| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
महानारायण उपनिषद् तैत्तिरीय अरण्यक - चतुर्थः प्रश्नः ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ अंभस्यपारे (4.1) तदे॒वर्तं तदु॑ स॒त्यमा॑हु॒-स्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नाम् । इ॒ष्टा॒पू॒र्तं ब॑हु॒धा जा॒तं जाय॑मानं-विँ॒श्वं बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑ । तदे॒वाग्नि-स्तद्वा॒यु-स्तथ्सूर्य॒स्तदु॑ चं॒द्रमाः᳚ । तदे॒व शु॒क्रम॒मृतं॒ तद्ब्रह्म॒ तदापः॒ स प्र॒जाप॑तिः । सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युतः॒ पुरु॑षा॒दधि॑ । क॒ला मु॑हू॒र्ताः काष्ठा᳚श्चाहो-रा॒त्राश्च॑ सर्व॒शः । अ॒र्ध॒मा॒सा मासा॑ ऋ॒तवः॑ संवँथ्स॒रश्च॑ कल्पंताम् । स आपः॑ प्रदु॒घे उ॒भे इ॒मे अं॒तरि॑क्ष॒-मथो॒ सुवः॑ । नैन॑-मू॒र्ध्वं न ति॒र्यं च॒ न मद्ध्ये॒ परि॑जग्रभत् । न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑ ॥ 1.10 (तै. अर. 6.1.2) न स॒दृंशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन᳚म् । हृ॒दा म॑नी॒षा मन॑सा॒ऽभि क्लृ॑प्तो॒ य ए॑नं-विँ॒दु-रमृ॑ता॒स्ते भ॑वंति । अ॒द्भ्यः संभू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ । ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तः स उ॒ गर्भे॑ अं॒तः । स वि॒जाय॑मानः सजनि॒ष्यमा॑णः प्र॒त्यं-मुखा᳚ स्तिष्ठति वि॒श्वतो॑मुखः । वि॒श्वत॑श्च-क्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒-र्द्यावा॑ पृथि॒वी ज॒नय॑न् दे॒व एकः॑ । वे॒नस्तत् पश्य॒न्. विश्वा॒ भुव॑नानि वि॒द्वान्. यत्र॒ विश्वं॒ भव॒त्येक॑-नीलम् । यस्मि॑न्नि॒दग्ं संच॒ विचैक॒ग्ं॒ स ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ । प्रतद्वो॑चे अ॒मृत॒न्नु वि॒द्वान् गं॑ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु ॥ 1.15 (तै. अर. 6.1.3) त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ताऽस॑त् । स नो॒ बंधु॑-र्जनि॒ता स वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ । यत्र॑ दे॒वा अ॒मृत॑मान-शा॒नास्तृ॒तीये॒ धामा᳚न्य॒-भ्यैर॑यंत । परि॒ द्यावा॑पृथि॒वी यं॑ति स॒द्यः परि॑ लो॒कान् परि॒ दिशः॒ परि॒ सुवः॑ । ऋ॒तस्य॒ तंतुं॑-विँततं-विँ॒चृत्य॒ तद॑पश्य॒त् तद॑भवत् प्र॒जासु॑ । प॒रीत्य॑ लो॒कान् प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्मना॒-ऽऽत्मान॑-म॒भि-संब॑भूव । सद॑स॒स्पति॒-मद्भु॑तं प्रि॒यमिंद्र॑स्य॒ काम्य᳚म् । सनिं॑ मे॒धा म॑यासिषम् । उद्दी᳚प्यस्व जातवेदो ऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑ ॥ 1.19 (तै. अर. 6.1.4) प॒शूग्ग्श्च॒ मह्य॒माव॑ह॒ जीव॑नंच॒ दिशो॑ दिश । मानो॑ हिग्ंसी ज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् । अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ॥ 1.21 (तै. अर. 6.1.5) गायत्री मंत्राः (4.2) दूर्वा सूक्तं (4.3) ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च । या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या᳚स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् । अश्व॑क्रां॒ते र॑थक्रां॒ते॒ वि॒ष्णुक्रां᳚ते व॒सुंध॑रा । शिरसा॑ धार॑यिष्या॒मि॒ र॒क्ष॒स्व मां᳚ पदे॒ पदे ॥ 1.37 (तै. अर. 6.1.8) मृत्तिका सूक्तम् (4.4) मृ॒त्तिके᳚ प्रतिष्ठि॑ते स॒र्वं॒ त॒न्मे नि॑र्णुद॒ मृत्ति॑के । तया॑ ह॒तेन॑ पापे॒न॒ ग॒च्छा॒मि प॑रमां॒ गतिम् ॥ 1.40 (तै. अर. 6.1.9) शत्रुजय मंत्राः (4.5) ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्-विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ । स्यो॒ना पृ॑थिवि॒ भवा॑ नृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚ । गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् । श्री᳚र्मे भ॒जतु । अलक्ष्मी᳚र्मे न॒श्यतु । विष्णु॑मुखा॒ वै दे॒वाः छंदो॑-भिरि॒मांल्लोँ॒का-न॑नपज॒य्य-म॒भ्य॑जयन्न् । म॒हाग्ं इंद्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु ॥ 1.48 (तै. अर. 6.1.10) स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हंतु॑ पा॒प्मानं॒-योँ᳚ऽस्मान् द्वेष्टि॑ । सो॒मान॒ग्ग्॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीवं॑तं॒-यँ औ॑शि॒जम् । शरी॑रं-यँज्ञशम॒लं कुसी॑दं॒ तस्मि᳚न् थ्सीदतु॒ यो᳚ऽस्मान् द्वेष्टि॑ । चर॑णं प॒वित्रं॒-विँत॑तं पुरा॒णं-येँन॑ पू॒त-स्तर॑ति दुष्कृ॒तानि॑ । तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ता अति॑ पा॒प्मान॒-मरा॑तिं तरेम । स॒जोषा॑ इंद्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहंछूर वि॒द्वान् । ज॒हि शत्रू॒ग्ं॒ रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः । सु॒मि॒त्रा न॒ आप॒ ओष॑धयः संतु दुर्मि॒त्रास्तस्मै॑ भूयासु॒-र्या᳚ऽस्मान् द्वेष्टि॒ यंच॑ व॒यं द्वि॒ष्मः । आपो॒ हिष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । 1.53 (तै. अर. 6.1.11) म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒-स्तस्य॑ भाजयते॒ ह नः॑ । उ॒श॒ती-रि॑व मा॒तरः॑ । तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ 1.54 (तै. अर. 6.1.12) अघमर्षण सूक्तम् (4.6) यद॒पां क्रू॒रं-यँद॑मे॒द्ध्यं-यँद॑शां॒तं तदप॑गच्छतात् । अ॒त्या॒श॒ना-द॑तीपा॒ना॒-द्य॒च्च उ॒ग्रात् प्र॑ति॒ग्रहा᳚त् । तन्नो॒ वरु॑णो रा॒जा॒ पा॒णिना᳚ ह्यव॒मर्श॑तु । सो॑ऽहम॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकि॒ल्बिषः । नाक॑स्य पृ॒ष्ठमारु॑ह्य॒ गच्छे॒-द्ब्रह्म॑सलो॒कताम् । यश्चा॒॑फ्सु वरु॑णः॒ स पु॒नात्व॑घमर्ष॒णः । इ॒मं मे॑ गंगे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमग्ं॑ सचता॒ परु॒ष्णिया । अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒या-ऽऽर्जी॑कीये शृणु॒ह्या सु॒षोम॑या । ऋ॒तंच॑ स॒त्यंचा॒-भी᳚द्धा॒ त्तप॒सोऽद्ध्य॑जायत । ततो॒ रात्रि॑-रजायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ 1.63 (तै. अर. 6.1.13) स॒मु॒द्रा-द॑र्ण॒वा-दधि॑ संवँथ्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒-द्(मि॒दध॒द्) विश्व॑स्य मिष॒तो व॒शी । सू॒र्या॒चं॒द्र॒मसौ॑ धा॒ता य॑था पू॒र्व म॑कल्पयत् । दिवं॑च पृथि॒वीं चां॒तरि॑क्ष॒ मथो॒ सुवः॑ । यत् पृ॑थि॒व्याग्ं रज॑स्स्व॒ मांतरि॑क्षे वि॒रोद॑सी । इ॒माग्ग् स्तदा॒पो व॑रुणः पु॒नात्व॑घमर्ष॒णः । पु॒नंतु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्ष॒णः । ए॒ष भू॒तस्य॑ म॒द्ध्ये भुव॑नस्य गो॒प्ता । ए॒ष पु॒ण्यकृ॑तां-लोँ॒का॒ने॒ष मृ॒त्यो-र्हि॑र॒ण्मय᳚म् । द्यावा॑पृथि॒व्यो-र्हि॑र॒ण्मय॒ग्ं॒ सग्ग्श्रि॑त॒ग्ं॒ सुवः॑ । 1.66 (तै. अर. 6.1.14) स नः॒ सुवः॒ सग्ं शि॑शाधि । आर्द्रं॒ ज्वल॑ति॒ ज्योति॑-र॒हम॑स्मि । ज्योति॒-र्ज्वल॑ति॒ ब्रह्मा॒हम॑स्मि । यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हमे॒वाहं मां जु॑होमि॒ स्वाहा᳚ । अ॒का॒र्य॒-का॒र्य॑व की॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः । वरु॑णो॒-ऽपाम॑घमर्ष॒ण-स्तस्मा᳚त् पा॒पात् प्रमु॑च्यते । र॒जोभूमि॑स्त्व॒माग्ं रोद॑यस्व॒ प्रव॑दंति॒ धीराः᳚ । आक्रां᳚थ्-समु॒द्रः प्र॑थ॒मे विध॑र्म-ंज॒नय॑न् प्र॒जा भुव॑नस्य॒ राजा᳚ । वृषा॑ प॒वित्रे॒ अधि॒सानो॒ अव्ये॑ बृ॒हथ् सोमो॑ वावृधे सुवा॒न इंदुः॑ ॥ 1.70 (पुर॑स्ता॒-द्- यशो॒ - गुहा॑सु॒ - मम॑ - चक्रतुं॒डाय॑ धीमहि - तीक्षद॒ग्ग्॒ष्ठ्राय॑ धीमहि॒ - परि॑ - प्र॒तिष्ठि॑तं - देभु--र् यच्छतु - दधातना॒- द्भ्यो᳚ - ऽर्ण॒वः - सुवो॒ - राजैकं॑ च) (आ1) दुर्गा सूक्तम् (4.7) [ ॐ का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥ ] व्याहृति होम मंत्राः (4.8) भू-र॒ग्नये॑ पृथि॒व्यै स्वाहा॒, भुवो॑ वा॒यवे॒ऽंतरि॑क्षाय॒ स्वाहा॒ , भू-र॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॒, भुवो॑ वा॒यवे॑ चां॒तरि॑क्षाय च मह॒ते च॒ स्वाहा॒, सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॒, भू-र्भुव॒स्सुव॑-श्चं॒द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॒, नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒-र्मह॒रोम् ॥ 5.1 (तै. अर. 6.4.1) ज्ञानप्राप्त्यर्था होममंत्राः (4.9) पा॒हि नो॑ अग्न॒ एक॑या । पा॒ह्यु॑त द्वि॒तीय॑या । पा॒ह्यूर्जं॑ तृ॒तीय॑या । पा॒हि गी॒र्भि-श्च॑त॒सृभि॑-र्वसो॒ स्वाहा᳚ ॥ 7.1 (तै. अर. 6.6.1) वेदाविस्मरणाय जपमंत्राः (4.10) नमो॒ ब्रह्म॑णे धा॒रणं॑ मे अ॒स्त्व-नि॑राकरणं-धा॒रयि॑ता भूयासं॒ कर्ण॑योः श्रु॒तं माच्यो᳚ढ्वं॒ ममा॒मुष्य॒ ओम् ॥ 9.1 (तै. अर. 6.9.1) तपः प्रशंसा (4.11) विहिताचरण प्रशंसा निषिद्धाचरण निंदा च (4.12) दहर विद्या (4.13) ह॒ग्ं॒स-श्शु॑चि॒ष-द्वसु॑-रंतरिक्ष॒-सद्धोता॑ वेदि॒ष-दति॑थि-र्दुरोण॒सत् । नृ॒ष-द्व॑र॒स-दृ॑त॒स-द्व्यो॑म॒स-द॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् । घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑-र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ । अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑ कृतं-वृँषभ वक्षि ह॒व्यम् । स॒मु॒द्रा दू॒र्मि-र्मधु॑मा॒ग्ं॒ उदा॑र-दुपा॒ग्ं॒शुना॒ सम॑मृत॒त्व मा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒-यँदस्ति॑ जि॒ह्वा दे॒वाना॑-म॒मृत॑स्य॒ नाभिः॑ । व॒यं नाम॒ प्रब्र॑वामा घृ॒तेना॒स्मिन्. य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑ शृंगो ऽवमी-द्गौ॒र ए॒तत् । च॒त्वारि॒ शृंगा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र॒.षे स॒प्त हस्ता॑सो अ॒स्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ग्ं॒ आवि॑वेश ॥ 12.10 (तै. अर. 6.12.2) त्रिधा॑ हि॒तं प॒णिभि॑-र्गु॒ह्यमा॑नं॒ गवि॑-दे॒वासो॑ घृ॒तमन्व॑विंदन्न् । इंद्र॒ एक॒ग्ं॒ सूर्य॒ एकं॑ जजान वे॒ना देकग्ग्॑ स्व॒धया॒ निष्ट॑तक्षुः । यो दे॒वानां᳚ प्रथ॒मं पु॒रस्ता॒-द्विश्वा॒धियो॑ रु॒द्रो म॒हर्षिः॑ । हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मान॒ग्ं॒ सनो॑ दे॒वः शु॒भया॒ स्मृत्या॒ संयुँ॑नक्तु । यस्मा॒त्परं॒ नाप॑र॒ मस्ति॒ किंचि॒द्यस्मा॒न् नाणी॑यो॒ न ज्यायो᳚ऽस्ति॒ कश्चि॑त् । वृ॒क्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒-त्येक॒स्तेने॒दं पू॒र्णं पुरु॑षेण॒ सर्व᳚म् ॥ 12.13 (सन्यास सूक्तम्) (अजो᳚ऽन्य॒ - आवि॑वेश॒ - सर्वे॑ च॒त्वारि॑ च) नारायण सूक्तं (4.14) स॒ह॒स्र॒शीर्षं॑ दे॒वं॒-विँ॒श्वाक्षं॑-विँ॒श्व शं॑ भुवम् । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒-विँ॒श्वं ना॑राय॒णग्ं ह॑रिम् । विश्व॑मे॒वेदं पुरु॑ष॒-स्त-द्विश्व॒मुप॑जीवति । पतिं॒-विँश्व॑स्या॒त्मेश्व॑र॒ग्ं॒ शाश्व॑तग्ं शि॒वम॑च्युतम् । ना॒राय॒णं म॑हाज्ञे॒यं॒-विँ॒श्वात्मा॑नं प॒राय॑णम् । ना॒राय॒ण प॑रो ज्यो॒ति॒रा॒त्मा ना॑रय॒णः प॑रः । ना॒राय॒ण प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः । ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः । यच्च॑ किं॒चिज्-ज॑गथ् स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा । 13.4 (तै. अर. 6.13.1) अंत॑-र्ब॒हिश्च॑ तथ् स॒र्वं॒-व्याँ॒प्य ना॑राय॒णः स्थि॑तः । अनं॑त॒ मव्य॑यं क॒विग्ं स॑मु॒द्रेऽंतं॑-विँ॒श्व श॑भुंवँम् । प॒द्म॒को॒श-प्र॑तीका॒श॒ग्ं॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् । अधो॑ नि॒ष्ट्या वि॑तस्त्यां॒ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति । ज्वा॒ल॒मा॒ला कु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् । संत॑तग्ं शि॒लाभि॑स्तु॒ लंब॑त्या कोश॒सन्नि॑भम् । तस्यांते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मिं᳚थ् स॒र्वं प्रति॑ष्ठितम् । तस्य॒ मद्ध्ये॑ म॒हान॑ग्नि-र्वि॒श्वार्चि॑-र्वि॒श्वतो॑ मुखः । सोऽग्र॑भु॒ग् विभ॑जन् ति॒ष्ठ॒न्-नाहा॑र-मज॒रः क॒विः । ति॒र्य॒गू॒र्ध्व म॑धः शा॒यी॒ र॒श्मय॑स्तस्य॒ संत॑ता । सं॒ता॒पय॑ति स्वं दे॒हमापा॑दतल॒ मस्त॑कः । तस्य॒ मद्ध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑तः । नी॒लतो॑ यद॑ मद्ध्य॒स्था॒-द्वि॒द्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒ शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा । तस्याः᳚ शिखा॒या म॑द्ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः । स ब्रह्म॒ स शिवः॒ स हरिः॒ सेंद्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट् ॥ 13.12 (तै. अर. 6.13.2) आदित्य मंडले परब्रह्मोपासनं (4.15) आदित्यपुरुषस्य सर्वात्मकत्व प्रदर्शनं (4.16) शिवोपासन मंत्राः (4.17) भवाय॒ नमः । भवलिंगाय॒ नमः । पश्चिमवक्त्र प्रतिपादक मंत्रः (4.18) उत्तर वक्त्र प्रतिपादक मंत्रः (4.19) दक्षिण वक्त्र प्रतिपादक मंत्रः (4.20) प्राग्वक्त्र प्रतिपादक मंत्रः (4.21) ऊर्ध्व वक्त्र प्रतिपादक मंत्रः (4.22) नमस्कारार्थ मंत्राः (4.23) ऋ॒तग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिंग॑लम् । ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥ 23.1 (तै. अर. 6.23.1) सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । पुरु॑षो॒ वै रु॒द्रः सन्म॒हो नमो॒ नमः॑ । विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत् । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ 24.1 (तै. अर. 6.24.1) कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शंत॑मग्ं हृ॒दे ॥ सर्वो॒ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ 25.1 (तै. अर. 6.25.1) अग्निहोत्र हवण्याः उपयुक्तस्य वृक्ष विशेष-स्याभिधानम् (4.24-25) भूदेवताक मंत्रः (4.26) सर्वा देवता आपः (4.27) संध्यावंदन मंत्राः (4.28) अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्षं॒ताम् । यदह्ना पाप॑मका॒र्॒षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्या-मुदरे॑ण शि॒श्ना । अह॒स्तद॑वलु॒पंतु । यत्किंच॑ दुरि॒तं मयि॑ । इदमह-माममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ 31.1 (तै. अर. 6.31.1) सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्षं॒ताम् । यद्रात्रिया पाप॑मका॒र्॒षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्या-मुदरे॑ण शि॒श्ना । रात्रि॒-स्तद॑वलु॒पंतु । यत्किंच॑ दुरि॒तं मयि॑ । इदमह-माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ 32.1 (तै. अर. 6.32.1) प्रणवस्य ऋष्यादि विवरणं (4.29) गायत्र्यावाहन मंत्राः (4.30) ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑॑ऽसि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु-रभिभूरों-गायत्री-मावा॑हया॒मि॒ सावित्री-मावा॑हया॒मि॒ सरस्वती-मावा॑हया॒मि॒ छंदर्षी-नावा॑हया॒मि॒ श्रिय-मावा॑हया॒मि॒ गायत्रिया गायत्री छंदो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयग्ं रुद्रः शिखा पृथिवीयोनिः प्राणापान-व्यानोदान-समाना सप्राणा श्वेतवर्णा सांख्यायन-सगोत्रा गायत्री चतुर्विग्ंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पंच शीर्षोपनयने वि॑नियो॒ग॒, ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् । ॐ तथ् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् । ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ 35.2 (तै. अर. 6.35.1) गायत्री उपस्थान मंत्राः (4.31) आदित्यदेवता मंत्रः (4.32) त्रिसुपर्णमंत्राः (4.33) ब्रह्म॑ मे॒धया᳚ । मधु॑ मे॒धया᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ । अ॒द्या नो॑ देव सवितः प्र॒जाव॑थ्सावीः॒ सौभ॑गम् । परा॑ दुः॒ष्वप्नि॑यग्ं सुव । विश्वा॑नि देव सवित-र्दुरि॒तानि॒ परा॑सुव । य-द्भ॒द्रं तन्म॒ आसु॑व । मधु॒वाता॑ ऋताय॒ते मधु॑क्षरंति॒ सिंध॑वः । माद्ध्वी᳚र्नः सं॒त्वोष॑धीः । मधु॒नक्त॑ मु॒तोषसि॒ मधु॑म॒त् पार्थि॑व॒ग्ं॒ रजः॑ । मधु॒द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒-र्मधु॑माग्ं अस्तु॒ सूर्यः॑ । माद्ध्वी॒ र्गावो॑ भवंतु नः । य इ॒मं त्रिसु॑पर्ण॒-मया॑चितं ब्राह्म॒णाय॑ दद्यात् । भ्रू॒ण॒ह॒त्यां-वाँ ए॒ते घ्नं॑ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठं॑ति । ते सोमं॒ प्राप्नु॑वंति । आ॒स॒ह॒स्रात् प॒क्तिं पुनं॑ति । ओम् ॥ 39.7 (तै. अर. 6.39.1) ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ । ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒ना-मृषि॒-र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् । श्ये॒नो गृद्ध्रा॑णा॒ग्ग्॒ स्वधि॑ति॒-र्वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒-मत्ये॑ति॒ रेभन्न्॑ । ह॒ग्ं॒सः शु॑चि॒ष-द्वसु॑रंतरिक्ष॒ सद्धोता॑- वेदि॒ष-दति॑थि-र्दुरोण॒सत् । नृ॒षद्व॑र॒-सदृ॑त॒-स-द्व्यो॑म॒-सद॒ब्जा- गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् । ऋ॒चेत्वा॑ रु॒चेत्वा॒ समिथ् स्र॑वंति स॒रितो॒ न धेनाः᳚ । अं॒त-र्हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि । हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसाम् । तस्मिं᳚थ् सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः । तस्या॑ सते॒ हर॑यः स॒प्ततीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् । य इ॒दं त्रिसु॑पर्ण॒-मया॑चितं ब्राह्म॒णाय॑ दद्यात् । वी॒र॒ह॒त्यां-वाँ ए॒ते घ्नं॑ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठं॑ति । ते सोमं॒ प्राप्नु॑वंति । आ॒स॒ह॒स्रात् पं॒क्तिं पुनं॑ति । ओम् ॥ 40.6 (तै. अर. 6.40.1) मेधा सूक्तं (4.34) मे॒धां म॒ इंद्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑ अ॒श्विना॑-वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा ॥ अ॒फ्स॒रासु॑ च॒ या मे॒धा गं॑ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑-र्जुषता॒ग्ग्॒ स्वाहा᳚ ॥ 42.1 (तै. अर. 6.42.1) आमां᳚ मे॒धा सु॒रभि॑-र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां᳚ मे॒धा सु॒प्रती॑का जुषंताम् ॥ 43.1 (तै. अर. 6.43.1) मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयींद्र॑ इंद्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ 44.1 (तै. अर. 6.44.1) मृत्युनिवारण मंत्राः (4.35) परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पंथां॒-यँस्ते॒स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मानः॑ प्र॒जाग्ं री॑रिषो॒ मोत वी॒रान् ॥ 46.1 (तै. अर. 6.46.1) वातं॑ प्रा॒णं मन॑सा॒ न्वार॑भामहे प्र॒जाप॑तिं॒-योँ भुव॑नस्य गो॒पाः । सनो॑ मृ॒त्यो स्त्रा॑यतां॒ पात्वग्ंह॑सो॒ ज्योग् जी॒वा ज॒राम॑शीमहि ॥ 47.1 (तै. अर. 6.47.1) अ॒मु॒त्र॒ भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒र मुं॑चः । प्रत्यौ॑हता म॒श्विना॑ मृ॒त्यु म॑स्मा-द्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥ 48.1 (तै. अर. 6.48.1) हरि॒ग्ं॒ हरं॑त॒- मनु॑यंति दे॒वा विश्व॒स्येशा॑नं-वृँष॒भं म॑ती॒नाम् । ब्रह्म॒ सरू॑प॒-मनु॑मे॒दमा॑गा॒-दय॑नं॒ मा विव॑धी॒-र्विक्र॑मस्व ॥ 49.1 (तै. अर. 6.49.1) शल्कै॑र॒ग्नि-मिं॑धा॒न उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयो᳚ र्लो॒कया॑-र्ऋ॒ध्द्वाऽति॑ मृ॒त्युं त॑राम्य॒हम् ॥ 50.1 (तै. अर. 6.50.1) मा छि॑दो मृत्यो॒ मा व॑धी॒र्मा मे॒ बलं॒-विँवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम ॥ 51.1 (तै. अर. 6.51.1) मा नो॑ म॒हांत॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्षं॑तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ 52.1 (तै. अर. 6.52.1) मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तोव॑धी-र्ह॒विष्मं॑तो॒ नम॑सा विधेम ते ॥ 53.1 (तै. अर. 6.53.1) प्रजापति-प्रार्थना मंत्रः (4.36) इंद्रप्रार्थना मंत्रः (4.37) मृत्युंजय मंत्राः (4.38) ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हंत॑वे । तान्. य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ॥ 58.1 (तै. अर. 6.57-58) पापनिवारका मंत्राः (4.39) वसु-प्रार्थना मंत्रः (4.40) कामोऽकार्षीत् - मन्युरकार्षीत् मंत्रः (4.41) मन्युरकार्षी᳚न् नमो॒ नमः । मन्युरकार्षीन् मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्युः॑ कार॒यिता नाहं॑ कार॒यिता एष ते मन्यो मन्य॑वे स्वा॒हा ॥ 62.1 (तै. अर. 6.62.1) विरजा होम मंत्राः (4.42) तिलाः कृष्णा-स्ति॑लाः श्वे॒ता॒-स्तिलाः सौम्या व॑शानु॒गाः । तिलाः पुनंतु॑ मे पा॒पं॒-यँत्किंचि-द्दुरितं म॑यि स्वा॒हा । चोर॒स्यान्नं न॑वश्रा॒द्धं॒ ब्र॒ह्म॒हा गु॑रुत॒ल्पगः । गोस्तेयग्ं स॑रापा॒नं॒ भ्रूणहत्या तिला शांतिग्ं शमयं॑तु स्वा॒हा । श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिं॑ चा नृ॒ण्यताम् । ब्रह्मण्यं ब॑हुपु॒त्रताम् । श्रद्धामेधे प्रज्ञातु जातवेदः संददा॑तु स्वा॒हा ॥ 64.3 (तै. अर. 6.64.1) प्राणापान-व्यानोदान-समाना मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । वां-मन-श्चक्षुः-श्रोत्र-जिह्वा-घ्राण-रेतो-बुद्ध्याकूतिः संकल्पा मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । त्वक्-चर्म-माग्ंस-रुधिर-मेदो-मज्जा-स्नायवो-ऽस्थीनि मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । शिरः पाणि पाद पार्श्व पृष्ठो-रूदर-जंघ-शिश्र्नोपस्थ पायवो मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । उत्तिष्ठ पुरुष हरित-पिंगल लोहिताक्षि देहि देहि ददापयिता मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ ॥ 65.5 (तै. अर. 6.65.1) पृथिव्याप स्तेजो वायु-राकाशा मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । शब्द-स्पर्श-रूपरस-गंधा मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । मनो-वाक्-काय-कर्माणि मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । अव्यक्तभावै-र॑हंका॒र॒-र्ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । आत्मा मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । अंतरात्मा मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । परमात्मा मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । क्षु॒धे स्वाहा᳚ । क्षुत्पि॑पासाय॒ स्वाहा᳚ । विवि॑ट्यै॒ स्वाहा᳚ । ऋग्वि॑धानाय॒ स्वाहा᳚ । क॒षो᳚त्काय॒ स्वाहा᳚ । क्षु॒त्पि॒पा॒साम॑लं ज्ये॒ष्ठा॒म॒ल॒क्ष्मी-र्ना॑शया॒म्यहम् । अभू॑ति॒-मस॑मृद्धिं॒च॒ सर्वां (सर्वा) निर्णुद मे पाप्मा॑नग्ग् स्वा॒हा । अन्नमय-प्राणमय-मनोमय-विज्ञानमय-मानंदमय-मात्मा मे॑ शुद्ध्यं॒तां॒ ज्योति॑ र॒हं-विँ॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ ॥ 66.10 (तै. अर. 6.66.1) वैश्वदेव मंत्राः (4.43) र॒क्षो॒दे॒व॒ज॒नेभ्यः॒ स्वाहा᳚ । दि॒वे स्वाहा᳚ । सूर्या॑य॒ स्वाहा᳚ । चं॒द्रम॑से॒ स्वाहा᳚ । नक्ष॑त्रेभ्यः॒ स्वाहा᳚ । इंद्रा॑य॒ स्वाहा᳚ । बृह॒स्पत॑ये॒ स्वाहा᳚ । प्र॒जाप॑तये॒ स्वाहा᳚ । ब्रह्म॑णे॒ स्वाहा᳚ । स्व॒धा पि॒तृभ्यः॒ स्वाहा᳚ । नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚ । 67.3 (तै. अर. 6.67.3) दे॒वेभ्यः॒ स्वाहा᳚ । पि॒तृभ्यः॑ स्व॒धाऽस्तु॑ । भू॒तेभ्यो॒ नमः॑ । म॒नु॒ष्ये᳚भ्यो॒ हंता᳚ । प्र॒जाप॑तये॒ स्वाहा᳚ । प॒र॒मे॒ष्ठिने॒ स्वाहा᳚ । यथा कू॑पः श॒तधा॑रः स॒हस्र॑धारो॒ अक्षि॑तः । ए॒वा मे॑ अस्तु धा॒न्यग्ं स॒हस्र॑धार॒-मक्षि॑तम् । धन॑धान्यै॒ स्वाहा᳚ ॥ ये भू॒ताः प्र॒चरं॑ति॒ दिवा॒नक्तं॒ बलि॑-मि॒च्छंतो॑ वि॒तुद॑स्य॒ प्रेष्याः᳚ । तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पति-र्दधातु॒ स्वाहा᳚ ॥ 67.4 (तै. अर. 6.67.4) (ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा॒ - ऽंतरि॑क्षाय॒ स्वाहा॒ - नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑ - वि॒तुद॑स्य॒ प्रेष्या॒ एकं॑ च) ॐ᳚ त-द्ब्र॒ह्म । ॐ᳚ त-द्वा॒युः । ॐ᳚ तदा॒त्मा । ॐ᳚ तथ् स॒त्यम् । ॐ᳚ तथ् सर्व᳚म् । ॐ᳚ तत् पुरो॒-र्नमः । अंतश्चरति॑ भूते॒षु॒ गुहायां-विँ॑श्व मू॒र्तिषु । त्वं-यँज्ञस्त्वं-वँषट्कारस्त्व-मिद्रस्त्वग्ं रुद्रस्त्वंविँष्णुस्त्वं ब्रह्मत्वं॑ प्रजा॒पतिः । त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ 68.2 (तै. अर. 6.68.1) 4.44 प्राणाहुति मंत्राः भुक्तान्नाभिमंत्रण मंत्राः (4.45) भोजनांते आत्मानुसंधान मंत्राः (4.46) अवयवस्वस्थता प्रार्थना मंत्रः (4.47) इंद्र सप्तर्षि संवाँद मंत्रः (4.48) हृदयालंभन मंत्रः (4.49) देवता प्राणनिरूपण मंत्रः (4.50) अग्नि स्तुति मंत्रः (4.51) अभीष्ट याचना मंत्रः (4.52) पर तत्त्व निरूपणं (4.53) 4.54 ज्ञान साधन निरूपणं याभि॑रादि॒त्य-स्तप॑ति र॒श्मिभि॒स्ताभिः॑ प॒र्जन्यो॑ वर्षति प॒र्जन्ये॑-नौषधि-वनस्प॒तयः॒ प्रजा॑यंत ओषधि-वनस्प॒तिभि॒-रन्नं॑ भव॒त्यन्ने॑न प्रा॒णाः प्रा॒णै-र्बलं॒ बले॑न॒ तप॒-स्तप॑सा श्र॒द्धा श्र॒द्धया॑ मे॒धा मे॒धया॑ मनी॒षा म॑नी॒षया॒ मनो॒ मन॑सा॒ शांतिः॒ शांत्या॑ चि॒त्तं चि॒त्तेन॒ स्मृति॒ग्ग्॒ स्मृत्या॒ स्मार॒ग्ग्॒ स्मारे॑ण वि॒ज्ञानं॑-विँ॒ज्ञाने॑-ना॒त्मानं॑-वेँदयति॒ तस्मा॑द॒न्नं ददं॒थ् सर्वा᳚ण्ये॒तानि॑ ददा॒-त्यन्ना᳚त् प्रा॒णा भ॑वंति, ज्ञानयज्ञः (4.55) स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ इति महानारायणोपनिषत् समाप्ता (अंभ॒स्यैक॑पंचा॒शच्छ॒तं - जा॒तवे॑दसे॒ चतु॑र्दश॒ - भूरन्नं॒ - भूर॒ग्नये॒ - भूर॒ग्नये॒ चैक॑मेकं - पाहि - पा॒हि च॒त्वारि॑ चत्वारि॒ - यः छंद॑सां॒ द्वे - नमो॒ ब्रह्म॑णे - ऋ॒तं तपो॒ - यथा॑ वृ॒क्षस्यैक॑ मेक - म॒णोरणी॑या॒ग्ग्॒ श्चतु॑स्त्रिग्ंशथ् - सहस्र॒शी॑ष॒ग्ं॒ षट्वि॑ग्ंशति - रादि॒त्यो वा ए॒ष - आ॑दि॒त्यो वै तेज॒ एक॑मेकं॒ - निध॑नपतये॒ त्रयो॑विग्ंशतिः - स॒द्योजा॒तं त्रीणि॑ - वामदे॒वायैक॑ - म॒घोरे᳚भ्य॒ - स्तत्पुरु॑षाय॒ द्वे द्वे॒ - ईशानो - नमो हिरण्यबाहव॒ एक॑मेक - मृ॒तग्ं स॒त्यं द्वे - सर्वो॒ वै च॒त्वारि॒ - कद्रु॒द्राय॒ त्रीणि॒ - यस्य॒ वै कंक॑ती - कृणु॒ष्व पाजो - ऽदि॑ति॒ - रापो॒ वा इ॒दग्ं सर्व॒ मेक॑मेक॒ - मापः॑ पुनंतु च॒त्वा - र्यग्निश्च - सूर्यश्च नव॑ - न॒वोमिति॑ च॒त्वा - र्याया॑तु॒ पचौ - जो॑ऽसि॒ दशो॒ - त्तमे॑ च॒त्वारि॒ - घृणि॒स्त्रीणि॒ - ब्रह्म॑मेतु॒ मां-याँस्ते᳚ ब्रह्मह॒त्यां द्वाद॑श॒ - ब्रह्म॑ मे॒धया॒ऽद्या न॑ इ॒मं भ्रू॑षह॒त्यां - ब्रह्म॑ मे॒धवा᳚ ब्र॒ह्मा दे॒वाना॑मि॒दं-वीँ॑रह॒त्यामेका॒न्न वि॑ग्ंशति॒ रेका॒न्नवि॑ग्ंशति--र् मे॒धा दे॒वी - मे॒धां म॒ इंद्र॑श्च॒त्वारि॑ चत्वा॒र्या - मां᳚ मे॒धा द्वे - मयि॑ मे॒धा मेक॒- मपै॑तु॒ - परं॒ - ँवातं॑ प्रा॒ण - म॑मुत्र॒भूया॒-द्- द्धरि॒ग्ं॒ - शल्कै॑र॒ग्निं - मा छि॑दो मृत्यो॒ - मा नो॑ म॒हांतं॒ - मान॑स्तो॒के - प्रजा॑पते - स्वस्ति॒दा - त्र्यं॑बकं॒ - ँये ते॑ स॒हस्रं॒ द्वे द्वे - मृ॒त्यवे॒ स्वाहैकं॑ - दे॒वकृ॑त॒स्यैका॑दश॒ - यद्वो॑ देवाः॒ - कामोऽकार्षी॒न् - मन्युरकार्षी॒-द्द्वे द्वे॒ - तिलांजुहोमि गावः श्रियं प्र॑जाः पंच॒ - तिलाः कृण्षाश्चोर॑स्य॒ श्रीः प्रज्ञातु जातवे॑दः स॒प्त - प्राण वाक् त्वक् छिर उत्तिष्ठ पुरुष॑ पंच॒ - पृथिवी शब्द मनो वाग् व्यक्ताऽऽत्माऽंतरात्मा परमात्मा मे᳚ क्षु॒धेऽन्नमय॒ पंच॑दशा॒ - ग्नये॒ स्वाहैक॑चत्वारि॒ग्ं॒श - र्दो᳚ ंतद्ब्र॒ह्म नव॑ - श्र॒द्धायां᳚ प्रा॒णे निविष्ट॒ श्चतु॑र्विग्ंशतिः - श्र॒द्धायां॒ दशा - ंगुष्ठ मात्रः पुरुषो द्वे - वांम॑ आ॒सन्न॒ष्टौ - वयः॑ सुप॒र्षाः - प्राणानां ग्रंथिरसि द्वे द्वे - नमो रुद्रायैकं॒ - त्वम॑ग्ने॒ द्युभिर्॒ द्वे - शि॒वेन॑ मे॒ संति॑ष्ठस्व - स॒त्यं - प्रा॑जाप॒त्य - स्तस्यै॒व मेक॑ मेक॒ मशतिः)
|