asya śrīdattātrēya dvādaśanāma stōtramantrasya paramahaṃsa ṛṣiḥ śrīdattātrēya paramātmā dēvatā anuṣṭupChandaḥ sakalakāmanāsiddhyarthē japē viniyōgaḥ ।
prathamastu mahāyōgī dvitīyaḥ prabhurīśvaraḥ ।
tṛtīyaścha trimūrtiścha chaturthō jñānasāgaraḥ ॥ 1 ॥
pañchamō jñānavijñānaṃ ṣaṣṭhasyāt sarvamaṅgalam ।
saptamō puṇḍarīkākṣō aṣṭamō dēvavallabhaḥ ॥ 2 ॥
navamō nandadēvēśō daśamō nandadāyakaḥ ।
ēkādaśō mahārudrō dvādaśō karuṇākaraḥ ॥ 3 ॥
ētāni dvādaśanāmāni dattātrēya mahātmanaḥ ।
mantrarājēti vikhyātaṃ dattātrēya haraḥ paraḥ ॥ 4 ॥
kṣayōpasmāra kuṣṭhādi tāpajvaranivāraṇam ।
rājadvārē padē ghōrē saṅgrāmēṣu jalāntarē ॥ 5 ॥
girē guhāntarē'raṇyē vyāghrachōrabhayādiṣu ।
āvartanē sahasrēṣu labhatē vāñChitaṃ phalam ॥ 6 ॥
trikālē yaḥ paṭhēnnityaṃ mōkṣasiddhimavāpnuyāt ।
dattātrēya sadā rakṣēt yadā satyaṃ na saṃśayaḥ ॥ 7 ॥
vidyārthī labhatē vidyāṃ rōgī rōgāt pramuchyatē ।
aputrō labhatē putraṃ daridrō labhatē dhanam ॥ 8 ॥
abhāryō labhatē bhāryāṃ sukhārthī labhatē sukham ।
muchyatē sarvapāpēbhyō sarvatra vijayī bhavēt ॥ 9 ॥
iti śrī dattātrēya dvādaśanāma stōtram ।