View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चाक्षुषोपनिषद् (चक्षुष्मती विद्या)

अस्याः चाक्षुषीविद्यायाः अहिर्बुध्न्य ऋषिः । गायत्री छंदः । सूर्यो देवता । चक्षुरोगनिवृत्तये जपे विनियोगः ।

ॐ चक्षुश्चक्षुश्चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितं चक्षुरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाहं अंधो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।

ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः करुणाकरायाऽमृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्यायाक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः ।

य इमां चक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते न तस्य अक्षिरोगो भवति । न तस्य कुले अंधो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ।

विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपंतं सहस्ररश्मिः शतधावर्तमानः । पुरः प्रजानामुदयत्येष सूर्यः ।

ॐ नमो भगवते आदित्याय अक्षितेजसे अहो वाहिनि वाहिनि स्वाहा ।
[ॐ नमो भगवते आदित्याय सूर्यायाहो वाहिन्यहोवाहिनी स्वाहा ।]




Browse Related Categories: