View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

केन उपनिषद् - तृतीयः खंडः

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयंत ॥ 1॥

त ऐक्षंतास्माकमेवायं-विँजयोऽस्माकमेवायं महिमेति । तद्धैषां-विँजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं-यँक्षमिति ॥ 2॥

तेऽग्निमब्रुवंजातवेद एतद्विजानीहि किमिदं-यँक्षमिति तथेति ॥ 3॥

तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ 4॥

तस्मिन्स्त्वयि किं-वीँर्यमित्यपीदꣳ सर्वं दहेयं-यँदिदं पृथिव्यामिति ॥ 5॥

तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं-विँज्ञातुं-यँदेतद्यक्षमिति ॥ 6॥

अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ 7॥

तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ 8॥

तस्मिन्स्त्वयि किं-वीँर्यमित्यपीदं सर्वमाददीय यदिदं पृथिव्यामिति ॥ 9॥

तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं-विँज्ञातुं-यँदेतद्यक्षमिति ॥ 10॥

अथेंद्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ 11॥

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं ताग्ंहोवाच किमेतद्यक्षमिति ॥ 12॥

॥ इति केनोपनिषदि तृतीयः खंडः ॥




Browse Related Categories: