ōṅkāratattvarūpāya divyajñānātmanē namaḥ ।
nabhōtītamahādhāmna aindryṛdhyā ōjasē namaḥ ॥ 1॥
naṣṭamatsaragamyāyāgamyāchārātmavartmanē ।
mōchitāmēdhyakṛtayē Rhīmbījaśrāṇitaśriyē ॥ 2॥
mōhādivibhramāntāya bahukāyadharāya cha ।
bhattadurvaibhavaChētrē klīmbījavarajāpinē ॥ 3॥
bhavahē-tuvināśāya rājachChōṇādharāya cha ।
gatiprakampitāṇḍāya chāruvyahatabāhavē ॥ 4॥
gataga-rvapriyāyāstu yamādiyatachētasē ।
vaśitājātavaśyāya muṇḍinē anasūyavē ॥ 5॥
vadadva-rēṇyavāgjālā-vispṛṣṭavividhātmanē ।
tapōdhanaprasannāyē-ḍāpatistutakīrtayē ॥ 6॥
tējōmaṇyantaraṅgāyā-dmarasadmavihāpanē ।
āntarasthānasaṃsthāyāyaiśvaryaśrautagītayē ॥ 7॥
vātādibhayayugbhāva-hētavē hētubētavē ।
jagadātmātmabhūtāya vidviṣatṣaṭkaghātinē ॥ 8॥
surava-rgōddhṛtē bhṛtyā asurāvāsabhēdinē ।
nētrē cha nayanākṣṇē chichchētanāya mahātmanē ॥ 9॥
dēvādhidēvadēvāya vasudhāsurapālinē ।
yājināmagragaṇyāya drāmbījajapatuṣṭayē ॥ 10॥
vāsanāvanadāvāya dhūliyugdēhamālinē ।
yatisannyāsigatayē dattātrēyēti saṃvidē ॥ 11॥
yajanāsyabhujējāya tārakāvāsagāminē ।
mahājavāspṛgrūpāyā-ttākārāya virūpiṇē ॥ 12॥
narāya dhīpradīpāya yaśasviyaśasē namaḥ ।
hāriṇē chōjvalāṅgāyātrēstanūjāya sambhavē ॥ 13॥
mōchitāmarasaṅghāya dhīmatāṃ dhīrakāya cha ।
baliṣṭhavipralabhyāya yāgahōmapriyāya cha ॥ 14॥
bhajanmahimavikha़yātrē'marārimahimachChidē ।
lābhāya muṇḍipūjyāya yaminē hēmamālinē ॥ 15॥
gatōpādhivyādhayē cha hiraṇyāhitakāntayē ।
yatīndracharyāṃ dadhatē narabhāvauṣadhāya cha ॥ 16॥
variṣṭhayōgipūjyāya tantusantanvatē namaḥ ।
svātmagāthāsutīrthāya maḥśriyē ṣaṭkarāya cha ॥ 17॥
tējōmayōttamāṅgāya nōdanānōdyakarmaṇē ।
hānyāptimṛtivijñātra ōṅkāritasubhaktayē ॥ 18॥
rukṣuṅmanaḥkhēdahṛtē darśanāviṣayātmanē ।
rāṅkavātatavastrāya naratattvaprakāśinē ॥ 19॥
drāvitapraṇatāghāyā-ttaḥsvajiṣṇuḥsvarāśayē ।
rājantryāsyaikarūpāya maḥsthāyamasubamdhavē ॥ 20॥
yatayē chōdanātīta- prachāraprabhavē namaḥ ।
mānarōṣavihīnāya śiṣyasaṃsiddhikāriṇē ॥ 21॥
gaṅgē pādavihīnāya chōdanāchōditātmanē ।
yavīyasē'larkaduḥkha-vāriṇē'khaṇḍitātmanē ॥ 22॥
hrīmbījāyārjunajyēṣṭhāya darśanādarśitātmanē ।
natisantuṣṭachittāya yatinē brahmachāriṇē ॥ 23॥
ityēṣa satstavō vṛttōyāt kaṃ dēyātprajāpinē ।
maskarīśō manusyūtaḥ parabrahmapadapradaḥ ॥ 24॥
॥ iti śrī. pa. pa. śrīvāsudēvānanda sarasvatī virachitaṃ
mantragarbha śrī dattātrēyāṣṭōttaraśatanāma stōtraṃ sampūrṇam॥