View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री शंकराचार्य अष्टोत्तर शत नामावलि

ध्यानम् ।
कैलासाचल मध्यस्थं कामिताभीष्टदायकम् ।
ब्रह्मादिप्रार्थनाप्राप्तदिव्यमानुषविग्रहम् ॥
भक्तानुग्रहणैकांतशांतस्वांतसमुज्ज्वलम् ।
संयज्ञं संयमींद्राणां सार्वभौमं जगद्गुरुम् ॥
किंकरीभूतभक्तैनः पंकजातविशोषणम् ।
ध्यायामि शंकराचार्यं सर्वलोकैकशंकरम् ॥

ॐ श्रीशंकराचार्यवर्याय नमः ।
ॐ ब्रह्मानंदप्रदायकाय नमः ।
ॐ अज्ञानतिमिरादित्याय नमः ।
ॐ सुज्ञानांबुधिचंद्रमसे नमः ।
ॐ वर्णाश्रमप्रतिष्ठात्रे नमः ।
ॐ श्रीमते नमः ।
ॐ मुक्तिप्रदायकाय नमः ।
ॐ शिष्योपदेशनिरताय नमः ।
ॐ भक्ताभीष्टप्रदायकाय नमः ।
ॐ सूक्ष्मतत्त्वरहस्यज्ञाय नमः ॥ 10 ॥

ॐ कार्याकार्यप्रबोधकाय नमः ।
ॐ ज्ञानमुद्रांचितकराय नमः ।
ॐ शिष्यहृत्तापहारकाय नमः ।
ॐ परिव्राजाश्रमोद्धर्त्रे नमः ।
ॐ सर्वतंत्रस्वतंत्रधिये नमः ।
ॐ अद्वैतस्थापनाचार्याय नमः ।
ॐ साक्षाच्छंकररूपधृते नमः ।
ॐ षण्मतस्थापनाचार्याय नमः ।
ॐ त्रयीमार्गप्रकाशकाय नमः ।
ॐ वेदवेदांततत्त्वज्ञाय नमः ॥ 20 ॥

ॐ दुर्वादिमतखंडनाय नमः ।
ॐ वैराग्यनिरताय नमः ।
ॐ शांताय नमः ।
ॐ संसारार्णवतारकाय नमः ।
ॐ प्रसन्नवदनांभोजाय नमः ।
ॐ परमार्थप्रकाशकाय नमः ।
ॐ पुराणस्मृतिसारज्ञाय नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ महते नमः ।
ॐ शुचये नमः ॥ 30 ॥

ॐ नित्यानंदाय नमः ।
ॐ निरातंकाय नमः ।
ॐ निस्संगाय नमः ।
ॐ निर्मलात्मकाय नमः ।
ॐ निर्ममाय नमः ।
ॐ निरहंकाराय नमः ।
ॐ विश्ववंद्यपदांबुजाय नमः ।
ॐ सत्त्वप्रधानाय नमः ।
ॐ सद्भावाय नमः ।
ॐ संख्यातीतगुणोज्वलाय नमः ॥ 40 ॥

ॐ अनघाय नमः ।
ॐ सारहृदयाय नमः ।
ॐ सुधिये नमः ।
ॐ सारस्वतप्रदाय नमः ।
ॐ सत्यात्मने नमः ।
ॐ पुण्यशीलाय नमः ।
ॐ सांख्ययोगविचक्षणाय नमः ।
ॐ तपोराशये नमः ।
ॐ महातेजसे नमः ।
ॐ गुणत्रयविभागविदे नमः ॥ 50 ॥

ॐ कलिघ्नाय नमः ।
ॐ कालकर्मज्ञाय नमः ।
ॐ तमोगुणनिवारकाय नमः ।
ॐ भगवते नमः ।
ॐ भारतीजेत्रे नमः ।
ॐ शारदाह्वानपंडिताय नमः ।
ॐ धर्माधर्मविभागज्ञाय नमः ।
ॐ लक्ष्यभेदप्रदर्शकाय नमः ।
ॐ नादबिंदुकलाभिज्ञाय नमः ।
ॐ योगिहृत्पद्मभास्कराय नमः ॥ 60 ॥

ॐ अतींद्रियज्ञाननिधये नमः ।
ॐ नित्यानित्यविवेकवते नमः ।
ॐ चिदानंदाय नमः ।
ॐ चिन्मयात्मने नमः ।
ॐ परकायप्रवेशकृते नमः ।
ॐ अमानुषचरित्राढ्याय नमः ।
ॐ क्षेमदायिने नमः ।
ॐ क्षमाकराय नमः ।
ॐ भव्याय नमः ।
ॐ भद्रप्रदाय नमः ॥ 70 ॥

ॐ भूरिमहिम्ने नमः ।
ॐ विश्वरंजकाय नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ सदाधाराय नमः ।
ॐ विश्वबंधवे नमः ।
ॐ शुभोदयाय नमः ।
ॐ विशालकीर्तये नमः ।
ॐ वागीशाय नमः ।
ॐ सर्वलोकहितोत्सुकाय नमः ।
ॐ कैलासयात्रासंप्राप्तचंद्रमौलिप्रपूजकाय नमः ॥ 80 ॥

ॐ कांच्यां श्रीचक्रराजाख्ययंत्रस्थापनदीक्षिताय नमः ।
ॐ श्रीचक्रात्मकताटंकतोषितांबामनोरथाय नमः ।
ॐ श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रंथकल्पकाय नमः ।
ॐ चतुर्दिक्चतुराम्नाय प्रतिष्ठात्रे नमः ।
ॐ महामतये नमः ।
ॐ द्विसप्ततिमतोच्चेत्रे नमः ।
ॐ सर्वदिग्विजयप्रभवे नमः ।
ॐ काषायवसनोपेताय नमः ।
ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ ज्ञानात्मकैकदंडाढ्याय नमः ॥ 90 ॥

ॐ कमंडलुलसत्कराय नमः ।
ॐ गुरुभूमंडलाचार्याय नमः ।
ॐ भगवत्पादसंज्ञकाय नमः ।
ॐ व्याससंदर्शनप्रीताय नमः ।
ॐ ऋष्यशृंगपुरेश्वराय नमः ।
ॐ सौंदर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः ।
ॐ चतुष्षष्टिकलाभिज्ञाय नमः ।
ॐ ब्रह्मराक्षसमोक्षदाय नमः ।
ॐ श्रीमन्मंडनमिश्राख्यस्वयंभूजयसन्नुताय नमः ।
ॐ तोटकाचार्यसंपूज्याय नमः ॥ 100 ॥

ॐ पद्मपादार्चितांघ्रिकाय नमः ।
ॐ हस्तामलकयोगींद्र ब्रह्मज्ञानप्रदायकाय नमः ।
ॐ सुरेश्वराख्यसच्चिष्यसन्न्यासाश्रमदायकाय नमः ।
ॐ नृसिंहभक्ताय नमः ।
ॐ सद्रत्नगर्भहेरंबपूजकाय नमः ।
ॐ व्याख्यासिंहासनाधीशाय नमः ।
ॐ जगत्पूज्याय नमः ।
ॐ जगद्गुरवे नमः ॥ 108 ॥




Browse Related Categories: