View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

शिवसंकल्पोपनिषत् (शिव संकल्पमस्तु)

येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसंकल्पमस्तु ॥ 1॥

येन कर्माणि प्रचरंति धीरा यतो वाचा मनसा चारु यंति ।
यत्सम्मितमनु संयंति प्राणिनस्तन्मे मनः शिवसंकल्पमस्तु ॥ 2॥

येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वंति विदथेषु धीराः ।
यदपूर्वं यक्षमंतः प्रजानां तन्मे मनः शिवसंकल्पमस्तु ॥ 3॥

यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरंतरमृतं प्रजासु ।
यस्मान्न ऋते किंचन कर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु ॥ 4॥

सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव ।
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसंकल्पमस्तु ॥ 5॥

यस्मिन्नृचः साम यजूषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसंकल्पमस्तु ॥ 6॥

यदत्र षष्ठं त्रिशतं सुवीरं यज्ञस्य गुह्यं नवनावमाय्यं (?) ।
दश पंच त्रिंशतं यत्परं च तन्मे मनः शिवसंकल्पमस्तु ॥ 7॥

यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।
दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ॥ 8॥

येन द्यौः पृथिवी चांतरिक्षं च ये पर्वताः प्रदिशो दिशश्च ।
येनेदं जगद्व्याप्तं प्रजानां तन्मे मनः शिवसंकल्पमस्तु ॥ 9॥

येनेदं विश्वं जगतो बभूव ये देवा अपि महतो जातवेदाः ।
तदेवाग्निस्तमसो ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ॥ 10॥

ये मनो हृदयं ये च देवा ये दिव्या आपो ये सूर्यरश्मिः ।
ते श्रोत्रे चक्षुषी संचरंतं तन्मे मनः शिवसंकल्पमस्तु ॥ 11॥

अचिंत्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत ।
सूक्ष्मात्सूक्ष्मतरं ज्ञेयं तन्मे मनः शिवसंकल्पमस्तु ॥ 12॥

एका च दश शतं च सहस्रं चायुतं च
नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च ।
समुद्रश्च मध्यं चांतश्च परार्धश्च
तन्मे मनः शिवसंकल्पमस्तु ॥ 13॥

ये पंच पंचदश शतं सहस्रमयुतं न्यर्बुदं च ।
तेऽग्निचित्येष्टकास्तं शरीरं तन्मे मनः शिवसंकल्पमस्तु ॥ 14॥

वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ।
यस्य योनिं परिपश्यंति धीरास्तन्मे मनः शिवसंकल्पमस्तु ॥

यस्येदं धीराः पुनंति कवयो ब्रह्माणमेतं त्वा वृणुत इंदुम् ।
स्थावरं जंगमं द्यौराकाशं तन्मे मनः शिवसंकल्पमस्तु ॥ 16॥

परात् परतरं चैव यत्पराच्चैव यत्परम् ।
यत्परात् परतो ज्ञेयं तन्मे मनः शिवसंकल्पमस्तु ॥ 17॥

परात् परतरो ब्रह्मा तत्परात् परतो हरिः ।
तत्परात् परतोऽधीशस्तन्मे मनः शिवसंकल्पमस्तु ॥ 18॥

या वेदादिषु गायत्री सर्वव्यापी महेश्वरी ।
ऋग्यजुस्सामाथर्वैश्च तन्मे मनः शिवसंकल्पमस्तु ॥ 19॥

यो वै देवं महादेवं प्रणवं पुरुषोत्तमम् ।
यः सर्वे सर्ववेदैश्च तन्मे मनः शिवसंकल्पमस्तु ॥ 20॥

प्रयतः प्रणवोंकारं प्रणवं पुरुषोत्तमम् ।
ॐकारं प्रणवात्मानं तन्मे मनः शिवसंकल्पमस्तु ॥ 21॥

योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज इश्वरः ।
अकायो निर्गुणो ह्यात्मा तन्मे मनः शिवसंकल्पमस्तु ॥ 22॥

गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च ।
प्रजया पशुभिः पुष्कराक्षं तन्मे मनः शिवसंकल्पमस्तु ॥ 23॥

त्रियंबकं यजामहे सुगंधिं पुष्टिवर्धनम् ।
उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय
माऽमृतात्तन्मे मनः शिवसंकल्पमस्तु ॥ 24॥

कैलासशिखरे रम्ये शंकरस्य शिवालये ।
देवतास्तत्र मोदंते तन्मे मनः शिवसंकल्पमस्तु ॥ 25॥

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् ।
संबाहुभ्यां नमति संपतत्रैर्द्यावापृथिवी
जनयन् देव एकस्तन्मे मनः शिवसंकल्पमस्तु ॥ 26॥

चतुरो वेदानधीयीत सर्वशास्यमयं विदुः ।
इतिहासपुराणानां तन्मे मन शिवसंकन्ल्पमस्तु ॥ 27॥

मा नो महांतमुत मा नो अर्भकं मा न उक्षंतमुत मा न उक्षितम् ।
मा नो वधीः पितरं मोत मातरं प्रिया मा नः
तनुवो रुद्र रीरिषस्तन्मे मनः शिवसंकल्पमस्तु ॥ 28॥

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितो वधीर्हविष्मंतः
नमसा विधेम ते तन्मे मनः शिवसंकल्पमस्तु ॥ 29॥

ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिंगलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः
तन्मे मनः शिवसंकल्पमस्तु ॥ 30॥

कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे ।
वोचेम शंतमं हृदे । सर्वो ह्येष रुद्रस्तस्मै रुद्राय
नमो अस्तु तन्मे मनः शिवसंकल्पमस्तु ॥ 31॥

ब्रह्म जज्ञानं प्रथमं पुरस्तात् वि सीमतः सुरुचो वेन आवः ।
स बुध्निया उपमा अस्य विष्ठाः सतश्च योनिं
असतश्च विवस्तन्मे मनः शिवसंकल्पमस्तु ॥ 32॥

यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसंकल्पमस्तु ॥ 33॥

य आत्मदा बलदा यस्य विश्वे उपासते प्रशिषं यस्य देवाः ।
यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसंकल्पमस्तु ॥ 34॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश ।
तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसंकल्पमस्तु ॥ 35॥

गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं
तन्मे मनः शिवसंकल्पमस्तु ॥ 36॥

य इदं शिवसंकल्पं सदा ध्यायंति ब्राह्मणाः ।
ते परं मोक्षं गमिष्यंति तन्मे मनः शिवसंकल्पमस्तु ॥ 37॥

इति शिवसंकल्पमंत्राः समाप्ताः ।
(शैव-उपनिषदः)

इति शिवसंकल्पोपनिषत् समाप्त ।




Browse Related Categories: