| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Sri Dattatreya Stotram jaṭādharaṃ pāṇḍurāṅgaṃ śūlahastaṃ kṛpānidhim । asya śrīdattātrēyastōtramantrasya bhagavānnāradṛṣiḥ । anuṣṭup Chandaḥ । śrīdattaḥ paramātmā dēvatā । śrīdattātrēya prītyarthē japē viniyōgaḥ ॥ nārada uvācha । jarājanmavināśāya dēhaśuddhikarāya cha । karpūrakāntidēhāya brahmamūrtidharāya cha । hrasvadīrghakṛśasthūlanāmagōtravivarjita । yajñabhōktē cha yajñāya yajñarūpadharāya cha । ādau brahmā harirmadhyē hyantē dēvassadāśivaḥ । bhōgālayāya bhōgāya yōgayōgyāya dhāriṇē । digambarāya divyāya divyarūpadharāya cha । jambūdvīpē mahākṣētrē mātāpuranivāsinē । bhikṣāṭanaṃ gṛhē grāmē pātraṃ hēmamayaṃ karē । brahmajñānamayī mudrā vastrē chākāśabhūtalē । avadhūta sadānanda parabrahmasvarūpiṇē । satyarūpa sadāchāra satyadharmaparāyaṇa । śūlahastagadāpāṇē vanamālāsukandhara । kṣarākṣarasvarūpāya parātparatarāya cha । datta vidyāḍhya lakṣmīśa datta svātmasvarūpiṇē । śatrunāśakaraṃ stōtraṃ jñānavijñānadāyakam । idaṃ stōtraṃ mahaddivyaṃ dattapratyakṣakārakam । iti śrīnāradapurāṇē nāradavirachitaṃ śrī dattātrēya stōtram ।
|