View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Dattatreya Dwadasha Nama Stotram

asya śrīdattātrēya dvādaśanāma stōtramantrasya paramahaṃsa ṛṣiḥ śrīdattātrēya paramātmā dēvatā anuṣṭupChandaḥ sakalakāmanāsiddhyarthē japē viniyōgaḥ ।

prathamastu mahāyōgī dvitīyaḥ prabhurīśvaraḥ ।
tṛtīyaścha trimūrtiścha chaturthō jñānasāgaraḥ ॥ 1 ॥

pañchamō jñānavijñānaṃ ṣaṣṭhasyāt sarvamaṅgalam ।
saptamō puṇḍarīkākṣō aṣṭamō dēvavallabhaḥ ॥ 2 ॥

navamō nandadēvēśō daśamō nandadāyakaḥ ।
ēkādaśō mahārudrō dvādaśō karuṇākaraḥ ॥ 3 ॥

ētāni dvādaśanāmāni dattātrēya mahātmanaḥ ।
mantrarājēti vikhyātaṃ dattātrēya haraḥ paraḥ ॥ 4 ॥

kṣayōpasmāra kuṣṭhādi tāpajvaranivāraṇam ।
rājadvārē padē ghōrē saṅgrāmēṣu jalāntarē ॥ 5 ॥

girē guhāntarē'raṇyē vyāghrachōrabhayādiṣu ।
āvartanē sahasrēṣu labhatē vāñChitaṃ phalam ॥ 6 ॥

trikālē yaḥ paṭhēnnityaṃ mōkṣasiddhimavāpnuyāt ।
dattātrēya sadā rakṣēt yadā satyaṃ na saṃśayaḥ ॥ 7 ॥

vidyārthī labhatē vidyāṃ rōgī rōgāt pramuchyatē ।
aputrō labhatē putraṃ daridrō labhatē dhanam ॥ 8 ॥

abhāryō labhatē bhāryāṃ sukhārthī labhatē sukham ।
muchyatē sarvapāpēbhyō sarvatra vijayī bhavēt ॥ 9 ॥

iti śrī dattātrēya dvādaśanāma stōtram ।




Browse Related Categories: