View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मांडूक्य उपनिषद्

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

॥ अथ मांडूक्योपनिषत् ॥

हरिः ओम् ।
ओमित्येतदक्षरमिदग्ं सर्वं तस्योपव्याख्यानं
भूतं भवद् भविष्यदिति सर्वमोंकार एव
यच्चान्यत् त्रिकालातीतं तदप्योंकार एव ॥ 1 ॥

सर्वग्ं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ 2 ॥

जागरितस्थानो बहिष्प्रज्ञः सप्तांग एकोनविंशतिमुखः
स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ 3 ॥

स्वप्नस्थानोऽंतःप्रज्ञः सप्तांग एकोनविंशतिमुखः
प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ 4 ॥

यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं
पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन
एवानंदमयो ह्यानंदभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ 5 ॥

एष सर्वेश्वरः एष सर्वज्ञ एषोऽंतर्याम्येष योनिः सर्वस्य
प्रभवाप्ययौ हि भूतानाम् ॥ 6 ॥

नांतःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं
न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं
अचिंत्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपंचोपशमं
शांतं शिवमद्वैतं चतुर्थं मन्यंते स आत्मा स विज्ञेयः ॥ 7 ॥

सोऽयमात्माध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा मात्राश्च पादा
अकार उकारो मकार इति ॥ 8 ॥

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्
वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं-वेँद ॥ 9 ॥

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्​षात्
उभयत्वाद्वोत्कर्​षति ह वै ज्ञानसंततिं समानश्च भवति
नास्याब्रह्मवित्कुले भवति य एवं-वेँद ॥ 10 ॥

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं-वेँद ॥ 11 ॥

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपंचोपशमः शिवोऽद्वैत
एवमोंकार आत्मैव सं​विँशत्यात्मनाऽऽत्मानं-यँ एवं-वेँद ॥ 12 ॥

॥ इति मांडूक्योपनिषत् समाप्ता ॥




Browse Related Categories: