View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Dattatreya Ashtottara Satanama Stotram

ōṅkāratattvarūpāya divyajñānātmanē namaḥ ।
nabhōtītamahādhāmna aindryṛdhyā ōjasē namaḥ ॥ 1॥

naṣṭamatsaragamyāyāgamyāchārātmavartmanē ।
mōchitāmēdhyakṛtayē Rhīmbījaśrāṇitaśriyē ॥ 2॥

mōhādivibhramāntāya bahukāyadharāya cha ।
bhattadurvaibhavaChētrē klīmbījavarajāpinē ॥ 3॥

bhavahē-tuvināśāya rājachChōṇādharāya cha ।
gatiprakampitāṇḍāya chāruvyahatabāhavē ॥ 4॥

gataga-rvapriyāyāstu yamādiyatachētasē ।
vaśitājātavaśyāya muṇḍinē anasūyavē ॥ 5॥

vadadva-rēṇyavāgjālā-vispṛṣṭavividhātmanē ।
tapōdhanaprasannāyē-ḍāpatistutakīrtayē ॥ 6॥

tējōmaṇyantaraṅgāyā-dmarasadmavihāpanē ।
āntarasthānasaṃsthāyāyaiśvaryaśrautagītayē ॥ 7॥

vātādibhayayugbhāva-hētavē hētubētavē ।
jagadātmātmabhūtāya vidviṣatṣaṭkaghātinē ॥ 8॥

surava-rgōddhṛtē bhṛtyā asurāvāsabhēdinē ।
nētrē cha nayanākṣṇē chichchētanāya mahātmanē ॥ 9॥

dēvādhidēvadēvāya vasudhāsurapālinē ।
yājināmagragaṇyāya drāmbījajapatuṣṭayē ॥ 10॥

vāsanāvanadāvāya dhūliyugdēhamālinē ।
yatisannyāsigatayē dattātrēyēti saṃvidē ॥ 11॥

yajanāsyabhujējāya tārakāvāsagāminē ।
mahājavāspṛgrūpāyā-ttākārāya virūpiṇē ॥ 12॥

narāya dhīpradīpāya yaśasviyaśasē namaḥ ।
hāriṇē chōjvalāṅgāyātrēstanūjāya sambhavē ॥ 13॥

mōchitāmarasaṅghāya dhīmatāṃ dhīrakāya cha ।
baliṣṭhavipralabhyāya yāgahōmapriyāya cha ॥ 14॥

bhajanmahimavikha़yātrē'marārimahimachChidē ।
lābhāya muṇḍipūjyāya yaminē hēmamālinē ॥ 15॥

gatōpādhivyādhayē cha hiraṇyāhitakāntayē ।
yatīndracharyāṃ dadhatē narabhāvauṣadhāya cha ॥ 16॥

variṣṭhayōgipūjyāya tantusantanvatē namaḥ ।
svātmagāthāsutīrthāya maḥśriyē ṣaṭkarāya cha ॥ 17॥

tējōmayōttamāṅgāya nōdanānōdyakarmaṇē ।
hānyāptimṛtivijñātra ōṅkāritasubhaktayē ॥ 18॥

rukṣuṅmanaḥkhēdahṛtē darśanāviṣayātmanē ।
rāṅkavātatavastrāya naratattvaprakāśinē ॥ 19॥

drāvitapraṇatāghāyā-ttaḥsvajiṣṇuḥsvarāśayē ।
rājantryāsyaikarūpāya maḥsthāyamasubamdhavē ॥ 20॥

yatayē chōdanātīta- prachāraprabhavē namaḥ ।
mānarōṣavihīnāya śiṣyasaṃsiddhikāriṇē ॥ 21॥

gaṅgē pādavihīnāya chōdanāchōditātmanē ।
yavīyasē'larkaduḥkha-vāriṇē'khaṇḍitātmanē ॥ 22॥

hrīmbījāyārjunajyēṣṭhāya darśanādarśitātmanē ।
natisantuṣṭachittāya yatinē brahmachāriṇē ॥ 23॥

ityēṣa satstavō vṛttōyāt kaṃ dēyātprajāpinē ।
maskarīśō manusyūtaḥ parabrahmapadapradaḥ ॥ 24॥

॥ iti śrī. pa. pa. śrīvāsudēvānanda sarasvatī virachitaṃ
mantragarbha śrī dattātrēyāṣṭōttaraśatanāma stōtraṃ sampūrṇam॥




Browse Related Categories: