।
ōṃ paṭavē namaḥ ।
ōṃ kaṭvāyai namaḥ ।
ōṃ uragavatyai namaḥ ।
ōṃ chārāyai namaḥ । 260

ōṃ sahasrākṣyai namaḥ ।
ōṃ pratardanāyai namaḥ ।
ōṃ sarvajñāyai namaḥ ।
ōṃ śāṅkaryai namaḥ ।
ōṃ śāstryai namaḥ ।
ōṃ jaṭādhāriṇyai namaḥ ।
ōṃ ayōradāyai namaḥ ।
ōṃ yāvanyai namaḥ ।
ōṃ saurabhyai namaḥ ।
ōṃ kubjāyai namaḥ ।
ōṃ vakratuṇḍāyai namaḥ ।
ōṃ vadhōdyatāyai namaḥ ।
ōṃ chandrāpīḍāyai namaḥ ।
ōṃ vēdavēdyāyai namaḥ ।
ōṃ śaṅkhinyai namaḥ ।
ōṃ nīlalōhitāyai namaḥ ।
ōṃ dhyānātītāyai namaḥ ।
ōṃ aparichChēdyāyai namaḥ ।
ōṃ mṛtyurūpāyai namaḥ ।
ōṃ trivargadāyai namaḥ । 280

ōṃ arūpāyai namaḥ ।
ōṃ bahurūpāyai namaḥ ।
ōṃ nānārūpāyai namaḥ ।
ōṃ natānanāyai namaḥ ।
ōṃ vṛṣākapayē namaḥ ।
ōṃ vṛṣārūḍhāyai namaḥ ।
ōṃ vṛṣēśyai namaḥ ।
ōṃ vṛṣavāhanāyai namaḥ ।
ōṃ vṛṣapriyāyai namaḥ ।
ōṃ vṛṣāvartāyai namaḥ ।
ōṃ vṛṣaparvāyai namaḥ ।
ōṃ vṛṣākṛtyai namaḥ ।
ōṃ kōdaṇḍinyai namaḥ ।
ōṃ nāgachūḍāyai namaḥ ।
ōṃ chakṣuṣyai namaḥ ।
ōṃ paramārthikāyai namaḥ ।
ōṃ durvāsāyai namaḥ ।
ōṃ durgahāyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ durāvāsāyai namaḥ । 300

ōṃ durārihāyai namaḥ ।
ōṃ durgāyai namaḥ ।
ōṃ rādhāyai namaḥ ।
ōṃ duḥkhahantryai namaḥ ।
ōṃ durārādhyāyai namaḥ ।
ōṃ davīyasyai namaḥ ।
ōṃ durāvāsāyai namaḥ ।
ōṃ duṣprahastāyai namaḥ ।
ōṃ duṣprakampāyai namaḥ ।
ōṃ durūhiṇyai namaḥ ।
ōṃ suvēṇyai namaḥ ।
ōṃ ramaṇyai namaḥ ।
ōṃ śyāmāyai namaḥ ।
ōṃ mṛgatāpinyai namaḥ ।
ōṃ vyādhitāpinyai namaḥ ।
ōṃ arghatāpinyai namaḥ ।
ōṃ ugrāyai namaḥ । [durgāyai]
ōṃ tārkṣyai namaḥ ।
ōṃ pāśupatyai namaḥ ।
ōṃ kauṇapyai namaḥ । 320

ōṃ kuṇapāśanāyai namaḥ ।
ōṃ kapardinyai namaḥ ।
ōṃ kāmakāmāyai namaḥ ।
ōṃ kamanīyāyai namaḥ ।
ōṃ kalōjjvalāyai namaḥ ।
ōṃ kāsāvahṛtē namaḥ ।
ōṃ kārakānyai namaḥ ।
ōṃ kambukaṇṭhyai namaḥ ।
ōṃ kṛtāgamāyai namaḥ ।
ōṃ karkaśāyai namaḥ ।
ōṃ kāraṇāyai namaḥ ।
ōṃ kāntāyai namaḥ ।
ōṃ kalpāyai namaḥ ।
ōṃ akalpāyai namaḥ ।
ōṃ kaṭaṅkaṭāyai namaḥ ।
ōṃ śmaśānanilayāyai namaḥ ।
ōṃ bhinnāyai namaḥ ।
ōṃ gajāruḍhāyai namaḥ ।
ōṃ gajāpahāyai namaḥ ।
ōṃ tatpriyāyai namaḥ । 340

ōṃ tatparāyai namaḥ ।
ōṃ rāyāyai namaḥ ।
ōṃ svarbhānavē namaḥ ।
ōṃ kālavañchinyai namaḥ ।
ōṃ śākhāyai namaḥ ।
ōṃ viśākhāyai namaḥ ।
ōṃ gōśākhāyai namaḥ ।
ōṃ suśākhāyai namaḥ ।
ōṃ śēṣaśākhinyai namaḥ ।
ōṃ vyaṅgāyai namaḥ ।
ōṃ śubhāṅgāyai namaḥ ।
ōṃ vāmāṅgāyai namaḥ ।
ōṃ nīlāṅgāyai namaḥ ।
ōṃ anaṅgarūpiṇyai namaḥ ।
ōṃ sāṅgōpāṅgāyai namaḥ ।
ōṃ sāraṅgāyai namaḥ ।
ōṃ subhāṅgāyai namaḥ ।
ōṃ raṅgarūpiṇyai namaḥ ।
ōṃ bhadrāyai namaḥ ।
ōṃ subhadrāyai namaḥ । 360

ōṃ bhadrākṣyai namaḥ ।
ōṃ siṃhikāyai namaḥ ।
ōṃ vinatāyai namaḥ ।
ōṃ adityai namaḥ ।
ōṃ hṛdyāyai namaḥ ।
ōṃ avadyāyai namaḥ ।
ōṃ supadyāyai namaḥ ।
ōṃ gadyapriyāyai namaḥ ।
ōṃ padyapriyāyai namaḥ ।
ōṃ prasavē namaḥ ।
ōṃ charchikāyai namaḥ ।
ōṃ bhōgavatyai namaḥ ।
ōṃ ambāyai namaḥ ।
ōṃ sārasyai namaḥ ।
ōṃ śabaryai namaḥ ।
ōṃ naṭyai namaḥ ।
ōṃ yōginyai namaḥ ।
ōṃ puṣkalāyai namaḥ ।
ōṃ anantāyai namaḥ ।
ōṃ parāyai namaḥ । 380

ōṃ sāṅkhyāyai namaḥ ।
ōṃ śachyai namaḥ ।
ōṃ satyai namaḥ ।
ōṃ nimnagāyai namaḥ ।
ōṃ nimnanābhyai namaḥ ।
ōṃ sahiṣṇavē namaḥ ।
ōṃ jāgṛtyai namaḥ ।
ōṃ lipyai namaḥ ।
ōṃ damayantyai namaḥ ।
ōṃ damāyai namaḥ ।
ōṃ daṇḍāyai namaḥ ।
ōṃ uddaṇḍinyai namaḥ ।
ōṃ dāradāyikāyai namaḥ ।
ōṃ dīpinyai namaḥ ।
ōṃ dāvinyai namaḥ ।
ōṃ dhātryai namaḥ ।
ōṃ dakṣakanyāyai namaḥ ।
ōṃ damyāyai namaḥ ।
ōṃ daradē namaḥ ।
ōṃ dāhinyai namaḥ । 400

ōṃ draviṇyai namaḥ ।
ōṃ darvyai namaḥ ।
ōṃ daṇḍinyai namaḥ ।
ōṃ daṇḍanāyikāyai namaḥ ।
ōṃ dānapriyāyai namaḥ ।
ōṃ dōṣahantryai namaḥ ।
ōṃ duḥkhāśinyai namaḥ ।
ōṃ dāridryanāśinyai namaḥ ।
ōṃ dōṣadāyai namaḥ ।
ōṃ dōṣakṛtē namaḥ ।
ōṃ dōgdhryai namaḥ ।
ōṃ dōhatyai namaḥ ।
ōṃ dēvikāyai namaḥ ।
ōṃ adhanāyai namaḥ ।
ōṃ darvīkaryai namaḥ ।
ōṃ durvalitāyai namaḥ ।
ōṃ duryugāyai namaḥ ।
ōṃ advayavādinyai namaḥ ।
ōṃ charāyai namaḥ ।
ōṃ acharāyai namaḥ । 420

ōṃ anantāyai namaḥ ।
ōṃ vṛṣṭyai namaḥ ।
ōṃ unmattāyai namaḥ ।
ōṃ kamalāyai namaḥ ।
ōṃ alasāyai namaḥ ।
ōṃ tāriṇyai namaḥ ।
ōṃ tārakāntārāyai namaḥ ।
ōṃ paramātmanē namaḥ ।
ōṃ abjalōchanāyai namaḥ ।
ōṃ indavē namaḥ ।
ōṃ hiraṇyakavachāyai namaḥ ।
ōṃ vyavasthāyai namaḥ ।
ōṃ vyavasāyikāyai namaḥ ।
ōṃ īśanandāyai namaḥ ।
ōṃ nadyai namaḥ ।
ōṃ nāgyai namaḥ ।
ōṃ yakṣiṇyai namaḥ ।
ōṃ sarpiṇyai namaḥ ।
ōṃ varyai namaḥ ।
ōṃ sudhāyai namaḥ । 440

ōṃ surāyai namaḥ ।
ōṃ viśvasahāyai namaḥ ।
ōṃ suvarṇāyai namaḥ ।
ōṃ aṅgadadhāriṇyai namaḥ ।
ōṃ jananyai namaḥ ।
ōṃ prītibhāgēśyai namaḥ ।
ōṃ sāmrājñyai namaḥ ।
ōṃ saṃvidē namaḥ ।
ōṃ uttamāyai namaḥ ।
ōṃ amēyāyai namaḥ ।
ōṃ ariṣṭadamanyai namaḥ ।
ōṃ piṅgaḻāyai namaḥ ।
ōṃ liṅgadhāriṇyai namaḥ ।
ōṃ chāmuṇḍāyai namaḥ ।
ōṃ plāvinyai namaḥ ।
ōṃ hālāyai namaḥ ।
ōṃ bṛhatē namaḥ ।
ōṃ jyōtiṣē namaḥ ।
ōṃ urukramāyai namaḥ ।
ōṃ supratīkāyai namaḥ । 460

ōṃ sugrīvāyai namaḥ ।
ōṃ havyavāhāyai namaḥ ।
ōṃ pralāpinyai namaḥ ।
ōṃ nabhasyāyai namaḥ ।
ōṃ mādhavyai namaḥ ।
ōṃ jyēṣṭhāyai namaḥ ।
ōṃ śiśirāyai namaḥ ।
ōṃ jvālinyai namaḥ ।
ōṃ ruchyai namaḥ ।
ōṃ śuklāyai namaḥ ।
ōṃ śukrāyai namaḥ ।
ōṃ śuchāyai namaḥ ।
ōṃ śōkāyai namaḥ ।
ōṃ śukyai namaḥ ।
ōṃ bhēkyai namaḥ ।
ōṃ pikyai namaḥ ।
ōṃ bakyai namaḥ ।
ōṃ pṛṣadaśvāyai namaḥ ।
ōṃ nabhōyōnyai namaḥ ।
ōṃ supratīkāyai namaḥ । 480

ōṃ vibhāvaryai namaḥ ।
ōṃ garvitāyai namaḥ ।
ōṃ gurviṇyai namaḥ ।
ōṃ gaṇyāyai namaḥ ।
ōṃ guruvē namaḥ ।
ōṃ gurudharyai namaḥ ।
ōṃ gayāyai namaḥ ।
ōṃ gandharvyai namaḥ ।
ōṃ gaṇikāyai namaḥ ।
ōṃ gundrāyai namaḥ ।
ōṃ gāruḍyai namaḥ ।
ōṃ gōpikāyai namaḥ ।
ōṃ agragāyai namaḥ ।
ōṃ gaṇēśyai namaḥ ।
ōṃ gāminyai namaḥ ।
ōṃ gantāyai namaḥ ।
ōṃ gōpatayē namaḥ ।
ōṃ gandhinyai namaḥ ।
ōṃ gavyai namaḥ ।
ōṃ garjitāyai namaḥ । 500

ōṃ gānanyai namaḥ ।
ōṃ gōnāyai namaḥ ।
ōṃ gōrakṣāyai namaḥ ।
ōṃ gōvidāṃ gatyai namaḥ ।
ōṃ grāthikyai namaḥ ।
ōṃ grathikṛtē namaḥ ।
ōṃ gōṣṭhyai namaḥ ।
ōṃ garbharūpāyai namaḥ ।
ōṃ guṇaiṣiṇyai namaḥ ।
ōṃ pāraskaryai namaḥ ।
ōṃ pāñchanadāyai namaḥ ।
ōṃ bahurūpāyai namaḥ ।
ōṃ virūpikāyai namaḥ ।
ōṃ ūhāyai namaḥ ।
ōṃ vyūhāyai namaḥ ।
ōṃ durūhāyai namaḥ ।
ōṃ sammōhāyai namaḥ ।
ōṃ mōhahāriṇyai namaḥ ।
ōṃ yajñavigrahiṇyai namaḥ ।
ōṃ yajñāyai namaḥ । 520

ōṃ yāyajūkāyai namaḥ ।
ōṃ yaśasvinyai namaḥ ।
ōṃ agniṣṭōmāyai namaḥ ।
ōṃ atyagniṣṭōmāyai namaḥ ।
ōṃ vājapēyāyai namaḥ ।
ōṃ ṣōḍaśyai namaḥ ।
ōṃ puṇḍarīkāyai namaḥ ।
ōṃ aśvamēdhāyai namaḥ ।
ōṃ rājasūyāyai namaḥ ।
ōṃ nābhasāyai namaḥ ।
ōṃ sviṣṭakṛtē namaḥ ।
ōṃ bahavē namaḥ ।
ōṃ sauvarṇāyai namaḥ ।
ōṃ gōsavāyai namaḥ ।
ōṃ mahāvratāyai namaḥ ।
ōṃ viśvajitē namaḥ ।
ōṃ brahmayajñāyai namaḥ ।
ōṃ prājāpatyāyai namaḥ ।
ōṃ śilāyavāyai namaḥ ।
ōṃ aśvakrāntāyai namaḥ । 540

ōṃ rathakrāntāyai namaḥ ।
ōṃ viṣṇukrāntāyai namaḥ ।
ōṃ vibhāvasē namaḥ ।
ōṃ sūryakrāntāyai namaḥ ।
ōṃ gajakrāntāyai namaḥ ।
ōṃ balibhidē namaḥ ।
ōṃ nāgayajñakāyai namaḥ ।
ōṃ sāvitryai namaḥ ।
ōṃ ardhasāvitryai namaḥ ।
ōṃ sarvatōbhadravāruṇāyai namaḥ ।
ōṃ ādityāmayāyai namaḥ ।
ōṃ gōdōhāyai namaḥ ।
ōṃ gavāmayāyai namaḥ ।
ōṃ mṛgāmayāyai namaḥ ।
ōṃ sarpamayāyai namaḥ ।
ōṃ kālapiñjāyai namaḥ ।
ōṃ kauṇḍinyāyai namaḥ ।
ōṃ upanāgāhalāyai namaḥ ।
ōṃ agnividē namaḥ ।
ōṃ dvādaśāhasvāyai namaḥ । 560

ōṃ upāṃśavē namaḥ ।
ōṃ sōmāyai namaḥ ।
ōṃ vidhāyai namaḥ ।
ōṃ hanāyai namaḥ ।
ōṃ aśvapratigrahāyai namaḥ ।
ōṃ barhirathāyai namaḥ ।
ōṃ abhyudayāyai namaḥ ।
ōṃ ṛddhyai namaḥ ।
ōṃ rājē namaḥ ।
ōṃ sarvasvadakṣiṇāyai namaḥ ।
ōṃ dīkṣāyai namaḥ ।
ōṃ sōmākhyāyai namaḥ ।
ōṃ samidāhvayāyai namaḥ ।
ōṃ kaṭhāyanāyai namaḥ ।
ōṃ gōdōhāyai namaḥ ।
ōṃ svāhākārāyai namaḥ ।
ōṃ tanūnapātē namaḥ ।
ōṃ daṇḍāyai namaḥ ।
ōṃ puruṣāyai namaḥ ।
ōṃ mēdhāyai namaḥ । 580

ōṃ śyēnāyai namaḥ ।
ōṃ vajrāyai namaḥ ।
ōṃ iṣavē namaḥ ।
ōṃ yamāyai namaḥ ।
ōṃ aṅgirasē namaḥ ।
ōṃ kaṅkabhēruṇḍāyai namaḥ ।
ōṃ chāndrāyaṇaparāyaṇāyai namaḥ ।
ōṃ jyōtiṣṭōmāyai namaḥ ।
ōṃ gudāyai namaḥ ।
ōṃ darśāyai namaḥ ।
ōṃ nandyākhyāyai namaḥ ।
ōṃ paurṇamāsikāyai namaḥ ।
ōṃ gajapratigrahāyai namaḥ ।
ōṃ rātryai namaḥ ।
ōṃ saurabhāyai namaḥ ।
ōṃ śāṅkalāyanāyai namaḥ ।
ōṃ saubhāgyakṛtē namaḥ ।
ōṃ kārīṣāyai namaḥ ।
ōṃ baidalāyanāyai namaḥ ।
ōṃ rāmaṭhāyai namaḥ । 600

ōṃ śōchiṣkāryai namaḥ ।
ōṃ nāchikētāyai namaḥ ।
ōṃ śāntikṛtē namaḥ ।
ōṃ puṣṭikṛtē namaḥ ।
ōṃ vainatēyāyai namaḥ ।
ōṃ uchchāṭanāyai namaḥ ।
ōṃ vaśīkaraṇāyai namaḥ ।
ōṃ māraṇāyai namaḥ ।
ōṃ trailōkyamōhanāyai namaḥ ।
ōṃ vīrāyai namaḥ ।
ōṃ kandarpabalaśātanāyai namaḥ ।
ōṃ śaṅkhachūḍāyai namaḥ ।
ōṃ gajachChāyāyai namaḥ ।
ōṃ raudrākhyāyai namaḥ ।
ōṃ viṣṇuvikramāyai namaḥ ।
ōṃ bhairavyai namaḥ ।
ōṃ kavahākhyāyai namaḥ ।
ōṃ avabhṛthāyai namaḥ ।
ōṃ aṣṭakapālakāyai namaḥ ।
ōṃ śrauṣaṭ namaḥ । 620

ōṃ vauṣaṭ namaḥ ।
ōṃ vaṣaṭkārāyai namaḥ ।
ōṃ pākasaṃsthāyai namaḥ ।
ōṃ pariśrutyai namaḥ ।
ōṃ chayanāyai namaḥ ।
ōṃ naramēdhāyai namaḥ ।
ōṃ kārīryai namaḥ ।
ōṃ ratnadānikāyai namaḥ ।
ōṃ sautrāmaṇyai namaḥ ।
ōṃ bhārundāyai namaḥ ।
ōṃ bārhaspatyāyai namaḥ ।
ōṃ balaṅgamāyai namaḥ ।
ōṃ prachētasē namaḥ ।
ōṃ sarvasatrāyai namaḥ ।
ōṃ gajamēdhāyai namaḥ ।
ōṃ karambhakāyai namaḥ ।
ōṃ haviḥsaṃsthāyai namaḥ ।
ōṃ sōmasaṃsthāyai namaḥ ।
ōṃ pākasaṃsthāyai namaḥ ।
ōṃ garutmatyai namaḥ । 640

ōṃ satyāyai namaḥ ।
ōṃ sūryāyai namaḥ ।
ōṃ chamasāyai namaḥ ।
ōṃ sruchē namaḥ ।
ōṃ sruvāyai namaḥ ।
ōṃ ulūkhalāyai namaḥ ।
ōṃ mēkṣaṇyai namaḥ ।
ōṃ chapalāyai namaḥ ।
ōṃ manthanyai namaḥ ।
ōṃ mēḍhyai namaḥ ।
ōṃ yūpāyai namaḥ ।
ōṃ prāgvaṃśāyai namaḥ ।
ōṃ kuñchikāyai namaḥ ।
ōṃ raśmayē namaḥ ।
ōṃ aṃśavē namaḥ ।
ōṃ dōbhyāyai namaḥ ।
ōṃ vāruṇōdāyai namaḥ ।
ōṃ pavyai namaḥ ।
ōṃ kuthāyai namaḥ ।
ōṃ āptōryāmāyai namaḥ । 660

ōṃ drōṇakalaśāyai namaḥ ।
ōṃ maitrāvaruṇāyai namaḥ ।
ōṃ āśvināyai namaḥ ।
ōṃ pātnīvatāyai namaḥ ।
ōṃ manthyai namaḥ ।
ōṃ hāriyōjanāyai namaḥ ।
ōṃ pratiprasthānāyai namaḥ ।
ōṃ śukrāyai namaḥ ।
ōṃ sāmidhēnyai namaḥ ।
ōṃ samidhē namaḥ ।
ōṃ samāyai namaḥ ।
ōṃ hōtrē namaḥ ।
ōṃ adhvaryavē namaḥ ।
ōṃ udgātrē namaḥ ।
ōṃ nētrē namaḥ ।
ōṃ tvaṣṭrē namaḥ ।
ōṃ yōtrikāyai namaḥ ।
ōṃ āgnīdhrāyai namaḥ ।
ōṃ achChāvakāyai namaḥ ।
ōṃ aṣṭāvachē namaḥ । 680

ōṃ grāvastutē namaḥ ।
ōṃ pratardakāyai namaḥ ।
ōṃ subrahmaṇyāyai namaḥ ।
ōṃ brāhmaṇāyai namaḥ ।
ōṃ maitrāvaruṇāyai namaḥ ।
ōṃ vāruṇāyai namaḥ ।
ōṃ prastōtrē namaḥ ।
ōṃ pratiprasthātrē namaḥ ।
ōṃ yajamānāyai namaḥ ।
ōṃ dhruvantrikāyai namaḥ ।
ōṃ āmikṣāyai namaḥ ।
ōṃ pṛṣadājyāyai namaḥ ।
ōṃ havyāyai namaḥ ।
ōṃ kavyāyai namaḥ ।
ōṃ charavē namaḥ ।
ōṃ payasē namaḥ ।
ōṃ juhutē namaḥ ।
ōṃ upabhṛtē namaḥ ।
ōṃ brahmaṇē namaḥ ।
ōṃ trayyai namaḥ । 700

ōṃ trētāyai namaḥ ।
ōṃ tarasvinyai namaḥ ।
ōṃ purōḍāśāyai namaḥ ।
ōṃ paśūkarṣāyai namaḥ ।
ōṃ prōkṣaṇyai namaḥ ।
ōṃ brahmayajñinyai namaḥ ।
ōṃ agnijihvāyai namaḥ ।
ōṃ darbharōmāyai namaḥ ।
ōṃ brahmaśīrṣāyai namaḥ ।
ōṃ mahōdaryai namaḥ ।
ōṃ amṛtaprāśikāyai namaḥ ।
ōṃ nārāyaṇyai namaḥ ।
ōṃ nagnāyai namaḥ ।
ōṃ digambarāyai namaḥ ।
ōṃ ōṅkāriṇyai namaḥ ।
ōṃ chaturvēdarūpāyai namaḥ ।
ōṃ śrutyai namaḥ ।
ōṃ anulbaṇāyai namaḥ ।
ōṃ aṣṭādaśabhujāyai namaḥ ।
ōṃ rambhāyai namaḥ । 720

ōṃ satyāyai namaḥ ।
ōṃ gaganachāriṇyai namaḥ ।
ōṃ bhīmavaktrāyai namaḥ ।
ōṃ mahāvaktrāyai namaḥ ।
ōṃ kīrtyai namaḥ ।
ōṃ ākṛṣṇapiṅgaḻāyai namaḥ ।
ōṃ kṛṣṇamūrdhāyai namaḥ ।
ōṃ mahāmūrdhāyai namaḥ ।
ōṃ ghōramūrdhāyai namaḥ ।
ōṃ bhayānanāyai namaḥ ।
ōṃ ghōrānanāyai namaḥ ।
ōṃ ghōrajihvāyai namaḥ ।
ōṃ ghōrarāvāyai namaḥ ।
ōṃ mahāvratāyai namaḥ ।
ōṃ dīptāsyāyai namaḥ ।
ōṃ dīptanētrāyai namaḥ ।
ōṃ chaṇḍapraharaṇāyai namaḥ ।
ōṃ jaṭyai namaḥ ।
ōṃ surabhyai namaḥ ।
ōṃ saulabhyai namaḥ । 740

ōṃ vīchyai namaḥ ।
ōṃ Chāyāyai namaḥ ।
ōṃ sandhyāyai namaḥ ।
ōṃ māṃsalāyai namaḥ ।
ōṃ kṛṣṇāyai namaḥ ।
ōṃ kṛṣṇāmbarāyai namaḥ ।
ōṃ kṛṣṇaśārṅgiṇyai namaḥ ।
ōṃ kṛṣṇavallabhāyai namaḥ ।
ōṃ trāsinyai namaḥ ।
ōṃ mōhinyai namaḥ ।
ōṃ dvēṣyāyai namaḥ ।
ōṃ mṛtyurūpāyai namaḥ ।
ōṃ bhayāpahāyai namaḥ ।
ōṃ bhīṣaṇāyai namaḥ ।
ōṃ dānavēndraghnyai namaḥ ।
ōṃ kalpakartryai namaḥ ।
ōṃ kṣayaṅkaryai namaḥ ।
ōṃ abhayāyai namaḥ ।
ōṃ pṛthivyai namaḥ ।
ōṃ sādhvyai namaḥ । 760

ōṃ kēśinyai namaḥ ।
ōṃ vyādhihāyai namaḥ ।
ōṃ janmahāyai namaḥ ।
ōṃ akṣōbhyāyai namaḥ ।
ōṃ āhlādinyai namaḥ ।
ōṃ kanyāyai namaḥ ।
ōṃ pavitrāyai namaḥ ।
ōṃ rōpiṇyai namaḥ ।
ōṃ śubhāyai namaḥ ।
ōṃ kanyādēvyai namaḥ ।
ōṃ surādēvyai namaḥ ।
ōṃ bhīmādēvyai namaḥ ।
ōṃ madantikāyai namaḥ ।
ōṃ śākambharyai namaḥ ।
ōṃ mahāśvētāyai namaḥ ।
ōṃ dhūmrāyai namaḥ ।
ōṃ dhūmrēśvaryai namaḥ ।
ōṃ īśvaryai namaḥ ।
ōṃ vīrabhadrāyai namaḥ ।
ōṃ mahābhadrāyai namaḥ । 780

ōṃ mahādēvyai namaḥ ।
ōṃ mahāsuryai namaḥ ।
ōṃ śmaśānavāsinyai namaḥ ।
ōṃ dīptāyai namaḥ ।
ōṃ chitisaṃsthāyai namaḥ ।
ōṃ chitipriyāyai namaḥ ।
ōṃ kapālahastāyai namaḥ ।
ōṃ khaṭvāṅgyai namaḥ ।
ōṃ khaḍginyai namaḥ ।
ōṃ śūlinyai namaḥ ।
ōṃ halyai namaḥ ।
ōṃ kāntāriṇyai namaḥ ।
ōṃ mahāyōgyai namaḥ ।
ōṃ yōgamārgāyai namaḥ ।
ōṃ yugagrahāyai namaḥ ।
ōṃ dhūmrakētavē namaḥ ।
ōṃ mahāsyāyai namaḥ ।
ōṃ āyuṣē namaḥ ।
ōṃ yugānāṃ parivartinyai namaḥ ।
ōṃ aṅgāriṇyai namaḥ । 800

ōṃ aṅkuśakarāyai namaḥ ।
ōṃ ghaṇṭāvarṇāyai namaḥ ।
ōṃ chakriṇyai namaḥ ।
ōṃ vētāḻyai namaḥ ।
ōṃ brahmavētāḻyai namaḥ ।
ōṃ mahāvētāḻikāyai namaḥ ।
ōṃ vidyārājñyai namaḥ ।
ōṃ mōharājñyai namaḥ ।
ōṃ mahārājñyai namaḥ ।
ōṃ mahōdaryai namaḥ ।
ōṃ bhūtāyai namaḥ ।
ōṃ bhavyāyai namaḥ ।
ōṃ bhaviṣyāyai namaḥ ।
ōṃ sāṅkhyāyai namaḥ ।
ōṃ yōgāyai namaḥ ।
ōṃ tapasē namaḥ ।
ōṃ damāyai namaḥ ।
ōṃ adhyātmāyai namaḥ ।
ōṃ adhidēvāyai namaḥ ।
ōṃ adhibhūtāyai namaḥ । 820

ōṃ aṃśāyai namaḥ ।
ōṃ ghaṇṭāravāyai namaḥ ।
ōṃ virūpākṣyai namaḥ ।
ōṃ śikhividē namaḥ ।
ōṃ śrīchayapriyāyai namaḥ ।
ōṃ khaḍgahastāyai namaḥ ।
ōṃ śūlahastāyai namaḥ ।
ōṃ gadāhastāyai namaḥ ।
ōṃ mahiṣāsuramardinyai namaḥ ।
ōṃ mātaṅgyai namaḥ ।
ōṃ mattamātaṅgyai namaḥ ।
ōṃ kauśikyai namaḥ ।
ōṃ brahmavādinyai namaḥ ।
ōṃ ugratējasē namaḥ ।
ōṃ siddhasēnāyai namaḥ ।
ōṃ jṛmbhiṇyai namaḥ ।
ōṃ mōhinyai namaḥ ।
ōṃ jayāyai namaḥ ।
ōṃ vijayāyai namaḥ ।
ōṃ vinatāyai namaḥ । 840

ōṃ kadravē namaḥ ।
ōṃ dhātryai namaḥ ।
ōṃ vidhātryai namaḥ ।
ōṃ vikrāntāyai namaḥ ।
ōṃ dhvastāyai namaḥ ।
ōṃ mūrChāyai namaḥ ।
ōṃ mūrChanyai namaḥ ।
ōṃ damanyai namaḥ ।
ōṃ dharmiṇyai namaḥ ।
ōṃ damyāyai namaḥ ।
ōṃ Chēdinyai namaḥ ।
ōṃ tāpinyai namaḥ ।
ōṃ tapyai namaḥ ।
ōṃ bandhinyai namaḥ ।
ōṃ bādhinyai namaḥ ।
ōṃ bandhāyai namaḥ ।
ōṃ bōdhātītāyai namaḥ ।
ōṃ budhapriyāyai namaḥ ।
ōṃ hariṇyai namaḥ ।
ōṃ hāriṇyai namaḥ । 860

ōṃ hantryai namaḥ ।
ōṃ dhariṇyai namaḥ ।
ōṃ dhāriṇyai namaḥ ।
ōṃ dharāyai namaḥ ।
ōṃ visādhinyai namaḥ ।
ōṃ sādhinyai namaḥ ।
ōṃ sandhyāyai namaḥ ।
ōṃ saṅgōpanyai namaḥ ।
ōṃ priyāyai namaḥ ।
ōṃ rēvatyai namaḥ ।
ōṃ kālakarṇyai namaḥ ।
ōṃ siddhyai namaḥ ।
ōṃ lakṣmyai namaḥ ।
ōṃ arundhatyai namaḥ ।
ōṃ dharmapriyāyai namaḥ ।
ōṃ dharmaratyai namaḥ ।
ōṃ dharmiṣṭhāyai namaḥ ।
ōṃ dharmachāriṇyai namaḥ ।
ōṃ vyuṣṭyai namaḥ ।
ōṃ khyātyai namaḥ । 880

ōṃ sinīvālyai namaḥ ।
ōṃ kuhvyai namaḥ ।
ōṃ ṛtumatyai namaḥ ।
ōṃ mṛtyai namaḥ ।
ōṃ tvāṣṭryai namaḥ ।
ōṃ vairōchanyai namaḥ ।
ōṃ maitryai namaḥ ।
ōṃ nīrajāyai namaḥ ।
ōṃ kaiṭabhēśvaryai namaḥ ।
ōṃ bhramaṇyai namaḥ ।
ōṃ bhrāmaṇyai namaḥ ।
ōṃ bhrāmāyai namaḥ ।
ōṃ bhramaryai namaḥ ।
ōṃ bhrāmaryai namaḥ ।
ōṃ bhramāyai namaḥ ।
ōṃ niṣkaḻāyai namaḥ ।
ōṃ kalahāyai namaḥ ।
ōṃ nītāyai namaḥ ।
ōṃ kaulākārāyai namaḥ ।
ōṃ kaḻēbarāyai namaḥ । 900

ōṃ vidyujjihvāyai namaḥ ।
ōṃ varṣiṇyai namaḥ ।
ōṃ hiraṇyākṣanipātinyai namaḥ ।
ōṃ jitakāmāyai namaḥ ।
ōṃ kāmṛgayāyai namaḥ ।
ōṃ kōlāyai namaḥ ।
ōṃ kalpāṅginyai namaḥ ।
ōṃ kalāyai namaḥ ।
ōṃ pradhānāyai namaḥ ।
ōṃ tārakāyai namaḥ ।
ōṃ tārāyai namaḥ ।
ōṃ hitātmanē namaḥ ।
ōṃ hitabhēdinyai namaḥ ।
ōṃ durakṣarāyai namaḥ ।
ōṃ parabrahmaṇē namaḥ ।
ōṃ mahādānāyai namaḥ ।
ōṃ mahāhavāyai namaḥ ।
ōṃ vāruṇyai namaḥ ।
ōṃ vyaruṇyai namaḥ ।
ōṃ vāṇyai namaḥ । 920

ōṃ vīṇāyai namaḥ ।
ōṃ vēṇyai namaḥ ।
ōṃ vihaṅgamāyai namaḥ ।
ōṃ mōdapriyāyai namaḥ ।
ōṃ mōdakinyai namaḥ ।
ōṃ plavanyai namaḥ ।
ōṃ plāvinyai namaḥ ।
ōṃ plutyai namaḥ ।
ōṃ ajarāyai namaḥ ।
ōṃ lōhitāyai namaḥ ।
ōṃ lākṣāyai namaḥ ।
ōṃ prataptāyai namaḥ ।
ōṃ viśvabhōjinyai namaḥ ।
ōṃ manasē namaḥ ।
ōṃ buddhyai namaḥ ।
ōṃ ahaṅkārāyai namaḥ ।
ōṃ kṣētrajñāyai namaḥ ।
ōṃ kṣētrapālikāyai namaḥ ।
ōṃ chaturvēdāyai namaḥ ।
ōṃ chaturbhārāyai namaḥ । 940

ōṃ chaturantāyai namaḥ ।
ōṃ charupriyāyai namaḥ ।
ōṃ charviṇyai namaḥ ।
ōṃ chōriṇyai namaḥ ।
ōṃ chāryai namaḥ ।
ōṃ śāṅkaryai namaḥ ।
ōṃ charmabhairavyai namaḥ ।
ōṃ nirlēpāyai namaḥ ।
ōṃ niṣprapañchāyai namaḥ ।
ōṃ praśāntāyai namaḥ ।
ōṃ nityavigrahāyai namaḥ ।
ōṃ stavyāyai namaḥ ।
ōṃ stavapriyāyai namaḥ ।
ōṃ vyāḻāyai namaḥ ।
ōṃ guravē namaḥ ।
ōṃ āśritavatsalāyai namaḥ ।
ōṃ niṣkaḻaṅkāyai namaḥ ।
ōṃ nirālambāyai namaḥ ।
ōṃ nirdvandvāyai namaḥ ।
ōṃ niṣparigrahāyai namaḥ । 960

ōṃ nirguṇāyai namaḥ ।
ōṃ nirmalāyai namaḥ ।
ōṃ nityāyai namaḥ ।
ōṃ nirīhāyai namaḥ ।
ōṃ niraghāyai namaḥ ।
ōṃ navāyai namaḥ ।
ōṃ nirindriyāyai namaḥ ।
ōṃ nirābhāsāyai namaḥ ।
ōṃ nirmōhāyai namaḥ ।
ōṃ nītināyikāyai namaḥ ।
ōṃ nirindhanāyai namaḥ ।
ōṃ niṣkaḻāyai namaḥ ।
ōṃ līlākārāyai namaḥ ।
ōṃ nirāmayāyai namaḥ ।
ōṃ muṇḍāyai namaḥ ।
ōṃ virūpāyai namaḥ ।
ōṃ vikṛtāyai namaḥ ।
ōṃ piṅgaḻākṣyai namaḥ ।
ōṃ guṇōttarāyai namaḥ ।
ōṃ padmagarbhāyai namaḥ । 980

ōṃ mahāgarbhāyai namaḥ ।
ōṃ viśvagarbhāyai namaḥ ।
ōṃ vilakṣaṇāyai namaḥ ।
ōṃ paramātmanē namaḥ ।
ōṃ parēśānyai namaḥ ।
ōṃ parāyai namaḥ ।
ōṃ pārāyai namaḥ ।
ōṃ parantapāyai namaḥ ।
ōṃ saṃsārasētavē namaḥ ।
ōṃ krūrākṣyai namaḥ ।
ōṃ mūrChāmuktāyai namaḥ ।
ōṃ manupriyāyai namaḥ ।
ōṃ vismayāyai namaḥ ।
ōṃ durjayāyai namaḥ ।
ōṃ dakṣāyai namaḥ ।
ōṃ danuhantryai namaḥ ।
ōṃ dayālayāyai namaḥ ।
ōṃ parabrahmaṇē namaḥ ।
ōṃ ānandarūpāyai namaḥ ।
ōṃ sarvasiddhividhāyinyai namaḥ । 1000

iti śrī vārāhī sahasranāmāvaḻiḥ ।




Browse Related Categories: