View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 1.7 Pakayagnam Va Anvahitagne - Krishna Yajurveda Taittiriya Samhita

1) pāqkaqyaqjñaṃ ँvai vai pā̍kayaqjña-mpā̍kayaqjñaṃ ँvai ।
1) pāqkaqyaqjñamiti̍ pāka - yaqjñam ।
2) vā anvanuq vai vā anu̍ ।
3) anvāhi̍tāgnēq rāhi̍tāgnēq ranvanvā hi̍tāgnēḥ ।
4) āhi̍tāgnēḥ paqśava̍ḥ paqśavaq āhi̍tāgnēq rāhi̍tāgnēḥ paqśava̍ḥ ।
4) āhi̍tāgnēqrityāhi̍ta - aqgnēqḥ ।
5) paqśavaq upōpa̍ paqśava̍ḥ paqśavaq upa̍ ।
6) upa̍ tiṣṭhantē tiṣṭhantaq upōpa̍ tiṣṭhantē ।
7) tiqṣṭhaqntaq iḍēḍā̍ tiṣṭhantē tiṣṭhantaq iḍā̎ ।
8) iḍāq khaluq khalviḍēḍāq khalu̍ ।
9) khaluq vai vai khaluq khaluq vai ।
10) vai pā̍kayaqjñaḥ pā̍kayaqjñō vai vai pā̍kayaqjñaḥ ।
11) pāqkaqyaqjña-ssā sā pā̍kayaqjñaḥ pā̍kayaqjña-ssā ।
11) pāqkaqyaqjña iti̍ pāka - yaqjñaḥ ।
12) saiṣaiṣā sā saiṣā ।
13) ēqṣā 'ntaqrā 'ntaq raiṣaiṣā 'ntaqrā ।
14) aqntaqrā pra̍yājānūyāqjā-npra̍yājānūyāqjā na̍ntaqrā 'ntaqrā pra̍yājānūyāqjān ।
15) praqyāqjāqnūqyāqjān. yaja̍mānasyaq yaja̍mānasya prayājānūyāqjā-npra̍yājānūyāqjān. yaja̍mānasya ।
15) praqyāqjāqnūqyāqjāniti̍ prayāja - aqnūqyāqjān ।
16) yaja̍mānasya lōqkē lōqkē yaja̍mānasyaq yaja̍mānasya lōqkē ।
17) lōqkē 'va̍hiqtā 'va̍hitā lōqkē lōqkē 'va̍hitā ।
18) ava̍hitāq tā-ntā mava̍hiqtā 'va̍hitāq tām ।
18) ava̍hiqtētyava̍ - hiqtāq ।
19) tā mā̎hriqyamā̍ṇā māhriqyamā̍ṇāq-ntā-ntā mā̎hriqyamā̍ṇām ।
20) āqhriqyamā̍ṇā maqbhyā̎(1q)bhyā̎hriqyamā̍ṇā māhriqyamā̍ṇā maqbhi ।
20) āqhriqyamā̍ṇāqmityā̎ - hriqyamā̍ṇām ।
21) aqbhi ma̍ntrayēta mantrayētāq bhya̍bhi ma̍ntrayēta ।
22) maqntraqyēqtaq surū̍pavar.ṣavarṇēq surū̍pavar.ṣavarṇē mantrayēta mantrayētaq surū̍pavar.ṣavarṇē ।
23) surū̍pavar.ṣavarṇaq ā surū̍pavar.ṣavarṇēq surū̍pavar.ṣavarṇaq ā ।
23) surū̍pavar.ṣavarṇaq itiq surū̍pa - vaqrq.ṣaqvaqrṇēq ।
24) ēhīqhyēhi̍ ।
25) iqhī tītī̍ hīqhī ti̍ ।
26) iti̍ paqśava̍ḥ paqśavaq itīti̍ paqśava̍ḥ ।
27) paqśavōq vai vai paqśava̍ḥ paqśavōq vai ।
28) vā iḍēḍāq vai vā iḍā̎ ।
29) iḍā̍ paqśū-npaqśū niḍēḍā̍ paqśūn ।
30) paqśū nēqvaiva paqśū-npaqśū nēqva ।
31) ēqvō pōpaiq vaivō pa̍ ।
32) upa̍ hvayatē hvayataq upōpa̍ hvayatē ।
33) hvaqyaqtēq yaqjñaṃ ँyaqjña(gg) hva̍yatē hvayatē yaqjñam ।
34) yaqjñaṃ ँvai vai yaqjñaṃ ँyaqjñaṃ ँvai ।
35) vai dēqvā dēqvā vai vai dēqvāḥ ।
36) dēqvā adu̍hraq-nnadu̍hra-ndēqvā dēqvā adu̍hrann ।
37) adu̍hran. yaqjñō yaqjñō 'du̍hraq-nnadu̍hran. yaqjñaḥ ।
38) yaqjñō 'su̍rāq(gm)q asu̍rān. yaqjñō yaqjñō 'su̍rān ।
39) asu̍rā(gm) aduha daduhaq dasu̍rāq(gm)q asu̍rā(gm) aduhat ।
40) aqduqhaq-ttē tē̍ 'duha daduhaq-ttē ।
41) tē 'su̍rāq asu̍rāq stē tē 'su̍rāḥ ।
42) asu̍rā yaqjñadu̍gdhā yaqjñadu̍gdhāq asu̍rāq asu̍rā yaqjñadu̍gdhāḥ ।
43) yaqjñadu̍gdhāqḥ parāq parā̍ yaqjñadu̍gdhā yaqjñadu̍gdhāqḥ parā̎ ।
43) yaqjñadu̍gdhāq iti̍ yaqjña - duqgdhāqḥ ।
44) parā̍ 'bhava-nnabhavaq-nparāq parā̍ 'bhavann ।
45) aqbhaqvaqnq. yō yō̍ 'bhava-nnabhavaqnq. yaḥ ।
46) yō vai vai yō yō vai ।
47) vai yaqjñasya̍ yaqjñasyaq vai vai yaqjñasya̍ ।
48) yaqjñasyaq dōhaq-ndōha̍ṃ ँyaqjñasya̍ yaqjñasyaq dōha̎m ।
49) dōha̍ṃ ँviqdvān. viqdvā-ndōhaq-ndōha̍ṃ ँviqdvān ।
50) viqdvān. yaja̍tēq yaja̍tē viqdvān. viqdvān. yaja̍tē ।
॥ 1 ॥ (50/58)

1) yajaqtē 'pyapiq yaja̍tēq yajaqtē 'pi̍ ।
2) apyaqnya maqnya mapya pyaqnyam ।
3) aqnyaṃ ँyaja̍mānaqṃ ँyaja̍māna maqnya maqnyaṃ ँyaja̍mānam ।
4) yaja̍māna-nduhē duhēq yaja̍mānaqṃ ँyaja̍māna-nduhē ।
5) duqhēq sā sā du̍hē duhēq sā ।
6) sā mē̍ mēq sā sā mē̎ ।
7) mēq saqtyā saqtyā mē̍ mē saqtyā ।
8) saqtyā ''śī rāqśī-ssaqtyā saqtyā ''śīḥ ।
9) āqśī raqsyāsyā śī rāqśī raqsya ।
9) āqśīrityā̎ - śīḥ ।
10) aqsya yaqjñasya̍ yaqjñasyāq syāsya yaqjñasya̍ ।
11) yaqjñasya̍ bhūyād bhūyād yaqjñasya̍ yaqjñasya̍ bhūyāt ।
12) bhūqyāq ditīti̍ bhūyād bhūyāq diti̍ ।
13) ityā̍hāqhē tītyā̍ha ।
14) āqhaiqṣa ēqṣa ā̍hā haiqṣaḥ ।
15) ēqṣa vai vā ēqṣa ēqṣa vai ।
16) vai yaqjñasya̍ yaqjñasyaq vai vai yaqjñasya̍ ।
17) yaqjñasyaq dōhōq dōhō̍ yaqjñasya̍ yaqjñasyaq dōha̍ḥ ।
18) dōhaqstēnaq tēnaq dōhōq dōhaq stēna̍ ।
19) tēnaiq vaiva tēnaq tēnaiqva ।
20) ēqvaina̍ mēna mēqvai vaina̎m ।
21) ēqnaq-nduqhēq duqhaq ēqnaq mēqnaq-nduqhēq ।
22) duqhēq prattāq prattā̍ duhē duhēq prattā̎ ।
23) prattāq vai vai prattāq prattāq vai ।
24) vai gaur gaur vai vai gauḥ ।
25) gaur du̍hē duhēq gaur gaur du̍hē ।
26) duqhēq prattāq prattā̍ duhē duhēq prattā̎ ।
27) prattēḍēḍāq prattāq prattēḍā̎ ।
28) iḍāq yaja̍mānāyaq yaja̍mānāqyē ḍēḍāq yaja̍mānāya ।
29) yaja̍mānāya duhē duhēq yaja̍mānāyaq yaja̍mānāya duhē ।
30) duqhaq ēqta ēqtē du̍hē duha ēqtē ।
31) ēqtē vai vā ēqta ēqtē vai ।
32) vā iḍā̍yāq iḍā̍yaiq vai vā iḍā̍yai ।
33) iḍā̍yaiq stanāq-sstanāq iḍā̍yāq iḍā̍yaiq stanā̎ḥ ।
34) stanāq iḍēḍāq stanāq-sstanāq iḍā̎ ।
35) iḍō pa̍hūqtō pa̍hūq tēḍēḍō pa̍hūtā ।
36) upa̍hūqtētī tyupa̍hūqtō pa̍hūq tēti̍ ।
36) upa̍hūqtētyupa̍ - hūqtāq ।
37) iti̍ vāqyur vāqyu ritīti̍ vāqyuḥ ।
38) vāqyur vaqthsō vaqthsō vāqyur vāqyur vaqthsaḥ ।
39) vaqthsō yar.hiq yar.hi̍ vaqthsō vaqthsō yar.hi̍ ।
40) yar.hiq hōtāq hōtāq yar.hiq yar.hiq hōtā̎ ।
41) hōtēḍāq miḍāq(gm)q hōtāq hōtēḍā̎m ।
42) iḍā̍ mupaqhvayē̍tō paqhvayēqtē ḍāq miḍā̍ mupaqhvayē̍ta ।
43) uqpaqhvayē̍taq tar.hiq tar​hyu̍paqhvayē̍ tōpaqhvayē̍taq tar.hi̍ ।
43) uqpaqhvayaqtētyu̍pa - hvayē̍ta ।
44) tar.hiq yaja̍mānōq yaja̍mānaq star.hiq tar.hiq yaja̍mānaḥ ।
45) yaja̍mānōq hōtā̍raq(gm)q hōtā̍raqṃ ँyaja̍mānōq yaja̍mānōq hōtā̍ram ।
46) hōtā̍raq mīkṣa̍māṇaq īkṣa̍māṇōq hōtā̍raq(gm)q hōtā̍raq mīkṣa̍māṇaḥ ।
47) īkṣa̍māṇō vāqyuṃ ँvāqyu mīkṣa̍māṇaq īkṣa̍māṇō vāqyum ।
48) vāqyu-mmana̍sāq mana̍sā vāqyuṃ ँvāqyu-mmana̍sā ।
49) mana̍sā dhyāyēd dhyāyēq-nmana̍sāq mana̍sā dhyāyēt ।
50) dhyāqyēq-nmāqtrē māqtrē dhyā̍yēd dhyāyē-nmāqtrē ।
॥ 2 ॥ (50/53)

1) māqtrē vaqthsaṃ ँvaqthsa-mmāqtrē māqtrē vaqthsam ।
2) vaqthsa muqpāva̍sṛja tyuqpāva̍sṛjati vaqthsaṃ ँvaqthsa muqpāva̍sṛjati ।
3) uqpāva̍sṛjatiq sarvē̍ṇaq sarvē̍ ṇōqpāva̍sṛja tyuqpāva̍sṛjatiq sarvē̍ṇa ।
3) uqpāva̍sṛjaqtītyu̍pa - ava̍sṛjati ।
4) sarvē̍ṇaq vai vai sarvē̍ṇaq sarvē̍ṇaq vai ।
5) vai yaqjñēna̍ yaqjñēnaq vai vai yaqjñēna̍ ।
6) yaqjñēna̍ dēqvā dēqvā yaqjñēna̍ yaqjñēna̍ dēqvāḥ ।
7) dēqvā-ssu̍vaqrga(gm) su̍vaqrga-ndēqvā dēqvā-ssu̍vaqrgam ।
8) suqvaqrgam ँlōqkam ँlōqka(gm) su̍vaqrga(gm) su̍vaqrgam ँlōqkam ।
8) suqvaqrgamiti̍ suvaḥ - gam ।
9) lōqka mā̍ya-nnāyan ँlōqkam ँlōqka mā̍yann ।
10) āqyaq-npāqkaqyaqjñēna̍ pākayaqjñēnā̍ya-nnāya-npākayaqjñēna̍ ।
11) pāqkaqyaqjñēnaq manuqr manu̍ḥ pākayaqjñēna̍ pākayaqjñēnaq manu̍ḥ ।
11) pāqkaqyaqjñēnēti̍ pāka - yaqjñēna̍ ।
12) manu̍ raśrāmya daśrāmyaq-nmanuqr manu̍ raśrāmyat ।
13) aqśrāqmyaq-thsā sā 'śrā̎mya daśrāmyaq-thsā ।
14) sēḍēḍāq sā sēḍā̎ ।
15) iḍāq manuq-mmanuq miḍēḍāq manu̎m ।
16) manu̍ muqpāva̍rtatōq pāva̍rtataq manuq-mmanu̍ muqpāva̍rtata ।
17) uqpāva̍rtataq tā-ntā muqpāva̍rta tōqpāva̍rtataq tām ।
17) uqpāva̍rtaqtētyu̍pa - āva̍rtata ।
18) tā-ndē̍vāsuqrā dē̍vāsuqrā stā-ntā-ndē̍vāsuqrāḥ ।
19) dēqvāqsuqrā vi vi dē̍vāsuqrā dē̍vāsuqrā vi ।
19) dēqvāqsuqrā iti̍ dēva - aqsuqrāḥ ।
20) vya̍hvayantā hvayantaq vi vya̍hvayanta ।
21) aqhvaqyaqntaq praqtīchī̎-mpraqtīchī̍ mahvayantā hvayanta praqtīchī̎m ।
22) praqtīchī̎-ndēqvā dēqvāḥ praqtīchī̎-mpraqtīchī̎-ndēqvāḥ ।
23) dēqvāḥ parā̍chīq-mparā̍chī-ndēqvā dēqvāḥ parā̍chīm ।
24) parā̍chīq masu̍rāq asu̍rāqḥ parā̍chīq-mparā̍chīq masu̍rāḥ ।
25) asu̍rāq-ssā sā 'su̍rāq asu̍rāq-ssā ।
26) sā dēqvā-ndēqvā-nthsā sā dēqvān ।
27) dēqvā nuqpāva̍rtatōq pāva̍rtata dēqvā-ndēqvā nuqpāva̍rtata ।
28) uqpāva̍rtata paqśava̍ḥ paqśava̍ uqpāva̍rtatōq pāva̍rtata paqśava̍ḥ ।
28) uqpāva̍rtaqtētyu̍pa - āva̍rtata ।
29) paqśavōq vai vai paqśava̍ḥ paqśavōq vai ।
30) vai ta-ttad vai vai tat ।
31) tad dēqvā-ndēqvā-nta-ttad dēqvān ।
32) dēqvā na̍vṛṇatā vṛṇata dēqvā-ndēqvā na̍vṛṇata ।
33) aqvṛqṇaqtaq paqśava̍ḥ paqśavō̍ 'vṛṇatā vṛṇata paqśava̍ḥ ।
34) paqśavō 'su̍rāq nasu̍rā-npaqśava̍ḥ paqśavō 'su̍rān ।
35) asu̍rā najahu rajahuq rasu̍rāq nasu̍rā najahuḥ ।
36) aqjaqhuqr yaṃ ँya ma̍jahu rajahuqr yam ।
37) ya-ṅkāqmayē̍ta kāqmayē̍taq yaṃ ँya-ṅkāqmayē̍ta ।
38) kāqmayē̍tā paqśu ra̍paqśuḥ kāqmayē̍ta kāqmayē̍tā paqśuḥ ।
39) aqpaqśu-ssyā̎-thsyā dapaqśu ra̍paqśu-ssyā̎t ।
40) syāqditīti̍ syā-thsyāqditi̍ ।
41) itiq parā̍chīq-mparā̍chīq mitītiq parā̍chīm ।
42) parā̍chīq-ntasyaq tasyaq parā̍chīq-mparā̍chīq-ntasya̍ ।
43) tasyē ḍāq miḍāq-ntasyaq tasyē ḍā̎m ।
44) iḍāq mupōpē ḍāq miḍāq mupa̍ ।
45) upa̍ hvayēta hvayēqtō pōpa̍ hvayēta ।
46) hvaqyēqtāq paqśu ra̍paqśur hva̍yēta hvayētā paqśuḥ ।
47) aqpaqśu rēqvaivā paqśu ra̍paqśu rēqva ।
48) ēqva bha̍vati bhavatyēqvaiva bha̍vati ।
49) bhaqvaqtiq yaṃ ँya-mbha̍vati bhavatiq yam ।
50) ya-ṅkāqmayē̍ta kāqmayē̍taq yaṃ ँya-ṅkāqmayē̍ta ।
॥ 3 ॥ (50/56)

1) kāqmayē̍ta paśuqmā-npa̍śuqmān kāqmayē̍ta kāqmayē̍ta paśuqmān ।
2) paqśuqmā-nthsyā̎-thsyā-tpaśuqmā-npa̍śuqmā-nthsyā̎t ।
2) paqśuqmāniti̍ paśu - mān ।
3) syāq ditīti̍ syā-thsyāq diti̍ ।
4) iti̍ praqtīchī̎-mpraqtīchīq mitīti̍ praqtīchī̎m ।
5) praqtīchīq-ntasyaq tasya̍ praqtīchī̎-mpraqtīchīq-ntasya̍ ।
6) tasyē ḍāq miḍāq-ntasyaq tasyē ḍā̎m ।
7) iḍāq mupōpē ḍāq miḍāq mupa̍ ।
8) upa̍ hvayēta hvayēqtō pōpa̍ hvayēta ।
9) hvaqyēqtaq paqśuqmā-npa̍śuqmān hva̍yēta hvayēta paśuqmān ।
10) paqśuqmā nēqvaiva pa̍śuqmā-npa̍śuqmā nēqva ।
10) paqśuqmāniti̍ paśu - mān ।
11) ēqva bha̍vati bhava tyēqvaiva bha̍vati ।
12) bhaqvaqtiq braqhmaqvāqdinō̎ brahmavāqdinō̍ bhavati bhavati brahmavāqdina̍ḥ ।
13) braqhmaqvāqdinō̍ vadanti vadanti brahmavāqdinō̎ brahmavāqdinō̍ vadanti ।
13) braqhmaqvāqdinaq iti̍ brahma - vāqdina̍ḥ ।
14) vaqdaqntiq sa sa va̍danti vadantiq saḥ ।
15) sa tu tu sa sa tu ।
16) tvai vai tut vai ।
17) vā iḍāq miḍāqṃ ँvai vā iḍā̎m ।
18) iḍāq mupōpē ḍāq miḍāq mupa̍ ।
19) upa̍ hvayēta hvayēqtō pōpa̍ hvayēta ।
20) hvaqyēqtaq yō yō hva̍yēta hvayētaq yaḥ ।
21) ya iḍāq miḍāqṃ ँyō ya iḍā̎m ।
22) iḍā̍ mupaqhū yō̍paqhūyē ḍāq miḍā̍ mupaqhūya̍ ।
23) uqpaqhūyāq tmāna̍ māqtmāna̍ mupaqhūyō̍ paqhūyāq tmāna̎m ।
23) uqpaqhūyētyu̍pa - hūya̍ ।
24) āqtmānaq miḍā̍yāq miḍā̍yā māqtmāna̍ māqtmānaq miḍā̍yām ।
25) iḍā̍yā mupaqhvayē̍tō paqhvayēqtē ḍā̍yāq miḍā̍yā mupaqhvayē̍ta ।
26) uqpaqhvayēqtē tī tyu̍paqhvayē̍ tōpaqhvayēqtē ti̍ ।
26) uqpaqhvayēqtētyu̍pa - hvayē̍ta ।
27) itiq sā sētītiq sā ।
28) sā nō̍ naq-ssā sā na̍ḥ ।
29) naqḥ priqyā priqyā nō̍ naḥ priqyā ।
30) priqyā suqpratū̎rti-ssuqpratū̎rtiḥ priqyā priqyā suqpratū̎rtiḥ ।
31) suqpratū̎rtir maqghōnī̍ maqghōnī̍ suqpratū̎rti-ssuqpratū̎rtir maqghōnī̎ ।
31) suqpratū̎rtiqriti̍ su - pratū̎rtiḥ ।
32) maqghōnī tīti̍ maqghōnī̍ maqghōnīti̍ ।
33) ityā̍hāqhē tītyā̍ha ।
34) āqhē ḍāq miḍā̍ māhāqhē ḍā̎m ।
35) iḍā̍ mēqvaivē ḍāq miḍā̍ mēqva ।
36) ēqvō paqhūyō̍ paqhū yaiqvai vōpaqhūya̍ ।
37) uqpaqhūyāq tmāna̍ māqtmāna̍ mupaqhūyō̍ paqhūyāq tmāna̎m ।
37) uqpaqhūyētyu̍pa - hūya̍ ।
38) āqtmānaq miḍā̍yāq miḍā̍yā māqtmāna̍ māqtmānaq miḍā̍yām ।
39) iḍā̍yāq mupōpē ḍā̍yāq miḍā̍yāq mupa̍ ।
40) upa̍ hvayatē hvayataq upōpa̍ hvayatē ।
41) hvaqyaqtēq vya̍staqṃ ँvya̍sta(gg) hvayatē hvayatēq vya̍stam ।
42) vya̍sta mivē vaq vya̍staqṃ ँvya̍sta miva ।
42) vya̍staqmitiq vi - aqstaqm ।
43) iqvaq vai vā i̍vē vaq vai ।
44) vā ēqta dēqtad vai vā ēqtat ।
45) ēqtad yaqjñasya̍ yaqjña syaiqta dēqtad yaqjñasya̍ ।
46) yaqjñasyaq yad yad yaqjñasya̍ yaqjñasyaq yat ।
47) yadiḍēḍāq yad yadiḍā̎ ।
48) iḍā̍ sāqmi sāqmī ḍēḍā̍ sāqmi ।
49) sāqmi prāqśñanti̍ prāqśñanti̍ sāqmi sāqmi prāqśñanti̍ ।
50) prāqśñanti̍ sāqmi sāqmi prāqśñanti̍ prāqśñanti̍ sāqmi ।
50) prāqśñantīti̍ pra - aqśñanti̍ ।
॥ 4 ॥ (50/59)

1) sāqmi mā̎rjayantē mārjayantē sāqmi sāqmi mā̎rjayantē ।
2) māqrjaqyaqntaq ēqtadēqta-nmā̎rjayantē mārjayanta ēqtat ।
3) ēqta-tpratiq pratyēqta dēqta-tprati̍ ।
4) pratiq vai vai pratiq pratiq vai ।
5) vā asu̍rāṇāq masu̍rāṇāqṃ ँvai vā asu̍rāṇām ।
6) asu̍rāṇāṃ ँyaqjñō yaqjñō 'su̍rāṇāq masu̍rāṇāṃ ँyaqjñaḥ ।
7) yaqjñō vi vi yaqjñō yaqjñō vi ।
8) vya̍chChidyatā chChidyataq vi vya̍chChidyata ।
9) aqchChiqdyaqtaq brahma̍ṇāq brahma̍ṇā 'chChidyatā chChidyataq brahma̍ṇā ।
10) brahma̍ṇā dēqvā dēqvā brahma̍ṇāq brahma̍ṇā dēqvāḥ ।
11) dēqvā-ssa(gm) sa-ndēqvā dēqvā-ssam ।
12) sa ma̍dadhu radadhuq-ssa(gm) sa ma̍dadhuḥ ।
13) aqdaqdhuqr bṛhaqspatiqr bṛhaqspati̍ radadhu radadhuqr bṛhaqspati̍ḥ ।
14) bṛhaqspati̍ stanutā-ntanutāq-mbṛhaqspatiqr bṛhaqspati̍ stanutām ।
15) taqnuqtāq miqma miqma-nta̍nutā-ntanutā miqmam ।
16) iqmannō̍ na iqma miqmanna̍ḥ ।
17) naq itīti̍ nō naq iti̍ ।
18) ityā̍hāqhē tītyā̍ha ।
19) āqhaq brahmaq brahmā̍ hāhaq brahma̍ ।
20) brahmaq vai vai brahmaq brahmaq vai ।
21) vai dēqvānā̎-ndēqvānāqṃ ँvai vai dēqvānā̎m ।
22) dēqvānāq-mbṛhaqspatiqr bṛhaqspati̍r dēqvānā̎-ndēqvānāq-mbṛhaqspati̍ḥ ।
23) bṛhaqspatiqr brahma̍ṇāq brahma̍ṇāq bṛhaqspatiqr bṛhaqspatiqr brahma̍ṇā ।
24) brahma̍ ṇaiqvaiva brahma̍ṇāq brahma̍ ṇaiqva ।
25) ēqva yaqjñaṃ ँyaqjña mēqvaiva yaqjñam ।
26) yaqjña(gm) sa(gm) saṃ ँyaqjñaṃ ँyaqjña(gm) sam ।
27) sa-nda̍dhāti dadhātiq sa(gm) sa-nda̍dhāti ।
28) daqdhāqtiq vichChi̍nnaqṃ ँvichChi̍nna-ndadhāti dadhātiq vichChi̍nnam ।
29) vichChi̍nnaṃ ँyaqjñaṃ ँyaqjñaṃ ँvichChi̍nnaqṃ ँvichChi̍nnaṃ ँyaqjñam ।
29) vichChi̍nnaqmitiq vi - Chiqnnaqm ।
30) yaqjña(gm) sa(gm) saṃ ँyaqjñaṃ ँyaqjña(gm) sam ।
31) sa miqma miqma(gm) sa(gm) sa miqmam ।
32) iqma-nda̍dhātu dadhā tviqma miqma-nda̍dhātu ।
33) daqdhāq tvitīti̍ dadhātu dadhāq tviti̍ ।
34) ityā̍hāqhē tītyā̍ha ।
35) āqhaq santa̍tyaiq santa̍tyā āhāhaq santa̍tyai ।
36) santa̍tyaiq viśvēq viśvēq santa̍tyaiq santa̍tyaiq viśvē̎ ।
36) santa̍tyāq itiq saṃ - taqtyaiq ।
37) viśvē̍ dēqvā dēqvā viśvēq viśvē̍ dēqvāḥ ।
38) dēqvā iqhē ha dēqvā dēqvā iqha ।
39) iqha mā̍dayantā-mmādayantā miqhē ha mā̍dayantām ।
40) māqdaqyaqntāq mitīti̍ mādayantā-mmādayantāq miti̍ ।
41) ityā̍hāqhē tītyā̍ha ।
42) āqhaq saqntatya̍ saqnta tyā̍hāha saqntatya̍ ।
43) saqnta tyaiqvaiva saqntatya̍ saqnta tyaiqva ।
43) saqntatyēti̍ saṃ - tatya̍ ।
44) ēqva yaqjñaṃ ँyaqjña mēqvaiva yaqjñam ।
45) yaqjña-ndēqvēbhyō̍ dēqvēbhyō̍ yaqjñaṃ ँyaqjña-ndēqvēbhya̍ḥ ।
46) dēqvēbhyō 'nvanu̍ dēqvēbhyō̍ dēqvēbhyō 'nu̍ ।
47) anu̍ diśati diśaq tyanvanu̍ diśati ।
48) diqśaqtiq yāṃ ँyā-ndi̍śati diśatiq yām ।
49) yāṃ ँvai vai yāṃ ँyāṃ ँvai ।
50) vai yaqjñē yaqjñē vai vai yaqjñē ।
॥ 5 ॥ (50/53)

1) yaqjñē dakṣi̍ṇāq-ndakṣi̍ṇāṃ ँyaqjñē yaqjñē dakṣi̍ṇām ।
2) dakṣi̍ṇāq-ndadā̍tiq dadā̍tiq dakṣi̍ṇāq-ndakṣi̍ṇāq-ndadā̍ti ।
3) dadā̍tiq tā-ntā-ndadā̍tiq dadā̍tiq tām ।
4) tā ma̍syāsyaq tā-ntā ma̍sya ।
5) aqsyaq paqśava̍ḥ paqśavō̎ 'syāsya paqśava̍ḥ ।
6) paqśavō 'nvanu̍ paqśava̍ḥ paqśavō 'nu̍ ।
7) anuq sa(gm) sa manvanuq sam ।
8) sa-ṅkrā̍manti krāmantiq sa(gm) sa-ṅkrā̍manti ।
9) krāqmaqntiq sa sa krā̍manti krāmantiq saḥ ।
10) sa ēqṣa ēqṣa sa sa ēqṣaḥ ।
11) ēqṣa ī̍jāqna ī̍jāqna ēqṣa ēqṣa ī̍jāqnaḥ ।
12) īqjāqnō̍ 'paqśu ra̍paqśu rī̍jāqna ī̍jāqnō̍ 'paqśuḥ ।
13) aqpaqśur bhāvu̍kōq bhāvu̍kō 'paqśu ra̍paqśur bhāvu̍kaḥ ।
14) bhāvu̍kōq yaja̍mānēnaq yaja̍mānēnaq bhāvu̍kōq bhāvu̍kōq yaja̍mānēna ।
15) yaja̍mānēnaq khaluq khaluq yaja̍mānēnaq yaja̍mānēnaq khalu̍ ।
16) khaluq vai vai khaluq khaluq vai ।
17) vai ta-ttad vai vai tat ।
18) ta-tkāqrya̍-ṅkāqrya̍-nta-tta-tkāqrya̎m ।
19) kāqrya̍ mitīti̍ kāqrya̍-ṅkāqrya̍ miti̍ ।
20) ityā̍hu rāhuq ritī tyā̍huḥ ।
21) āqhuqr yathāq yathā̍ ''hu rāhuqr yathā̎ ।
22) yathā̍ dēvaqtrā dē̍vaqtrā yathāq yathā̍ dēvaqtrā ।
23) dēqvaqtrā daqtta-ndaqtta-ndē̍vaqtrā dē̍vaqtrā daqttam ।
23) dēqvaqtrēti̍ dēva - trā ।
24) daqtta-ṅku̍rvīqta ku̍rvīqta daqtta-ndaqtta-ṅku̍rvīqta ।
25) kuqrvīq tātma-nnāqtman ku̍rvīqta ku̍rvīq tātmann ।
26) āqtma-npaqśū-npaqśū nāqtma-nnāqtma-npaqśūn ।
27) paqśū-nraqmayē̍ta raqmayē̍ta paqśū-npaqśū-nraqmayē̍ta ।
28) raqmayēqtē tīti̍ raqmayē̍ta raqmayēqtē ti̍ ।
29) itiq braddhnaq braddhnē tītiq braddhna̍ ।
30) braddhnaq pinva̍svaq pinva̍svaq braddhnaq braddhnaq pinva̍sva ।
31) pinvaqsvē tītiq pinva̍svaq pinvaqsvē ti̍ ।
32) ityā̍hāqhē tītyā̍ha ।
33) āqhaq yaqjñō yaqjña ā̍hāha yaqjñaḥ ।
34) yaqjñō vai vai yaqjñō yaqjñō vai ।
35) vai braqddhnō braqddhnō vai vai braqddhnaḥ ।
36) braqddhnō yaqjñaṃ ँyaqjña-mbraqddhnō braqddhnō yaqjñam ।
37) yaqjña mēqvaiva yaqjñaṃ ँyaqjña mēqva ।
38) ēqva ta-ttadēqvaiva tat ।
39) ta-nma̍hayati mahayatiq ta-tta-nma̍hayati ।
40) maqhaqyaq tyathōq athō̍ mahayati mahayaq tyathō̎ ।
41) athō̍ dēvaqtrā dē̍vaqtrā 'thōq athō̍ dēvaqtrā ।
41) athōq ityathō̎ ।
42) dēqvaqtraivaiva dē̍vaqtrā dē̍vaqtraiva ।
42) dēqvaqtrēti̍ dēva - trā ।
43) ēqva daqtta-ndaqtta mēqvaiva daqttam ।
44) daqtta-ṅku̍rutē kurutē daqtta-ndaqtta-ṅku̍rutē ।
45) kuqruqtaq āqtma-nnāqtman ku̍rutē kuruta āqtmann ।
46) āqtma-npaqśū-npaqśū nāqtma-nnāqtma-npaqśūn ।
47) paqśū-nra̍mayatē ramayatē paqśū-npaqśū-nra̍mayatē ।
48) raqmaqyaqtēq dada̍tōq dada̍tō ramayatē ramayatēq dada̍taḥ ।
49) dada̍tō mē mēq dada̍tōq dada̍tō mē ।
50) mēq mā mā mē̍ mēq mā ।
51) mā kṣā̍yi kṣāyiq mā mā kṣā̍yi ।
52) kṣāqyītīti̍ kṣāyi kṣāqyīti̍ ।
53) ityā̍hāqhē tītyā̍ha ।
54) āqhā kṣi̍tiq makṣi̍ti māhāqhā kṣi̍tim ।
55) akṣi̍ti mēqvai vākṣi̍tiq makṣi̍ti mēqva ।
56) ēqvō pōpaiq vai vōpa̍ ।
57) upai̎ tyēq tyupō pai̍ti ।
58) ēqtiq kuqrvaqtaḥ ku̍rvaqta ē̎tyēti kurvaqtaḥ ।
59) kuqrvaqtō mē̍ mē kurvaqtaḥ ku̍rvaqtō mē̎ ।
60) mēq mā mā mē̍ mēq mā ।
61) mōpōpaq mā mōpa̍ ।
62) upa̍ dasad dasaq dupōpa̍ dasat ।
63) daqsaq ditīti̍ dasad dasaq diti̍ ।
64) ityā̍hāqhē tītyā̍ha ।
65) āqhaq bhūqmāna̍-mbhūqmāna̍ māhāha bhūqmāna̎m ।
66) bhūqmāna̍ mēqvaiva bhūqmāna̍-mbhūqmāna̍ mēqva ।
67) ēqvō pōpaiq vai vōpa̍ ।
68) upai̎ tyēq tyupō pai̍ti ।
69) ēqtītyē̍ti ।
॥ 6 ॥ (69/72)
॥ a. 1 ॥

1) sa(gg)śra̍vā ha haq sa(gg)śra̍vāq-ssa(gg)śra̍vā ha ।
1) sa(gg)śra̍vāq itiq saṃ - śraqvāqḥ ।
2) haq sauqvaqrchaqnaqsa-ssau̍varchanaqsō ha̍ ha sauvarchanaqsaḥ ।
3) sauqvaqrchaqnaqsa stumi̍ñjaq-ntumi̍ñja(gm) sauvarchanaqsa-ssau̍varchanaqsa stumi̍ñjam ।
4) tumi̍ñjaq maupō̍ditiq maupō̍ditiq-ntumi̍ñjaq-ntumi̍ñjaq maupō̍ditim ।
5) aupō̍diti muvāchō vāqchau pō̍ditiq maupō̍diti muvācha ।
5) aupō̍ditiqmityaupa̍ - uqdiqtiqm ।
6) uqvāqchaq yad yadu̍vāchō vāchaq yat ।
7) ya-thsaqtriṇā(gm)̍ saqtriṇāqṃ ँyad ya-thsaqtriṇā̎m ।
8) saqtriṇāq(gm)q hōtāq hōtā̍ saqtriṇā(gm)̍ saqtriṇāq(gm)q hōtā̎ ।
9) hōtā 'bhūq rabhūqrq. hōtāq hōtā 'bhū̎ḥ ।
10) abhūqḥ kā-ṅkā mabhūq rabhūqḥ kām ।
11) kā miḍāq miḍāq-ṅkā-ṅkā miḍā̎m ।
12) iḍāq mupōpē ḍāq miḍāq mupa̍ ।
13) upā̎hvathā ahvathāq upōpā̎hvathāḥ ।
14) aqhvaqthāq itī tya̍hvathā ahvathāq iti̍ ।
15) itiq tā-ntā mitītiq tām ।
16) tā mupōpaq tā-ntā mupa̍ ।
17) upā̎hvē 'hvaq upōpā̎hvē ।
18) aqhvaq itī tya̍hvē 'hvaq iti̍ ।
19) iti̍ haq hē tīti̍ ha ।
20) hōqvāqchōq vāqchaq haq hōqvāqchaq ।
21) uqvāqchaq yā yōvā̍chō vāchaq yā ।
22) yā prāqṇēna̍ prāqṇēnaq yā yā prāqṇēna̍ ।
23) prāqṇēna̍ dēqvā-ndēqvā-nprāqṇēna̍ prāqṇēna̍ dēqvān ।
23) prāqṇēnēti̍ pra - aqnēna̍ ।
24) dēqvā-ndāqdhāra̍ dāqdhāra̍ dēqvā-ndēqvā-ndāqdhāra̍ ।
25) dāqdhāra̍ vyāqnēna̍ vyāqnēna̍ dāqdhāra̍ dāqdhāra̍ vyāqnēna̍ ।
26) vyāqnēna̍ manuqṣyā̎-nmanuqṣyā̎n vyāqnēna̍ vyāqnēna̍ manuqṣyān̍ ।
26) vyāqnēnēti̍ vi - aqnēna̍ ।
27) maqnuqṣyā̍ napāqnēnā̍ pāqnēna̍ manuqṣyā̎-nmanuqṣyā̍ napāqnēna̍ ।
28) aqpāqnēna̍ piqtṝ-npiqtṝ na̍pāqnēnā̍ pāqnēna̍ piqtṝn ।
28) aqpāqnēnētya̍pa - aqnēna̍ ।
29) piqtṝ nitīti̍ piqtṝ-npiqtṝ niti̍ ।
30) iti̍ Chiqnatti̍ Chiqnattītīti̍ Chiqnatti̍ ।
31) Chiqnattiq sā sā Chiqnatti̍ Chiqnattiq sā ।
32) sā na na sā sā na ।
33) na Chi̍naqttī(3) Chi̍naqttī(3) na na Chi̍naqttī(3) ।
34) Chiqnaqttī(3) itīti̍ Chinaqttī(3) Chi̍naqttī(3) iti̍ ।
35) iti̍ Chiqnatti̍ Chiqnattī tīti̍ Chiqnatti̍ ।
36) Chiqnattī tīti̍ Chiqnatti̍ Chiqnattī ti̍ ।
37) iti̍ haq hē tīti̍ ha ।
38) hōqvāqchōq vāqchaq haq hōqvāqchaq ।
39) uqvāqchaq śarī̍raq(gm)q śarī̍ra muvāchō vāchaq śarī̍ram ।
40) śarī̍raqṃ ँvai vai śarī̍raq(gm)q śarī̍raqṃ ँvai ।
41) vā a̍syā asyaiq vai vā a̍syai ।
42) aqsyaiq ta-ttada̍syā asyaiq tat ।
43) tadupōpaq ta-ttadupa̍ ।
44) upā̎hvathā ahvathāq upōpā̎hvathāḥ ।
45) aqhvaqthāq itī tya̍hvathā ahvathāq iti̍ ।
46) iti̍ haq hē tīti̍ ha ।
47) hōqvāqchōq vāqchaq haq hōqvāqchaq ।
48) uqvāqchaq gaur gauru̍vāchō vāchaq gauḥ ।
49) gaur vai vai gaur gaur vai ।
50) vā a̍syā asyaiq vai vā a̍syai ।
॥ 7 ॥ (50/55)

1) aqsyaiq śarī̍raq(gm)q śarī̍ra masyā asyaiq śarī̍ram ।
2) śarī̍raq-ṅgā-ṅgā(gm) śarī̍raq(gm)q śarī̍raq-ṅgām ।
3) gāṃ ँvāva vāva gā-ṅgāṃ ँvāva ।
4) vāva tau tau vāva vāva tau ।
5) tau ta-tta-ttau tau tat ।
6) ta-tpariq pariq ta-tta-tpari̍ ।
7) parya̍vadatā mavadatāq-mpariq parya̍vadatām ।
8) aqvaqdaqtāqṃ ँyā yā 'va̍datā mavadatāqṃ ँyā ।
9) yā yaqjñē yaqjñē yā yā yaqjñē ।
10) yaqjñē dīqyatē̍ dīqyatē̍ yaqjñē yaqjñē dīqyatē̎ ।
11) dīqyatēq sā sā dīqyatē̍ dīqyatēq sā ।
12) sā prāqṇēna̍ prāqṇēnaq sā sā prāqṇēna̍ ।
13) prāqṇēna̍ dēqvā-ndēqvā-nprāqṇēna̍ prāqṇēna̍ dēqvān ।
13) prāqṇēnēti̍ pra - aqnēna̍ ।
14) dēqvā-ndā̍dhāra dādhāra dēqvā-ndēqvā-ndā̍dhāra ।
15) dāqdhāqraq yayāq yayā̍ dādhāra dādhāraq yayā̎ ।
16) yayā̍ manuqṣyā̍ manuqṣyā̍ yayāq yayā̍ manuqṣyā̎ḥ ।
17) maqnuqṣyā̍ jīva̍ntiq jīva̍nti manuqṣyā̍ manuqṣyā̍ jīva̍nti ।
18) jīva̍ntiq sā sā jīva̍ntiq jīva̍ntiq sā ।
19) sā vyāqnēna̍ vyāqnēnaq sā sā vyāqnēna̍ ।
20) vyāqnēna̍ manuqṣyā̎-nmanuqṣyā̎n vyāqnēna̍ vyāqnēna̍ manuqṣyān̍ ।
20) vyāqnēnēti̍ vi - aqnēna̍ ।
21) maqnuqṣyāqnq. yāṃ ँyā-mma̍nuqṣyā̎-nmanuqṣyāqnq. yām ।
22) yā-mpiqtṛbhya̍ḥ piqtṛbhyōq yāṃ ँyā-mpiqtṛbhya̍ḥ ।
23) piqtṛbhyōq ghnantiq ghnanti̍ piqtṛbhya̍ḥ piqtṛbhyōq ghnanti̍ ।
23) piqtṛbhyaq iti̍ piqtṛ - bhyaqḥ ।
24) ghnantiq sā sā ghnantiq ghnantiq sā ।
25) sā 'pāqnēnā̍ pāqnēnaq sā sā 'pāqnēna̍ ।
26) aqpāqnēna̍ piqtṝ-npiqtṝ na̍pāqnēnā̍ pāqnēna̍ piqtṝn ।
26) aqpāqnēnētya̍pa - aqnēna̍ ।
27) piqtṝn. yō yaḥ piqtṝ-npiqtṝn. yaḥ ।
28) ya ēqva mēqvaṃ ँyō ya ēqvam ।
29) ēqvaṃ ँvēdaq vēdaiqva mēqvaṃ ँvēda̍ ।
30) vēda̍ paśuqmā-npa̍śuqmān. vēdaq vēda̍ paśuqmān ।
31) paqśuqmā-nbha̍vati bhavati paśuqmā-npa̍śuqmā-nbha̍vati ।
31) paqśuqmāniti̍ paśu - mān ।
32) bhaqvaq tyathātha̍ bhavati bhavaq tyatha̍ ।
33) athaq vai vā athāthaq vai ।
34) vai tā-ntāṃ ँvai vai tām ।
35) tā mupōpaq tā-ntā mupa̍ ।
36) upā̎hvē 'hvaq upōpā̎hvē ।
37) aqhvaq itī tya̍hvē 'hvaq iti̍ ।
38) iti̍ haq hē tīti̍ ha ।
39) hōqvāqchōq vāqchaq haq hōq vāqchaq ।
40) uqvāqchaq yā yōvā̍chō vāchaq yā ।
41) yā praqjāḥ praqjā yā yā praqjāḥ ।
42) praqjāḥ praqbhava̍ntīḥ praqbhava̍ntīḥ praqjāḥ praqjāḥ praqbhava̍ntīḥ ।
42) praqjā iti̍ pra - jāḥ ।
43) praqbhava̍ntīqḥ pratiq prati̍ praqbhava̍ntīḥ praqbhava̍ntīqḥ prati̍ ।
43) praqbhava̍ntīqriti̍ pra - bhava̍ntīḥ ।
44) pratyāqbhava̍ tyāqbhava̍tiq pratiq pratyāqbhava̍ti ।
45) āqbhavaqtī tī tyāqbhava̍ tyāqbhavaqtī ti̍ ।
45) āqbhavaqtītyā̎ - bhava̍ti ।
46) ityannaq mannaq mitī tyanna̎m ।
47) annaqṃ ँvai vā annaq mannaqṃ ँvai ।
48) vā a̍syā asyaiq vai vā a̍syai ।
49) aqsyaiq ta-ttada̍syā asyaiq tat ।
50) tadupōpaq ta-ttadupa̍ ।
॥ 8 ॥ (50/58)

1) upā̎hvathā ahvathāq upōpā̎hvathāḥ ।
2) aqhvaqthāq itī tya̍hvathā ahvathāq iti̍ ।
3) iti̍ haq hē tīti̍ ha ।
4) hōqvāqchōq vāqchaq haq hōq vāqchaq ।
5) uqvāqchauṣa̍dhayaq ōṣa̍dhaya uvāchō vāqchauṣa̍dhayaḥ ।
6) ōṣa̍dhayōq vai vā ōṣa̍dhayaq ōṣa̍dhayōq vai ।
7) vā a̍syā asyāq vai vā a̍syāḥ ।
8) aqsyāq annaq manna̍ masyā asyāq anna̎m ।
9) annaq mōṣa̍dhayaq ōṣa̍dhaqyō 'nnaq mannaq mōṣa̍dhayaḥ ।
10) ōṣa̍dhayōq vai vā ōṣa̍dhayaq ōṣa̍dhayōq vai ।
11) vai praqjāḥ praqjā vai vai praqjāḥ ।
12) praqjāḥ praqbhava̍ntīḥ praqbhava̍ntīḥ praqjāḥ praqjāḥ praqbhava̍ntīḥ ।
12) praqjā iti̍ pra - jāḥ ।
13) praqbhava̍ntīqḥ pratiq prati̍ praqbhava̍ntīḥ praqbhava̍ntīqḥ prati̍ ।
13) praqbhava̍ntīqriti̍ pra - bhava̍ntīḥ ।
14) pratyā pratiq pratyā ।
15) ā bha̍vanti bhavaqntyā bha̍vanti ।
16) bhaqvaqntiq yō yō bha̍vanti bhavantiq yaḥ ।
17) ya ēqva mēqvaṃ ँyō ya ēqvam ।
18) ēqvaṃ ँvēdaq vēdaiqva mēqvaṃ ँvēda̍ ।
19) vēdā̎nnāqdō̎ 'nnāqdō vēdaq vēdā̎nnāqdaḥ ।
20) aqnnāqdō bha̍vati bhava tyannāqdō̎ 'nnāqdō bha̍vati ।
20) aqnnāqda itya̍nna - aqdaḥ ।
21) bhaqvaq tyathātha̍ bhavati bhavaq tyatha̍ ।
22) athaq vai vā athāthaq vai ।
23) vai tā-ntāṃ ँvai vai tām ।
24) tā mupōpaq tā-ntā mupa̍ ।
25) upā̎hvē 'hvaq upōpā̎hvē ।
26) aqhvaq itī tya̍hvē 'hvaq iti̍ ।
27) iti̍ haq hē tīti̍ ha ।
28) hōqvāqchōq vāqchaq haq hōq vāqchaq ।
29) uqvāqchaq yā yōvā̍chō vāchaq yā ।
30) yā praqjāḥ praqjā yā yā praqjāḥ ।
31) praqjāḥ pa̍rāqbhava̍ntīḥ parāqbhava̍ntīḥ praqjāḥ praqjāḥ pa̍rāqbhava̍ntīḥ ।
31) praqjā iti̍ pra - jāḥ ।
32) paqrāqbhava̍ntī ranugṛqhṇā tya̍nugṛqhṇāti̍ parāqbhava̍ntīḥ parāqbhava̍ntī ranugṛqhṇāti̍ ।
32) paqrāqbhava̍ntīqriti̍ parā - bhava̍ntīḥ ।
33) aqnuqgṛqhṇātiq pratiq pratya̍nugṛqhṇā tya̍nugṛqhṇātiq prati̍ ।
33) aqnuqgṛqhṇātītya̍nu - gṛqhṇāti̍ ।
34) pratyāqbhava̍ntī rāqbhava̍ntīqḥ pratiq pratyāqbhava̍ntīḥ ।
35) āqbhava̍ntīr gṛqhṇāti̍ gṛqhṇā tyāqbhava̍ntī rāqbhava̍ntīr gṛqhṇāti̍ ।
35) āqbhava̍ntīqrityā̎ - bhava̍ntīḥ ।
36) gṛqhṇā tītīti̍ gṛqhṇāti̍ gṛqhṇā tīti̍ ।
37) iti̍ pratiqṣṭhā-mpra̍tiqṣṭhā mitīti̍ pratiqṣṭhām ।
38) praqtiqṣṭhāṃ ँvai vai pra̍tiqṣṭhā-mpra̍tiqṣṭhāṃ ँvai ।
38) praqtiqṣṭhāmiti̍ prati - sthām ।
39) vā a̍syā asyaiq vai vā a̍syai ।
40) aqsyaiq ta-ttada̍syā asyaiq tat ।
41) tadupōpaq ta-ttadupa̍ ।
42) upā̎hvathā ahvathāq upōpā̎hvathāḥ ।
43) aqhvaqthāq itī tya̍hvathā ahvathāq iti̍ ।
44) iti̍ haq hē tīti̍ ha ।
45) hōqvāqchōq vāqchaq haq hōqvāqchaq ।
46) uqvāqchēq ya miqya mu̍vāchō vāchēq yam ।
47) iqyaṃ ँvai vā iqya miqyaṃ ँvai ।
48) vā a̍syā asyaiq vai vā a̍syai ।
49) aqsyaiq praqtiqṣṭhā pra̍tiqṣṭhā 'syā̍ asyai pratiqṣṭhā ।
50) praqtiqṣṭhēya miqya-mpra̍tiqṣṭhā pra̍tiqṣṭhēyam ।
50) praqtiqṣṭhēti̍ prati - sthā ।
॥ 9 ॥ (50/59)

1) iqyaṃ ँvai vā iqya miqyaṃ ँvai ।
2) vai praqjāḥ praqjā vai vai praqjāḥ ।
3) praqjāḥ pa̍rāqbhava̍ntīḥ parāqbhava̍ntīḥ praqjāḥ praqjāḥ pa̍rāqbhava̍ntīḥ ।
3) praqjā iti̍ pra - jāḥ ।
4) paqrāqbhava̍ntīq ranvanu̍ parāqbhava̍ntīḥ parāqbhava̍ntīq ranu̍ ।
4) paqrāqbhava̍ntīqriti̍ parā - bhava̍ntīḥ ।
5) anu̍ gṛhṇāti gṛhṇāq tyanvanu̍ gṛhṇāti ।
6) gṛqhṇāqtiq pratiq prati̍ gṛhṇāti gṛhṇātiq prati̍ ।
7) pratyāqbhava̍ntī rāqbhava̍ntīqḥ pratiq pratyāqbhava̍ntīḥ ।
8) āqbhava̍ntīr gṛhṇāti gṛhṇā tyāqbhava̍ntī rāqbhava̍ntīr gṛhṇāti ।
8) āqbhava̍ntīqrityā̎ - bhava̍ntīḥ ।
9) gṛqhṇāqtiq yō yō gṛ̍hṇāti gṛhṇātiq yaḥ ।
10) ya ēqva mēqvaṃ ँyō ya ēqvam ।
11) ēqvaṃ ँvēdaq vēdaiqva mēqvaṃ ँvēda̍ ।
12) vēdaq pratiq pratiq vēdaq vēdaq prati̍ ।
13) pratyēq vaiva pratiq pratyēqva ।
14) ēqva ti̍ṣṭhati tiṣṭha tyēqvaiva ti̍ṣṭhati ।
15) tiqṣṭhaq tyathātha̍ tiṣṭhati tiṣṭhaq tyatha̍ ।
16) athaq vai vā athāthaq vai ।
17) vai tā-ntāṃ ँvai vai tām ।
18) tā mupōpaq tā-ntā mupa̍ ।
19) upā̎hvē 'hvaq upōpā̎hvē ।
20) aqhvaq itī tya̍hvē 'hvaq iti̍ ।
21) iti̍ haq hē tīti̍ ha ।
22) hōqvāqchōq vāqchaq haq hōqvāqchaq ।
23) uqvāqchaq yasyaiq yasyā̍ uvāchō vāchaq yasyai̎ ।
24) yasyai̍ niqkrama̍ṇē niqkrama̍ṇēq yasyaiq yasyai̍ niqkrama̍ṇē ।
25) niqkrama̍ṇē ghṛqta-ṅghṛqta-nniqkrama̍ṇē niqkrama̍ṇē ghṛqtam ।
25) niqkrama̍ṇaq iti̍ ni - krama̍ṇē ।
26) ghṛqta-mpraqjāḥ praqjā ghṛqta-ṅghṛqta-mpraqjāḥ ।
27) praqjā-ssaqñjīva̍ntī-ssaqñjīva̍ntīḥ praqjāḥ praqjā-ssaqñjīva̍ntīḥ ।
27) praqjā iti̍ pra - jāḥ ।
28) saqñjīva̍ntīqḥ piba̍ntiq piba̍nti saqñjīva̍ntī-ssaqñjīva̍ntīqḥ piba̍nti ।
28) saqñjīva̍ntīqriti̍ saṃ - jīva̍ntīḥ ।
29) pibaqntī tītiq piba̍ntiq pibaqntī ti̍ ।
30) iti̍ Chiqnatti̍ Chiqnattī tīti̍ Chiqnatti̍ ।
31) Chiqnattiq sā sā Chiqnatti̍ Chiqnattiq sā ।
32) sā na na sā sā na ।
33) na Chi̍naqttī(3) Chi̍naqttī(3) na na Chi̍naqttī(3) ।
34) Chiqnaqttī(3) itīti̍ Chinaqttī(3) Chi̍naqttī(3) iti̍ ।
35) itiq na nē tītiq na ।
36) na Chi̍natti Chinattiq na na Chi̍natti ।
37) Chiqnaqttī tīti̍ Chinatti Chinaqttī ti̍ ।
38) iti̍ haq hē tīti̍ ha ।
39) hōqvāqchōq vāqchaq haq hōqvāqchaq ।
40) uqvāqchaq pra prōvā̍chō vāchaq pra ।
41) pra tu tu pra pra tu ।
42) tu ja̍nayati janayatiq tu tu ja̍nayati ।
43) jaqnaqyaqtī tīti̍ janayati janayaqtī ti̍ ।
44) ityēqṣa ēqṣa itī tyēqṣaḥ ।
45) ēqṣa vai vā ēqṣa ēqṣa vai ।
46) vā iḍāq miḍāqṃ ँvai vā iḍā̎m ।
47) iḍāq mupōpē ḍāq miḍāq mupa̍ ।
48) upā̎hvathā ahvathāq upōpā̎hvathāḥ ।
49) aqhvaqthāq itī tya̍hvathā ahvathāq iti̍ ।
50) iti̍ haq hē tīti̍ ha ।
51) hōqvāqchōq vāqchaq haq hōqvāqchaq ।
52) uqvāqchaq vṛṣṭiqr vṛṣṭi̍ ruvāchō vāchaq vṛṣṭi̍ḥ ।
53) vṛṣṭiqr vai vai vṛṣṭiqr vṛṣṭiqr vai ।
54) vā iḍēḍāq vai vā iḍā̎ ।
55) iḍāq vṛṣṭyaiq vṛṣṭyāq iḍēḍāq vṛṣṭyai̎ ।
56) vṛṣṭyaiq vai vai vṛṣṭyaiq vṛṣṭyaiq vai ।
57) vai niqkrama̍ṇē niqkrama̍ṇēq vai vai niqkrama̍ṇē ।
58) niqkrama̍ṇē ghṛqta-ṅghṛqta-nniqkrama̍ṇē niqkrama̍ṇē ghṛqtam ।
58) niqkrama̍ṇaq iti̍ ni - krama̍ṇē ।
59) ghṛqta-mpraqjāḥ praqjā ghṛqta-ṅghṛqta-mpraqjāḥ ।
60) praqjā-ssaqñjīva̍ntī-ssaqñjīva̍ntīḥ praqjāḥ praqjā-ssaqñjīva̍ntīḥ ।
60) praqjā iti̍ pra - jāḥ ।
61) saqñjīva̍ntīḥ pibanti pibanti saqñjīva̍ntī-ssaqñjīva̍ntīḥ pibanti ।
61) saqñjīva̍ntīqriti̍ saṃ - jīva̍ntīḥ ।
62) piqbaqntiq yō yaḥ pi̍banti pibantiq yaḥ ।
63) ya ēqva mēqvaṃ ँyō ya ēqvam ।
64) ēqvaṃ ँvēdaq vēdaiqva mēqvaṃ ँvēda̍ ।
65) vēdaq pra pra vēdaq vēdaq pra ।
66) praivaiva pra praiva ।
67) ēqva jā̍yatē jāyata ēqvaiva jā̍yatē ।
68) jāqyaqtēq 'nnāqdō̎ 'nnāqdō jā̍yatē jāyatē 'nnāqdaḥ ।
69) aqnnāqdō bha̍vati bhava tyannāqdō̎ 'nnāqdō bha̍vati ।
69) aqnnāqda itya̍nna - aqdaḥ ।
70) bhaqvaqtīti̍ bhavati ।
॥ 10 ॥ (70/80)
॥ a. 2 ॥

1) paqrōkṣaqṃ ँvai vai paqrōkṣa̍-mpaqrōkṣaqṃ ँvai ।
1) paqrōkṣaqmiti̍ paraḥ - akṣa̎m ।
2) vā aqnyē̎ 'nyē vai vā aqnyē ।
3) aqnyē dēqvā dēqvā aqnyē̎ 'nyē dēqvāḥ ।
4) dēqvā iqjyanta̍ iqjyantē̍ dēqvā dēqvā iqjyantē̎ ।
5) iqjyantē̎ praqtyakṣa̍-mpraqtyakṣa̍ miqjyanta̍ iqjyantē̎ praqtyakṣa̎m ।
6) praqtyakṣa̍ maqnyē̎ 'nyē praqtyakṣa̍-mpraqtyakṣa̍ maqnyē ।
6) praqtyakṣaqmiti̍ prati - akṣa̎m ।
7) aqnyē yad yadaqnyē̎ 'nyē yat ।
8) yad yaja̍tēq yaja̍tēq yad yad yaja̍tē ।
9) yaja̍tēq yē yē yaja̍tēq yaja̍tēq yē ।
10) ya ēqvaiva yē ya ēqva ।
11) ēqva dēqvā dēqvā ēqvaiva dēqvāḥ ।
12) dēqvāḥ paqrōkṣa̍-mpaqrōkṣa̍-ndēqvā dēqvāḥ paqrōkṣa̎m ।
13) paqrōkṣa̍ miqjyanta̍ iqjyantē̍ paqrōkṣa̍-mpaqrōkṣa̍ miqjyantē̎ ।
13) paqrōkṣaqmiti̍ paraḥ - akṣa̎m ।
14) iqjyantēq tā(gg) stā niqjyanta̍ iqjyantēq tān ।
15) tā nēqvaiva tā(gg) stā nēqva ।
16) ēqva ta-ttadēqvaiva tat ।
17) tad ya̍jati yajatiq ta-ttad ya̍jati ।
18) yaqjaqtiq yad yad ya̍jati yajatiq yat ।
19) yada̍nvāhāqrya̍ manvāhāqrya̍ṃ ँyad yada̍nvāhāqrya̎m ।
20) aqnvāqhāqrya̍ māqhara̍ tyāqhara̍ tyanvāhāqrya̍ manvāhāqrya̍ māqhara̍ti ।
20) aqnvāqhāqrya̍mitya̍nu - āqhāqrya̎m ।
21) āqhara̍ tyēqta ēqta āqhara̍ tyāqhara̍ tyēqtē ।
21) āqharaqtītyā̎ - hara̍ti ।
22) ēqtē vai vā ēqta ēqtē vai ।
23) vai dēqvā dēqvā vai vai dēqvāḥ ।
24) dēqvāḥ praqtyakṣa̍-mpraqtyakṣa̍-ndēqvā dēqvāḥ praqtyakṣa̎m ।
25) praqtyakṣaqṃ ँyad ya-tpraqtyakṣa̍-mpraqtyakṣaqṃ ँyat ।
25) praqtyakṣaqmiti̍ prati - akṣa̎m ।
26) yad brā̎hmaqṇā brā̎hmaqṇā yad yad brā̎hmaqṇāḥ ।
27) brāqhmaqṇā stā(gg) stā-nbrā̎hmaqṇā brā̎hmaqṇā stān ।
28) tā nēqvaiva tā(gg) stā nēqva ।
29) ēqva tēnaq tē naiqvaiva tēna̍ ।
30) tēna̍ prīṇāti prīṇātiq tēnaq tēna̍ prīṇāti ।
31) prīqṇāq tyathōq athō̎ prīṇāti prīṇāq tyathō̎ ।
32) athōq dakṣi̍ṇāq dakṣiqṇā 'thōq athōq dakṣi̍ṇā ।
32) athōq ityathō̎ ।
33) dakṣi̍ ṇaiqvaiva dakṣi̍ṇāq dakṣi̍ ṇaiqva ।
34) ēqvāsyā̎ syaiqvai vāsya̍ ।
35) aqsyaiq ṣaiṣā 'syā̎ syaiqṣā ।
36) ēqṣā 'thōq athō̍ ēqṣaiṣā 'thō̎ ।
37) athō̍ yaqjñasya̍ yaqjñasyāthōq athō̍ yaqjñasya̍ ।
37) athōq ityathō̎ ।
38) yaqjña syaiqvaiva yaqjñasya̍ yaqjña syaiqva ।
39) ēqva Chiqdra-ñChiqdra mēqvaiva Chiqdram ।
40) Chiqdra mapyapi̍ Chiqdra-ñChiqdra mapi̍ ।
41) api̍ dadhāti dadhāq tyapyapi̍ dadhāti ।
42) daqdhāqtiq yad yad da̍dhāti dadhātiq yat ।
43) yad vai vai yad yad vai ।
44) vai yaqjñasya̍ yaqjñasyaq vai vai yaqjñasya̍ ।
45) yaqjñasya̍ krūqra-ṅkrūqraṃ ँyaqjñasya̍ yaqjñasya̍ krūqram ।
46) krūqraṃ ँyad ya-tkrūqra-ṅkrūqraṃ ँyat ।
47) yad vili̍ṣṭaqṃ ँvili̍ṣṭaqṃ ँyad yad vili̍ṣṭam ।
48) vili̍ṣṭaq-nta-ttad vili̍ṣṭaqṃ ँvili̍ṣṭaq-ntat ।
48) vili̍ṣṭaqmitiq vi - liqṣṭaqm ।
49) ta da̍nvāhāqryē̍ ṇānvāhāqryē̍ṇaq ta-ttada̍ nvāhāqryē̍ṇa ।
50) aqnvāqhāqryē̍ṇāq nvāha̍ra tyaqnvāha̍ra tyanvāhāqryē̍ ṇānvāhāqryē̍ ṇāqnvāha̍rati ।
50) aqnvāqhāqryē̍ṇētya̍nu - āqhāqryē̍ṇa ।
॥ 11 ॥ (50/60)

1) aqnvāha̍ratiq ta-ttadaqnvāha̍ra tyaqnvāha̍ratiq tat ।
1) aqnvāha̍raqtītya̍nu - āha̍rati ।
2) tada̍nvāhāqrya̍syā nvāhāqrya̍syaq ta-ttada̍nvāhāqrya̍sya ।
3) aqnvāqhāqrya̍syā nvāhāryaqtva ma̍nvāhāryaqtva ma̍nvāhāqrya̍syā nvāhāqrya̍syā nvāhāryaqtvam ।
3) aqnvāqhāqrya̍syētya̍nu - āqhāqrya̍sya ।
4) aqnvāqhāqryaqtva-ndē̍vadūqtā dē̍vadūqtā a̍nvāhāryaqtva ma̍nvāhāryaqtva-ndē̍vadūqtāḥ ।
4) aqnvāqhāqryaqtvamitya̍nvāhārya - tvam ।
5) dēqvaqdūqtā vai vai dē̍vadūqtā dē̍vadūqtā vai ।
5) dēqvaqdūqtā iti̍ dēva - dūqtāḥ ।
6) vā ēqta ēqtē vai vā ēqtē ।
7) ēqtē yad yadēqta ēqtē yat ।
8) yadṛqtvija̍ ṛqtvijōq yad yadṛqtvija̍ḥ ।
9) ṛqtvijōq yad yadṛqtvija̍ ṛqtvijōq yat ।
10) yada̍nvāhāqrya̍ manvāhāqrya̍ṃ ँyad yada̍nvāhāqrya̎m ।
11) aqnvāqhāqrya̍ māqhara̍ tyāqhara̍ tyanvāhāqrya̍ manvāhāqrya̍ māqhara̍ti ।
11) aqnvāqhāqrya̍mitya̍nu - āqhāqrya̎m ।
12) āqhara̍ti dēvadūqtā-ndē̍vadūqtā nāqhara̍ tyāqhara̍ti dēvadūqtān ।
12) āqharaqtītyā̎ - hara̍ti ।
13) dēqvaqdūqtā nēqvaiva dē̍vadūqtā-ndē̍vadūqtā nēqva ।
13) dēqvaqdūqtāniti̍ dēva - dūqtān ।
14) ēqva prī̍ṇāti prīṇā tyēqvaiva prī̍ṇāti ।
15) prīqṇāqtiq praqjāpa̍tiḥ praqjāpa̍tiḥ prīṇāti prīṇāti praqjāpa̍tiḥ ।
16) praqjāpa̍tir dēqvēbhyō̍ dēqvēbhya̍ḥ praqjāpa̍tiḥ praqjāpa̍tir dēqvēbhya̍ḥ ।
16) praqjāpa̍tiqriti̍ praqjā - paqtiqḥ ।
17) dēqvēbhyō̍ yaqjñān. yaqjñā-ndēqvēbhyō̍ dēqvēbhyō̍ yaqjñān ।
18) yaqjñān vyādi̍śaqd vyādi̍śad yaqjñān. yaqjñān vyādi̍śat ।
19) vyādi̍śaq-thsa sa vyādi̍śaqd vyādi̍śaq-thsaḥ ।
19) vyādi̍śaqditi̍ vi - ādi̍śat ।
20) sa ri̍richāqnō ri̍richāqna-ssa sa ri̍richāqnaḥ ।
21) riqriqchāqnō̍ 'manyatā manyata ririchāqnō ri̍richāqnō̍ 'manyata ।
22) aqmaqnyaqtaq sa sō̍ 'manyatā manyataq saḥ ।
23) sa ēqta mēqta(gm) sa sa ēqtam ।
24) ēqta ma̍nvāhāqrya̍ manvāhāqrya̍ mēqta mēqta ma̍nvāhāqrya̎m ।
25) aqnvāqhāqrya̍ mabha̍ktaq mabha̍kta manvāhāqrya̍ manvāhāqrya̍ mabha̍ktam ।
25) aqnvāqhāqrya̍mitya̍nu - āqhāqrya̎m ।
26) abha̍kta mapaśya dapaśyaq dabha̍ktaq mabha̍kta mapaśyat ।
27) aqpaqśyaq-tta-nta ma̍paśya dapaśyaq-ttam ।
28) ta māqtma-nnāqtma-nta-nta māqtmann ।
29) āqtma-nna̍dhattā dhattāqtma-nnāqtma-nna̍dhatta ।
30) aqdhaqttaq sa sō̍ 'dhattā dhattaq saḥ ।
31) sa vai vai sa sa vai ।
32) vā ēqṣa ēqṣa vai vā ēqṣaḥ ।
33) ēqṣa prā̍jāpaqtyaḥ prā̍jāpaqtya ēqṣa ēqṣa prā̍jāpaqtyaḥ ।
34) prāqjāqpaqtyō yad ya-tprā̍jāpaqtyaḥ prā̍jāpaqtyō yat ।
34) prāqjāqpaqtya iti̍ prājā - paqtyaḥ ।
35) yada̍nvāhāqryō̎ 'nvāhāqryō̍ yad yada̍nvāhāqrya̍ḥ ।
36) aqnvāqhāqryō̍ yasyaq yasyā̎nvāhāqryō̎ 'nvāhāqryō̍ yasya̍ ।
36) aqnvāqhāqrya̍ itya̍nu - āqhāqrya̍ḥ ।
37) yasyaiqva mēqvaṃ ँyasyaq yasyaiqvam ।
38) ēqvaṃ ँviqduṣō̍ viqduṣa̍ ēqva mēqvaṃ ँviqduṣa̍ḥ ।
39) viqduṣō̎ 'nvāhāqryō̎ 'nvāhāqryō̍ viqduṣō̍ viqduṣō̎ 'nvāhāqrya̍ḥ ।
40) aqnvāqhāqrya̍ āhriqyata̍ āhriqyatē̎ 'nvāhāqryō̎ 'nvāhāqrya̍ āhriqyatē̎ ।
40) aqnvāqhāqrya̍ itya̍nu - āqhāqrya̍ḥ ।
41) āqhriqyatē̍ sāqkṣā-thsāqkṣā dā̎hriqyata̍ āhriqyatē̍ sāqkṣāt ।
41) āqhriqyataq ityā̎ - hriqyatē̎ ।
42) sāqkṣā dēqvaiva sāqkṣā-thsāqkṣā dēqva ।
42) sāqkṣāditi̍ sa - aqkṣāt ।
43) ēqva praqjāpa̍ti-mpraqjāpa̍ti mēqvaiva praqjāpa̍tim ।
44) praqjāpa̍ti mṛddhnō tyṛddhnōti praqjāpa̍ti-mpraqjāpa̍ti mṛddhnōti ।
44) praqjāpa̍tiqmiti̍ praqjā - paqtiqm ।
45) ṛqddhnōq tyapa̍rimiqtō 'pa̍rimita ṛddhnō tyṛddhnōq tyapa̍rimitaḥ ।
46) apa̍rimitō niqrupyō̍ niqrupyō 'pa̍rimiqtō 'pa̍rimitō niqrupya̍ḥ ।
46) apa̍rimitaq ityapa̍ri - miqtaqḥ ।
47) niqrupyō 'pa̍rimiqtō 'pa̍rimitō niqrupyō̍ niqrupyō 'pa̍rimitaḥ ।
47) niqrupyaq iti̍ niḥ - upya̍ḥ ।
48) apa̍rimitaḥ praqjāpa̍tiḥ praqjāpa̍tiq rapa̍rimiqtō 'pa̍rimitaḥ praqjāpa̍tiḥ ।
48) apa̍rimitaq ityapa̍ri - miqtaqḥ ।
49) praqjāpa̍tiḥ praqjāpa̍tēḥ praqjāpa̍tēḥ praqjāpa̍tiḥ praqjāpa̍tiḥ praqjāpa̍tēḥ ।
49) praqjāpa̍tiqriti̍ praqjā - paqtiqḥ ।
50) praqjāpa̍tēq rāptyāq āptyai̎ praqjāpa̍tēḥ praqjāpa̍tēq rāptyai̎ ।
50) praqjāpa̍tēqriti̍ praqjā - paqtēqḥ ।
॥ 12 ॥ (50/71)

1) āptyai̍ dēqvā dēqvā āptyāq āptyai̍ dēqvāḥ ।
2) dēqvā vai vai dēqvā dēqvā vai ।
3) vai yad yad vai vai yat ।
4) yad yaqjñē yaqjñē yad yad yaqjñē ।
5) yaqjñē 'ku̍rvaqtā ku̍rvata yaqjñē yaqjñē 'ku̍rvata ।
6) aku̍rvataq ta-ttadaku̍rvaqtā ku̍rvataq tat ।
7) tadasu̍rāq asu̍rāq sta-ttadasu̍rāḥ ।
8) asu̍rā akurvatā kurvaqtā su̍rāq asu̍rā akurvata ।
9) aqkuqrvaqtaq tē tē̍ 'kurvatā kurvataq tē ।
10) tē dēqvā dēqvā stē tē dēqvāḥ ।
11) dēqvā ēqta mēqta-ndēqvā dēqvā ēqtam ।
12) ēqta-mprā̍jāpaqtya-mprā̍jāpaqtya mēqta mēqta-mprā̍jāpaqtyam ।
13) prāqjāqpaqtya ma̍nvāhāqrya̍ manvāhāqrya̍-mprājāpaqtya-mprā̍jāpaqtya ma̍nvāhāqrya̎m ।
13) prāqjāqpaqtyamiti̍ prājā - paqtyam ।
14) aqnvāqhāqrya̍ mapaśya-nnapaśya-nnanvāhāqrya̍ manvāhāqrya̍ mapaśyann ।
14) aqnvāqhāqrya̍mitya̍nu - āqhāqrya̎m ।
15) aqpaqśyaq-nta-nta ma̍paśya-nnapaśyaq-ntam ।
16) ta maqnvāha̍rantāq nvāha̍rantaq ta-nta maqnvāha̍ranta ।
17) aqnvāha̍rantaq tataqstatōq 'nvāha̍rantāq nvāha̍rantaq tata̍ḥ ।
17) aqnvāha̍raqntētya̍nu - āha̍ranta ।
18) tatō̍ dēqvā dēqvā stataq statō̍ dēqvāḥ ।
19) dēqvā abha̍vaq-nnabha̍va-ndēqvā dēqvā abha̍vann ।
20) abha̍vaq-nparāq parā 'bha̍vaq-nnabha̍vaq-nparā̎ ।
21) parā 'su̍rāq asu̍rāqḥ parāq parā 'su̍rāḥ ।
22) asu̍rāq yasyaq yasyā su̍rāq asu̍rāq yasya̍ ।
23) yasyaiqva mēqvaṃ ँyasyaq yasyaiqvam ।
24) ēqvaṃ ँviqduṣō̍ viqduṣa̍ ēqva mēqvaṃ ँviqduṣa̍ḥ ।
25) viqduṣō̎ 'nvāhāqryō̎ 'nvāhāqryō̍ viqduṣō̍ viqduṣō̎ 'nvāhāqrya̍ḥ ।
26) aqnvāqhāqrya̍ āhriqyata̍ āhriqyatē̎ 'nvāhāqryō̎ 'nvāhāqrya̍ āhriqyatē̎ ।
26) aqnvāqhāqrya̍ itya̍nu - āqhāqrya̍ḥ ।
27) āqhriqyatēq bhava̍tiq bhava̍tyā hriqyata̍ āhriqyatēq bhava̍ti ।
27) āqhriqyataq ityā̎ - hriqyatē̎ ।
28) bhava̍tyāq tmanāq ''tmanāq bhava̍tiq bhava̍tyāq tmanā̎ ।
29) āqtmanāq parāq parāq ''tmanāq ''tmanāq parā̎ ।
30) parā̎ 'syāsyaq parāq parā̎ 'sya ।
31) aqsyaq bhrātṛ̍vyōq bhrātṛ̍vyō 'syāsyaq bhrātṛ̍vyaḥ ।
32) bhrātṛ̍vyō bhavati bhavatiq bhrātṛ̍vyōq bhrātṛ̍vyō bhavati ।
33) bhaqvaqtiq yaqjñēna̍ yaqjñēna̍ bhavati bhavati yaqjñēna̍ ।
34) yaqjñēnaq vai vai yaqjñēna̍ yaqjñēnaq vai ।
35) vā iqṣṭīṣṭī vai vā iqṣṭī ।
36) iqṣṭī paqkvēna̍ paqkvēnēq ṣṭīṣṭī paqkvēna̍ ।
37) paqkvēna̍ pūqrtī pūqrtī paqkvēna̍ paqkvēna̍ pūqrtī ।
38) pūqrtī yasyaq yasya̍ pūqrtī pūqrtī yasya̍ ।
39) yasyaiqva mēqvaṃ ँyasyaq yasyaiqvam ।
40) ēqvaṃ ँviqduṣō̍ viqduṣa̍ ēqva mēqvaṃ ँviqduṣa̍ḥ ।
41) viqduṣō̎ 'nvāhāqryō̎ 'nvāhāqryō̍ viqduṣō̍ viqduṣō̎ 'nvāhāqrya̍ḥ ।
42) aqnvāqhāqrya̍ āhriqyata̍ āhriqyatē̎ 'nvāhāqryō̎ 'nvāhāqrya̍ āhriqyatē̎ ।
42) aqnvāqhāqrya̍ itya̍nu - āqhāqrya̍ḥ ।
43) āqhriqyatēq sa sa ā̎hriqyata̍ āhriqyatēq saḥ ।
43) āqhriqyataq ityā̎ - hriqyatē̎ ।
44) sa tu tu sa sa tu ।
45) tvē̍vaiva tu tvē̍va ।
46) ēqvē ṣṭā̍pūqrtī ṣṭā̍pūqr tyē̍vaivē ṣṭā̍pūqrtī ।
47) iqṣṭāqpūqrtī praqjāpa̍tēḥ praqjāpa̍tē riṣṭāpūqrtī ṣṭā̍pūqrtī praqjāpa̍tēḥ ।
47) iqṣṭāqpūqrtītī̎ṣṭa - pūqrtī ।
48) praqjāpa̍tēr bhāqgō bhāqgaḥ praqjāpa̍tēḥ praqjāpa̍tēr bhāqgaḥ ।
48) praqjāpa̍tēqriti̍ praqjā - paqtēqḥ ।
49) bhāqgō̎ 'syasi bhāqgō bhāqgō̍ 'si ।
50) aqsī tī tya̍syaqsī ti̍ ।
॥ 13 ॥ (50/59)

1) ityā̍hāqhē tītyā̍ha ।
2) āqhaq praqjāpa̍ti-mpraqjāpa̍ti māhāha praqjāpa̍tim ।
3) praqjāpa̍ti mēqvaiva praqjāpa̍ti-mpraqjāpa̍ti mēqva ।
3) praqjāpa̍tiqmiti̍ praqjā - paqtiqm ।
4) ēqva bhā̍gaqdhēyē̍na bhāgaqdhēyē̍ naiqvaiva bhā̍gaqdhēyē̍na ।
5) bhāqgaqdhēyē̍naq sa(gm) sa-mbhā̍gaqdhēyē̍na bhāgaqdhēyē̍naq sam ।
5) bhāqgaqdhēyēqnēti̍ bhāga - dhēyē̍na ।
6) sa ma̍rddhaya tyarddhayatiq sa(gm) sa ma̍rddhayati ।
7) aqrddhaqyaq tyūrja̍svāq nūrja̍svā narddhaya tyarddhayaq tyūrja̍svān ।
8) ūrja̍svāq-npaya̍svāq-npaya̍svāq nūrja̍svāq nūrja̍svāq-npaya̍svān ।
9) paya̍svāq nitītiq paya̍svāq-npaya̍svāq niti̍ ।
10) ityā̍hāqhē tītyā̍ha ।
11) āqhōrjaq mūrja̍ māhāq hōrja̎m ।
12) ūrja̍ mēqvai vōrjaq mūrja̍ mēqva ।
13) ēqvāsmi̍-nnasmi-nnēqvaivāsminn̍ ।
14) aqsmiq-npayaqḥ payō̎ 'smi-nnasmiq-npaya̍ḥ ।
15) payō̍ dadhāti dadhātiq payaqḥ payō̍ dadhāti ।
16) daqdhāqtiq prāqṇāqpāqnau prā̍ṇāpāqnau da̍dhāti dadhāti prāṇāpāqnau ।
17) prāqṇāqpāqnau mē̍ mē prāṇāpāqnau prā̍ṇāpāqnau mē̎ ।
17) prāqṇāqpāqnāviti̍ prāṇa - aqpāqnau ।
18) mēq pāqhiq pāqhiq mēq mēq pāqhiq ।
19) pāqhiq saqmāqnaqvyāqnau sa̍mānavyāqnau pā̍hi pāhi samānavyāqnau ।
20) saqmāqnaqvyāqnau mē̍ mē samānavyāqnau sa̍mānavyāqnau mē̎ ।
20) saqmāqnaqvyāqnāviti̍ samāna - vyāqnau ।
21) mēq pāqhiq pāqhiq mēq mēq pāqhiq ।
22) pāqhītīti̍ pāhi pāqhīti̍ ।
23) ityā̍hāqhē tītyā̍ha ।
24) āqhāqśiṣa̍ māqśiṣa̍ māhā hāqśiṣa̎m ।
25) āqśiṣa̍ mēqvai vāśiṣa̍ māqśiṣa̍ mēqva ।
25) āqśiṣaqmityā̎ - śiṣa̎m ।
26) ēqvaitā mēqtā mēqvai vaitām ।
27) ēqtā maitā mēqtā mā ।
28) ā śā̎stē śāstaq ā śā̎stē ।
29) śāqstē 'kṣiqtō 'kṣi̍ta-śśāstē śāqstē 'kṣi̍taḥ ।
30) akṣi̍tō 'syaqsya kṣiqtō 'kṣi̍tō 'si ।
31) aqsya kṣi̍tyāq akṣi̍tyā asyaqsya kṣi̍tyai ।
32) akṣi̍tyai tvāq tvā 'kṣi̍tyāq akṣi̍tyai tvā ।
33) tvāq mā mā tvā̎ tvāq mā ।
34) mā mē̍ mēq mā mā mē̎ ।
35) mēq kṣēqṣṭhāqḥ, kṣēqṣṭhāq mēq mēq kṣēqṣṭhāqḥ ।
36) kṣēqṣṭhāq aqmutrāq mutra̍ kṣēṣṭhāḥ, kṣēṣṭhā aqmutra̍ ।
37) aqmutrāq muṣmi̍-nnaqmuṣmi̍-nnaqmutrāq mutrāq muṣminn̍ ।
38) aqmuṣmi̍n ँlōqkē lōqkē̍ 'muṣmi̍-nnaqmuṣmi̍n ँlōqkē ।
39) lōqka itīti̍ lōqkē lōqka iti̍ ।
40) ityā̍hāqhē tītyā̍ha ।
41) āqhaq kṣīya̍tēq kṣīya̍ta āhāhaq kṣīya̍tē ।
42) kṣīya̍tēq vai vai kṣīya̍tēq kṣīya̍tēq vai ।
43) vā aqmuṣmi̍-nnaqmuṣmiqnq. vai vā aqmuṣminn̍ ।
44) aqmuṣmi̍n ँlōqkē lōqkē̍ 'muṣmi̍-nnaqmuṣmi̍n ँlōqkē ।
45) lōqkē 'nnaq manna̍m ँlōqkē lōqkē 'nna̎m ।
46) anna̍ miqtaḥpra̍dāna miqtaḥpra̍dānaq mannaq manna̍ miqtaḥpra̍dānam ।
47) iqtaḥpra̍dānaq(gm)q hi hītaḥpra̍dāna miqtaḥpra̍dānaq(gm)q hi ।
47) iqtaḥpra̍dānaqmitīqtaḥ - praqdāqnaqm ।
48) hya̍muṣmi̍-nnaqmuṣmiqnq. hi hya̍muṣminn̍ ।
49) aqmuṣmi̍n ँlōqkē lōqkē̍ 'muṣmi̍-nnaqmuṣmi̍n ँlōqkē ।
50) lōqkē praqjāḥ praqjā lōqkē lōqkē praqjāḥ ।
51) praqjā u̍paqjīva̍ ntyupaqjīva̍nti praqjāḥ praqjā u̍paqjīva̍nti ।
51) praqjā iti̍ pra - jāḥ ।
52) uqpaqjīva̍ntiq yad yadu̍paqjīva̍ ntyupaqjīva̍ntiq yat ।
52) uqpaqjīvaqntītyu̍pa - jīva̍nti ।
53) yadēqva mēqvaṃ ँyad yadēqvam ।
54) ēqva ma̍bhimṛqśa tya̍bhimṛqśa tyēqva mēqva ma̍bhimṛqśati̍ ।
55) aqbhiqmṛqśa tyakṣi̍tiq makṣi̍ti mabhimṛqśa tya̍bhimṛqśa tyakṣi̍tim ।
55) aqbhiqmṛqśatītya̍bhi - mṛqśati̍ ।
56) akṣi̍ti mēqvai vākṣi̍tiq makṣi̍ti mēqva ।
57) ēqvaina̍ dēna dēqvai vaina̍t ।
58) ēqnaqd gaqmaqyaqtiq gaqmaqyaq tyēqnaq dēqnaqd gaqmaqyaqtiq ।
59) gaqmaqyaqtiq na na ga̍mayati gamayatiq na ।
60) nāsyā̎syaq na nāsya̍ ।
61) aqsyāq muṣmi̍-nnaqmuṣmi̍-nnasyāsyāq muṣminn̍ ।
62) aqmuṣmi̍n ँlōqkē lōqkē̍ 'muṣmi̍-nnaqmuṣmi̍n ँlōqkē ।
63) lōqkē 'nnaq manna̍m ँlōqkē lōqkē 'nna̎m ।
64) anna̍-ṅkṣīyatē kṣīyaqtē 'nnaq manna̍-ṅkṣīyatē ।
65) kṣīqyaqtaq iti̍ kṣīyatē ।
॥ 14 ॥ (65/74)
॥ a. 3 ॥

1) baqrq.hiṣōq 'ha maqha-mbaqrq.hiṣō̍ baqrq.hiṣōq 'ham ।
2) aqha-ndē̍vayaqjyayā̍ dēvayaqjyayāq 'ha maqha-ndē̍vayaqjyayā̎ ।
3) dēqvaqyaqjyayā̎ praqjāvā̎-npraqjāvā̎-ndēvayaqjyayā̍ dēvayaqjyayā̎ praqjāvān̍ ।
3) dēqvaqyaqjyayēti̍ dēva - yaqjyayā̎ ।
4) praqjāvā̎-nbhūyāsa-mbhūyāsa-mpraqjāvā̎-npraqjāvā̎-nbhūyāsam ।
4) praqjāvāqniti̍ praqjā - vāqn ।
5) bhūqyāqsaq mitīti̍ bhūyāsa-mbhūyāsaq miti̍ ।
6) ityā̍hāqhē tītyā̍ha ।
7) āqhaq baqrq.hiṣā̍ baqrq.hiṣā̍ ''hāha baqrq.hiṣā̎ ।
8) baqrq.hiṣāq vai vai baqrq.hiṣā̍ baqrq.hiṣāq vai ।
9) vai praqjāpa̍tiḥ praqjāpa̍tiqr vai vai praqjāpa̍tiḥ ।
10) praqjāpa̍tiḥ praqjāḥ praqjāḥ praqjāpa̍tiḥ praqjāpa̍tiḥ praqjāḥ ।
10) praqjāpa̍tiqriti̍ praqjā - paqtiqḥ ।
11) praqjā a̍sṛjatā sṛjata praqjāḥ praqjā a̍sṛjata ।
11) praqjā iti̍ pra - jāḥ ।
12) aqsṛqjaqtaq tēnaq tēnā̍sṛjatā sṛjataq tēna̍ ।
13) tēnaiqvaiva tēnaq tēnaiqva ।
14) ēqva praqjāḥ praqjā ēqvaiva praqjāḥ ।
15) praqjā-ssṛ̍jatē sṛjatē praqjāḥ praqjā-ssṛ̍jatē ।
15) praqjā iti̍ pra - jāḥ ।
16) sṛqjaqtēq narāqśa(gm)sa̍syaq narāqśa(gm)sa̍sya sṛjatē sṛjatēq narāqśa(gm)sa̍sya ।
17) narāqśa(gm)sa̍syāqha maqha-nnarāqśa(gm)sa̍syaq narāqśa(gm)sa̍syāqham ।
18) aqha-ndē̍vayaqjyayā̍ dēvayaqjyayāq 'ha maqha-ndē̍vayaqjyayā̎ ।
19) dēqvaqyaqjyayā̍ paśuqmā-npa̍śuqmā-ndē̍vayaqjyayā̍ dēvayaqjyayā̍ paśuqmān ।
19) dēqvaqyaqjyayēti̍ dēva - yaqjyayā̎ ।
20) paqśuqmā-nbhū̍yāsa-mbhūyāsa-mpaśuqmā-npa̍śuqmā-nbhū̍yāsam ।
20) paqśuqmāniti̍ paśu - mān ।
21) bhūqyāqsaq mitīti̍ bhūyāsa-mbhūyāsaq miti̍ ।
22) ityā̍hāqhē tītyā̍ha ।
23) āqhaq narāqśa(gm)sē̍naq narāqśa(gm)sē̍ nāhāhaq narāqśa(gm)sē̍na ।
24) narāqśa(gm)sē̍naq vai vai narāqśa(gm)sē̍naq narāqśa(gm)sē̍naq vai ।
25) vai praqjāpa̍tiḥ praqjāpa̍tiqr vai vai praqjāpa̍tiḥ ।
26) praqjāpa̍tiḥ paqśū-npaqśū-npraqjāpa̍tiḥ praqjāpa̍tiḥ paqśūn ।
26) praqjāpa̍tiqriti̍ praqjā - paqtiqḥ ।
27) paqśū na̍sṛjatā sṛjata paqśū-npaqśū na̍sṛjata ।
28) aqsṛqjaqtaq tēnaq tēnā̍sṛjatā sṛjataq tēna̍ ।
29) tēnaiqvaiva tēnaq tēnaiqva ।
30) ēqva paqśū-npaqśū nēqvaiva paqśūn ।
31) paqśū-nthsṛ̍jatē sṛjatē paqśū-npaqśū-nthsṛ̍jatē ।
32) sṛqjaqtēq 'gnē raqgnē-ssṛ̍jatē sṛjatēq 'gnēḥ ।
33) aqgnē-ssvi̍ṣṭaqkṛta̍-ssviṣṭaqkṛtōq 'gnē raqgnē-ssvi̍ṣṭaqkṛta̍ḥ ।
34) sviqṣṭaqkṛtōq 'ha maqha(gg) svi̍ṣṭaqkṛta̍-ssviṣṭaqkṛtōq 'ham ।
34) sviqṣṭaqkṛtaq iti̍ sviṣṭa - kṛta̍ḥ ।
35) aqha-ndē̍vayaqjyayā̍ dēvayaqjyayāq 'ha maqha-ndē̍vayaqjyayā̎ ।
36) dēqvaqyaqjyayā ''yu̍ṣmāq nāyu̍ṣmā-ndēvayaqjyayā̍ dēvayaqjyayā ''yu̍ṣmān ।
36) dēqvaqyaqjyayēti̍ dēva - yaqjyayā̎ ।
37) āyu̍ṣmān. yaqjñēna̍ yaqjñēnāyu̍ṣmāq nāyu̍ṣmān. yaqjñēna̍ ।
38) yaqjñēna̍ pratiqṣṭhā-mpra̍tiqṣṭhāṃ ँyaqjñēna̍ yaqjñēna̍ pratiqṣṭhām ।
39) praqtiqṣṭhā-ṅga̍mēya-ṅgamēya-mpratiqṣṭhā-mpra̍tiqṣṭhā-ṅga̍mēyam ।
39) praqtiqṣṭhāmiti̍ prati - sthām ।
40) gaqmēqyaq mitīti̍ gamēya-ṅgamēyaq miti̍ ।
41) ityā̍hāqhē tītyā̍ha ।
42) āqhāyuq rāyu̍ rāhāq hāyu̍ḥ ।
43) āyu̍ rēqvai vāyuq rāyu̍ rēqva ।
44) ēqvātma-nnāqtma-nnēqvai vātmann ।
45) āqtma-ndha̍ttē dhatta āqtma-nnāqtma-ndha̍ttē ।
46) dhaqttēq pratiq prati̍ dhattē dhattēq prati̍ ।
47) prati̍ yaqjñēna̍ yaqjñēnaq pratiq prati̍ yaqjñēna̍ ।
48) yaqjñēna̍ tiṣṭhati tiṣṭhati yaqjñēna̍ yaqjñēna̍ tiṣṭhati ।
49) tiqṣṭhaqtiq daqrq.śaqpūqrṇaqmāqsayō̎r dar.śapūrṇamāqsayō̎ stiṣṭhati tiṣṭhati dar.śapūrṇamāqsayō̎ḥ ।
50) daqrq.śaqpūqrṇaqmāqsayōqr vai vai da̍r.śapūrṇamāqsayō̎r dar.śapūrṇamāqsayōqr vai ।
50) daqrq.śaqpūqrṇaqmāqsayōqriti̍ dar.śa - pūqrṇaqmāqsayō̎ḥ ।
॥ 15 ॥ (50/62)

1) vai dēqvā dēqvā vai vai dēqvāḥ ।
2) dēqvā ujji̍tiq mujji̍ti-ndēqvā dēqvā ujji̍tim ।
3) ujji̍tiq manvanūjji̍tiq mujji̍tiq manu̍ ।
3) ujji̍tiqmityut - jiqtiqm ।
4) anū du danvanūt ।
5) uda̍jaya-nnajayaq-nnudu da̍jayann ।
6) aqjaqyaq-ndaqrq.śaqpūqrṇaqmāqsābhyā̎-ndar.śapūrṇamāqsābhyā̍ majaya-nnajaya-ndar.śapūrṇamāqsābhyā̎m ।
7) daqrq.śaqpūqrṇaqmāqsābhyāq masu̍rāq nasu̍rā-ndar.śapūrṇamāqsābhyā̎-ndar.śapūrṇamāqsābhyāq masu̍rān ।
7) daqrq.śaqpūqrṇaqmāqsābhyāqmiti̍ dar.śa - pūqrṇaqmāqsābhyā̎m ।
8) asu̍rāq napāpā su̍rāq nasu̍rāq napa̍ ।
9) apā̍nudantā nudaqntā pāpā̍nudanta ।
10) aqnuqdaqntāq gnē raqgnē ra̍nudantā nudantāq gnēḥ ।
11) aqgnē raqha maqha maqgnē raqgnē raqham ।
12) aqha mujji̍tiq mujji̍ti maqha maqha mujji̍tim ।
13) ujji̍tiq manvanū jji̍tiq mujji̍tiq manu̍ ।
13) ujji̍tiqmityut - jiqtiqm ।
14) anū dudanva nūt ।
15) uj jē̍ṣa-ñjēṣaq muduj jē̍ṣam ।
16) jēqṣaq mitīti̍ jēṣa-ñjēṣaq miti̍ ।
17) ityā̍hāqhē tītyā̍ha ।
18) āqhaq daqrq.śaqpūqrṇaqmāqsayō̎r dar.śapūrṇamāqsayō̍rāhāha dar.śapūrṇamāqsayō̎ḥ ।
19) daqrq.śaqpūqrṇaqmāqsayō̍ rēqvaiva da̍r.śapūrṇamāqsayō̎r dar.śapūrṇamāqsayō̍ rēqva ।
19) daqrq.śaqpūqrṇaqmāqsayōqriti̍ dar.śa - pūqrṇaqmāqsayō̎ḥ ।
20) ēqva dēqvatā̍nā-ndēqvatā̍nā mēqvaiva dēqvatā̍nām ।
21) dēqvatā̍nāqṃ ँyaja̍mānōq yaja̍mānō dēqvatā̍nā-ndēqvatā̍nāqṃ ँyaja̍mānaḥ ।
22) yaja̍mānaq ujji̍tiq mujji̍tiqṃ ँyaja̍mānōq yaja̍mānaq ujji̍tim ।
23) ujji̍tiq manvanūjji̍tiq mujji̍tiq manu̍ ।
23) ujji̍tiqmityut - jiqtiqm ।
24) anū du danva nūt ।
25) uj ja̍yati jayaq tyuduj ja̍yati ।
26) jaqyaqtiq daqrq.śaqpūqrṇaqmāqsābhyā̎-ndar.śapūrṇamāqsābhyā̎-ñjayati jayati daraśapūrṇamāqsābhyā̎m ।
27) daqrq.śaqpūqrṇaqmāqsābhyāq-mbhrātṛ̍vyāq-nbhrātṛ̍vyā-ndar.śapūrṇamāqsābhyā̎-ndar.śapūrṇamāqsābhyāq-mbhrātṛ̍vyān ।
27) daqrq.śaqpūqrṇaqmāqsābhyāqmiti̍ dar.śa - pūqrṇaqmāqsābhyā̎m ।
28) bhrātṛ̍vyāq napāpaq bhrātṛ̍vyāq-nbhrātṛ̍vyāq napa̍ ।
29) apa̍ nudatē nudaqtē 'pāpa̍ nudatē ।
30) nuqdaqtēq vāja̍vatībhyāqṃ ँvāja̍vatībhyā-nnudatē nudatēq vāja̍vatībhyām ।
31) vāja̍vatībhyāqṃ ँvi vi vāja̍vatībhyāqṃ ँvāja̍vatībhyāqṃ ँvi ।
31) vāja̍vatībhyāqmitiq vāja̍ - vaqtīqbhyāqm ।
32) vyū̍ha tyūhatiq vi vyū̍hati ।
33) ūqhaq tyannaq manna̍ mūha tyūhaq tyanna̎m ।
34) annaqṃ ँvai vā annaq mannaqṃ ँvai ।
35) vai vājōq vājōq vai vai vāja̍ḥ ।
36) vājō 'nnaq mannaqṃ ँvājōq vājō 'nna̎m ।
37) anna̍ mēq vaivānnaq manna̍ mēqva ।
38) ēqvāvā vaiqvai vāva̍ ।
39) ava̍ rundhē ruqndhē 'vāva̍ rundhē ।
40) ruqndhēq dvābhyāq-ndvābhyā(gm)̍ rundhē rundhēq dvābhyā̎m ।
41) dvābhyāq-mprati̍ṣṭhityaiq prati̍ṣṭhityaiq dvābhyāq-ndvābhyāq-mprati̍ṣṭhityai ।
42) prati̍ṣṭhityaiq yō yaḥ prati̍ṣṭhityaiq prati̍ṣṭhityaiq yaḥ ।
42) prati̍ṣṭhityāq itiq prati̍ - sthiqtyaiq ।
43) yō vai vai yō yō vai ।
44) vai yaqjñasya̍ yaqjñasyaq vai vai yaqjñasya̍ ।
45) yaqjñasyaq dvau dvau yaqjñasya̍ yaqjñasyaq dvau ।
46) dvau dōhauq dōhauq dvau dvau dōhau̎ ।
47) dōhau̍ viqdvān. viqdvā-ndōhauq dōhau̍ viqdvān ।
48) viqdvān. yaja̍tēq yaja̍tē viqdvān. viqdvān. yaja̍tē ।
49) yaja̍ta ubhaqyata̍ ubhaqyatōq yaja̍tēq yaja̍ta ubhaqyata̍ḥ ।
50) uqbhaqyata̍ ēqvaivō bhaqyata̍ ubhaqyata̍ ēqva ।
॥ 16 ॥ (50/58)

1) ēqva yaqjñaṃ ँyaqjña mēqvaiva yaqjñam ।
2) yaqjña-ndu̍hē duhē yaqjñaṃ ँyaqjña-ndu̍hē ।
3) duqhēq puqrastā̎-tpuqrastā̎d duhē duhē puqrastā̎t ।
4) puqrastā̎ch cha cha puqrastā̎-tpuqrastā̎ch cha ।
5) chōqpari̍ṣṭā duqpari̍ṣṭāch cha chōqpari̍ṣṭāt ।
6) uqpari̍ṣṭāch cha chōqpari̍ṣṭā duqpari̍ṣṭāch cha ।
7) chaiqṣa ēqṣa cha̍ chaiqṣaḥ ।
8) ēqṣa vai vā ēqṣa ēqṣa vai ।
9) vā aqnyō̎ 'nyō vai vā aqnyaḥ ।
10) aqnyō yaqjñasya̍ yaqjñasyāqnyō̎ 'nyō yaqjñasya̍ ।
11) yaqjñasyaq dōhōq dōhō̍ yaqjñasya̍ yaqjñasyaq dōha̍ḥ ।
12) dōhaq iḍā̍yāq miḍā̍yāq-ndōhōq dōhaq iḍā̍yām ।
13) iḍā̍yā maqnyō̎ 'nya iḍā̍yāq miḍā̍yā maqnyaḥ ।
14) aqnyō yar.hiq yar​hyaqnyō̎ 'nyō yar.hi̍ ।
15) yar.hiq hōtāq hōtāq yar.hiq yar.hiq hōtā̎ ।
16) hōtāq yaja̍mānasyaq yaja̍mānasyaq hōtāq hōtāq yaja̍mānasya ।
17) yaja̍mānasyaq nāmaq nāmaq yaja̍mānasyaq yaja̍mānasyaq nāma̍ ।
18) nāma̍ gṛhṇīqyād gṛ̍hṇīqyā-nnāmaq nāma̍ gṛhṇīqyāt ।
19) gṛqhṇīqyā-ttar.hiq tar.hi̍ gṛhṇīqyād gṛ̍hṇīqyā-ttar.hi̍ ।
20) tar.hi̍ brūyād brūyāq-ttar.hiq tar.hi̍ brūyāt ।
21) brūqyāqdā brū̍yād brūyāqdā ।
22) ēmā iqmā ēmāḥ ।
23) iqmā a̍gma-nnagma-nniqmā iqmā a̍gmann ।
24) aqgmaq-nnāqśiṣa̍ āqśiṣō̎ 'gma-nnagma-nnāqśiṣa̍ḥ ।
25) āqśiṣōq dōha̍kāmāq dōha̍kāmā āqśiṣa̍ āqśiṣōq dōha̍kāmāḥ ।
25) āqśiṣaq ityā̎ - śiṣa̍ḥ ।
26) dōha̍kāmāq itītiq dōha̍kāmāq dōha̍kāmāq iti̍ ।
26) dōha̍kāmāq itiq dōha̍ - kāqmāqḥ ।
27) itiq sa(gg)stu̍tāq-ssa(gg)stu̍tāq itītiq sa(gg)stu̍tāḥ ।
28) sa(gg)stu̍tā ēqvaiva sa(gg)stu̍tāq-ssa(gg)stu̍tā ēqva ।
28) sa(gg)stu̍tāq itiq saṃ - stuqtāqḥ ।
29) ēqva dēqvatā̍ dēqvatā̍ ēqvaiva dēqvatā̎ḥ ।
30) dēqvatā̍ duhē duhē dēqvatā̍ dēqvatā̍ duhē ।
31) duqhē 'thōq athō̍ duhē duqhē 'thō̎ ।
32) athō̍ ubhaqyata̍ ubhaqyatō 'thōq athō̍ ubhaqyata̍ḥ ।
32) athōq ityathō̎ ।
33) uqbhaqyata̍ ēqvaivō bhaqyata̍ ubhaqyata̍ ēqva ।
34) ēqva yaqjñaṃ ँyaqjña mēqvaiva yaqjñam ।
35) yaqjña-ndu̍hē duhē yaqjñaṃ ँyaqjña-ndu̍hē ।
36) duqhēq puqrastā̎-tpuqrastā̎d duhē duhē puqrastā̎t ।
37) puqrastā̎ch cha cha puqrastā̎-tpuqrastā̎ch cha ।
38) chōqpari̍ṣṭā duqpari̍ṣṭāch cha chōqpari̍ṣṭāt ।
39) uqpari̍ṣṭāch cha chōqpari̍ṣṭā duqpari̍ṣṭāch cha ।
40) chaq rōhi̍tēnaq rōhi̍tēna cha chaq rōhi̍tēna ।
41) rōhi̍tēna tvā tvāq rōhi̍tēnaq rōhi̍tēna tvā ।
42) tvāq 'gni raqgni stvā̎ tvāq 'gniḥ ।
43) aqgnir dēqvatā̎-ndēqvatā̍ maqgni raqgnir dēqvatā̎m ।
44) dēqvatā̎-ṅgamayatu gamayatu dēqvatā̎-ndēqvatā̎-ṅgamayatu ।
45) gaqmaqyaq tvitīti̍ gamayatu gamayaq tviti̍ ।
46) ityā̍hāqhē tītyā̍ha ।
47) āqhaiqta ēqta ā̍hā haiqtē ।
48) ēqtē vai vā ēqta ēqtē vai ।
49) vai dē̍vāqśvā dē̍vāqśvā vai vai dē̍vāqśvāḥ ।
50) dēqvāqśvā yaja̍mānōq yaja̍mānō dēvāqśvā dē̍vāqśvā yaja̍mānaḥ ।
50) dēqvāqśvā iti̍ dēva - aqśvāḥ ।
॥ 17 ॥ (50/55)

1) yaja̍mānaḥ prastaqraḥ pra̍staqrō yaja̍mānōq yaja̍mānaḥ prastaqraḥ ।
2) praqstaqrō yad ya-tpra̍staqraḥ pra̍staqrō yat ।
2) praqstaqra iti̍ pra - staqraḥ ।
3) yadēqtai rēqtair yad yadēqtaiḥ ।
4) ēqtaiḥ pra̍staqra-mpra̍staqra mēqtairēqtaiḥ pra̍staqram ।
5) praqstaqra-mpraqhara̍ti praqhara̍ti prastaqra-mpra̍staqra-mpraqhara̍ti ।
5) praqstaqramiti̍ pra - staqram ।
6) praqhara̍ti dēvāqśvair dē̍vāqśvaiḥ praqhara̍ti praqhara̍ti dēvāqśvaiḥ ।
6) praqharaqtīti̍ pra - hara̍ti ।
7) dēqvāqśvai rēqvaiva dē̍vāqśvair dē̍vāqśvai rēqva ।
7) dēqvāqśvairiti̍ dēva - aqśvaiḥ ।
8) ēqva yaja̍mānaqṃ ँyaja̍māna mēqvaiva yaja̍mānam ।
9) yaja̍māna(gm) suvaqrga(gm) su̍vaqrgaṃ ँyaja̍mānaqṃ ँyaja̍māna(gm) suvaqrgam ।
10) suqvaqrgam ँlōqkam ँlōqka(gm) su̍vaqrga(gm) su̍vaqrgam ँlōqkam ।
10) suqvaqrgamiti̍ suvaḥ - gam ।
11) lōqka-ṅga̍mayati gamayati lōqkam ँlōqka-ṅga̍mayati ।
12) gaqmaqyaqtiq vi vi ga̍mayati gamayatiq vi ।
13) vi tē̍ tēq vi vi tē̎ ।
14) tēq muqñchāqmiq muqñchāqmiq tēq tēq muqñchāqmiq ।
15) muqñchāqmiq raqśaqnā ra̍śaqnā mu̍ñchāmi muñchāmi raśaqnāḥ ।
16) raqśaqnā vi vi ra̍śaqnā ra̍śaqnā vi ।
17) vi raqśmī-nraqśmīn. vi vi raqśmīn ।
18) raqśmī nitīti̍ raqśmī-nraqśmī niti̍ ।
19) ityā̍ hāqhē tītyā̍ha ।
20) āqhaiqṣa ēqṣa ā̍hā haiqṣaḥ ।
21) ēqṣa vai vā ēqṣa ēqṣa vai ।
22) vā aqgnē raqgnēr vai vā aqgnēḥ ।
23) aqgnēr vi̍mōqkō vi̍mōqkō̎ 'gnē raqgnēr vi̍mōqkaḥ ।
24) viqmōqka stēnaq tēna̍ vimōqkō vi̍mōqka stēna̍ ।
24) viqmōqka iti̍ vi - mōqkaḥ ।
25) tēnaiqvaiva tēnaq tēnaiqva ।
26) ēqvaina̍ mēna mēqvai vaina̎m ।
27) ēqnaqṃ ँvi vyē̍na mēnaqṃ ँvi ।
28) vi mu̍ñchati muñchatiq vi vi mu̍ñchati ।
29) muqñchaqtiq viṣṇōqr viṣṇō̎r muñchati muñchatiq viṣṇō̎ḥ ।
30) viṣṇō̎-śśaqṃँyō-śśaqṃँyōr viṣṇōqr viṣṇō̎-śśaqṃँyōḥ ।
31) śaqṃँyō raqha maqha(gm) śaqṃँyō-śśaqṃँyō raqham ।
31) śaqṃँyōriti̍ śaṃ - yōḥ ।
32) aqha-ndē̍vayaqjyayā̍ dēvayaqjyayāq 'ha maqha-ndē̍vayaqjyayā̎ ।
33) dēqvaqyaqjyayā̍ yaqjñēna̍ yaqjñēna̍ dēvayaqjyayā̍ dēvayaqjyayā̍ yaqjñēna̍ ।
33) dēqvaqyaqjyayēti̍ dēva - yaqjyayā̎ ।
34) yaqjñēna̍ pratiqṣṭhā-mpra̍tiqṣṭhāṃ ँyaqjñēna̍ yaqjñēna̍ pratiqṣṭhām ।
35) praqtiqṣṭhā-ṅga̍mēya-ṅgamēya-mpratiqṣṭhā-mpra̍tiqṣṭhā-ṅga̍mēyam ।
35) praqtiqṣṭhāmiti̍ prati - sthām ।
36) gaqmēqyaq mitīti̍ gamēya-ṅgamēyaq miti̍ ।
37) ityā̍hāqhē tītyā̍ha ।
38) āqhaq yaqjñō yaqjña ā̍hāha yaqjñaḥ ।
39) yaqjñō vai vai yaqjñō yaqjñō vai ।
40) vai viṣṇuqr viṣṇuqr vai vai viṣṇu̍ḥ ।
41) viṣṇu̍r yaqjñē yaqjñē viṣṇuqr viṣṇu̍r yaqjñē ।
42) yaqjña ēqvaiva yaqjñē yaqjña ēqva ।
43) ēqvāntaqtō̎ 'ntaqta ēqvai vāntaqtaḥ ।
44) aqntaqtaḥ pratiq pratya̍ntaqtō̎ 'ntaqtaḥ prati̍ ।
45) prati̍ tiṣṭhati tiṣṭhatiq pratiq prati̍ tiṣṭhati ।
46) tiqṣṭhaqtiq sōma̍syaq sōma̍sya tiṣṭhati tiṣṭhatiq sōma̍sya ।
47) sōma̍syāqha maqha(gm) sōma̍syaq sōma̍syāqham ।
48) aqha-ndē̍vayaqjyayā̍ dēvayaqjyayāq 'ha maqha-ndē̍vayaqjyayā̎ ।
49) dēqvaqyaqjyayā̍ suqrētā̎-ssuqrētā̍ dēvayaqjyayā̍ dēvayaqjyayā̍ suqrētā̎ḥ ।
49) dēqvaqyaqjyayēti̍ dēva - yaqjyayā̎ ।
50) suqrētāq rētōq rēta̍-ssuqrētā̎-ssuqrētāq rēta̍ḥ ।
50) suqrētāq iti̍ su - rētā̎ḥ ।
॥ 18 ॥ (50/61)

1) rētō̍ dhiṣīya dhiṣīyaq rētōq rētō̍ dhiṣīya ।
2) dhiqṣīqyē tīti̍ dhiṣīya dhiṣīqyē ti̍ ।
3) ityā̍hāqhē tītyā̍ha ।
4) āqhaq sōmaq-ssōma̍ āhāhaq sōma̍ḥ ।
5) sōmōq vai vai sōmaq-ssōmōq vai ।
6) vai rē̍tōqdhā rē̍tōqdhā vai vai rē̍tōqdhāḥ ।
7) rēqtōqdhā stēnaq tēna̍ rētōqdhā rē̍tōqdhā stēna̍ ।
7) rēqtōqdhā iti̍ rētaḥ - dhāḥ ।
8) tēnaiqvaiva tēnaq tēnaiqva ।
9) ēqva rētōq rēta̍ ēqvaiva rēta̍ḥ ।
10) rēta̍ āqtma-nnāqtma-nrētōq rēta̍ āqtmann ।
11) āqtma-ndha̍ttē dhatta āqtma-nnāqtma-ndha̍ttē ।
12) dhaqttēq tvaṣṭuq stvaṣṭu̍r dhattē dhattēq tvaṣṭu̍ḥ ।
13) tvaṣṭu̍ raqha maqha-ntvaṣṭuq stvaṣṭu̍ raqham ।
14) aqha-ndē̍vayaqjyayā̍ dēvayaqjyayāq 'ha maqha-ndē̍vayaqjyayā̎ ।
15) dēqvaqyaqjyayā̍ paśūqnā-mpa̍śūqnā-ndē̍vayaqjyayā̍ dēvayaqjyayā̍ paśūqnām ।
15) dēqvaqyaqjyayēti̍ dēva - yaqjyayā̎ ।
16) paqśūqnā(gm) rūqpa(gm) rūqpa-mpa̍śūqnā-mpa̍śūqnā(gm) rūqpam ।
17) rūqpa-mpu̍ṣēya-mpuṣēya(gm) rūqpa(gm) rūqpa-mpu̍ṣēyam ।
18) puqṣēqyaq mitīti̍ puṣēya-mpuṣēyaq miti̍ ।
19) ityā̍ hāqhē tītyā̍ha ।
20) āqhaq tvaṣṭāq tvaṣṭā̍ ''hāhaq tvaṣṭā̎ ।
21) tvaṣṭāq vai vai tvaṣṭāq tvaṣṭāq vai ।
22) vai pa̍śūqnā-mpa̍śūqnāṃ ँvai vai pa̍śūqnām ।
23) paqśūqnā-mmi̍thuqnānā̎-mmithuqnānā̎-mpaśūqnā-mpa̍śūqnā-mmi̍thuqnānā̎m ।
24) miqthuqnānā(gm)̍ rūpaqkṛd rū̍paqkṛṇ mi̍thuqnānā̎-mmithuqnānā(gm)̍ rūpaqkṛt ।
25) rūqpaqkṛ-ttēnaq tēna̍ rūpaqkṛd rū̍paqkṛ-ttēna̍ ।
25) rūqpaqkṛditi̍ rūpa - kṛt ।
26) tēnaiq vaiva tēnaq tēnaiqva ।
27) ēqva pa̍śūqnā-mpa̍śūqnā mēqvaiva pa̍śūqnām ।
28) paqśūqnā(gm) rūqpa(gm) rūqpa-mpa̍śūqnā-mpa̍śūqnā(gm) rūqpam ।
29) rūqpa māqtma-nnāqtma-nrūqpa(gm) rūqpa māqtmann ।
30) āqtma-ndha̍ttē dhatta āqtma-nnāqtma-ndha̍ttē ।
31) dhaqttēq dēqvānā̎-ndēqvānā̎-ndhattē dhattē dēqvānā̎m ।
32) dēqvānāq-mpatnīqḥ patnī̎r dēqvānā̎-ndēqvānāq-mpatnī̎ḥ ।
33) patnī̍ raqgni raqgniḥ patnīqḥ patnī̍ raqgniḥ ।
34) aqgnir gṛqhapa̍tir gṛqhapa̍ti raqgni raqgnir gṛqhapa̍tiḥ ।
35) gṛqhapa̍tir yaqjñasya̍ yaqjñasya̍ gṛqhapa̍tir gṛqhapa̍tir yaqjñasya̍ ।
35) gṛqhapa̍tiqriti̍ gṛqha - paqtiqḥ ।
36) yaqjñasya̍ mithuqna-mmi̍thuqnaṃ ँyaqjñasya̍ yaqjñasya̍ mithuqnam ।
37) miqthuqna-ntayōq stayō̎r mithuqna-mmi̍thuqna-ntayō̎ḥ ।
38) tayō̍ raqha maqha-ntayōq stayō̍ raqham ।
39) aqha-ndē̍vayaqjyayā̍ dēvayaqjyayāq 'ha maqha-ndē̍vayaqjyayā̎ ।
40) dēqvaqyaqjyayā̍ mithuqnēna̍ mithuqnēna̍ dēvayaqjyayā̍ dēvayaqjyayā̍ mithuqnēna̍ ।
40) dēqvaqyaqjyayēti̍ dēva - yaqjyayā̎ ।
41) miqthuqnēnaq pra pra mi̍thuqnēna̍ mithuqnēnaq pra ।
42) pra bhū̍yāsa-mbhūyāsaq-mpra pra bhū̍yāsam ।
43) bhūqyāqsaq mitīti̍ bhūyāsa-mbhūyāsaq miti̍ ।
44) ityā̍ hāqhē tītyā̍ha ।
45) āqhaiqtasmā̍ dēqtasmā̍ dāhā haiqtasmā̎t ।
46) ēqtasmāqd vai vā ēqtasmā̍ dēqtasmāqd vai ।
47) vai mi̍thuqnā-nmi̍thuqnād vai vai mi̍thuqnāt ।
48) miqthuqnā-tpraqjāpa̍tiḥ praqjāpa̍tir mithuqnā-nmi̍thuqnā-tpraqjāpa̍tiḥ ।
49) praqjāpa̍tir mithuqnēna̍ mithuqnēna̍ praqjāpa̍tiḥ praqjāpa̍tir mithuqnēna̍ ।
49) praqjāpa̍tiqriti̍ praqjā - paqtiqḥ ।
50) miqthuqnēnaq pra pra mi̍thuqnēna̍ mithuqnēnaq pra ।
॥ 19 ॥ (50/56)

1) prājā̍yatā jāyataq pra prājā̍yata ।
2) aqjāqyaqtaq tasmāq-ttasmā̍ dajāyatā jāyataq tasmā̎t ।
3) tasmā̍ dēqvaiva tasmāq-ttasmā̍ dēqva ।
4) ēqva yaja̍mānōq yaja̍māna ēqvaiva yaja̍mānaḥ ।
5) yaja̍mānō mithuqnēna̍ mithuqnēnaq yaja̍mānōq yaja̍mānō mithuqnēna̍ ।
6) miqthuqnēnaq pra pra mi̍thuqnēna̍ mithuqnēnaq pra ।
7) pra jā̍yatē jāyatēq pra pra jā̍yatē ।
8) jāqyaqtēq vēqdō vēqdō jā̍yatē jāyatē vēqdaḥ ।
9) vēqdō̎ 'syasi vēqdō vēqdō̍ 'si ।
10) aqsiq vittiqr vitti̍ rasyasiq vitti̍ḥ ।
11) vitti̍ rasyasiq vittiqr vitti̍ rasi ।
12) aqsiq viqdēya̍ viqdēyā̎syasi viqdēya̍ ।
13) viqdēyē tīti̍ viqdēya̍ viqdēyē ti̍ ।
14) ityā̍ hāqhē tītyā̍ha ।
15) āqhaq vēqdēna̍ vēqdē nā̍hāha vēqdēna̍ ।
16) vēqdēnaq vai vai vēqdēna̍ vēqdēnaq vai ।
17) vai dēqvā dēqvā vai vai dēqvāḥ ।
18) dēqvā asu̍rāṇāq masu̍rāṇā-ndēqvā dēqvā asu̍rāṇām ।
19) asu̍rāṇāṃ ँviqttaṃ ँviqtta masu̍rāṇāq masu̍rāṇāṃ ँviqttam ।
20) viqttaṃ ँvēdyaqṃ ँvēdya̍ṃ ँviqttaṃ ँviqttaṃ ँvēdya̎m ।
21) vēdya̍ mavindantā vindantaq vēdyaqṃ ँvēdya̍ mavindanta ।
22) aqviqndaqntaq ta-ttada̍vindantā vindantaq tat ।
23) tad vēqdasya̍ vēqdasyaq ta-ttad vēqdasya̍ ।
24) vēqdasya̍ vēdaqtvaṃ ँvē̍daqtvaṃ ँvēqdasya̍ vēqdasya̍ vēdaqtvam ।
25) vēqdaqtvaṃ ँyadyaqd yadya̍d vēdaqtvaṃ ँvē̍daqtvaṃ ँyadya̍t ।
25) vēqdaqtvamiti̍ vēda - tvam ।
26) yadyaqd bhrātṛ̍vyasyaq bhrātṛ̍vyasyaq yadyaqd yadyaqd bhrātṛ̍vyasya ।
26) yadyaqditiq yat - yaqt ।
27) bhrātṛ̍vyasyā bhiqddhyāyē̍ dabhiqddhyāyēqd bhrātṛ̍vyasyaq bhrātṛ̍vyasyā bhiqddhyāyē̎t ।
28) aqbhiqddhyāyēq-ttasyaq tasyā̍ bhiqddhyāyē̍ dabhiqddhyāyēq-ttasya̍ ।
28) aqbhiqddhyāyēqditya̍bhi - dhyāyē̎t ।
29) tasyaq nāmaq nāmaq tasyaq tasyaq nāma̍ ।
30) nāma̍ gṛhṇīyād gṛhṇīyāq-nnāmaq nāma̍ gṛhṇīyāt ।
31) gṛqhṇīqyāq-tta-ttad gṛ̍hṇīyād gṛhṇīyāq-ttat ।
32) tadēqvaiva ta-ttadēqva ।
33) ēqvāsyā̎ syaiqvai vāsya̍ ।
34) aqsyaq sarvaq(gm)q sarva̍ masyāsyaq sarva̎m ।
35) sarva̍ṃ ँvṛṅktē vṛṅktēq sarvaq(gm)q sarva̍ṃ ँvṛṅktē ।
36) vṛqṅktēq ghṛqtava̍nta-ṅghṛqtava̍ntaṃ ँvṛṅktē vṛṅktē ghṛqtava̍ntam ।
37) ghṛqtava̍nta-ṅkulāqyina̍-ṅkulāqyina̍-ṅghṛqtava̍nta-ṅghṛqtava̍nta-ṅkulāqyina̎m ।
37) ghṛqtava̍ntaqmiti̍ ghṛqta - vaqntaqm ।
38) kuqlāqyina(gm)̍ rāqyō rāqyaḥ ku̍lāqyina̍-ṅkulāqyina(gm)̍ rāqyaḥ ।
39) rāqya spōṣaq-mpōṣa(gm)̍ rāqyō rāqya spōṣa̎m ।
40) pōṣa(gm)̍ sahaqsriṇa(gm)̍ sahaqsriṇaq-mpōṣaq-mpōṣa(gm)̍ sahaqsriṇa̎m ।
41) saqhaqsriṇa̍ṃ ँvēqdō vēqda-ssa̍haqsriṇa(gm)̍ sahaqsriṇa̍ṃ ँvēqdaḥ ।
42) vēqdō da̍dātu dadātu vēqdō vēqdō da̍dātu ।
43) daqdāqtuq vāqjina̍ṃ ँvāqjina̍-ndadātu dadātu vāqjina̎m ।
44) vāqjinaq mitīti̍ vāqjina̍ṃ ँvāqjinaq miti̍ ।
45) ityā̍hāqhē tītyā̍ha ।
46) āqhaq pra prāhā̍haq pra ।
47) pra saqhasra(gm)̍ saqhasraq-mpra pra saqhasra̎m ।
48) saqhasra̍-mpaqśū-npaqśū-nthsaqhasra(gm)̍ saqhasra̍-mpaqśūn ।
49) paqśū nā̎pnō tyāpnōti paqśū-npaqśū nā̎pnōti ।
50) āqpnōqtyā ''pnō̎ tyāpnōqtyā ।
51) ā 'syāqsyā 'sya̍ ।
52) aqsyaq praqjāyā̎-mpraqjāyā̍ masyāsya praqjāyā̎m ।
53) praqjāyā̎m ँvāqjī vāqjī praqjāyā̎-mpraqjāyā̎m ँvāqjī ।
53) praqjāyāqmiti̍ pra - jāyā̎m ।
54) vāqjī jā̍yatē jāyatē vāqjī vāqjī jā̍yatē ।
55) jāqyaqtēq yō yō jā̍yatē jāyatēq yaḥ ।
56) ya ēqva mēqvaṃ ँyō ya ēqvam ।
57) ēqvaṃ ँvēdaq vēdaiqva mēqvaṃ ँvēda̍ ।
58) vēdētiq vēda̍ ।
॥ 20 ॥ (58/63)
॥ a. 4 ॥

1) dhruqvāṃ ँvai vai dhruqvā-ndhruqvāṃ ँvai ।
2) vai richya̍mānāq(gm)q richya̍mānāqṃ ँvai vai richya̍mānām ।
3) richya̍mānāṃ ँyaqjñō yaqjñō richya̍mānāq(gm)q richya̍mānāṃ ँyaqjñaḥ ।
4) yaqjñō 'nvanu̍ yaqjñō yaqjñō 'nu̍ ।
5) anu̍ richyatē richyaqtē 'nvanu̍ richyatē ।
6) riqchyaqtēq yaqjñaṃ ँyaqjña(gm) ri̍chyatē richyatē yaqjñam ।
7) yaqjñaṃ ँyaja̍mānōq yaja̍mānō yaqjñaṃ ँyaqjñaṃ ँyaja̍mānaḥ ।
8) yaja̍mānōq yaja̍mānaqṃ ँyaja̍mānaqṃ ँyaja̍mānōq yaja̍mānōq yaja̍mānam ।
9) yaja̍māna-mpraqjāḥ praqjā yaja̍mānaqṃ ँyaja̍māna-mpraqjāḥ ।
10) praqjā dhruqvā-ndhruqvā-mpraqjāḥ praqjā dhruqvām ।
10) praqjā iti̍ pra - jāḥ ।
11) dhruqvā māqpyāya̍mānā māqpyāya̍mānā-ndhruqvā-ndhruqvā māqpyāya̍mānām ।
12) āqpyāya̍mānāṃ ँyaqjñō yaqjña āqpyāya̍mānā māqpyāya̍mānāṃ ँyaqjñaḥ ।
12) āqpyāya̍mānāqmityā̎ - pyāya̍mānām ।
13) yaqjñō 'nvanu̍ yaqjñō yaqjñō 'nu̍ ।
14) anvā anvanvā ।
15) ā pyā̍yatē pyāyataq ā pyā̍yatē ।
16) pyāqyaqtēq yaqjñaṃ ँyaqjña-mpyā̍yatē pyāyatē yaqjñam ।
17) yaqjñaṃ ँyaja̍mānōq yaja̍mānō yaqjñaṃ ँyaqjñaṃ ँyaja̍mānaḥ ।
18) yaja̍mānōq yaja̍mānaqṃ ँyaja̍mānaqṃ ँyaja̍mānōq yaja̍mānōq yaja̍mānam ।
19) yaja̍māna-mpraqjāḥ praqjā yaja̍mānaqṃ ँyaja̍māna-mpraqjāḥ ।
20) praqjā ā praqjāḥ praqjā ā ।
20) praqjā iti̍ pra - jāḥ ।
21) ā pyā̍yatā-mpyāyatāq mā pyā̍yatām ।
22) pyāqyaqtāq-ndhruqvā dhruqvā pyā̍yatā-mpyāyatā-ndhruqvā ।
23) dhruqvā ghṛqtēna̍ ghṛqtēna̍ dhruqvā dhruqvā ghṛqtēna̍ ।
24) ghṛqtēnē tīti̍ ghṛqtēna̍ ghṛqtēnē ti̍ ।
25) ityā̍ hāqhē tītyā̍ha ।
26) āqhaq dhruqvā-ndhruqvā mā̍hāha dhruqvām ।
27) dhruqvā mēqvaiva dhruqvā-ndhruqvā mēqva ।
28) ēqvaivaivā ।
29) ā pyā̍yayati pyāyayaqtyā pyā̍yayati ।
30) pyāqyaqyaqtiq tā-ntā-mpyā̍yayati pyāyayatiq tām ।
31) tā māqpyāya̍mānā māqpyāya̍mānāq-ntā-ntā māqpyāya̍mānām ।
32) āqpyāya̍mānāṃ ँyaqjñō yaqjña āqpyāya̍mānā māqpyāya̍mānāṃ ँyaqjñaḥ ।
32) āqpyāya̍mānāqmityā̎ - pyāya̍mānām ।
33) yaqjñō 'nvanu̍ yaqjñō yaqjñō 'nu̍ ।
34) anvā anvanvā ।
35) ā pyā̍yatē pyāyataq ā pyā̍yatē ।
36) pyāqyaqtēq yaqjñaṃ ँyaqjña-mpyā̍yatē pyāyatē yaqjñam ।
37) yaqjñaṃ ँyaja̍mānōq yaja̍mānō yaqjñaṃ ँyaqjñaṃ ँyaja̍mānaḥ ।
38) yaja̍mānōq yaja̍mānaqṃ ँyaja̍mānaqṃ ँyaja̍mānōq yaja̍mānōq yaja̍mānam ।
39) yaja̍māna-mpraqjāḥ praqjā yaja̍mānaqṃ ँyaja̍māna-mpraqjāḥ ।
40) praqjāḥ praqjāpa̍tēḥ praqjāpa̍tēḥ praqjāḥ praqjāḥ praqjāpa̍tēḥ ।
40) praqjā iti̍ pra - jāḥ ।
41) praqjāpa̍tēr viqbhān. viqbhā-npraqjāpa̍tēḥ praqjāpa̍tēr viqbhān ।
41) praqjāpa̍tēqriti̍ praqjā - paqtēqḥ ।
42) viqbhā-nnāmaq nāma̍ viqbhān. viqbhā-nnāma̍ ।
42) viqbhāniti̍ vi - bhān ।
43) nāma̍ lōqkō lōqkō nāmaq nāma̍ lōqkaḥ ।
44) lōqka stasmiq(gg)q stasmi̍n ँlōqkō lōqka stasminn̍ ।
45) tasmi(gg)̍ stvā tvāq tasmiq(gg)q stasmi(gg)̍ stvā ।
46) tvāq daqdhāqmiq daqdhāqmiq tvāq tvāq daqdhāqmiq ।
47) daqdhāqmiq saqha saqha da̍dhāmi dadhāmi saqha ।
48) saqha yaja̍mānēnaq yaja̍mānēna saqha saqha yaja̍mānēna ।
49) yaja̍mānēqnē tītiq yaja̍mānēnaq yaja̍mānēqnē ti̍ ।
50) ityā̍hāqhē tītyā̍ha ।
॥ 21 ॥ (50/57)

1) āqhāqya maqya mā̍hāhāqyam ।
2) aqyaṃ ँvai vā aqya maqyaṃ ँvai ।
3) vai praqjāpa̍tēḥ praqjāpa̍tēqr vai vai praqjāpa̍tēḥ ।
4) praqjāpa̍tēr viqbhān. viqbhā-npraqjāpa̍tēḥ praqjāpa̍tēr viqbhān ।
4) praqjāpa̍tēqriti̍ praqjā - paqtēqḥ ।
5) viqbhā-nnāmaq nāma̍ viqbhān. viqbhā-nnāma̍ ।
5) viqbhāniti̍ vi - bhān ।
6) nāma̍ lōqkō lōqkō nāmaq nāma̍ lōqkaḥ ।
7) lōqka stasmiq(gg)q stasmi̍n ँlōqkō lōqka stasminn̍ ।
8) tasmi̍-nnēqvaiva tasmiq(gg)q stasmi̍-nnēqva ।
9) ēqvaina̍ mēna mēqvaivaina̎m ।
10) ēqnaq-ndaqdhāqtiq daqdhāqtyēqnaq mēqnaq-ndaqdhāqtiq ।
11) daqdhāqtiq saqha saqha da̍dhāti dadhāti saqha ।
12) saqha yaja̍mānēnaq yaja̍mānēna saqha saqha yaja̍mānēna ।
13) yaja̍mānēnaq richya̍tēq richya̍tēq yaja̍mānēnaq yaja̍mānēnaq richya̍tē ।
14) richya̍ta ivē vaq richya̍tēq richya̍ta iva ।
15) iqvaq vai vā i̍vē vaq vai ।
16) vā ēqta dēqtad vai vā ēqtat ।
17) ēqtad yad yadēqta dēqtad yat ।
18) yad yaja̍tēq yaja̍tēq yad yad yaja̍tē ।
19) yaja̍tēq yad yad yaja̍tēq yaja̍tēq yat ।
20) yad ya̍jamānabhāqgaṃ ँya̍jamānabhāqgaṃ ँyad yad ya̍jamānabhāqgam ।
21) yaqjaqmāqnaqbhāqga-mprāqśñāti̍ prāqśñāti̍ yajamānabhāqgaṃ ँya̍jamānabhāqga-mprāqśñāti̍ ।
21) yaqjaqmāqnaqbhāqgamiti̍ yajamāna - bhāqgam ।
22) prāqśñā tyāqtmāna̍ māqtmāna̍-mprāqśñāti̍ prāqśñā tyāqtmāna̎m ।
22) prāqśñātīti̍ pra - aqśñāti̍ ।
23) āqtmāna̍ mēqvai vātmāna̍ māqtmāna̍ mēqva ।
24) ēqva prī̍ṇāti prīṇā tyēqvaiva prī̍ṇāti ।
25) prīqṇāq tyēqtāvā̍ nēqtāvā̎-nprīṇāti prīṇā tyēqtāvān̍ ।
26) ēqtāvāqnq. vai vā ēqtāvā̍ nēqtāvāqnq. vai ।
27) vai yaqjñō yaqjñō vai vai yaqjñaḥ ।
28) yaqjñō yāvāqnq. yāvān̍. yaqjñō yaqjñō yāvān̍ ।
29) yāvān̍. yajamānabhāqgō ya̍jamānabhāqgō yāvāqnq. yāvān̍. yajamānabhāqgaḥ ।
30) yaqjaqmāqnaqbhāqgō yaqjñō yaqjñō ya̍jamānabhāqgō ya̍jamānabhāqgō yaqjñaḥ ।
30) yaqjaqmāqnaqbhāqga iti̍ yajamāna - bhāqgaḥ ।
31) yaqjñō yaja̍mānōq yaja̍mānō yaqjñō yaqjñō yaja̍mānaḥ ।
32) yaja̍mānōq yad yad yaja̍mānōq yaja̍mānōq yat ।
33) yad ya̍jamānabhāqgaṃ ँya̍jamānabhāqgaṃ ँyad yad ya̍jamānabhāqgam ।
34) yaqjaqmāqnaqbhāqga-mprāqśñāti̍ prāqśñāti̍ yajamānabhāqgaṃ ँya̍jamānabhāqga-mprāqśñāti̍ ।
34) yaqjaqmāqnaqbhāqgamiti̍ yajamāna - bhāqgam ।
35) prāqśñāti̍ yaqjñē yaqjñē prāqśñāti̍ prāqśñāti̍ yaqjñē ।
35) prāqśñātīti̍ pra - aqśñāti̍ ।
36) yaqjña ēqvaiva yaqjñē yaqjña ēqva ।
37) ēqva yaqjñaṃ ँyaqjña mēqvaiva yaqjñam ।
38) yaqjña-mpratiq prati̍ yaqjñaṃ ँyaqjña-mprati̍ ।
39) prati̍ ṣṭhāpayati sthāpayatiq pratiq prati̍ ṣṭhāpayati ।
40) sthāqpaqyaq tyēqta dēqta-thsthā̍payati sthāpaya tyēqtat ।
41) ēqtad vai vā ēqta dēqtad vai ।
42) vai sūqyava̍sa(gm) sūqyava̍saqṃ ँvai vai sūqyava̍sam ।
43) sūqyava̍saq(gm)q sōda̍kaq(gm)q sōda̍ka(gm) sūqyava̍sa(gm) sūqyava̍saq(gm)q sōda̍kam ।
43) sūqyava̍saqmiti̍ su - yava̍sam ।
44) sōda̍kaqṃ ँyad ya-thsōda̍kaq(gm)q sōda̍kaqṃ ँyat ।
44) sōda̍kaqmitiq sa - uqdaqkaqm ।
45) yad baqrq.hir baqrq.hir yad yad baqrq.hiḥ ।
46) baqrq.hiścha̍ cha baqrq.hir baqrq.hiścha̍ ।
47) chāpaq āpa̍śchaq chāpa̍ḥ ।
48) āpa̍śchaq chāpaq āpa̍ścha ।
49) chaiqta dēqtach cha̍ chaiqtat ।
50) ēqtad yaja̍mānasyaq yaja̍māna syaiqta dēqtad yaja̍mānasya ।
॥ 22 ॥ (50/59)

1) yaja̍māna syāqyata̍na māqyata̍naqṃ ँyaja̍mānasyaq yaja̍māna syāqyata̍nam ।
2) āqyata̍naqṃ ँyad yadāqyata̍na māqyata̍naqṃ ँyat ।
2) āqyata̍naqmityā̎ - yata̍nam ।
3) yad vēdiqr vēdiqr yad yad vēdi̍ḥ ।
4) vēdiqr yad yad vēdiqr vēdiqr yat ।
5) ya-tpū̎rṇapāqtra-mpū̎rṇapāqtraṃ ँyad ya-tpū̎rṇapāqtram ।
6) pūqrṇaqpāqtra ma̍ntarvēq dya̍ntarvēqdi pū̎rṇapāqtra-mpū̎rṇapāqtra ma̍ntarvēqdi ।
6) pūqrṇaqpāqtramiti̍ pūrṇa - pāqtram ।
7) aqntaqrvēqdi niqnaya̍ti niqnaya̍ tyantarvēq dya̍ntarvēqdi niqnaya̍ti ।
7) aqntaqrvēqdītya̍ntaḥ - vēqdi ।
8) niqnaya̍tiq svē svē niqnaya̍ti niqnaya̍tiq svē ।
8) niqnayaqtīti̍ ni - naya̍ti ।
9) sva ēqvaiva svē sva ēqva ।
10) ēqvāyata̍na āqyata̍na ēqvai vāyata̍nē ।
11) āqyata̍nē sūqyava̍sa(gm) sūqyava̍sa māqyata̍na āqyata̍nē sūqyava̍sam ।
11) āqyata̍naq ityā̎ - yata̍nē ।
12) sūqyava̍saq(gm)q sōda̍kaq(gm)q sōda̍ka(gm) sūqyava̍sa(gm) sūqyava̍saq(gm)q sōda̍kam ।
12) sūqyava̍saqmiti̍ su - yava̍sam ।
13) sōda̍ka-ṅkurutē kurutēq sōda̍kaq(gm)q sōda̍ka-ṅkurutē ।
13) sōda̍kaqmitiq sa - uqdaqkaqm ।
14) kuqruqtēq sa-thsa-tku̍rutē kurutēq sat ।
15) sada̍syasiq sa-thsada̍si ।
16) aqsiq sa-thsada̍syasiq sat ।
17) sa-nmē̍ mēq sa-thsa-nmē̎ ।
18) mēq bhūqyāq bhūqyāq mēq mēq bhūqyāqḥ ।
19) bhūqyāq itīti̍ bhūyā bhūyāq iti̍ ।
20) ityā̍ hāqhē tītyā̍ha ।
21) āqhāpaq āpa̍ āhāq hāpa̍ḥ ।
22) āpōq vai vā āpaq āpōq vai ।
23) vai yaqjñō yaqjñō vai vai yaqjñaḥ ।
24) yaqjña āpaq āpō̍ yaqjñō yaqjña āpa̍ḥ ।
25) āpōq 'mṛta̍ maqmṛtaq māpaq āpōq 'mṛta̎m ।
26) aqmṛta̍ṃ ँyaqjñaṃ ँyaqjña maqmṛta̍ maqmṛta̍ṃ ँyaqjñam ।
27) yaqjña mēqvaiva yaqjñaṃ ँyaqjña mēqva ।
28) ēqvāmṛta̍ maqmṛta̍ mēqvai vāmṛta̎m ।
29) aqmṛta̍ māqtma-nnāqtma-nnaqmṛta̍ maqmṛta̍ māqtmann ।
30) āqtma-ndha̍ttē dhatta āqtma-nnāqtma-ndha̍ttē ।
31) dhaqttēq sarvā̍ṇiq sarvā̍ṇi dhattē dhattēq sarvā̍ṇi ।
32) sarvā̍ṇiq vai vai sarvā̍ṇiq sarvā̍ṇiq vai ।
33) vai bhūqtāni̍ bhūqtāniq vai vai bhūqtāni̍ ।
34) bhūqtāni̍ vraqtaṃ ँvraqta-mbhūqtāni̍ bhūqtāni̍ vraqtam ।
35) vraqta mu̍paqyanta̍ mupaqyanta̍ṃ ँvraqtaṃ ँvraqta mu̍paqyanta̎m ।
36) uqpaqyantaq manvanū̍ paqyanta̍ mupaqyantaq manu̍ ।
36) uqpaqyantaqmityu̍pa - yanta̎m ।
37) anū pōpā nvanūpa̍ ।
38) upa̍ yanti yaqntyupōpa̍ yanti ।
39) yaqntiq prāchyāq-mprāchyā̎m ँyanti yantiq prāchyā̎m ।
40) prāchyā̎-ndiqśi diqśi prāchyāq-mprāchyā̎-ndiqśi ।
41) diqśi dēqvā dēqvā diqśi diqśi dēqvāḥ ।
42) dēqvā ṛqtvija̍ ṛqtvijō̍ dēqvā dēqvā ṛqtvija̍ḥ ।
43) ṛqtvijō̍ mārjayantā-mmārjayantā mṛqtvija̍ ṛqtvijō̍ mārjayantām ।
44) māqrjaqyaqntāq mitīti̍ mārjayantā-mmārjayantāq miti̍ ।
45) ityā̍ hāqhē tītyā̍ha ।
46) āqhaiqṣa ēqṣa ā̍hā haiqṣaḥ ।
47) ēqṣa vai vā ēqṣa ēqṣa vai ।
48) vai da̍r.śapūrṇamāqsayō̎r dar.śapūrṇamāqsayōqr vai vai da̍r.śapūrṇamāqsayō̎ḥ ।
49) daqrq.śaqpūqrṇaqmāqsayō̍ ravabhṛqthō̍ 'vabhṛqthō da̍r.śapūrṇamāqsayō̎r dar.śapūrṇamāqsayō̍ ravabhṛqthaḥ ।
49) daqrq.śaqpūqrṇaqmāqsayōqriti̍ dar.śa - pūqrṇaqmāqsayō̎ḥ ।
50) aqvaqbhṛqthō yāniq yā nya̍vabhṛqthō̍ 'vabhṛqthō yāni̍ ।
50) aqvaqbhṛqtha itya̍va - bhṛqthaḥ ।
॥ 23 ॥ (50/60)

1) yā nyēqvaiva yāniq yānyēqva ।
2) ēqvaina̍ mēna mēqvaivaina̎m ।
3) ēqnaq-mbhūqtāni̍ bhūqtānyē̍na mēna-mbhūqtāni̍ ।
4) bhūqtāni̍ vraqtaṃ ँvraqta-mbhūqtāni̍ bhūqtāni̍ vraqtam ।
5) vraqta mu̍paqyanta̍ mupaqyanta̍ṃ ँvraqtaṃ ँvraqta mu̍paqyanta̎m ।
6) uqpaqyanta̍ manūpaqya-ntya̍nūpaqya ntyu̍paqyanta̍ mupaqyanta̍ manūpaqyanti̍ ।
6) uqpaqyantaqmityu̍pa - yanta̎m ।
7) aqnūqpaqyantiq tai stai ra̍nūpaqya ntya̍nūpaqyantiq taiḥ ।
7) aqnūqpaqyantītya̍nu - uqpaqyanti̍ ।
8) tai rēqvaiva tai stai rēqva ।
9) ēqva saqha saqhai vaiva saqha ।
10) saqhāva̍bhṛqtha ma̍vabhṛqtha(gm) saqha saqhāva̍bhṛqtham ।
11) aqvaqbhṛqtha mavā vā̍vabhṛqtha ma̍vabhṛqtha mava̍ ।
11) aqvaqbhṛqthamitya̍va - bhṛqtham ।
12) avai̎ tyēq tyavāvai̍ti ।
13) ēqtiq viṣṇu̍mukhāq viṣṇu̍mukhā ētyētiq viṣṇu̍mukhāḥ ।
14) viṣṇu̍mukhāq vai vai viṣṇu̍mukhāq viṣṇu̍mukhāq vai ।
14) viṣṇu̍mukhāq itiq viṣṇu̍ - muqkhāqḥ ।
15) vai dēqvā dēqvā vai vai dēqvāḥ ।
16) dēqvā śChandō̍bhiq śChandō̍bhir dēqvā dēqvā śChandō̍bhiḥ ।
17) Chandō̍bhi riqmā niqmān Chandō̍bhiq śChandō̍bhi riqmān ।
17) Chandō̍bhiqritiq Chanda̍ḥ - bhiqḥ ।
18) iqmān ँlōqkān ँlōqkā niqmā niqmān ँlōqkān ।
19) lōqkā na̍napajaqyya ma̍napajaqyyam ँlōqkān ँlōqkā na̍napajaqyyam ।
20) aqnaqpaqjaqyya maqbhyā̎(1q)bhya̍napajaqyya ma̍napajaqyya maqbhi ।
20) aqnaqpaqjaqyyamitya̍napa - jaqyyam ।
21) aqbhya̍jaya-nnajaya-nnaqbhyā̎(1q)bhya̍jayann ।
22) aqjaqyaqnq. yad yada̍jaya-nnajayaqnq. yat ।
23) yad vi̍ṣṇukraqmān. vi̍ṣṇukraqmān. yad yad vi̍ṣṇukraqmān ।
24) viqṣṇuqkraqmān krama̍tēq krama̍tē viṣṇukraqmān. vi̍ṣṇukraqmān krama̍tē ।
24) viqṣṇuqkraqmāniti̍ viṣṇu - kraqmān ।
25) krama̍tēq viṣṇuqr viṣṇuqḥ krama̍tēq krama̍tēq viṣṇu̍ḥ ।
26) viṣṇu̍ rēqvaiva viṣṇuqr viṣṇu̍ rēqva ।
27) ēqva bhūqtvā bhūqtvai vaiva bhūqtvā ।
28) bhūqtvā yaja̍mānōq yaja̍mānō bhūqtvā bhūqtvā yaja̍mānaḥ ।
29) yaja̍mānaq śChandō̍bhiq śChandō̍bhiqr yaja̍mānōq yaja̍mānaq śChandō̍bhiḥ ।
30) Chandō̍bhi riqmā niqmān Chandō̍bhiq śChandō̍bhi riqmān ।
30) Chandō̍bhiqritiq Chanda̍ḥ - bhiqḥ ।
31) iqmān ँlōqkān ँlōqkā niqmā niqmān ँlōqkān ।
32) lōqkā na̍napajaqyya ma̍napajaqyyam ँlōqkān ँlōqkā na̍napajaqyyam ।
33) aqnaqpaqjaqyya maqbhyā̎(1q)bhya̍napajaqyya ma̍napajaqyya maqbhi ।
33) aqnaqpaqjaqyyamitya̍napa - jaqyyam ।
34) aqbhi ja̍yati jaya tyaqbhya̍bhi ja̍yati ।
35) jaqyaqtiq viṣṇōqr viṣṇō̎r jayati jayatiq viṣṇō̎ḥ ।
36) viṣṇōqḥ kramaqḥ kramōq viṣṇōqr viṣṇōqḥ krama̍ḥ ।
37) kramō̎ 'syasiq kramaqḥ kramō̍ 'si ।
38) aqsyaq bhiqmāqtiqhā 'bhi̍ mātiqhā 'sya̍sya bhimātiqhā ।
39) aqbhiqmāqtiqhētī tya̍bhimātiqhā 'bhi̍mātiqhēti̍ ।
39) aqbhiqmāqtiqhētya̍bhimāti - hā ।
40) ityā̍ hāqhē tītyā̍ha ।
41) āqhaq gāqyaqtrī gā̍yaq tryā̍hāha gāyaqtrī ।
42) gāqyaqtrī vai vai gā̍yaqtrī gā̍yaqtrī vai ।
43) vai pṛ̍thiqvī pṛ̍thiqvī vai vai pṛ̍thiqvī ।
44) pṛqthiqvī traiṣṭu̍bhaq-ntraiṣṭu̍bha-mpṛthiqvī pṛ̍thiqvī traiṣṭu̍bham ।
45) traiṣṭu̍bha maqntari̍kṣa maqntari̍kṣaq-ntraiṣṭu̍bhaq-ntraiṣṭu̍bha maqntari̍kṣam ।
46) aqntari̍kṣaq-ñjāga̍tīq jāga̍tyaqntari̍kṣa maqntari̍kṣaq-ñjāga̍tī ।
47) jāga̍tīq dyaur dyaur jāga̍tīq jāga̍tīq dyauḥ ।
48) dyau rānu̍ṣṭubhīq rānu̍ṣṭubhīqr dyaur dyau rānu̍ṣṭubhīḥ ।
49) ānu̍ṣṭubhīqr diśōq diśaq ānu̍ṣṭubhīq rānu̍ṣṭubhīqr diśa̍ḥ ।
49) ānu̍ṣṭubhīqrityānu̍ - stuqbhīqḥ ।
50) diśaq śChandō̍bhiq śChandō̍bhiqr diśōq diśaq śChandō̍bhiḥ ।
51) Chandō̍bhi rēqvaiva Chandō̍bhiq śChandō̍bhi rēqva ।
51) Chandō̍bhiqritiq Chanda̍ḥ - bhiqḥ ।
52) ēqvē mā niqmā nēqvaivē mān ।
53) iqmān ँlōqkān ँlōqkā niqmā niqmān ँlōqkān ।
54) lōqkān. ya̍thāpūqrvaṃ ँya̍thāpūqrvam ँlōqkān ँlōqkān. ya̍thāpūqrvam ।
55) yaqthāqpūqrva maqbhya̍bhi ya̍thāpūqrvaṃ ँya̍thāpūqrva maqbhi ।
55) yaqthāqpūqrvamiti̍ yathā - pūqrvam ।
56) aqbhi ja̍yati jaya tyaqbhya̍bhi ja̍yati ।
57) jaqyaqtīti̍ jayati ।
॥ 24 ॥ (57/70)
॥ a. 5 ॥

1) aga̍nmaq suvaq-ssuvaq ragaqnmā ga̍nmaq suva̍ḥ ।
2) suvaq-ssuva̍ḥ ।
3) suva̍ raganmā ganmaq suvaq-ssuva̍ raganma ।
4) aqgaqnmē tī tya̍ganmā gaqnmē ti̍ ।
5) ityā̍ hāqhē tītyā̍ha ।
6) āqhaq suqvaqrga(gm) su̍vaqrga mā̍hāha suvaqrgam ।
7) suqvaqrga mēqvaiva su̍vaqrga(gm) su̍vaqrga mēqva ।
7) suqvaqrgamiti̍ suvaḥ - gam ।
8) ēqva lōqkam ँlōqka mēqvaiva lōqkam ।
9) lōqka mē̎tyēti lōqkam ँlōqka mē̍ti ।
10) ēqtiq saqndṛśa̍-ssaqndṛśa̍ ētyēti saqndṛśa̍ḥ ।
11) saqndṛśa̍ stē tē saqndṛśa̍-ssaqndṛśa̍ stē ।
11) saqndṛśaq iti̍ saṃ - dṛśa̍ḥ ।
12) tēq mā mā tē̍ tēq mā ।
13) mā Chi̍thsi Chithsiq mā mā Chi̍thsi ।
14) Chiqthsiq yad yach Chi̍thsi Chithsiq yat ।
15) ya-ttē̍ tēq yad ya-ttē̎ ।
16) tēq tapaq stapa̍ stē tēq tapa̍ḥ ।
17) tapaq stasmaiq tasmaiq tapaq stapaq stasmai̎ ।
18) tasmai̍ tē tēq tasmaiq tasmai̍ tē ।
19) tēq mā mā tē̍ tēq mā ।
20) mā ''vṛ̍kṣi vṛqkṣyā mā mā ''vṛ̍kṣi ।
21) ā vṛ̍kṣi vṛqkṣyā vṛ̍kṣi ।
22) vṛqkṣītīti̍ vṛkṣi vṛqkṣīti̍ ।
23) ityā̍hāqhē tītyā̍ha ।
24) āqhaq yaqthāqyaqjur ya̍thāyaqju rā̍hāha yathāyaqjuḥ ।
25) yaqthāqyaqju rēqvaiva ya̍thāyaqjur ya̍thāyaqju rēqva ।
25) yaqthāqyaqjuriti̍ yathā - yaqjuḥ ।
26) ēqvai ta dēqta dēqvai vaitat ।
27) ēqta-thsuqbhū-ssuqbhū rēqta dēqta-thsuqbhūḥ ।
28) suqbhū ra̍syasi suqbhū-ssuqbhū ra̍si ।
28) suqbhūriti̍ su - bhūḥ ।
29) aqsiq śrēṣṭhaq-śśrēṣṭhō̎ 'syasiq śrēṣṭha̍ḥ ।
30) śrēṣṭhō̍ raśmīqnā(gm) ra̍śmīqnā(gg) śrēṣṭhaq-śśrēṣṭhō̍ raśmīqnām ।
31) raqśmīqnā mā̍yuqrddhā ā̍yuqrddhā ra̍śmīqnā(gm) ra̍śmīqnā mā̍yuqrddhāḥ ।
32) āqyuqrddhā a̍sya syāyuqrddhā ā̍yuqrddhā a̍si ।
32) āqyuqrddhā ityā̍yuḥ - dhāḥ ।
33) aqsyāyuq rāyu̍ rasyaqsyāyu̍ḥ ।
34) āyu̍r mē maq āyuq rāyu̍r mē ।
35) mēq dhēqhiq dhēqhiq mēq mēq dhēqhiq ।
36) dhēqhītīti̍ dhēhi dhēqhīti̍ ।
37) ityā̍ hāqhē tītyā̍ha ।
38) āqhāqśiṣa̍ māqśiṣa̍ māhā hāqśiṣa̎m ।
39) āqśiṣa̍ mēqvai vāśiṣa̍ māqśiṣa̍ mēqva ।
39) āqśiṣaqmityā̎ - śiṣa̎m ।
40) ēqvaitā mēqtā mēqvai vaitām ।
41) ēqtā maitā mēqtā mā ।
42) ā śā̎stē śāstaq ā śā̎stē ।
43) śāqstēq pra pra śā̎stē śāstēq pra ।
44) pra vai vai pra pra vai ।
45) vā ēqṣa ēqṣa vai vā ēqṣaḥ ।
46) ēqṣō̎ 'smā daqsmā dēqṣa ēqṣō̎ 'smāt ।
47) aqsmā llōqkā llōqkā daqsmā daqsmā llōqkāt ।
48) lōqkāch chya̍vatē chyavatē lōqkā llōqkāch chya̍vatē ।
49) chyaqvaqtēq yō yaśchya̍vatē chyavatēq yaḥ ।
50) yō vi̍ṣṇukraqmān. vi̍ṣṇukraqmān. yō yō vi̍ṣṇukraqmān ।
॥ 25 ॥ (50/56)

1) viqṣṇuqkraqmān krama̍tēq krama̍tē viṣṇukraqmān. vi̍ṣṇukraqmān krama̍tē ।
1) viqṣṇuqkraqmāniti̍ viṣṇu - kraqmān ।
2) krama̍tē suvaqrgāya̍ suvaqrgāyaq krama̍tēq krama̍tē suvaqrgāya̍ ।
3) suqvaqrgāyaq hi hi su̍vaqrgāya̍ suvaqrgāyaq hi ।
3) suqvaqrgāyēti̍ suvaḥ - gāya̍ ।
4) hi lōqkāya̍ lōqkāyaq hi hi lōqkāya̍ ।
5) lōqkāya̍ viṣṇukraqmā vi̍ṣṇukraqmā lōqkāya̍ lōqkāya̍ viṣṇukraqmāḥ ।
6) viqṣṇuqkraqmāḥ kraqmyantē̎ kraqmyantē̍ viṣṇukraqmā vi̍ṣṇukraqmāḥ kraqmyantē̎ ।
6) viqṣṇuqkraqmā iti̍ viṣṇu - kraqmāḥ ।
7) kraqmyantē̎ brahmavāqdinō̎ brahmavāqdina̍ḥ kraqmyantē̎ kraqmyantē̎ brahmavāqdina̍ḥ ।
8) braqhmaqvāqdinō̍ vadanti vadanti brahmavāqdinō̎ brahmavāqdinō̍ vadanti ।
8) braqhmaqvāqdinaq iti̍ brahma - vāqdina̍ḥ ।
9) vaqdaqntiq sa sa va̍danti vadantiq saḥ ।
10) sa tu tu sa sa tu ।
11) tvai vai tu tvai ।
12) vai vi̍ṣṇukraqmān. vi̍ṣṇukraqmān. vai vai vi̍ṣṇukraqmān ।
13) viqṣṇuqkraqmān kra̍mēta kramēta viṣṇukraqmān. vi̍ṣṇukraqmān kra̍mēta ।
13) viqṣṇuqkraqmāniti̍ viṣṇu - kraqmān ।
14) kraqmēqtaq yō yaḥ kra̍mēta kramētaq yaḥ ।
15) ya iqmā niqmān. yō ya iqmān ।
16) iqmān ँlōqkān ँlōqkā niqmā niqmān ँlōqkān ।
17) lōqkā-nbhrātṛ̍vyasyaq bhrātṛ̍vyasya lōqkān ँlōqkā-nbhrātṛ̍vyasya ।
18) bhrātṛ̍vyasya saqmँvidya̍ saqmँvidyaq bhrātṛ̍vyasyaq bhrātṛ̍vyasya saqmँvidya̍ ।
19) saqmँvidyaq punaqḥ puna̍-ssaqmँvidya̍ saqmँvidyaq puna̍ḥ ।
19) saqmँvidyēti̍ saṃ - vidya̍ ।
20) puna̍ riqma miqma-mpunaqḥ puna̍ riqmam ।
21) iqmam ँlōqkam ँlōqka miqma miqmam ँlōqkam ।
22) lōqka-mpra̍tyavaqrōhē̎-tpratyavaqrōhē̎ llōqkam ँlōqka-mpra̍tyavaqrōhē̎t ।
23) praqtyaqvaqrōhēq ditīti̍ pratyavaqrōhē̎-tpratyavaqrōhēq diti̍ ।
23) praqtyaqvaqrōhēqditi̍ prati - aqvaqrōhē̎t ।
24) ityēqṣa ēqṣa itī tyēqṣaḥ ।
25) ēqṣa vai vā ēqṣa ēqṣa vai ।
26) vā aqsyāsya vai vā aqsya ।
27) aqsya lōqkasya̍ lōqkasyāq syāsya lōqkasya̍ ।
28) lōqkasya̍ pratyavarōqhaḥ pra̍tyavarōqhō lōqkasya̍ lōqkasya̍ pratyavarōqhaḥ ।
29) praqtyaqvaqrōqhō yad ya-tpra̍tyavarōqhaḥ pra̍tyavarōqhō yat ।
29) praqtyaqvaqrōqha iti̍ prati - aqvaqrōqhaḥ ।
30) yadā hāhaq yad yadāha̍ ।
31) āhēq da miqda māhāhēq dam ।
32) iqda maqha maqha miqda miqda maqham ।
33) aqha maqmu maqmu maqha maqha maqmum ।
34) aqmu-mbhrātṛ̍vyaq-mbhrātṛ̍vya maqmu maqmu-mbhrātṛ̍vyam ।
35) bhrātṛ̍vya māqbhya āqbhyō bhrātṛ̍vyaq-mbhrātṛ̍vya māqbhyaḥ ।
36) āqbhyō diqgbhyō diqgbhya āqbhya āqbhyō diqgbhyaḥ ।
37) diqgbhyō̎ 'syā aqsyai diqgbhyō diqgbhyō̎ 'syai ।
37) diqgbhya iti̍ dik - bhyaḥ ।
38) aqsyai diqvō diqvō̎ 'syā aqsyai diqvaḥ ।
39) diqva itīti̍ diqvō diqva iti̍ ।
40) itīqmā niqmā nitī tīqmān ।
41) iqmā nēqvaivē mā niqmā nēqva ।
42) ēqva lōqkān ँlōqkā nēqvaiva lōqkān ।
43) lōqkā-nbhrātṛ̍vyasyaq bhrātṛ̍vyasya lōqkān ँlōqkā-nbhrātṛ̍vyasya ।
44) bhrātṛ̍vyasya saqmँvidya̍ saqmँvidyaq bhrātṛ̍vyasyaq bhrātṛ̍vyasya saqmँvidya̍ ।
45) saqmँvidyaq punaqḥ puna̍-ssaqmँvidya̍ saqmँvidyaq puna̍ḥ ।
45) saqmँvidyēti̍ saṃ - vidya̍ ।
46) puna̍ riqma miqma-mpunaqḥ puna̍ riqmam ।
47) iqmam ँlōqkam ँlōqka miqma miqmam ँlōqkam ।
48) lōqka-mpraqtyava̍rōhati praqtyava̍rōhati lōqkam ँlōqka-mpraqtyava̍rōhati ।
49) praqtyava̍rōhatiq sa(gm) sa-mpraqtyava̍rōhati praqtyava̍rōhatiq sam ।
49) praqtyava̍rōhaqtīti̍ prati - ava̍rōhati ।
50) sa-ñjyōti̍ṣāq jyōti̍ṣāq sa(gm) sa-ñjyōti̍ṣā ।
॥ 26 ॥ (50/61)

1) jyōti̍ṣā 'bhūva mabhūvaq-ñjyōti̍ṣāq jyōti̍ṣā 'bhūvam ।
2) aqbhūqvaq mitī tya̍bhūva mabhūvaq miti̍ ।
3) ityā̍ hāqhē tītyā̍ha ।
4) āqhāqsmi-nnaqsmi-nnā̍ hāhāqsminn ।
5) aqsmi-nnēqvai vāsmi-nnaqsmi-nnēqva ।
6) ēqva lōqkē lōqka ēqvaiva lōqkē ।
7) lōqkē pratiq prati̍ lōqkē lōqkē prati̍ ।
8) prati̍ tiṣṭhati tiṣṭhatiq pratiq prati̍ tiṣṭhati ।
9) tiqṣṭhaqtyaiqndrī maiqndrī-nti̍ṣṭhati tiṣṭhatyaiqndrīm ।
10) aiqndrī māqvṛta̍ māqvṛta̍ maiqndrī maiqndrī māqvṛta̎m ।
11) āqvṛta̍ maqnvāva̍rtēq 'nvāva̍rta āqvṛta̍ māqvṛta̍ maqnvāva̍rtē ।
11) āqvṛtaqmityā̎ - vṛta̎m ।
12) aqnvāva̍rtaq itī tyaqnvāva̍rtēq 'nvāva̍rtaq iti̍ ।
12) aqnvāva̍rtaq itya̍nu - āva̍rtē ।
13) ityā̍ hāqhē tītyā̍ha ।
14) āqhāqsā vaqsā vā̍hā hāqsau ।
15) aqsau vai vā aqsā vaqsau vai ।
16) vā ā̍diqtya ā̍diqtyō vai vā ā̍diqtyaḥ ।
17) āqdiqtya indraq indra̍ ādiqtya ā̍diqtya indra̍ḥ ।
18) indraq stasyaq tasyē ndraq indraq stasya̍ ।
19) tasyaiq vaiva tasyaq tasyaiqva ।
20) ēqvāvṛta̍ māqvṛta̍ mēqvai vāvṛta̎m ।
21) āqvṛtaq manvanvāqvṛta̍ māqvṛtaq manu̍ ।
21) āqvṛtaqmityā̎ - vṛta̎m ।
22) anu̍ paqryāva̍rtatē paqryāva̍rtaqtē 'nvanu̍ paqryāva̍rtatē ।
23) paqryāva̍rtatē dakṣiqṇā da̍kṣiqṇā paqryāva̍rtatē paqryāva̍rtatē dakṣiqṇā ।
23) paqryāva̍rtataq iti̍ pari - āva̍rtatē ।
24) daqkṣiqṇā paqryāva̍rtatē paqryāva̍rtatē dakṣiqṇā da̍kṣiqṇā paqryāva̍rtatē ।
25) paqryāva̍rtatēq sva(gg) sva-mpaqryāva̍rtatē paqryāva̍rtatēq svam ।
25) paqryāva̍rtataq iti̍ pari - āva̍rtatē ।
26) sva mēqvaiva sva(gg) sva mēqva ।
27) ēqva vīqrya̍ṃ ँvīqrya̍ mēqvaiva vīqrya̎m ।
28) vīqrya̍ manvanu̍ vīqrya̍ṃ ँvīqrya̍ manu̍ ।
29) anu̍ paqryāva̍rtatē paqryāva̍rtaqtē 'nvanu̍ paqryāva̍rtatē ।
30) paqryāva̍rtatēq tasmāq-ttasmā̎-tpaqryāva̍rtatē paqryāva̍rtatēq tasmā̎t ।
30) paqryāva̍rtataq iti̍ pari - āva̍rtatē ।
31) tasmāqd dakṣi̍ṇōq dakṣi̍ṇaq stasmāq-ttasmāqd dakṣi̍ṇaḥ ।
32) dakṣiqṇō 'rddhō 'rddhōq dakṣi̍ṇōq dakṣiqṇō 'rddha̍ḥ ।
33) arddha̍ āqtmana̍ āqtmanō 'rddhō 'rddha̍ āqtmana̍ḥ ।
34) āqtmanō̍ vīqryā̍vattarō vīqryā̍vattara āqtmana̍ āqtmanō̍ vīqryā̍vattaraḥ ।
35) vīqryā̍vattaqrō 'thōq athō̍ vīqryā̍vattarō vīqryā̍vattaqrō 'thō̎ ।
35) vīqryā̍vattaraq iti̍ vīqryā̍vat - taqraqḥ ।
36) athō̍ ādiqtyasyā̍ diqtyasyāthōq athō̍ ādiqtyasya̍ ।
36) athōq ityathō̎ ।
37) āqdiqtya syaiqvai vādiqtya syā̍diqtya syaiqva ।
38) ēqvāvṛta̍ māqvṛta̍ mēqvai vāvṛta̎m ।
39) āqvṛtaq manvanvāqvṛta̍ māqvṛtaq manu̍ ।
39) āqvṛtaqmityā̎ - vṛta̎m ।
40) anu̍ paqryāva̍rtatē paqryāva̍rtaqtē 'nvanu̍ paqryāva̍rtatē ।
41) paqryāva̍rtatēq sa(gm) sa-mpaqryāva̍rtatē paqryāva̍rtatēq sam ।
41) paqryāva̍rtataq iti̍ pari - āva̍rtatē ।
42) sa maqha maqha(gm) sa(gm) sa maqham ।
43) aqha-mpraqjayā̎ praqjayāq 'ha maqha-mpraqjayā̎ ।
44) praqjayāq sa(gm) sa-mpraqjayā̎ praqjayāq sam ।
44) praqjayēti̍ pra - jayā̎ ।
45) sa-mmayāq mayāq sa(gm) sa-mmayā̎ ।
46) mayā̎ praqjā praqjā mayāq mayā̎ praqjā ।
47) praqjētīti̍ praqjā praqjēti̍ ।
47) praqjēti̍ pra - jā ।
48) ityā̍ hāqhē tītyā̍ha ।
49) āqhāqśiṣa̍ māqśiṣa̍ māhā hāqśiṣa̎m ।
50) āqśiṣa̍ mēqvai vāśiṣa̍ māqśiṣa̍ mēqva ।
50) āqśiṣaqmityā̎ - śiṣa̎m ।
॥ 27 ॥ (50/63)

1) ēqvaitā mēqtā mēqvai vaitām ।
2) ēqtā maitā mēqtā mā ।
3) ā śā̎stē śāstaq ā śā̎stē ।
4) śāqstēq sami̍ddhaq-ssami̍ddha-śśāstē śāstēq sami̍ddhaḥ ।
5) sami̍ddhō agnē 'gnēq sami̍ddhaq-ssami̍ddhō agnē ।
5) sami̍ddhaq itiq saṃ - iqddhaqḥ ।
6) aqgnēq mēq mēq aqgnēq 'gnēq mēq ।
7) mēq dīqdiqhiq dīqdiqhiq mēq mēq dīqdiqhiq ।
8) dīqdiqhiq saqmēqddhā sa̍mēqddhā dī̍dihi dīdihi samēqddhā ।
9) saqmēqddhā tē̍ tē samēqddhā sa̍mēqddhā tē̎ ।
9) saqmēqddhēti̍ saṃ - ēqddhā ।
10) tēq aqgnēq 'gnēq tēq tēq aqgnēq ।
11) aqgnēq dīqdyāqsaq-ndīqdyāqsaq maqgnēq 'gnēq dīqdyāqsaqm ।
12) dīqdyāqsaq mitīti̍ dīdyāsa-ndīdyāsaq miti̍ ।
13) ityā̍ hāqhē tītyā̍ha ।
14) āqhaq yaqthāqyaqjur ya̍thāyaqju rā̍hāha yathāyaqjuḥ ।
15) yaqthāqyaqju rēqvaiva ya̍thāyaqjur ya̍thāyaqju rēqva ।
15) yaqthāqyaqjuriti̍ yathā - yaqjuḥ ।
16) ēqvaita dēqta dēqvai vaitat ।
17) ēqtad vasu̍māqnq. vasu̍mā nēqtadēqtad vasu̍mān ।
18) vasu̍mān. yaqjñō yaqjñō vasu̍māqnq. vasu̍mān. yaqjñaḥ ।
18) vasu̍māqnitiq vasu̍ - māqn ।
19) yaqjñō vasī̍yāqnq. vasī̍yān. yaqjñō yaqjñō vasī̍yān ।
20) vasī̍yā-nbhūyāsa-mbhūyāsaqṃ ँvasī̍yāqnq. vasī̍yā-nbhūyāsam ।
21) bhūqyāqsaq mitīti̍ bhūyāsa-mbhūyāsaq miti̍ ।
22) ityā̍ hāqhē tītyā̍ha ।
23) āqhāqśiṣa̍ māqśiṣa̍ māhā hāqśiṣa̎m ।
24) āqśiṣa̍ mēqvaivāśiṣa̍ māqśiṣa̍ mēqva ।
24) āqśiṣaqmityā̎ - śiṣa̎m ।
25) ēqvaitā mēqtā mēqvai vaitām ।
26) ēqtā maitā mēqtā mā ।
27) ā śā̎stē śāstaq ā śā̎stē ।
28) śāqstēq baqhu baqhu śā̎stē śāstē baqhu ।
29) baqhu vai vai baqhu baqhu vai ।
30) vai gār.ha̍patyasyaq gār.ha̍patyasyaq vai vai gār.ha̍patyasya ।
31) gār.ha̍patyaqsyāntē 'ntēq gār.ha̍patyasyaq gār.ha̍patyaqsyāntē̎ ।
31) gār.ha̍patyaqsyētiq gār.ha̍ - paqtyaqsyaq ।
32) antē̍ miqśra-mmiqśra mantē 'ntē̍ miqśram ।
33) miqśra mi̍vē va miqśra-mmiqśra mi̍va ।
34) iqvaq chaqryaqtēq chaqryaqtaq iqvēq vaq chaqryaqtēq ।
35) chaqryaqtaq āqgniqpāqvaqmāqnībhyā̍ māgnipāvamāqnībhyā̎-ñcharyatē charyata āgnipāvamāqnībhyā̎m ।
36) āqgniqpāqvaqmāqnībhyāq-ṅgār.ha̍patyaq-ṅgār.ha̍patya māgnipāvamāqnībhyā̍ māgnipāvamāqnībhyāq-ṅgār.ha̍patyam ।
36) āqgniqpāqvaqmāqnībhyāqmityā̎gni - pāqvaqmāqnībhyā̎m ।
37) gār.ha̍patyaq mupōpaq gār.ha̍patyaq-ṅgār.ha̍patyaq mupa̍ ।
37) gār.ha̍patyaqmitiq gār.ha̍ - paqtyaqm ।
38) upa̍ tiṣṭhatē tiṣṭhataq upōpa̍ tiṣṭhatē ।
39) tiqṣṭhaqtēq puqnāti̍ puqnāti̍ tiṣṭhatē tiṣṭhatē puqnāti̍ ।
40) puqnā tyēqvaiva puqnāti̍ puqnā tyēqva ।
41) ēqvāgni maqgni mēqvai vāgnim ।
42) aqgni-mpu̍nīqtē pu̍nīqtē̎ 'gni maqgni-mpu̍nīqtē ।
43) puqnīqta āqtmāna̍ māqtmāna̍-mpunīqtē pu̍nīqta āqtmāna̎m ।
44) āqtmānaq-ndvābhyāq-ndvābhyā̍ māqtmāna̍ māqtmānaq-ndvābhyā̎m ।
45) dvābhyāq-mprati̍ṣṭhityaiq prati̍ṣṭhityaiq dvābhyāq-ndvābhyāq-mprati̍ṣṭhityai ।
46) prati̍ṣṭhityāq agnē 'gnēq prati̍ṣṭhityaiq prati̍ṣṭhityāq agnē̎ ।
46) prati̍ṣṭhityāq itiq prati̍ - sthiqtyaiq ।
47) agnē̍ gṛhapatē gṛhapaqtē 'gnē 'gnē̍ gṛhapatē ।
48) gṛqhaqpaqtaq itīti̍ gṛhapatē gṛhapataq iti̍ ।
48) gṛqhaqpaqtaq iti̍ gṛha - paqtēq ।
49) ityā̍ hāqhē tītyā̍ha ।
50) āqhaq yaqthāqyaqjur ya̍thāyaqju rā̍hāha yathāyaqjuḥ ।
॥ 28 ॥ (50/60)

1) yaqthāqyaqju rēqvaiva ya̍thāyaqjur ya̍thāyaqju rēqva ।
1) yaqthāqyaqjuriti̍ yathā - yaqjuḥ ।
2) ēqvaita dēqta dēqvai vaitat ।
3) ēqtach Chaqta(gm) śaqta mēqta dēqtach Chaqtam ।
4) śaqta(gm) himāq himā̎-śśaqta(gm) śaqta(gm) himā̎ḥ ।
5) himāq itītiq himāq himāq iti̍ ।
6) ityā̍ hāqhē tītyā̍ha ।
7) āqhaq śaqta(gm) śaqta mā̍hāha śaqtam ।
8) śaqta-ntvā̎ tvā śaqta(gm) śaqta-ntvā̎ ।
9) tvāq hēqmaqntān. hē̍maqntā-ntvā̎ tvā hēmaqntān ।
10) hēqmaqntā ni̍ndhiṣīyē ndhiṣīya hēmaqntān. hē̍maqntā ni̍ndhiṣīya ।
11) iqndhiqṣīqyē tītī̎ndhiṣīyē ndhiṣīqyē ti̍ ।
12) itiq vāva vāvē tītiq vāva ।
13) vāvaita dēqtad vāva vāvaitat ।
14) ēqta dā̍hāhaiqta dēqta dā̍ha ।
15) āqhaq puqtrasya̍ puqtrasyā̍ hāha puqtrasya̍ ।
16) puqtrasyaq nāmaq nāma̍ puqtrasya̍ puqtrasyaq nāma̍ ।
17) nāma̍ gṛhṇāti gṛhṇātiq nāmaq nāma̍ gṛhṇāti ।
18) gṛqhṇāqtyaqnnāqda ma̍nnāqda-ṅgṛ̍hṇāti gṛhṇātyannāqdam ।
19) aqnnāqda mēqvaivānnāqda ma̍nnāqda mēqva ।
19) aqnnāqdamitya̍nna - aqdam ।
20) ēqvaina̍ mēna mēqvai vaina̎m ।
21) ēqnaq-ṅkaqrōqtiq kaqrōq tyēqnaq mēqnaq-ṅkaqrōqtiq ।
22) kaqrōqtiq tā-ntā-ṅka̍rōti karōtiq tām ।
23) tā māqśiṣa̍ māqśiṣaq-ntā-ntā māqśiṣa̎m ।
24) āqśiṣaq mā ''śiṣa̍ māqśiṣaq mā ।
24) āqśiṣaqmityā̎ - śiṣa̎m ।
25) ā śā̍sē śāsaq ā śā̍sē ।
26) śāqsēq tanta̍vēq tanta̍vē śāsē śāsēq tanta̍vē ।
27) tanta̍vēq jyōti̍ṣmatīq-ñjyōti̍ṣmatīq-ntanta̍vēq tanta̍vēq jyōti̍ṣmatīm ।
28) jyōti̍ṣmatīq mitītiq jyōti̍ṣmatīq-ñjyōti̍ṣmatīq miti̍ ।
29) iti̍ brūyād brūyāq ditīti̍ brūyāt ।
30) brūqyāqd yasyaq yasya̍ brūyād brūyāqd yasya̍ ।
31) yasya̍ puqtraḥ puqtrō yasyaq yasya̍ puqtraḥ ।
32) puqtrō 'jāqtō 'jā̍taḥ puqtraḥ puqtrō 'jā̍taḥ ।
33) ajā̍taq-ssyā-thsyā dajāqtō 'jā̍taq-ssyāt ।
34) syā-ttē̍jaqsvī tē̍jaqsvī syā-thsyā-ttē̍jaqsvī ।
35) tēqjaq svyē̍vaiva tē̍jaqsvī tē̍jaq svyē̍va ।
36) ēqvāsyā̎ syaiqvai vāsya̍ ।
37) aqsyaq braqhmaqvaqrchaqsī bra̍hmavarchaqsya̍ syāsya brahmavarchaqsī ।
38) braqhmaqvaqrchaqsī puqtraḥ puqtrō bra̍hmavarchaqsī bra̍hmavarchaqsī puqtraḥ ।
38) braqhmaqvaqrchaqsīti̍ brahma - vaqrchaqsī ।
39) puqtrō jā̍yatē jāyatē puqtraḥ puqtrō jā̍yatē ।
40) jāqyaqtēq tā-ntā-ñjā̍yatē jāyatēq tām ।
41) tā māqśiṣa̍ māqśiṣaq-ntā-ntā māqśiṣa̎m ।
42) āqśiṣaq mā ''śiṣa̍ māqśiṣaq mā ।
42) āqśiṣaqmityā̎ - śiṣa̎m ।
43) ā śā̍sē śāsaq ā śā̍sē ।
44) śāqsēq 'muṣmā̍ aqmuṣmai̍ śāsē śāsēq 'muṣmai̎ ।
45) aqmuṣmaiq jyōti̍ṣmatīq-ñjyōti̍ṣmatī maqmuṣmā̍ aqmuṣmaiq jyōti̍ṣmatīm ।
46) jyōti̍ṣmatīq mitītiq jyōti̍ṣmatīq-ñjyōti̍ṣmatīq miti̍ ।
47) iti̍ brūyād brūyāq ditīti̍ brūyāt ।
48) brūqyāqd yasyaq yasya̍ brūyād brūyāqd yasya̍ ।
49) yasya̍ puqtraḥ puqtrō yasyaq yasya̍ puqtraḥ ।
50) puqtrō jāqtō jāqtaḥ puqtraḥ puqtrō jāqtaḥ ।
॥ 29 ॥ (50/55)

1) jāqta-ssyā-thsyāj jāqtō jāqta-ssyāt ।
2) syā-ttējaq stējaq-ssyā-thsyā-ttēja̍ḥ ।
3) tēja̍ ēqvaiva tējaq stēja̍ ēqva ।
4) ēqvāsmi̍-nnasmi-nnēqvai vāsminn̍ ।
5) aqsmiq-nbraqhmaqvaqrchaqsa-mbra̍hmavarchaqsa ma̍smi-nnasmi-nbrahmavarchaqsam ।
6) braqhmaqvaqrchaqsa-nda̍dhāti dadhāti brahmavarchaqsa-mbra̍hmavarchaqsa-nda̍dhāti ।
6) braqhmaqvaqrchaqsamiti̍ brahma - vaqrchaqsam ।
7) daqdhāqtiq yō yō da̍dhāti dadhātiq yaḥ ।
8) yō vai vai yō yō vai ।
9) vai yaqjñaṃ ँyaqjñaṃ ँvai vai yaqjñam ।
10) yaqjña-mpraqyujya̍ praqyujya̍ yaqjñaṃ ँyaqjña-mpraqyujya̍ ।
11) praqyujyaq na na praqyujya̍ praqyujyaq na ।
11) praqyujyēti̍ pra - yujya̍ ।
12) na vi̍muqñchati̍ vimuqñchatiq na na vi̍muqñchati̍ ।
13) viqmuqñcha tya̍pratiṣṭhāqnō̎ 'pratiṣṭhāqnō vi̍muqñchati̍ vimuqñcha tya̍pratiṣṭhāqnaḥ ।
13) viqmuqñchatīti̍ vi - muqñchati̍ ।
14) aqpraqtiqṣṭhāqnō vai vā a̍pratiṣṭhāqnō̎ 'pratiṣṭhāqnō vai ।
14) aqpraqtiqṣṭhāqna itya̍prati - sthāqnaḥ ।
15) vai sa sa vai vai saḥ ।
16) sa bha̍vati bhavatiq sa sa bha̍vati ।
17) bhaqvaqtiq kaḥ kō bha̍vati bhavatiq kaḥ ।
18) ka stvā̎ tvāq kaḥ ka stvā̎ ।
19) tvāq yuqnaqktiq yuqnaqktiq tvāq tvāq yuqnaqktiq ।
20) yuqnaqktiq sa sa yu̍nakti yunaktiq saḥ ।
21) sa tvā̎ tvāq sa sa tvā̎ ।
22) tvāq vi vi tvā̎ tvāq vi ।
23) vi mu̍ñchatu muñchatuq vi vi mu̍ñchatu ।
24) muqñchaq tvitīti̍ muñchatu muñchaq tviti̍ ।
25) ityā̍ hāqhē tītyā̍ha ।
26) āqhaq praqjāpa̍tiḥ praqjāpa̍ti rāhāha praqjāpa̍tiḥ ।
27) praqjāpa̍tiqr vai vai praqjāpa̍tiḥ praqjāpa̍tiqr vai ।
27) praqjāpa̍tiqriti̍ praqjā - paqtiqḥ ।
28) vai kaḥ kō vai vai kaḥ ।
29) kaḥ praqjāpa̍tinā praqjāpa̍tināq kaḥ kaḥ praqjāpa̍tinā ।
30) praqjāpa̍ti naiqvaiva praqjāpa̍tinā praqjāpa̍ti naiqva ।
30) praqjāpa̍tiqnēti̍ praqjā - paqtiqnāq ।
31) ēqvaina̍ mēna mēqvaivaina̎m ।
32) ēqnaqṃ ँyuqnakti̍ yuqnaktyē̍na mēnaṃ ँyuqnakti̍ ।
33) yuqnakti̍ praqjāpa̍tinā praqjāpa̍tinā yuqnakti̍ yuqnakti̍ praqjāpa̍tinā ।
34) praqjāpa̍tināq vi vi praqjāpa̍tinā praqjāpa̍tināq vi ।
34) praqjāpa̍tiqnēti̍ praqjā - paqtiqnāq ।
35) vi mu̍ñchati muñchatiq vi vi mu̍ñchati ।
36) muqñchaqtiq prati̍ṣṭhityaiq prati̍ṣṭhityai muñchati muñchatiq prati̍ṣṭhityai ।
37) prati̍ṣṭhityā īśvaqra mī̎śvaqra-mprati̍ṣṭhityaiq prati̍ṣṭhityā īśvaqram ।
37) prati̍ṣṭhityāq itiq prati̍ - sthiqtyaiq ।
38) īqśvaqraṃ ँvai vā ī̎śvaqra mī̎śvaqraṃ ँvai ।
39) vai vraqtaṃ ँvraqtaṃ ँvai vai vraqtam ।
40) vraqta mavi̍sṛṣṭaq mavi̍sṛṣṭaṃ ँvraqtaṃ ँvraqta mavi̍sṛṣṭam ।
41) avi̍sṛṣṭa-mpraqdaha̍ḥ praqdahō 'vi̍sṛṣṭaq mavi̍sṛṣṭa-mpraqdaha̍ḥ ।
41) avi̍sṛṣṭaqmityavi̍ - sṛqṣṭaqm ।
42) praqdahō 'gnē 'gnē̎ praqdaha̍ḥ praqdahō 'gnē̎ ।
42) praqdahaq iti̍ pra - daha̍ḥ ।
43) agnē̎ vratapatē vratapaqtē 'gnē 'gnē̎ vratapatē ।
44) vraqtaqpaqtēq vraqtaṃ ँvraqtaṃ ँvra̍tapatē vratapatē vraqtam ।
44) vraqtaqpaqtaq iti̍ vrata - paqtēq ।
45) vraqta ma̍chāriṣa machāriṣaṃ ँvraqtaṃ ँvraqta ma̍chāriṣam ।
46) aqchāqriqṣaq mitī tya̍chāriṣa machāriṣaq miti̍ ।
47) ityā̍ hāqhē tītyā̍ha ।
48) āqhaq vraqtaṃ ँvraqta mā̍hāha vraqtam ।
49) vraqta mēqvaiva vraqtaṃ ँvraqta mēqva ।
50) ēqva vi vyē̍vaiva vi ।
॥ 30 ॥ (50/61)

1) vi sṛ̍jatē sṛjatēq vi vi sṛ̍jatē ।
2) sṛqjaqtēq śāntyaiq śāntyai̍ sṛjatē sṛjatēq śāntyai̎ ।
3) śāntyāq apra̍dāhāqyā pra̍dāhāyaq śāntyaiq śāntyāq apra̍dāhāya ।
4) apra̍dāhāyaq parāqṅ parāq ṅapra̍dāhāqyā pra̍dāhāyaq parāṅ̍ ।
4) apra̍dāhāqyētyapra̍ - dāqhāqyaq ।
5) parāqṅ. vāva vāva parāqṅ parāqṅ. vāva ।
6) vāva yaqjñō yaqjñō vāva vāva yaqjñaḥ ।
7) yaqjña ē̎tyēti yaqjñō yaqjña ē̍ti ।
8) ēqtiq na naityē̍tiq na ।
9) na ni ni na na ni ।
10) ni va̍rtatē vartatēq ni ni va̍rtatē ।
11) vaqrtaqtēq punaqḥ puna̍r vartatē vartatēq puna̍ḥ ।
12) punaqr yō yaḥ punaqḥ punaqr yaḥ ।
13) yō vai vai yō yō vai ।
14) vai yaqjñasya̍ yaqjñasyaq vai vai yaqjñasya̍ ।
15) yaqjñasya̍ punarālaqmbha-mpu̍narālaqmbhaṃ ँyaqjñasya̍ yaqjñasya̍ punarālaqmbham ।
16) puqnaqrāqlaqmbhaṃ ँviqdvān. viqdvā-npu̍narālaqmbha-mpu̍narālaqmbhaṃ ँviqdvān ।
16) puqnaqrāqlaqmbhamiti̍ punaḥ - āqlaqmbham ।
17) viqdvān. yaja̍tēq yaja̍tē viqdvān. viqdvān. yaja̍tē ।
18) yaja̍tēq ta-ntaṃ ँyaja̍tēq yaja̍tēq tam ।
19) ta maqbhya̍bhi ta-nta maqbhi ।
20) aqbhi ni nyā̎(1q)bhya̍bhi ni ।
21) ni va̍rtatē vartatēq ni ni va̍rtatē ।
22) vaqrtaqtēq yaqjñō yaqjñō va̍rtatē vartatē yaqjñaḥ ।
23) yaqjñō ba̍bhūva babhūva yaqjñō yaqjñō ba̍bhūva ।
24) baqbhūqvaq sa sa ba̍bhūva babhūvaq saḥ ।
25) sa ā sa sa ā ।
26) ā ba̍bhūva babhūqvā ba̍bhūva ।
27) baqbhūqvē tīti̍ babhūva babhūqvē ti̍ ।
28) ityā̍ hāqhē tītyā̍ha ।
29) āqhaiqṣa ēqṣa ā̍hā haiqṣaḥ ।
30) ēqṣa vai vā ēqṣa ēqṣa vai ।
31) vai yaqjñasya̍ yaqjñasyaq vai vai yaqjñasya̍ ।
32) yaqjñasya̍ punarālaqmbhaḥ pu̍narālaqmbhō yaqjñasya̍ yaqjñasya̍ punarālaqmbhaḥ ।
33) puqnaqrāqlaqmbha stēnaq tēna̍ punarālaqmbhaḥ pu̍narālaqmbha stēna̍ ।
33) puqnaqrāqlaqmbha iti̍ punaḥ - āqlaqmbhaḥ ।
34) tēnaiq vaiva tēnaq tēnaiqva ।
35) ēqvaina̍ mēna mēqvai vaina̎m ।
36) ēqnaq-mpunaqḥ puna̍ rēna mēnaq-mpuna̍ḥ ।
37) punaq rā punaqḥ punaq rā ।
38) ā la̍bhatē labhataq ā la̍bhatē ।
39) laqbhaqtē 'na̍varuqddhā 'na̍varuddhā labhatē labhaqtē 'na̍varuddhā ।
40) ana̍varuddhāq vai vā ana̍varuqddhā 'na̍varuddhāq vai ।
40) ana̍varuqddhētyana̍va - ruqddhāq ।
41) vā ēqta syaiqtasyaq vai vā ēqtasya̍ ।
42) ēqtasya̍ viqrā-ḍviqrā ḍēqta syaiqtasya̍ viqrāṭ ।
43) viqrāḍ yō yō viqrā-ḍviqrāḍ yaḥ ।
43) viqrāḍiti̍ vi - rāṭ ।
44) ya āhi̍tāgniq rāhi̍tāgniqr yō ya āhi̍tāgniḥ ।
45) āhi̍tāgniq-ssa-nthsa-nnāhi̍tāgniq rāhi̍tāgniq-ssann ।
45) āhi̍tāgniqrityāhi̍ta - aqgniqḥ ।
46) sa-nna̍saqbhō̍ 'saqbha-ssa-nthsa-nna̍saqbhaḥ ।
47) aqsaqbhaḥ paqśava̍ḥ paqśavō̍ 'saqbhō̍ 'saqbhaḥ paqśava̍ḥ ।
48) paqśavaqḥ khaluq khalu̍ paqśava̍ḥ paqśavaqḥ khalu̍ ।
49) khaluq vai vai khaluq khaluq vai ।
50) vai brā̎hmaqṇasya̍ brāhmaqṇasyaq vai vai brā̎hmaqṇasya̍ ।
51) brāqhmaqṇasya̍ saqbhā saqbhā brā̎hmaqṇasya̍ brāhmaqṇasya̍ saqbhā ।
52) saqbhēṣṭvē ṣṭvā saqbhā saqbhēṣṭvā ।
53) iqṣṭvā prāṅ prā ṅiqṣṭvē ṣṭvā prāṅ ।
54) prā ṅuqtkramyōq tkramyaq prāṅ prā ṅuqtkramya̍ ।
55) uqtkramya̍ brūyād brūyā duqtkramyōq tkramya̍ brūyāt ।
55) uqtkramyētyu̍t - kramya̍ ।
56) brūqyāqd gōmāq-ngōmā̎-nbrūyād brūyāqd gōmān̍ ।
57) gōmā(gm)̍ agnē 'gnēq gōmāq-ngōmā(gm)̍ agnē ।
57) gōmāqnitiq gō - māqn ।
58) aqgnē 'vi̍māq(gm)q avi̍mā(gm) agnēq 'gnē 'vi̍mān ।
59) avi̍mā(gm) aqśvya̍ śvyavi̍māq(gm)q avi̍mā(gm) aqśvī ।
59) avi̍māqnityavi̍ - māqn ।
60) aqśvī yaqjñō yaqjñō̎(1q) 'śvya̍śvī yaqjñaḥ ।
61) yaqjña itīti̍ yaqjñō yaqjña iti̍ ।
62) ityavāvē tītyava̍ ।
63) ava̍ saqbhā(gm) saqbhā mavāva̍ saqbhām ।
64) saqbhā(gm) ruqndhē ruqndhē saqbhā(gm) saqbhā(gm) ruqndhē ।
65) ruqndhē pra pra ruqndhē ruqndhē pra ।
66) pra saqhasra(gm)̍ saqhasraq-mpra pra saqhasra̎m ।
67) saqhasra̍-mpaqśū-npaqśū-nthsaqhasra(gm)̍ saqhasra̍-mpaqśūn ।
68) paqśū nā̎pnō tyāpnōti paqśū-npaqśū nā̎pnōti ।
69) āqpnōqtyā ''pnō̎ tyāpnōqtyā ।
70) ā 'syāqsyā 'sya̍ ।
71) aqsyaq praqjāyā̎-mpraqjāyā̍ masyāsya praqjāyā̎m ।
72) praqjāyā̎m ँvāqjī vāqjī praqjāyā̎-mpraqjāyā̎m ँvāqjī ।
72) praqjāyāqmiti̍ pra - jāyā̎m ।
73) vāqjī jā̍yatē jāyatē vāqjī vāqjī jā̍yatē ।
74) jāqyaqtaq iti̍ jāyatē ।
॥ 31 ॥ (74/84)
॥ a. 6 ॥

1) dēva̍ savita-ssavitaqr dēvaq dēva̍ savitaḥ ।
2) saqviqtaqḥ pra pra sa̍vita-ssavitaqḥ pra ।
3) pra su̍va suvaq pra pra su̍va ।
4) suqvaq yaqjñaṃ ँyaqjña(gm) su̍va suva yaqjñam ।
5) yaqjña-mpra pra yaqjñaṃ ँyaqjña-mpra ।
6) pra su̍va suvaq pra pra su̍va ।
7) suqvaq yaqjñapa̍tiṃ ँyaqjñapa̍ti(gm) suva suva yaqjñapa̍tim ।
8) yaqjñapa̍tiq-mbhagā̍yaq bhagā̍ya yaqjñapa̍tiṃ ँyaqjñapa̍tiq-mbhagā̍ya ।
8) yaqjñapa̍tiqmiti̍ yaqjña - paqtiqm ।
9) bhagā̍ya diqvyō diqvyō bhagā̍yaq bhagā̍ya diqvyaḥ ।
10) diqvyō ga̍ndhaqrvō ga̍ndhaqrvō diqvyō diqvyō ga̍ndhaqrvaḥ ।
11) gaqndhaqrva iti̍ gandhaqrvaḥ ।
12) kēqtaqpūḥ kētaq-ṅkēta̍-ṅkētaqpūḥ kē̍taqpūḥ kēta̎m ।
12) kēqtaqpūriti̍ kēta - pūḥ ।
13) kēta̍nnō naqḥ kētaq-ṅkēta̍nnaḥ ।
14) naqḥ puqnāqtuq puqnāqtuq nōq naqḥ puqnāqtuq ।
15) puqnāqtuq vāqchō vāqchaḥ pu̍nātu punātu vāqchaḥ ।
16) vāqcha spatiqṣ pati̍r vāqchō vāqcha spati̍ḥ ।
17) patiqr vāchaqṃ ँvāchaq-mpatiqṣ patiqr vācha̎m ।
18) vācha̍ maqdyādya vāchaqṃ ँvācha̍ maqdya ।
19) aqdya sva̍dāti svadā tyaqdyādya sva̍dāti ।
20) svaqdāqtiq nōq naq-ssvaqdāqtiq svaqdāqtiq naqḥ ।
21) naq iti̍ naḥ ।
22) indra̍syaq vajrōq vajraq indraqsyē ndra̍syaq vajra̍ḥ ।
23) vajrō̎ 'syasiq vajrōq vajrō̍ 'si ।
24) aqsiq vārtra̍ghnōq vārtra̍ghnō 'syasiq vārtra̍ghnaḥ ।
25) vārtra̍ghnaq stvayāq tvayāq vārtra̍ghnōq vārtra̍ghnaq stvayā̎ ।
25) vārtra̍ghnaq itiq vārtra̍ - ghnaqḥ ।
26) tvayāq 'ya maqya-ntvayāq tvayāq 'yam ।
27) aqyaṃ ँvṛqtraṃ ँvṛqtra maqya maqyaṃ ँvṛqtram ।
28) vṛqtraṃ ँva̍ddhyād vaddhyād vṛqtraṃ ँvṛqtraṃ ँva̍ddhyāt ।
29) vaqddhyāqditi̍ vaddhyāt ।
30) vāja̍syaq nu nu vāja̍syaq vāja̍syaq nu ।
31) nu pra̍saqvē pra̍saqvē nu nu pra̍saqvē ।
32) praqsaqvē māqtara̍-mmāqtara̍-mprasaqvē pra̍saqvē māqtara̎m ।
32) praqsaqva iti̍ pra - saqvē ।
33) māqtara̍-mmaqhī-mmaqhī-mmāqtara̍-mmāqtara̍-mmaqhīm ।
34) maqhī madi̍tiq madi̍ti-mmaqhī-mmaqhī madi̍tim ।
35) adi̍tiq-nnāmaq nāmādi̍tiq madi̍tiq-nnāma̍ ।
36) nāmaq vacha̍sāq vacha̍sāq nāmaq nāmaq vacha̍sā ।
37) vacha̍sā karāmahē karāmahēq vacha̍sāq vacha̍sā karāmahē ।
38) kaqrāqmaqhaq iti̍ karāmahē ।
39) yasyā̍ miqda miqdaṃ ँyasyāqṃ ँyasyā̍ miqdam ।
40) iqdaṃ ँviśvaqṃ ँviśva̍ miqda miqdaṃ ँviśva̎m ।
41) viśvaq-mbhuva̍naq-mbhuva̍naqṃ ँviśvaqṃ ँviśvaq-mbhuva̍nam ।
42) bhuva̍na māviqvēśā̍ viqvēśaq bhuva̍naq-mbhuva̍na māviqvēśa̍ ।
43) āqviqvēśaq tasyāq-ntasyā̍ māviqvēśā̍ viqvēśaq tasyā̎m ।
43) āqviqvēśētyā̎ - viqvēśa̍ ।
44) tasyā̎-nnō naqstasyāq-ntasyā̎-nnaḥ ।
45) nōq dēqvō dēqvō nō̍ nō dēqvaḥ ।
46) dēqva-ssa̍viqtā sa̍viqtā dēqvō dēqva-ssa̍viqtā ।
47) saqviqtā dharmaq dharma̍ saviqtā sa̍viqtā dharma̍ ।
48) dharma̍ sāviṣa-thsāviṣaqd dharmaq dharma̍ sāviṣat ।
49) sāqviqṣaqditi̍ sāviṣat ।
50) aqphsva̍nta raqnta raqphsvā̎(1q)phsva̍ntaḥ ।
50) aqphsvitya̍p - su ।
॥ 32 ॥ (50/56)

1) aqnta raqmṛta̍ maqmṛta̍ maqnta raqnta raqmṛta̎m ।
2) aqmṛta̍ maqphsvā̎(1q)phsva̍mṛta̍ maqmṛta̍ maqphsu ।
3) aqphsu bhē̍ṣaqja-mbhē̍ṣaqja maqphsva̍phsu bhē̍ṣaqjam ।
3) aqphsvitya̍p - su ।
4) bhēqṣaqja maqpā maqpā-mbhē̍ṣaqja-mbhē̍ṣaqja maqpām ।
5) aqpā muqtōtāpā maqpā muqta ।
6) uqta praśa̍stiṣuq praśa̍stiṣūqtōta praśa̍stiṣu ।
7) praśa̍stiq ṣvaśvāq aśvāqḥ praśa̍stiṣuq praśa̍stiq ṣvaśvā̎ḥ ।
7) praśa̍stiqṣvitiq pra - śaqstiqṣuq ।
8) aśvā̍ bhavatha bhavaqthāśvāq aśvā̍ bhavatha ।
9) bhaqvaqthaq vāqjiqnōq vāqjiqnōq bhaqvaqthaq bhaqvaqthaq vāqjiqnaqḥ ।
10) vāqjiqnaq iti̍ vājinaḥ ।
11) vāqyur vā̍ vā vāqyur vāqyur vā̎ ।
12) vāq tvāq tvāq vāq vāq tvāq ।
13) tvāq manuqr manu̍ stvā tvāq manu̍ḥ ।
14) manu̍r vā vāq manuqr manu̍r vā ।
15) vāq tvāq tvāq vāq vāq tvāq ।
16) tvāq gaqndhaqrvā ga̍ndhaqrvā stvā̎ tvā gandhaqrvāḥ ।
17) gaqndhaqrvā-ssaqptavi(gm)̍śati-ssaqptavi(gm)̍śatir gandhaqrvā ga̍ndhaqrvā-ssaqptavi(gm)̍śatiḥ ।
18) saqptavi(gm)̍śatiqriti̍ saqpta - viq(gm)qśaqtiqḥ ।
19) tē agrēq agrēq tē tē agrē̎ ।
20) agrēq aśvaq maśvaq magrēq agrēq aśva̎m ।
21) aśva̍ māyuñja-nnāyuñjaq-nnaśvaq maśva̍ māyuñjann ।
22) āqyuqñjaq-ntē ta ā̍yuñja-nnāyuñjaq-ntē ।
23) tē a̍smi-nnasmiq-ntē tē a̍sminn ।
24) aqsmiqn jaqva-ñjaqva ma̍smi-nnasmin jaqvam ।
25) jaqva mā jaqva-ñjaqva mā ।
26) ā 'da̍dhu radadhuqrā 'da̍dhuḥ ।
27) aqdaqdhuq ritya̍dadhuḥ ।
28) apā̎-nnapā-nnapāqdapāq mapā̎-nnapāt ।
29) naqpāq dāqśuqhēqmaq-nnāqśuqhēqmaq-nnaqpāq-nnaqpāq dāqśuqhēqmaqnn ।
30) āqśuqhēqmaqnq. yō ya ā̍śuhēma-nnāśuhēmaqnq. yaḥ ।
30) āqśuqhēqmaqnnityā̍śu - hēqmaqnn ।
31) ya ūqrmi rūqrmir yō ya ūqrmiḥ ।
32) ūqrmiḥ kaqkudmā̎n kaqkudmā̍ nūqrmi rūqrmiḥ kaqkudmān̍ ।
33) kaqkudmāq-npratū̎rtiqḥ pratū̎rtiḥ kaqkudmā̎n kaqkudmāq-npratū̎rtiḥ ।
33) kaqkudmāqniti̍ kaqkut - māqn ।
34) pratū̎rtir vājaqsāta̍mō vājaqsāta̍maqḥ pratū̎rtiqḥ pratū̎rtir vājaqsāta̍maḥ ।
34) pratū̎rtiqritiq pra - tūqrtiqḥ ।
35) vāqjaqsāta̍maq stēnaq tēna̍ vājaqsāta̍mō vājaqsāta̍maq stēna̍ ।
35) vāqjaqsāta̍maq iti̍ vāja - sāta̍maḥ ।
36) tēnāqya maqya-ntēnaq tēnāqyam ।
37) aqyaṃ ँvājaqṃ ँvāja̍ maqya maqyaṃ ँvāja̎m ।
38) vāja(gm)̍ sē-thsēqd vājaqṃ ँvāja(gm)̍ sēt ।
39) sēqditi̍ sēt ।
40) viṣṇōqḥ kramaqḥ kramōq viṣṇōqr viṣṇōqḥ krama̍ḥ ।
41) kramō̎ 'syasiq kramaqḥ kramō̍ 'si ।
42) aqsiq viṣṇōqr viṣṇō̍ rasyasiq viṣṇō̎ḥ ।
43) viṣṇō̎ḥ krāqnta-ṅkrāqntaṃ ँviṣṇōqr viṣṇō̎ḥ krāqntam ।
44) krāqnta ma̍syasi krāqnta-ṅkrāqnta ma̍si ।
45) aqsiq viṣṇōqr viṣṇō̍ rasyasiq viṣṇō̎ḥ ।
46) viṣṇōqr vikrā̎ntaqṃ ँvikrā̎ntaqṃ ँviṣṇōqr viṣṇōqr vikrā̎ntam ।
47) vikrā̎nta masyasiq vikrā̎ntaqṃ ँvikrā̎nta masi ।
47) vikrā̎ntaqmitiq vi - krāqntaqm ।
48) aqsyaqṅkā vaqṅkā va̍sya syaqṅkau ।
49) aqṅkau nyaqṅkau nyaqṅkā vaqṅkā vaqṅkau nyaqṅkau ।
50) nyaqṅkā vaqbhitō̍ aqbhitō̎ nyaqṅkau nyaqṅkā vaqbhita̍ḥ ।
50) nyaqṅkāviti̍ ni - aqṅkau ।
51) aqbhitōq rathaq(gm)q ratha̍ maqbhitō̍ aqbhitōq ratha̎m ।
52) rathaqṃ ँyau yau rathaq(gm)q rathaqṃ ँyau ।
53) yau dhvāqnta-ndhvāqntaṃ ँyau yau dhvāqntam ।
54) dhvāqntaṃ ँvā̍tāqgraṃ ँvā̍tāqgra-ndhvāqnta-ndhvāqntaṃ ँvā̍tāqgram ।
55) vāqtāqgra manvanu̍ vātāqgraṃ ँvā̍tāqgra manu̍ ।
55) vāqtāqgramiti̍ vāta - aqgram ।
56) anu̍ saqñchara̍ntau saqñchara̍ntāq vanvanu̍ saqñchara̍ntau ।
57) saqñchara̍ntau dūqrēhē̍tir dūqrēhē̍ti-ssaqñchara̍ntau saqñchara̍ntau dūqrēhē̍tiḥ ।
57) saqñchara̍ntāqviti̍ saṃ - chara̍ntau ।
58) dūqrēhē̍ti rindriqyāvā̍ nindriqyāvā̎-ndūqrēhē̍tir dūqrēhē̍ti rindriqyāvān̍ ।
58) dūqrēhē̍tiqriti̍ dūqrē - hēqtiqḥ ।
59) iqndriqyāvā̎-npataqtrī pa̍taqtrī ndriqyāvā̍ nindriqyāvā̎-npataqtrī ।
59) iqndriqyāvāqnitī̎ndriqya - vāqn ।
60) paqtaqtrī tē tē pa̍taqtrī pa̍taqtrī tē ।
61) tē nō̍ naqstē tē na̍ḥ ।
62) nōq 'gnayō̍ aqgnayō̍ nō nōq 'gnaya̍ḥ ।
63) aqgnayaqḥ papra̍yaqḥ papra̍yō aqgnayōq 'gnayaqḥ papra̍yaḥ ।
64) papra̍yaḥ pārayantu pārayantuq papra̍yaqḥ papra̍yaḥ pārayantu ।
65) pāqraqyaqntviti̍ pārayantu ।
॥ 33 ॥ (65/77)
॥ a. 7 ॥

1) dēqvasyāqha maqha-ndēqvasya̍ dēqvasyāqham ।
2) aqha(gm) sa̍viqtu-ssa̍viqtu raqha maqha(gm) sa̍viqtuḥ ।
3) saqviqtuḥ pra̍saqvē pra̍saqvē sa̍viqtu-ssa̍viqtuḥ pra̍saqvē ।
4) praqsaqvē bṛhaqspati̍nāq bṛhaqspati̍nā prasaqvē pra̍saqvē bṛhaqspati̍nā ।
4) praqsaqva iti̍ pra - saqvē ।
5) bṛhaqspati̍nā vājaqjitā̍ vājaqjitāq bṛhaqspati̍nāq bṛhaqspati̍nā vājaqjitā̎ ।
6) vāqjaqjitāq vājaqṃ ँvāja̍ṃ ँvājaqjitā̍ vājaqjitāq vāja̎m ।
6) vāqjaqjitēti̍ vāja - jitā̎ ।
7) vāja̍-ñjēṣa-ñjēṣaqṃ ँvājaqṃ ँvāja̍-ñjēṣam ।
8) jēqṣaq-ndēqvasya̍ dēqvasya̍ jēṣa-ñjēṣa-ndēqvasya̍ ।
9) dēqvasyāqha maqha-ndēqvasya̍ dēqvasyāqham ।
10) aqha(gm) sa̍viqtu-ssa̍viqtu raqha maqha(gm) sa̍viqtuḥ ।
11) saqviqtuḥ pra̍saqvē pra̍saqvē sa̍viqtu-ssa̍viqtuḥ pra̍saqvē ।
12) praqsaqvē bṛhaqspati̍nāq bṛhaqspati̍nā prasaqvē pra̍saqvē bṛhaqspati̍nā ।
12) praqsaqva iti̍ pra - saqvē ।
13) bṛhaqspati̍nā vājaqjitā̍ vājaqjitāq bṛhaqspati̍nāq bṛhaqspati̍nā vājaqjitā̎ ।
14) vāqjaqjitāq var.ṣi̍ṣṭhaqṃ ँvar.ṣi̍ṣṭhaṃ ँvājaqjitā̍ vājaqjitāq var.ṣi̍ṣṭham ।
14) vāqjaqjitēti̍ vāja - jitā̎ ।
15) var.ṣi̍ṣṭhaq-nnākaq-nnākaqṃ ँvar.ṣi̍ṣṭhaqṃ ँvar.ṣi̍ṣṭhaq-nnāka̎m ।
16) nāka(gm)̍ ruhēya(gm) ruhēyaq-nnākaq-nnāka(gm)̍ ruhēyam ।
17) ruqhēqyaq mindrāqyē ndrā̍ya ruhēya(gm) ruhēyaq mindrā̍ya ।
18) indrā̍yaq vāchaqṃ ँvāchaq mindrāqyē ndrā̍yaq vācha̎m ।
19) vācha̍ṃ ँvadata vadataq vāchaqṃ ँvācha̍ṃ ँvadata ।
20) vaqdaqtē ndraq mindra̍ṃ ँvadata vadaqtē ndra̎m ।
21) indraqṃ ँvājaqṃ ँvājaq mindraq mindraqṃ ँvāja̎m ।
22) vāja̍-ñjāpayata jāpayataq vājaqṃ ँvāja̍-ñjāpayata ।
23) jāqpaqyaqtē ndraq indrō̍ jāpayata jāpayaqtē ndra̍ḥ ।
24) indrōq vājaqṃ ँvājaq mindraq indrōq vāja̎m ।
25) vāja̍ majayi dajayiqd vājaqṃ ँvāja̍ majayit ।
26) aqjaqyaqditya̍jayit ।
27) aśvā̍jani vājini vājiq nyaśvā̍jaq nyaśvā̍jani vājini ।
27) aśvā̍jaqnītyaśva̍ - aqjaqniq ।
28) vāqjiqniq vājē̍ṣuq vājē̍ṣu vājini vājiniq vājē̍ṣu ।
29) vājē̍ṣu vājinīqvati̍ vājinīqvatiq vājē̍ṣuq vājē̍ṣu vājinīqvati̍ ।
30) vāqjiqnīqva tyaśvāq naśvān̍. vājinīqvati̍ vājinīqva tyaśvān̍ ।
30) vāqjiqnīqvaqtīti̍ vājinī - vaqtiq ।
31) aśvā̎-nthsaqmathsu̍ saqmathsvaśvāq naśvā̎-nthsaqmathsu̍ ।
32) saqmathsu̍ vājaya vājaya saqmathsu̍ saqmathsu̍ vājaya ।
32) saqmathsviti̍ saqmat - suq ।
33) vāqjaqyēti̍ vājaya ।
34) arvā̎ 'syaqsyarvā 'rvā̍ 'si ।
35) aqsiq saptiq-ssapti̍ rasyasiq sapti̍ḥ ।
36) sapti̍ rasyasiq saptiq-ssapti̍ rasi ।
37) aqsiq vāqjī vāqjya̍ syasi vāqjī ।
38) vāqjya̍ syasi vāqjī vāqjya̍si ।
39) aqsiq vāji̍nōq vāji̍nō 'syasiq vāji̍naḥ ।
40) vāji̍nōq vājaqṃ ँvājaqṃ ँvāji̍nōq vāji̍nōq vāja̎m ।
41) vāja̍-ndhāvata dhāvataq vājaqṃ ँvāja̍-ndhāvata ।
42) dhāqvaqtaq maqrutā̎-mmaqrutā̎-ndhāvata dhāvata maqrutā̎m ।
43) maqrutā̎-mprasaqvē pra̍saqvē maqrutā̎-mmaqrutā̎-mprasaqvē ।
44) praqsaqvē ja̍yata jayata prasaqvē pra̍saqvē ja̍yata ।
44) praqsaqva iti̍ pra - saqvē ।
45) jaqyaqtaq vi vi ja̍yata jayataq vi ।
46) vi yōja̍nāq yōja̍nāq vi vi yōja̍nā ।
47) yōja̍nā mimīddhva-mmimīddhvaqṃ ँyōja̍nāq yōja̍nā mimīddhvam ।
48) miqmīqddhvaq maddhva̍nōq addhva̍nō mimīddhva-mmimīddhvaq maddhva̍naḥ ।
49) addhva̍na-sskabhnīta skabhnīqtā ddhva̍nōq addhva̍na-sskabhnīta ।
50) skaqbhnīqtaq kāṣṭhāq-ṅkāṣṭhā(gg)̍ skabhnīta skabhnītaq kāṣṭhā̎m ।
॥ 34 ॥ (50/58)

1) kāṣṭhā̎-ṅgachChata gachChataq kāṣṭhāq-ṅkāṣṭhā̎-ṅgachChata ।
2) gaqchChaqtaq vājē̍vājēq vājē̍vājē gachChata gachChataq vājē̍vājē ।
3) vājē̍vājē 'vatāvataq vājē̍vājēq vājē̍vājē 'vata ।
3) vājē̍vājaq itiq vājē̎ - vāqjēq ।
4) aqvaqtaq vāqjiqnōq vāqjiqnōq 'vaqtāqvaqtaq vāqjiqnaqḥ ।
5) vāqjiqnōq nōq nōq vāqjiqnōq vāqjiqnōq naqḥ ।
6) nōq dhanē̍ṣuq dhanē̍ṣu nō nōq dhanē̍ṣu ।
7) dhanē̍ṣu viprā viprāq dhanē̍ṣuq dhanē̍ṣu viprāḥ ।
8) viqprāq aqmṛqtāq aqmṛqtāq viqprāq viqprāq aqmṛqtāqḥ ।
9) aqmṛqtāq ṛqtaqjñāq ṛqtaqjñāq aqmṛqtāq aqmṛqtāq ṛqtaqjñāqḥ ।
10) ṛqtaqjñāq ityṛ̍ta - jñāqḥ ।
11) aqsya maddhvōq maddhvō̍ aqsyāsya maddhva̍ḥ ।
12) maddhva̍ḥ pibata pibataq maddhvōq maddhva̍ḥ pibata ।
13) piqbaqtaq māqdaya̍ddhva-mmāqdaya̍ddhva-mpibata pibata māqdaya̍ddhvam ।
14) māqdaya̍ddhva-ntṛqptāstṛqptā māqdaya̍ddhva-mmāqdaya̍ddhva-ntṛqptāḥ ।
15) tṛqptā yā̍ta yāta tṛqptā stṛqptā yā̍ta ।
16) yāqtaq paqthibhi̍ḥ paqthibhi̍r yāta yāta paqthibhi̍ḥ ।
17) paqthibhi̍r dēvaqyānai̎r dēvaqyānai̎ḥ paqthibhi̍ḥ paqthibhi̍r dēvaqyānai̎ḥ ।
17) paqthibhiqriti̍ paqthi - bhiqḥ ।
18) dēqvaqyānaiqriti̍ dēva - yānai̎ḥ ।
19) tē nō̍ naq stē tē na̍ḥ ।
20) nōq arva̍ntōq arva̍ntō nō nōq arva̍ntaḥ ।
21) arva̍ntō havanaqśrutō̍ havanaqśrutōq arva̍ntōq arva̍ntō havanaqśruta̍ḥ ।
22) haqvaqnaqśrutōq havaq(gm)q hava(gm)̍ havanaqśrutō̍ havanaqśrutōq hava̎m ।
22) haqvaqnaqśrutaq iti̍ havana - śruta̍ḥ ।
23) havaqṃ ँviśvēq viśvēq havaq(gm)q havaqṃ ँviśvē̎ ।
24) viśvē̍ śṛṇvantu śṛṇvantuq viśvēq viśvē̍ śṛṇvantu ।
25) śṛqṇvaqntuq vāqjinō̍ vāqjina̍-śśṛṇvantu śṛṇvantu vāqjina̍ḥ ।
26) vāqjinaq iti̍ vāqjina̍ḥ ।
27) miqtadra̍va-ssahasraqsā-ssa̍hasraqsā miqtadra̍vō miqtadra̍va-ssahasraqsāḥ ।
27) miqtadra̍vaq iti̍ miqta - draqvaqḥ ।
28) saqhaqsraqsā mēqdhasā̍tā mēqdhasā̍tā sahasraqsā-ssa̍hasraqsā mēqdhasā̍tā ।
28) saqhaqsraqsā iti̍ sahasra - sāḥ ।
29) mēqdhasā̍tā saniqṣyava̍-ssaniqṣyavō̍ mēqdhasā̍tā mēqdhasā̍tā saniqṣyava̍ḥ ।
29) mēqdhasāqtēti̍ mēqdha - sāqtāq ।
30) saqniqṣyavaq iti̍ saniqṣyava̍ḥ ।
31) maqhō yē yē maqhō maqhō yē ।
32) yē ratnaq(gm)q ratnaqṃ ँyē yē ratna̎m ।
33) ratna(gm)̍ samiqthēṣu̍ samiqthēṣuq ratnaq(gm)q ratna(gm)̍ samiqthēṣu̍ ।
34) saqmiqthēṣu̍ jabhriqrē ja̍bhriqrē sa̍miqthēṣu̍ samiqthēṣu̍ jabhriqrē ।
34) saqmiqthēṣviti̍ saṃ - iqthēṣu̍ ।
35) jaqbhriqrē śa(gm) śa-ñja̍bhriqrē ja̍bhriqrē śam ।
36) śannō̍ naq-śśa(gm) śanna̍ḥ ।
37) nōq bhaqvaqntuq bhaqvaqntuq nōq nōq bhaqvaqntuq ।
38) bhaqvaqntuq vāqjinō̍ vāqjinō̍ bhavantu bhavantu vāqjina̍ḥ ।
39) vāqjinōq havē̍ṣuq havē̍ṣu vāqjinō̍ vāqjinōq havē̍ṣu ।
40) havēqṣvitiq havē̍ṣu ।
41) dēqvatā̍tā miqtadra̍vō miqtadra̍vō dēqvatā̍tā dēqvatā̍tā miqtadra̍vaḥ ।
41) dēqvatāqtēti̍ dēqva - tāqtāq ।
42) miqtadra̍va-ssvaqrkā-ssvaqrkā miqtadra̍vō miqtadra̍va-ssvaqrkāḥ ।
42) miqtadra̍vaq iti̍ miqta - draqvaqḥ ।
43) svaqrkā iti̍ su - aqrkāḥ ।
44) jaqmbhayaqntō 'hiq mahi̍-ñjaqmbhaya̍ntō jaqmbhayaqntō 'hi̎m ।
45) ahiqṃ ँvṛkaqṃ ँvṛkaq mahiq mahiqṃ ँvṛka̎m ।
46) vṛkaq(gm)q rakṣā(gm)̍siq rakṣā(gm)̍siq vṛkaqṃ ँvṛkaq(gm)q rakṣā(gm)̍si ।
47) rakṣā(gm)̍siq sanē̍miq sanē̍miq rakṣā(gm)̍siq rakṣā(gm)̍siq sanē̍mi ।
48) sanē̎myaqsma daqsma-thsanē̍miq sanē̎myaqsmat ।
49) aqsmad yu̍yavan yuyava-nnaqsma daqsmad yu̍yavann ।
50) yuqyaqvaq-nnamī̍vāq amī̍vā yuyavan. yuyavaq-nnamī̍vāḥ ।
॥ 35 ॥ (50/59)

1) amī̍vāq ityamī̍vāḥ ।
2) ēqṣa sya sya ēqṣa ēqṣa syaḥ ।
3) sya vāqjī vāqjī sya sya vāqjī ।
4) vāqjī kṣi̍paqṇi-ṅkṣi̍paqṇiṃ ँvāqjī vāqjī kṣi̍paqṇim ।
5) kṣiqpaqṇi-ntu̍raṇyati turaṇyati kṣipaqṇi-ṅkṣi̍paqṇi-ntu̍raṇyati ।
6) tuqraqṇyaqtiq grīqvāyā̎-ṅgrīqvāyā̎-nturaṇyati turaṇyati grīqvāyā̎m ।
7) grīqvāyā̎-mbaqddhō baqddhō grīqvāyā̎-ṅgrīqvāyā̎-mbaqddhaḥ ।
8) baqddhō a̍pikaqkṣē a̍pikaqkṣē baqddhō baqddhō a̍pikaqkṣē ।
9) aqpiqkaqkṣa āqsanyāq sanya̍pikaqkṣē a̍pikaqkṣa āqsani̍ ।
9) aqpiqkaqkṣa itya̍pi - kaqkṣē ।
10) āqsanītyāqsani̍ ।
11) kratu̍-ndadhiqkrā da̍dhiqkrāḥ kratuq-ṅkratu̍-ndadhiqkrāḥ ।
12) daqdhiqkrā anvanu̍ dadhiqkrā da̍dhiqkrā anu̍ ।
12) daqdhiqkrā iti̍ dadhi - krāḥ ।
13) anu̍ saqntavī̎tva-thsaqntavī̎tvaq danvanu̍ saqntavī̎tvat ।
14) saqntavī̎tva-tpaqthā-mpaqthā(gm) saqntavī̎tva-thsaqntavī̎tva-tpaqthām ।
14) saqntavī̎tvaqditi̍ saṃ - tavī̎tvat ।
15) paqthā maṅkāq(gg)q syaṅkā(gm)̍si paqthā-mpaqthā maṅkā(gm)̍si ।
16) aṅkāq(gg)q syanvanvaṅkāq(gg)q syaṅkāq(gg)q syanu̍ ।
17) anvāqpanī̍phaṇa dāqpanī̍phaṇaq danvanvāq panī̍phaṇat ।
18) āqpanī̍phaṇaqdityā̎ - panī̍phaṇat ।
19) uqta sma̍ smōqtōta sma̍ ।
20) smāqsyāqsyaq smaq smāqsyaq ।
21) aqsyaq drava̍tōq drava̍tō asyāsyaq drava̍taḥ ।
22) drava̍ta sturaṇyaqta stu̍raṇyaqtō drava̍tōq drava̍ta sturaṇyaqtaḥ ।
23) tuqraqṇyaqtaḥ paqrṇa-mpaqrṇa-ntu̍raṇyaqta stu̍raṇyaqtaḥ paqrṇam ।
24) paqrṇanna na paqrṇa-mpaqrṇanna ।
25) na vēr vēr na na vēḥ ।
26) vēranvanuq vēr vēranu̍ ।
27) anu̍ vāti vāqtyanvanu̍ vāti ।
28) vāqtiq praqgaqrddhina̍ḥ pragaqrddhinō̍ vāti vāti pragaqrddhina̍ḥ ।
29) praqgaqrddhinaq iti̍ pra - gaqrddhina̍ḥ ।
30) śyēqnasyē̍ vē va śyēqnasya̍ śyēqnasyē̍ va ।
31) iqvaq dhraja̍tōq dhraja̍ta ivē vaq dhraja̍taḥ ।
32) dhraja̍tō aṅkaqsa ma̍ṅkaqsa-ndhraja̍tōq dhraja̍tō aṅkaqsam ।
33) aqṅkaqsa-mpariq parya̍ṅkaqsa ma̍ṅkaqsa-mpari̍ ।
34) pari̍ dadhiqkrāv.ṇṇō̍ dadhiqkrāv.ṇṇaqḥ pariq pari̍ dadhiqkrāv.ṇṇa̍ḥ ।
35) daqdhiqkrāv.ṇṇa̍-ssaqha saqha da̍dhiqkrāv.ṇṇō̍ dadhiqkrāv.ṇṇa̍-ssaqha ।
35) daqdhiqkrāv.ṇṇaq iti̍ dadhi - krāv.ṇṇa̍ḥ ।
36) saqhōrjōrjā saqha saqhōrjā ।
37) ūqrjā tari̍trataq stari̍trata ūqrjōrjā tari̍trataḥ ।
38) tari̍trataq itiq tari̍trataḥ ।
39) ā māq mā ''mā̎ ।
40) māq vāja̍syaq vāja̍sya mā māq vāja̍sya ।
41) vāja̍sya prasaqvaḥ pra̍saqvō vāja̍syaq vāja̍sya prasaqvaḥ ।
42) praqsaqvō ja̍gamyāj jagamyā-tprasaqvaḥ pra̍saqvō ja̍gamyāt ।
42) praqsaqva iti̍ pra - saqvaḥ ।
43) jaqgaqmyāqdā ja̍gamyāj jagamyāqdā ।
44) ā dyāvā̍pṛthiqvī dyāvā̍pṛthiqvī ā dyāvā̍pṛthiqvī ।
45) dyāvā̍pṛthiqvī viqśvaśa̍mbhū viqśvaśa̍mbhūq dyāvā̍pṛthiqvī dyāvā̍pṛthiqvī viqśvaśa̍mbhū ।
45) dyāvā̍pṛthiqvī itiq dyāvā̎ - pṛqthiqvī ।
46) viqśvaśa̍mbhūq iti̍ viqśva - śaqmbhūq ।
47) ā māq mā ''mā̎ ।
48) māq gaqntāq-ṅgaqntāq-mmāq māq gaqntāqm ।
49) gaqntāq-mpiqtarā̍ piqtarā̍ gantā-ṅgantā-mpiqtarā̎ ।
50) piqtarā̍ māqtarā̍ māqtarā̍ piqtarā̍ piqtarā̍ māqtarā̎ ।
॥ 36 ॥ (50/56)

1) māqtarā̍ cha cha māqtarā̍ māqtarā̍ cha ।
2) chā chaq chā ।
3) ā māq mā ''mā̎ ।
4) māq sōmaq-ssōmō̍ mā māq sōma̍ḥ ।
5) sōmō̍ amṛtaqtvāyā̍ mṛtaqtvāyaq sōmaq-ssōmō̍ amṛtaqtvāya̍ ।
6) aqmṛqtaqtvāya̍ gamyād gamyā damṛtaqtvāyā̍ mṛtaqtvāya̍ gamyāt ।
6) aqmṛqtaqtvāyētya̍mṛta - tvāya̍ ।
7) gaqmyāqditi̍ gamyāt ।
8) vāji̍nō vājajitō vājajitōq vāji̍nōq vāji̍nō vājajitaḥ ।
9) vāqjaqjiqtōq vājaqṃ ँvāja̍ṃ ँvājajitō vājajitōq vāja̎m ।
9) vāqjaqjiqtaq iti̍ vāja - jiqtaqḥ ।
10) vāja(gm)̍ sariqṣyanta̍-ssariqṣyantōq vājaqṃ ँvāja(gm)̍ sariqṣyanta̍ḥ ।
11) saqriqṣyantōq vājaqṃ ँvāja(gm)̍ sariqṣyanta̍-ssariqṣyantōq vāja̎m ।
12) vāja̍-ñjēqṣyantō̍ jēqṣyantōq vājaqṃ ँvāja̍-ñjēqṣyanta̍ḥ ।
13) jēqṣyantōq bṛhaqspatēqr bṛhaqspatē̎r jēqṣyantō̍ jēqṣyantōq bṛhaqspatē̎ḥ ।
14) bṛhaqspatē̎r bhāqga-mbhāqga-mbṛhaqspatēqr bṛhaqspatē̎r bhāqgam ।
15) bhāqga mavāva̍ bhāqga-mbhāqga mava̍ ।
16) ava̍ jighrata jighraqtāvāva̍ jighrata ।
17) jiqghraqtaq vāji̍nōq vāji̍nō jighrata jighrataq vāji̍naḥ ।
18) vāji̍nō vājajitō vājajitōq vāji̍nōq vāji̍nō vājajitaḥ ।
19) vāqjaqjiqtōq vājaqṃ ँvāja̍ṃ ँvājajitō vājajitōq vāja̎m ।
19) vāqjaqjiqtaq iti̍ vāja - jiqtaqḥ ।
20) vāja(gm)̍ sasṛq vā(gm)sa̍-ssasṛqvā(gm)sōq vājaqṃ ँvāja(gm)̍ sasṛqvā(gm)sa̍ḥ ।
21) saqsṛqvā(gm)sōq vājaqṃ ँvāja(gm)̍ sasṛqvā(gm)sa̍-ssasṛqvā(gm)sōqvāja̎m ।
22) vāja̍-ñjigiqvā(gm)sō̍ jigiqvā(gm)sōq vājaqṃ ँvāja̍-ñjigiqvā(gm)sa̍ḥ ।
23) jiqgiqvā(gm)sōq bṛhaqspatēqr bṛhaqspatē̎r jigiqvā(gm)sō̍ jigiqvā(gm)sōq bṛhaqspatē̎ḥ ।
24) bṛhaqspatē̎r bhāqgē bhāqgē bṛhaqspatēqr bṛhaqspatē̎r bhāqgē ।
25) bhāqgē ni ni bhāqgē bhāqgē ni ।
26) ni mṛ̍ḍhva-mmṛḍhvaq-nni ni mṛ̍ḍhvam ।
27) mṛqḍhvaq miqya miqya-mmṛ̍ḍhva-mmṛḍhva miqyam ।
28) iqyaṃ ँvō̍ va iqya miqyaṃ ँva̍ḥ ।
29) vaq-ssā sā vō̍ vaq-ssā ।
30) sā saqtyā saqtyā sā sā saqtyā ।
31) saqtyā saqndhā saqndhā saqtyā saqtyā saqndhā ।
32) saqndhā 'bhū̍dabhū-thsaqndhā saqndhā 'bhū̎t ।
32) saqndhēti̍ saṃ - dhā ।
33) aqbhūqd yāṃ ँyā ma̍bhū dabhūqd yām ।
34) yā mindrēqṇē ndrē̍ṇaq yāṃ ँyā mindrē̍ṇa ।
35) indrē̍ṇa saqmadha̍ddhva(gm) saqmadha̍ddhvaq mindrēqṇē ndrē̍ṇa saqmadha̍ddhvam ।
36) saqmadha̍ddhvaq majī̍jipaqtā jī̍jipata saqmadha̍ddhva(gm) saqmadha̍ddhvaq majī̍jipata ।
36) saqmadha̍ddhvaqmiti̍ saṃ - adha̍ddhvam ।
37) ajī̍jipata vanaspatayō vanaspataqyō 'jī̍jipaqtā jī̍jipata vanaspatayaḥ ।
38) vaqnaqspaqtaqyaq indraq mindra̍ṃ ँvanaspatayō vanaspatayaq indra̎m ।
39) indraqṃ ँvājaqṃ ँvājaq mindraq mindraqṃ ँvāja̎m ।
40) vājaqṃ ँvi vi vājaqṃ ँvājaqṃ ँvi ।
41) vi mu̍chyaddhva-mmuchyaddhvaqṃ ँvi vi mu̍chyaddhvam ।
42) muqchyaqddhvaqmiti̍ muchyaddhvam ।
॥ 37 ॥ (42/47)
॥ a. 8 ॥

1) kṣaqtrasyōlbaq mulba̍-ṅkṣaqtrasya̍ kṣaqtrasyōlba̎m ।
2) ulba̍ masyaq syulbaq mulba̍ masi ।
3) aqsiq kṣaqtrasya̍ kṣaqtra syā̎syasi kṣaqtrasya̍ ।
4) kṣaqtrasyaq yōniqr yōni̍ḥ, kṣaqtrasya̍ kṣaqtrasyaq yōni̍ḥ ।
5) yōni̍ rasyasiq yōniqr yōni̍ rasi ।
6) aqsiq jāyēq jāyē̎ 'syasiq jāyē̎ ।
7) jāyaq ā jāyēq jāyaq ā ।
8) ēhīqhyēhi̍ ।
9) iqhiq suvaq-ssuva̍ rihīhiq suva̍ḥ ।
10) suvōq rōhā̍vaq rōhā̍vaq suvaq-ssuvōq rōhā̍va ।
11) rōhā̍vaq rōhā̍va ।
12) rōhā̍vaq hi hi rōhā̍vaq rōhā̍vaq hi ।
13) hi suvaq-ssuvaqrq. hi hi suva̍ḥ ।
14) suva̍ raqha maqha(gm) suvaq-ssuva̍ raqham ।
15) aqhannau̍ nā vaqha maqhannau̎ ।
16) nāq vuqbhayō̍ ruqbhayō̎r nau nā vuqbhayō̎ḥ ।
17) uqbhayōq-ssuvaq-ssuva̍ ruqbhayō̍ ruqbhayōq-ssuva̍ḥ ।
18) suvō̍ rōkṣyāmi rōkṣyāmiq suvaq-ssuvō̍ rōkṣyāmi ।
19) rōqkṣyāqmiq vājōq vājō̍ rōkṣyāmi rōkṣyāmiq vāja̍ḥ ।
20) vāja̍ścha chaq vājōq vāja̍ścha ।
21) chaq praqsaqvaḥ pra̍saqvaścha̍ cha prasaqvaḥ ।
22) praqsaqvaścha̍ cha prasaqvaḥ pra̍saqvaścha̍ ।
22) praqsaqva iti̍ pra - saqvaḥ ।
23) chāqpiqjō a̍piqjaścha̍ chāpiqjaḥ ।
24) aqpiqjaścha̍ chāpiqjō a̍piqjaścha̍ ।
24) aqpiqja itya̍pi - jaḥ ।
25) chaq kratuqḥ kratu̍ścha chaq kratu̍ḥ ।
26) kratu̍ścha chaq kratuqḥ kratu̍ścha ।
27) chaq suvaq-ssuva̍ścha chaq suva̍ḥ ।
28) suva̍ścha chaq suvaq-ssuva̍ścha ।
29) chaq mūqrddhā mūqrddhā cha̍ cha mūqrddhā ।
30) mūqrddhā cha̍ cha mūqrddhā mūqrddhā cha̍ ।
31) chaq vyaśñi̍yōq vyaśñi̍yaścha chaq vyaśñi̍yaḥ ।
32) vyaśñi̍yaścha chaq vyaśñi̍yōq vyaśñi̍yaścha ।
32) vyaśñi̍yaq iti̍ vi - aśñi̍yaḥ ।
33) chāqntyāqyaqna ā̎ntyāyaqnaścha̍ chāntyāyaqnaḥ ।
34) āqntyāqyaqnaścha̍ chāntyāyaqna ā̎ntyāyaqnaścha̍ ।
35) chāntyōq antya̍śchaq chāntya̍ḥ ।
36) antya̍śchaq chāntyōq antya̍ścha ।
37) chaq bhauqvaqnō bhau̍vaqnaścha̍ cha bhauvaqnaḥ ।
38) bhauqvaqnaścha̍ cha bhauvaqnō bhau̍vaqnaścha̍ ।
39) chaq bhuva̍nōq bhuva̍naścha chaq bhuva̍naḥ ।
40) bhuva̍naścha chaq bhuva̍nōq bhuva̍naścha ।
41) chādhi̍patiq radhi̍patiśchaq chādhi̍patiḥ ।
42) adhi̍patiśchaq chādhi̍patiq radhi̍patiścha ।
42) adhi̍patiqrityadhi̍ - paqtiqḥ ।
43) chēti̍ cha ।
44) āyu̍r yaqjñēna̍ yaqjñēnāyuq rāyu̍r yaqjñēna̍ ।
45) yaqjñēna̍ kalpatā-ṅkalpatāṃ ँyaqjñēna̍ yaqjñēna̍ kalpatām ।
46) kaqlpaqtāq-mprāqṇaḥ prāqṇaḥ ka̍lpatā-ṅkalpatā-mprāqṇaḥ ।
47) prāqṇō yaqjñēna̍ yaqjñēna̍ prāqṇaḥ prāqṇō yaqjñēna̍ ।
47) prāqṇa iti̍ pra - aqnaḥ ।
48) yaqjñēna̍ kalpatā-ṅkalpatāṃ ँyaqjñēna̍ yaqjñēna̍ kalpatām ।
49) kaqlpaqtāq maqpāqnō a̍pāqnaḥ ka̍lpatā-ṅkalpatā mapāqnaḥ ।
50) aqpāqnō yaqjñēna̍ yaqjñē nā̍pāqnō a̍pāqnō yaqjñēna̍ ।
50) aqpāqna itya̍pa - aqnaḥ ।
॥ 38 ॥ (50/56)

1) yaqjñēna̍ kalpatā-ṅkalpatāṃ ँyaqjñēna̍ yaqjñēna̍ kalpatām ।
2) kaqlpaqtāqṃ ँvyāqnō vyāqnaḥ ka̍lpatā-ṅkalpatāṃ ँvyāqnaḥ ।
3) vyāqnō yaqjñēna̍ yaqjñēna̍ vyāqnō vyāqnō yaqjñēna̍ ।
3) vyāqna iti̍ vi - aqnaḥ ।
4) yaqjñēna̍ kalpatā-ṅkalpatāṃ ँyaqjñēna̍ yaqjñēna̍ kalpatām ।
5) kaqlpaqtāq-ñchakṣuq śchakṣu̍ḥ kalpatā-ṅkalpatāq-ñchakṣu̍ḥ ।
6) chakṣu̍r yaqjñēna̍ yaqjñēnaq chakṣuq śchakṣu̍r yaqjñēna̍ ।
7) yaqjñēna̍ kalpatā-ṅkalpatāṃ ँyaqjñēna̍ yaqjñēna̍ kalpatām ।
8) kaqlpaqtāq(gg)q śrōtraq(gg)q śrōtra̍-ṅkalpatā-ṅkalpatāq(gg)q śrōtra̎m ।
9) śrōtra̍ṃ ँyaqjñēna̍ yaqjñēnaq śrōtraq(gg)q śrōtra̍ṃ ँyaqjñēna̍ ।
10) yaqjñēna̍ kalpatā-ṅkalpatāṃ ँyaqjñēna̍ yaqjñēna̍ kalpatām ।
11) kaqlpaqtāq-mmanōq mana̍ḥ kalpatā-ṅkalpatāq-mmana̍ḥ ।
12) manō̍ yaqjñēna̍ yaqjñēnaq manōq manō̍ yaqjñēna̍ ।
13) yaqjñēna̍ kalpatā-ṅkalpatāṃ ँyaqjñēna̍ yaqjñēna̍ kalpatām ।
14) kaqlpaqtāqṃ ँvāg vāk ka̍lpatā-ṅkalpatāqṃ ँvāk ।
15) vāg yaqjñēna̍ yaqjñēnaq vāg vāg yaqjñēna̍ ।
16) yaqjñēna̍ kalpatā-ṅkalpatāṃ ँyaqjñēna̍ yaqjñēna̍ kalpatām ।
17) kaqlpaqtāq māqtmā ''tmā ka̍lpatā-ṅkalpatā māqtmā ।
18) āqtmā yaqjñēna̍ yaqjñēnāqtmā ''tmā yaqjñēna̍ ।
19) yaqjñēna̍ kalpatā-ṅkalpatāṃ ँyaqjñēna̍ yaqjñēna̍ kalpatām ।
20) kaqlpaqtāqṃ ँyaqjñō yaqjñaḥ ka̍lpatā-ṅkalpatāṃ ँyaqjñaḥ ।
21) yaqjñō yaqjñēna̍ yaqjñēna̍ yaqjñō yaqjñō yaqjñēna̍ ।
22) yaqjñēna̍ kalpatā-ṅkalpatāṃ ँyaqjñēna̍ yaqjñēna̍ kalpatām ।
23) kaqlpaqtāq(gm)q suvaq-ssuva̍ḥ kalpatā-ṅkalpatāq(gm)q suva̍ḥ ।
24) suva̍r dēqvā-ndēqvā-nthsuvaq-ssuva̍r dēqvān ।
25) dēqvā(gm) a̍ganmāganma dēqvā-ndēqvā(gm) a̍ganma ।
26) aqgaqnmāq mṛtā̍ aqmṛtā̍ aganmā ganmāq mṛtā̎ḥ ।
27) aqmṛtā̍ abhūmā bhūmāq mṛtā̍ aqmṛtā̍ abhūma ।
28) aqbhūqmaq praqjāpa̍tēḥ praqjāpa̍tē rabhūmā bhūma praqjāpa̍tēḥ ।
29) praqjāpa̍tēḥ praqjāḥ praqjāḥ praqjāpa̍tēḥ praqjāpa̍tēḥ praqjāḥ ।
29) praqjāpa̍tēqriti̍ praqjā - paqtēqḥ ।
30) praqjā a̍bhūmā bhūma praqjāḥ praqjā a̍bhūma ।
30) praqjā iti̍ pra - jāḥ ।
31) aqbhūqmaq sa(gm) sa ma̍bhūmā bhūmaq sam ।
32) sa maqha maqha(gm) sa(gm) sa maqham ।
33) aqha-mpraqjayā̎ praqjayāq 'ha maqha-mpraqjayā̎ ।
34) praqjayāq sa(gm) sa-mpraqjayā̎ praqjayāq sam ।
34) praqjayēti̍ pra - jayā̎ ।
35) sa-mmayāq mayāq sa(gm) sa-mmayā̎ ।
36) mayā̎ praqjā praqjā mayāq mayā̎ praqjā ।
37) praqjā sa(gm) sa-mpraqjā praqjā sam ।
37) praqjēti̍ pra - jā ।
38) sa maqha maqha(gm) sa(gm) sa maqham ।
39) aqha(gm) rāqyō rāqyō̍ 'ha maqha(gm) rāqyaḥ ।
40) rāqya spōṣē̍ṇaq pōṣē̍ṇa rāqyō rāqya spōṣē̍ṇa ।
41) pōṣē̍ṇaq sa(gm) sa-mpōṣē̍ṇaq pōṣē̍ṇaq sam ।
42) sa-mmayāq mayāq sa(gm) sa-mmayā̎ ।
43) mayā̍ rāqyō rāqyō mayāq mayā̍ rāqyaḥ ।
44) rāqya spōṣaqḥ pōṣō̍ rāqyō rāqya spōṣa̍ḥ ।
45) pōṣō 'nnāq yānnā̍yaq pōṣaqḥ pōṣō 'nnā̍ya ।
46) annā̍ya tvāq tvā 'nnāq yānnā̍ya tvā ।
47) tvāq 'nnādyā̍ yāqnnādyā̍ya tvā tvāq 'nnādyā̍ya ।
48) aqnnādyā̍ya tvā tvāq 'nnādyā̍ yāqnnādyā̍ya tvā ।
48) aqnnādyāqyētya̍nna - adyā̍ya ।
49) tvāq vājā̍yaq vājā̍ya tvā tvāq vājā̍ya ।
50) vājā̍ya tvā tvāq vājā̍yaq vājā̍ya tvā ।
51) tvāq vāqjaqjiqtyāyai̍ vājajiqtyāyai̎ tvā tvā vājajiqtyāyai̎ ।
52) vāqjaqjiqtyāyai̎ tvā tvā vājajiqtyāyai̍ vājajiqtyāyai̎ tvā ।
52) vāqjaqjiqtyāyāq iti̍ vāja - jiqtyāyai̎ ।
53) tvāq 'mṛta̍ maqmṛta̍-ntvā tvāq 'mṛta̎m ।
54) aqmṛta̍ masya syaqmṛta̍ maqmṛta̍ masi ।
55) aqsiq puṣṭiqḥ puṣṭi̍ rasyasiq puṣṭi̍ḥ ।
56) puṣṭi̍ rasyasiq puṣṭiqḥ puṣṭi̍ rasi ।
57) aqsiq praqjana̍na-mpraqjana̍na masyasi praqjana̍nam ।
58) praqjana̍na masyasi praqjana̍na-mpraqjana̍na masi ।
58) praqjana̍naqmiti̍ pra - jana̍nam ।
59) aqsītya̍si ।
॥ 39 ॥ (59/67)
॥ a. 9 ॥

1) vāja̍syēq ma miqmaṃ ँvāja̍syaq vāja̍syēq mam ।
2) iqma-mpra̍saqvaḥ pra̍saqva iqma miqma-mpra̍saqvaḥ ।
3) praqsaqva-ssu̍ṣuvē suṣuvē prasaqvaḥ pra̍saqva-ssu̍ṣuvē ।
3) praqsaqva iti̍ pra - saqvaḥ ।
4) suqṣuqvēq agrēq agrē̍ suṣuvē suṣuvēq agrē̎ ।
5) agrēq sōmaq(gm)q sōmaq magrēq agrēq sōma̎m ।
6) sōmaq(gm)q rājā̍naq(gm)q rājā̍naq(gm)q sōmaq(gm)q sōmaq(gm)q rājā̍nam ।
7) rājā̍naq mōṣa̍dhīq ṣvōṣa̍dhīṣuq rājā̍naq(gm)q rājā̍naq mōṣa̍dhīṣu ।
8) ōṣa̍dhī ṣvaqphsva̍ phsvōṣa̍dhīq ṣvōṣa̍dhī ṣvaqphsu ।
9) aqphsvitya̍p - su ।
10) tā aqsmabhya̍ maqsmabhyaq-ntāstā aqsmabhya̎m ।
11) aqsmabhyaq-mmadhu̍matīqr madhu̍matī raqsmabhya̍ maqsmabhyaq-mmadhu̍matīḥ ।
11) aqsmabhyaqmityaqsma - bhyaqm ।
12) madhu̍matīr bhavantu bhavantuq madhu̍matīqr madhu̍matīr bhavantu ।
12) madhu̍matīqritiq madhu̍ - maqtīqḥ ।
13) bhaqvaqntuq vaqyaṃ ँvaqya-mbha̍vantu bhavantu vaqyam ।
14) vaqya(gm) rāqṣṭrē rāqṣṭrē vaqyaṃ ँvaqya(gm) rāqṣṭrē ।
15) rāqṣṭrē jā̎griyāma jāgriyāma rāqṣṭrē rāqṣṭrē jā̎griyāma ।
16) jāqgriqyāqmaq puqrōhi̍tāḥ puqrōhi̍tā jāgriyāma jāgriyāma puqrōhi̍tāḥ ।
17) puqrōhi̍tāq iti̍ puqraḥ - hiqtāqḥ ।
18) vāja̍syēq da miqdaṃ ँvāja̍syaq vāja̍syēq dam ।
19) iqda-mpra̍saqvaḥ pra̍saqva iqda miqda-mpra̍saqvaḥ ।
20) praqsaqva ā pra̍saqvaḥ pra̍saqva ā ।
20) praqsaqva iti̍ pra - saqvaḥ ।
21) ā ba̍bhūva babhūqvā ba̍bhūva ।
22) baqbhūqvēq mēmā ba̍bhūva babhūvēq mā ।
23) iqmā cha̍ chēq mēmā cha̍ ।
24) chaq viśvāq viśvā̍ cha chaq viśvā̎ ।
25) viśvāq bhuva̍nāniq bhuva̍nāniq viśvāq viśvāq bhuva̍nāni ।
26) bhuva̍nāni saqrvata̍-ssaqrvatōq bhuva̍nāniq bhuva̍nāni saqrvata̍ḥ ।
27) saqrvataq iti̍ saqrvata̍ḥ ।
28) sa viqrāja̍ṃ ँviqrājaq(gm)q sa sa viqrāja̎m ।
29) viqrājaq-mpariq pari̍ viqrāja̍ṃ ँviqrājaq-mpari̍ ।
29) viqrājaqmiti̍ vi - rāja̎m ।
30) paryē̎tyētiq pariq paryē̍ti ।
31) ēqtiq praqjāqna-npra̍jāqna-nnē̎tyēti prajāqnann ।
32) praqjāqna-npraqjā-mpraqjā-mpra̍jāqna-npra̍jāqna-npraqjām ।
32) praqjāqnanniti̍ pra - jāqnann ।
33) praqjā-mpuṣṭiq-mpuṣṭi̍-mpraqjā-mpraqjā-mpuṣṭi̎m ।
33) praqjāmiti̍ pra - jām ।
34) puṣṭi̍ṃ ँvaqrddhaya̍mānō vaqrddhaya̍mānaqḥ puṣṭiq-mpuṣṭi̍ṃ ँvaqrddhaya̍mānaḥ ।
35) vaqrddhaya̍mānō aqsmē aqsmē vaqrddhaya̍mānō vaqrddhaya̍mānō aqsmē ।
36) aqsmē ityaqsmē ।
37) vāja̍syēq mā miqmāṃ ँvāja̍syaq vāja̍syēq mām ।
38) iqmā-mpra̍saqvaḥ pra̍saqva iqmā miqmā-mpra̍saqvaḥ ।
39) praqsaqva-śśi̍śriyē śiśriyē prasaqvaḥ pra̍saqva-śśi̍śriyē ।
39) praqsaqva iti̍ pra - saqvaḥ ।
40) śiqśriqyēq divaq-ndiva(gm)̍ śiśriyē śiśriyēq diva̎m ।
41) diva̍ miqmēmā divaq-ndiva̍ miqmā ।
42) iqmā cha̍ chēq mēmā cha̍ ।
43) chaq viśvāq viśvā̍ cha chaq viśvā̎ ।
44) viśvāq bhuva̍nāniq bhuva̍nāniq viśvāq viśvāq bhuva̍nāni ।
45) bhuva̍nāni saqmrā-ṭthsaqmrā-ḍbhuva̍nāniq bhuva̍nāni saqmrāṭ ।
46) saqmrāḍiti̍ saṃ - rāṭ ।
47) adi̍thsanta-ndāpayatu dāpayaq tvadi̍thsantaq madi̍thsanta-ndāpayatu ।
48) dāqpaqyaqtuq praqjāqna-npra̍jāqna-ndā̍payatu dāpayatu prajāqnann ।
49) praqjāqna-nraqyi(gm) raqyi-mpra̍jāqna-npra̍jāqna-nraqyim ।
49) praqjāqnanniti̍ pra - jāqnann ।
50) raqyi-ñcha̍ cha raqyi(gm) raqyi-ñcha̍ ।
॥ 40 ॥ (50/59)

1) chaq nōq naqśchaq chaq naqḥ ।
2) naq-ssarva̍vīrāq(gm)q sarva̍vīrā-nnō naq-ssarva̍vīrām ।
3) sarva̍vīrāq-nni ni sarva̍vīrāq(gm)q sarva̍vīrāq-nni ।
3) sarva̍vīrāqmitiq sarva̍ - vīqrāqm ।
4) ni ya̍chChatu yachChatuq ni ni ya̍chChatu ।
5) yaqchChaqtviti̍ yachChatu ।
6) agnēq achChā chChāgnē 'gnēq achCha̍ ।
7) achChā̍ vada vaqdāchChā chChā̍ vada ।
8) vaqdēq hē ha va̍da vadēq ha ।
9) iqha nō̍ na iqhē ha na̍ḥ ।
10) naqḥ pratiq prati̍ nō naqḥ prati̍ ।
11) prati̍ nō naqḥ pratiq prati̍ naḥ ।
12) naq-ssuqmanā̎-ssuqmanā̍ nō na-ssuqmanā̎ḥ ।
13) suqmanā̍ bhava bhava suqmanā̎-ssuqmanā̍ bhava ।
13) suqmanāq iti̍ su - manā̎ḥ ।
14) bhaqvēti̍ bhava ।
15) pra ṇō̍ naqḥ pra pra ṇa̍ḥ ।
16) nōq yaqchChaq yaqchChaq nōq nōq yaqchChaq ।
17) yaqchChaq bhuqvōq bhuqvōq yaqchChaq yaqchChaq bhuqvaqḥ ।
18) bhuqvaq spaqtēq paqtēq bhuqvōq bhuqvaq spaqtēq ।
19) paqtēq dhaqnaqdā dha̍naqdā spa̍tē patē dhanaqdāḥ ।
20) dhaqnaqdā a̍syasi dhanaqdā dha̍naqdā a̍si ।
20) dhaqnaqdā iti̍ dhana - dāḥ ।
21) aqsiq nōq nōq 'syaqsiq naqḥ ।
22) naqstva-ntvannō̍ naqstvam ।
23) tvamitiq tvam ।
24) pra ṇō̍ naqḥ pra pra ṇa̍ḥ ।
25) nōq yaqchChaqtuq yaqchChaqtuq nōq nōq yaqchChaqtuq ।
26) yaqchChaqtvaqryaqmā 'ryaqmā ya̍chChatu yachChatvaryaqmā ।
27) aqryaqmā pra prāryaqmā 'ryaqmā pra ।
28) pra bhagōq bhagaqḥ pra pra bhaga̍ḥ ।
29) bhagaqḥ pra pra bhagōq bhagaqḥ pra ।
30) pra bṛhaqspatiqr bṛhaqspatiqḥ pra pra bṛhaqspati̍ḥ ।
31) bṛhaqspatiqritiq bṛhaqspati̍ḥ ।
32) pra dēqvā dēqvāḥ pra pra dēqvāḥ ।
33) dēqvāḥ pra pra dēqvā dēqvāḥ pra ।
34) prōtōta pra prōta ।
35) uqta sūqnṛtā̍ sūqnṛ tōqtōta sūqnṛtā̎ ।
36) sūqnṛtāq pra pra sūqnṛtā̍ sūqnṛtāq pra ।
37) pra vāg vā-kpra pra vāk ।
38) vāg dēqvī dēqvī vāg vāg dēqvī ।
39) dēqvī da̍dātu dadātu dēqvī dēqvī da̍dātu ।
40) daqdāqtuq nōq nōq daqdāqtuq daqdāqtuq naqḥ ।
41) naq iti̍ naḥ ।
42) aqryaqmaṇaq-mbṛhaqspatiq-mbṛhaqspati̍ maryaqmaṇa̍ maryaqmaṇaq-mbṛhaqspati̎m ।
43) bṛhaqspatiq mindraq mindraq-mbṛhaqspatiq-mbṛhaqspatiq mindra̎m ।
44) indraq-ndānā̍yaq dānāqyē ndraq mindraq-ndānā̍ya ।
45) dānā̍ya chōdaya chōdayaq dānā̍yaq dānā̍ya chōdaya ।
46) chōqdaqyēti̍ chōdaya ।
47) vāchaqṃ ँviṣṇuqṃ ँviṣṇuqṃ ँvāchaqṃ ँvāchaqṃ ँviṣṇu̎m ।
48) viṣṇuq(gm)q sara̍svatīq(gm)q sara̍svatīqṃ ँviṣṇuqṃ ँviṣṇuq(gm)q sara̍svatīm ।
49) sara̍svatī(gm) saviqtāra(gm)̍ saviqtāraq(gm)q sara̍svatīq(gm)q sara̍svatī(gm) saviqtāra̎m ।
50) saqviqtāra̍-ñcha cha saviqtāra(gm)̍ saviqtāra̍-ñcha ।
॥ 41 ॥ (50/53)

1) chaq vāqjina̍ṃ ँvāqjina̍-ñcha cha vāqjina̎m ।
2) vāqjinaqmiti̍ vāqjina̎m ।
3) sōmaq(gm)q rājā̍naq(gm)q rājā̍naq(gm)q sōmaq(gm)q sōmaq(gm)q rājā̍nam ।
4) rājā̍naqṃ ँvaru̍ṇaqṃ ँvaru̍ṇaq(gm)q rājā̍naq(gm)q rājā̍naqṃ ँvaru̍ṇam ।
5) varu̍ṇa maqgni maqgniṃ ँvaru̍ṇaqṃ ँvaru̍ṇa maqgnim ।
6) aqgni maqnvāra̍bhāmahē aqnvāra̍bhāmahē aqgni maqgni maqnvāra̍bhāmahē ।
7) aqnvāra̍bhāmahaq itya̍nu - āra̍bhāmahē ।
8) āqdiqtyān. viṣṇuqṃ ँviṣṇu̍ mādiqtyā nā̍diqtyān. viṣṇu̎m ।
9) viṣṇuq(gm)q sūryaq(gm)q sūryaqṃ ँviṣṇuqṃ ँviṣṇuq(gm)q sūrya̎m ।
10) sūrya̍-mbraqhmāṇa̍-mbraqhmāṇaq(gm)q sūryaq(gm)q sūrya̍-mbraqhmāṇa̎m ।
11) braqhmāṇa̍-ñcha cha braqhmāṇa̍-mbraqhmāṇa̍-ñcha ।
12) chaq bṛhaqspatiq-mbṛhaqspati̍-ñcha chaq bṛhaqspati̎m ।
13) bṛhaqspatiqmitiq bṛhaqspati̎m ।
14) dēqvasya̍ tvā tvā dēqvasya̍ dēqvasya̍ tvā ।
15) tvāq saqviqtu-ssa̍viqtu stvā̎ tvā saviqtuḥ ।
16) saqviqtuḥ pra̍saqvē pra̍saqvē sa̍viqtu-ssa̍viqtuḥ pra̍saqvē ।
17) praqsaqvē̎ 'śvinō̍ raqśvinō̎ḥ prasaqvē pra̍saqvē̎ 'śvinō̎ḥ ।
17) praqsaqva iti̍ pra - saqvē ।
18) aqśvinō̎r bāqhubhyā̎-mbāqhubhyā̍ maqśvinō̍ raqśvinō̎r bāqhubhyā̎m ।
19) bāqhubhyā̎-mpūqṣṇaḥ pūqṣṇō bāqhubhyā̎-mbāqhubhyā̎-mpūqṣṇaḥ ।
19) bāqhubhyāqmiti̍ bāqhu - bhyāqm ।
20) pūqṣṇō hastā̎bhyāq(gm)q hastā̎bhyā-mpūqṣṇaḥ pūqṣṇō hastā̎bhyām ।
21) hastā̎bhyāq(gm)q sara̍svatyaiq sara̍svatyaiq hastā̎bhyāq(gm)q hastā̎bhyāq(gm)q sara̍svatyai ।
22) sara̍svatyai vāqchō vāqcha-ssara̍svatyaiq sara̍svatyai vāqchaḥ ।
23) vāqchō yaqntur yaqntur vāqchō vāqchō yaqntuḥ ।
24) yaqntur yaqntrēṇa̍ yaqntrēṇa̍ yaqntur yaqntur yaqntrēṇa̍ ।
25) yaqntrēṇāqgnē raqgnēr yaqntrēṇa̍ yaqntrēṇāqgnēḥ ।
26) aqgnē stvā̎ tvāq 'gnē raqgnē stvā̎ ।
27) tvāq sāmrā̎jyēnaq sāmrā̎jyēna tvā tvāq sāmrā̎jyēna ।
28) sāmrā̎jyēnāqbhya̍bhi sāmrā̎jyēnaq sāmrā̎jyēnāqbhi ।
28) sāmrā̎jyēqnētiq sāṃ - rāqjyēqnaq ।
29) aqbhi ṣi̍ñchāmi siñchā myaqbhya̍bhi ṣi̍ñchāmi ।
30) siqñchāq mīndraqsyē ndra̍sya siñchāmi siñchāq mīndra̍sya ।
31) indra̍syaq bṛhaqspatēqr bṛhaqspatēq rindraqsyē ndra̍syaq bṛhaqspatē̎ḥ ।
32) bṛhaqspatē̎ stvā tvāq bṛhaqspatēqr bṛhaqspatē̎ stvā ।
33) tvāq sāmrā̎jyēnaq sāmrā̎jyēna tvā tvāq sāmrā̎jyēna ।
34) sāmrā̎jyē nāqbhya̍bhi sāmrā̎jyēnaq sāmrā̎jyē nāqbhi ।
34) sāmrā̎jyēqnētiq sāṃ - rāqjyēqnaq ।
35) aqbhi ṣi̍ñchāmi siñchā myaqbhya̍bhi ṣi̍ñchāmi ।
36) siqñchāqmīti̍ siñchāmi ।
॥ 42 ॥ (36/40)
॥ a. 10 ॥

1) aqgni rēkā̎kṣarēq ṇaikā̎kṣarēṇāq gni raqgnirēkā̎kṣarēṇa ।
2) ēkā̎kṣarēṇaq vāchaqṃ ँvāchaq mēkā̎kṣarēq ṇaikā̎kṣarēṇaq vācha̎m ।
2) ēkā̎kṣarēqṇētyēka̍ - aqkṣaqrēqṇaq ।
3) vāchaq mudud vāchaqṃ ँvāchaq mut ।
4) u da̍jaya dajayaq dudu da̍jayat ।
5) aqjaqyaq daqśvinā̍ vaqśvinā̍ vajaya dajaya daqśvinau̎ ।
6) aqśvinauq dvya̍kṣarēṇaq dvya̍kṣarēṇāq śvinā̍ vaqśvinauq dvya̍kṣarēṇa ।
7) dvya̍kṣarēṇa prāṇāpāqnau prā̍ṇāpāqnau dvya̍kṣarēṇaq dvya̍kṣarēṇa prāṇāpāqnau ।
7) dvya̍kṣarēqṇētiq dvi - aqkṣaqrēqṇaq ।
8) prāqṇāqpāqnā vudu-tprā̍ṇāpāqnau prā̍ṇāpāqnā vut ।
8) prāqṇāqpāqnāviti̍ prāṇa - aqpāqnau ।
9) uda̍jayatā majayatāq mudu da̍jayatām ।
10) aqjaqyaqtāqṃ ँviṣṇuqr viṣṇu̍ rajayatā majayatāqṃ ँviṣṇu̍ḥ ।
11) viṣṇuq strya̍kṣarēṇaq trya̍kṣarēqṇa viṣṇuqr viṣṇuq strya̍kṣarēṇa ।
12) trya̍kṣarēṇaq trī(gg) strī(gg) strya̍kṣarēṇaq trya̍kṣarēṇaq trīn ।
12) trya̍kṣarēqṇētiq tri - aqkṣaqrēqṇaq ।
13) trīn ँlōqkān ँlōqkā(gg) strī(gg) strīn ँlōqkān ।
14) lōqkā nudu llōqkān ँlōqkā nut ।
15) uda̍jaya dajayaq dudu da̍jayat ।
16) aqjaqyaq-thsōmaq-ssōmō̍ ajaya dajayaq-thsōma̍ḥ ।
17) sōmaq śchatu̍rakṣarēṇaq chatu̍rakṣarēṇaq sōmaq-ssōmaq śchatu̍rakṣarēṇa ।
18) chatu̍rakṣarēṇaq chatu̍ṣpadaq śchatu̍ṣpadaq śchatu̍rakṣarēṇaq chatu̍rakṣarēṇaq chatu̍ṣpadaḥ ।
18) chatu̍rakṣarēqṇētiq chatu̍ḥ - aqkṣaqrēqṇaq ।
19) chatu̍ṣpadaḥ paqśū-npaqśū(gg)ś chatu̍ṣpadaq śchatu̍ṣpadaḥ paqśūn ।
19) chatu̍ṣpadaq itiq chatu̍ḥ - paqdaqḥ ।
20) paqśū nudu-tpaqśū-npaqśū nut ।
21) uda̍jaya dajayaq dudu da̍jayat ।
22) aqjaqyaq-tpūqṣā pūqṣā 'ja̍ya dajaya-tpūqṣā ।
23) pūqṣā pañchā̎kṣarēṇaq pañchā̎kṣarēṇa pūqṣā pūqṣā pañchā̎kṣarēṇa ।
24) pañchā̎kṣarēṇa paqṅkti-mpaqṅkti-mpañchā̎kṣarēṇaq
24) pañchā̎kṣarēṇa paqṅktim ।
24) pañchā̎kṣarēqṇētiq pañcha̍ - aqkṣaqrēqṇaq ।
25) paqṅkti mudu-tpaqṅkti-mpaqṅkti mut ।
26) uda̍jaya dajayaq dudu da̍jayat ।
27) aqjaqyaqd dhāqtā dhāqtā 'ja̍ya dajayad dhāqtā ।
28) dhāqtā ṣaḍa̍kṣarēṇaq ṣaḍa̍kṣarēṇa dhāqtā dhāqtā ṣaḍa̍kṣarēṇa ।
29) ṣaḍa̍kṣarēṇaq ṣa-ṭthṣa-ṭthṣaḍa̍kṣarēṇaq ṣaḍa̍kṣarēṇaq ṣaṭ ।
29) ṣaḍa̍kṣarēqṇētiq ṣaṭ - aqkṣaqrēqṇaq ।
30) ṣaḍṛqtū nṛqtūn ṣaṭ -thṣaḍṛqtūn ।
31) ṛqtū nududṛqtū nṛqtū nut ।
32) uda̍jaya dajayaq dudu da̍jayat ।
33) aqjaqyaq-nmaqrutō̍ maqrutō̍ ajaya dajaya-nmaqruta̍ḥ ।
34) maqruta̍-ssaqptākṣa̍rēṇa saqptākṣa̍rēṇa maqrutō̍ maqruta̍-ssaqptākṣa̍rēṇa ।
35) saqptākṣa̍rēṇa saqptapa̍dā(gm) saqptapa̍dā(gm) saqptākṣa̍rēṇa saqptākṣa̍rēṇa saqptapa̍dām ।
35) saqptākṣa̍rēqṇēti̍ saqpta - aqkṣaqrēqṇaq ।
36) saqptapa̍dāq(gm)q śakva̍rīq(gm)q śakva̍rī(gm) saqptapa̍dā(gm) saqptapa̍dāq(gm)q śakva̍rīm ।
36) saqptapa̍dāqmiti̍ saqpta - paqdāqm ।
37) śakva̍rīq muduch Chakva̍rīq(gm)q śakva̍rīq mut ।
38) uda̍jaya-nnajayaq-nnududa̍jayann ।
39) aqjaqyaq-nbṛhaqspatiqr bṛhaqspati̍ rajaya-nnajayaq-nbṛhaqspati̍ḥ ।
40) bṛhaqspati̍ raqṣṭākṣa̍rēṇāq ṣṭākṣa̍rēṇaq bṛhaqspatiqr bṛhaqspati̍ raqṣṭākṣa̍rēṇa ।
41) aqṣṭākṣa̍rēṇa gāyaqtrī-ṅgā̍yaqtrī maqṣṭākṣa̍rēṇāq ṣṭākṣa̍rēṇa gāyaqtrīm ।
41) aqṣṭākṣa̍rēqṇētyaqṣṭā - aqkṣaqrēqṇaq ।
42) gāqyaqtrī mudud gā̍yaqtrī-ṅgā̍yaqtrī mut ।
43) uda̍jaya dajayaq dudu da̍jayat ।
44) aqjaqyaq-nmiqtrō miqtrō a̍jaya dajaya-nmiqtraḥ ।
45) miqtrō navā̎kṣarēṇaq navā̎kṣarēṇa miqtrō miqtrō navā̎kṣarēṇa ।
46) navā̎kṣarēṇa triqvṛta̍-ntriqvṛtaq-nnavā̎kṣarēṇaq navā̎kṣarēṇa triqvṛta̎m ।
46) navā̎kṣarēqṇētiq nava̍ - aqkṣaqrēqṇaq ।
47) triqvṛtaq(gg)q stōmaq(gg)q stōma̍-ntriqvṛta̍-ntriqvṛtaq(gg)q stōma̎m ।
47) triqvṛtaqmiti̍ tri - vṛta̎m ।
48) stōmaq mudu-thstōmaq(gg)q stōmaq mut ।
49) uda̍jaya dajayaq dudu da̍jayat ।
50) aqjaqyaqd varu̍ṇōq varu̍ṇō ajaya dajayaqd varu̍ṇaḥ ।
॥ 43 ॥ (50/63)

1) varu̍ṇōq daśā̎kṣarēṇaq daśā̎kṣarēṇaq varu̍ṇōq varu̍ṇōq daśā̎kṣarēṇa ।
2) daśā̎kṣarēṇa viqrāja̍ṃ ँviqrājaq-ndaśā̎kṣarēṇaq daśā̎kṣarēṇa viqrāja̎m ।
2) daśā̎kṣarēqṇētiq daśa̍ - aqkṣaqrēqṇaq ।
3) viqrājaq mudud viqrāja̍ṃ ँviqrājaq mut ।
3) viqrājaqmiti̍ vi - rāja̎m ।
4) uda̍jaya dajayaq dudu da̍jayat ।
5) aqjaqyaq dindraq indrō̍ ajaya dajayaq dindra̍ḥ ।
6) indraq ēkā̍daśākṣarēq ṇaikā̍daśākṣarēqṇē ndraq indraq ēkā̍daśākṣarēṇa ।
7) ēkā̍daśākṣarēṇa triqṣṭubha̍-ntriqṣṭubhaq mēkā̍daśākṣarēq ṇaikā̍daśākṣarēṇa triqṣṭubha̎m ।
7) ēkā̍daśākṣarēqṇētyēkā̍daśa - aqkṣaqrēqṇaq ।
8) triqṣṭubhaq mudu-ttriqṣṭubha̍-ntriqṣṭubhaq mut ।
9) uda̍jaya dajayaq dudu da̍jayat ।
10) aqjaqyaqd viśvēq viśvē̍ ajaya dajayaqd viśvē̎ ।
11) viśvē̍ dēqvā dēqvā viśvēq viśvē̍ dēqvāḥ ।
12) dēqvā dvāda̍śākṣarēṇaq dvāda̍śākṣarēṇa dēqvā dēqvā dvāda̍śākṣarēṇa ।
13) dvāda̍śākṣarēṇaq jaga̍tīq-ñjaga̍tīq-ndvāda̍śākṣarēṇaq dvāda̍śākṣarēṇaq jaga̍tīm ।
13) dvāda̍śākṣarēqṇētiq dvāda̍śa - aqkṣaqrēqṇaq ।
14) jaga̍tīq muduj jaga̍tīq-ñjaga̍tīq mut ।
15) uda̍jaya-nnajayaq-nnudu da̍jayann ।
16) aqjaqyaqnq. vasa̍vōq vasa̍vō ajaya-nnajayaqnq. vasa̍vaḥ ।
17) vasa̍vaq strayō̍daśākṣarēṇaq trayō̍daśākṣarēṇaq vasa̍vōq vasa̍vaq strayō̍daśākṣarēṇa ।
18) trayō̍daśākṣarēṇa trayōdaqśa-ntra̍yōdaqśa-ntrayō̍daśākṣarēṇaq trayō̍daśākṣarēṇa trayōdaqśam ।
18) trayō̍daśākṣarēqṇētiq trayō̍daśa - aqkṣaqrēqṇaq ।
19) traqyōqdaqśa(gg) stōmaq(gg)q stōma̍-ntrayōdaqśa-ntra̍yōdaqśa(gg) stōma̎m ।
19) traqyōqdaqśamiti̍ trayaḥ - daqśam ।
20) stōmaq mudu-thstōmaq(gg)q stōmaq mut ।
21) uda̍jaya-nnajayaq-nnudu da̍jayann ।
22) aqjaqyaq-nruqdrā ruqdrā a̍jaya-nnajaya-nruqdrāḥ ।
23) ruqdrā śchatu̍rdaśākṣarēṇaq chatu̍rdaśākṣarēṇa ruqdrā ruqdrā śchatu̍rdaśākṣarēṇa ।
24) chatu̍rdaśākṣarēṇa chaturdaqśa-ñcha̍turdaqśa-ñchatu̍rdaśākṣarēṇaq chatu̍rdaśākṣarēṇa chaturdaqśam ।
24) chatu̍rdaśākṣarēqṇētiq chatu̍rdaśa - aqkṣaqrēqṇaq ।
25) chaqtuqrdaqśa(gg) stōmaq(gg)q stōma̍-ñchaturdaqśa-ñcha̍turdaqśa(gg) stōma̎m ।
25) chaqtuqrdaqśamiti̍ chatuḥ - daqśam ।
26) stōmaq mudu-thstōmaq(gg)q stōmaq mut ।
27) uda̍jaya-nnajayaq-nnudu da̍jayann ।
28) aqjaqyaq-nnāqdiqtyā ā̍diqtyā a̍jaya-nnajaya-nnādiqtyāḥ ।
29) āqdiqtyāḥ pañcha̍daśākṣarēṇaq pañcha̍daśākṣarē ṇādiqtyā ā̍diqtyāḥ pañcha̍daśākṣarēṇa ।
30) pañcha̍daśākṣarēṇa pañchadaqśa-mpa̍ñchadaqśa-mpañcha̍daśākṣarēṇaq pañcha̍daśākṣarēṇa pañchadaqśam ।
30) pañcha̍daśākṣarēqṇētiq pañcha̍daśa - aqkṣaqrēqṇaq ।
31) paqñchaqdaqśa(gg) stōmaq(gg)q stōma̍-mpañchadaqśa-mpa̍ñchadaqśa(gg) stōma̎m ।
31) paqñchaqdaqśamiti̍ pañcha - daqśam ।
32) stōmaq mudu-thstōmaq(gg)q stōmaq mut ।
33) uda̍jaya-nnajayaq-nnudu da̍jayann ।
34) aqjaqyaq-nnadi̍tiq radi̍ti rajaya-nnajayaq-nnadi̍tiḥ ।
35) adi̍tiq ṣṣōḍa̍śākṣarēṇaq ṣōḍa̍śākṣarēqṇā di̍tiq radi̍tiq ṣṣōḍa̍śākṣarēṇa ।
36) ṣōḍa̍śākṣarēṇa ṣōḍaqśa(gm) ṣō̍ḍaqśa(gm) ṣōḍa̍śākṣarēṇaq ṣōḍa̍śākṣarēṇa ṣōḍaqśam ।
36) ṣōḍa̍śākṣarēqṇētiq ṣōḍa̍śa - aqkṣaqrēqṇaq ।
37) ṣōqḍaqśa(gg) stōmaq(gg)q stōma(gm)̍ ṣōḍaqśa(gm) ṣō̍ḍaqśa(gg) stōma̎m ।
38) stōmaq mudu-thstōmaq(gg)q stōmaq mut ।
39) uda̍jaya dajayaq dudu da̍jayat ।
40) aqjaqyaq-tpraqjāpa̍tiḥ praqjāpa̍ti rajaya dajaya-tpraqjāpa̍tiḥ ।
41) praqjāpa̍ti-ssaqptada̍śākṣarēṇa saqptada̍śākṣarēṇa praqjāpa̍tiḥ praqjāpa̍ti-ssaqptada̍śākṣarēṇa ।
41) praqjāpa̍tiqriti̍ praqjā - paqtiqḥ ।
42) saqptada̍śākṣarēṇa saptadaqśa(gm) sa̍ptadaqśa(gm) saqptada̍śākṣarēṇa saqptada̍śākṣarēṇa saptadaqśam ।
42) saqptada̍śākṣarēqṇēti̍ saqptada̍śa - aqkṣaqrēqṇaq ।
43) saqptaqdaqśa(gg) stōmaq(gg)q stōma(gm)̍ saptadaqśa(gm) sa̍ptadaqśa(gg) stōma̎m ।
43) saqptaqdaqśamiti̍ sapta - daqśam ।
44) stōmaq mudu-thstōmaq(gg)q stōmaq mut ।
45) uda̍jaya dajayaq dudu da̍jayat ।
46) aqjaqyaqditya̍jayat ।
॥ 44 ॥ (46/60)
॥ a. 11 ॥

1) uqpaqyāqmagṛ̍hītō 'sya syupayāqmagṛ̍hīta upayāqmagṛ̍hītō 'si ।
1) uqpaqyāqmagṛ̍hītaq ityu̍payāqma - gṛqhīqtaqḥ ।
2) aqsiq nṛqṣada̍-nnṛqṣada̍ masyasi nṛqṣada̎m ।
3) nṛqṣada̍-ntvā tvā nṛqṣada̍-nnṛqṣada̍-ntvā ।
3) nṛqṣadaqmiti̍ nṛ - sada̎m ।
4) tvāq druqṣada̍-ndruqṣada̍-ntvā tvā druqṣada̎m ।
5) druqṣada̍-mbhuvanaqsada̍-mbhuvanaqsada̍-ndruqṣada̍-ndruqṣada̍-mbhuvanaqsada̎m ।
5) druqṣadaqmiti̍ dru - sada̎m ।
6) bhuqvaqnaqsadaq mindrāqyē ndrā̍ya bhuvanaqsada̍-mbhuvanaqsadaq mindrā̍ya ।
6) bhuqvaqnaqsadaqmiti̍ bhuvana - sada̎m ।
7) indrā̍yaq juṣṭaq-ñjuṣṭaq mindrāqyē ndrā̍yaq juṣṭa̎m ।
8) juṣṭa̍-ṅgṛhṇāmi gṛhṇāmiq juṣṭaq-ñjuṣṭa̍-ṅgṛhṇāmi ।
9) gṛqhṇāqmyēqṣa ēqṣa gṛ̍hṇāmi gṛhṇāmyēqṣaḥ ।
10) ēqṣa tē̍ ta ēqṣa ēqṣa tē̎ ।
11) tēq yōniqr yōni̍ stē tēq yōni̍ḥ ।
12) yōniq rindrāqyē ndrā̍yaq yōniqr yōniq rindrā̍ya ।
13) indrā̍ya tvāq tvēndrāqyē ndrā̍ya tvā ।
14) tvōqpaqyāqmagṛ̍hīta upayāqmagṛ̍hīta stvā tvōpayāqmagṛ̍hītaḥ ।
15) uqpaqyāqmagṛ̍hītō 'syasyupayāqmagṛ̍hīta upayāqmagṛ̍hītō 'si ।
15) uqpaqyāqmagṛ̍hītaq ityu̍payāqma - gṛqhīqtaqḥ ।
16) aqsyaq phsuqṣada̍ maphsuqṣada̍ masya syaphsuqṣada̎m ।
17) aqphsuqṣada̍-ntvā tvā 'phsuqṣada̍ maphsuqṣada̍-ntvā ।
17) aqphsuqṣadaqmitya̍phsu - sada̎m ।
18) tvāq ghṛqtaqsada̍-ṅghṛtaqsada̍-ntvā tvā ghṛtaqsada̎m ।
19) ghṛqtaqsada̍ṃ ँvyōmaqsada̍ṃ ँvyōmaqsada̍-ṅghṛtaqsada̍-ṅghṛtaqsada̍ṃ ँvyōmaqsada̎m ।
19) ghṛqtaqsadaqmiti̍ ghṛta - sada̎m ।
20) vyōqmaqsadaq mindrāqyē ndrā̍ya vyōmaqsada̍ṃ ँvyōmaqsadaq mindrā̍ya ।
20) vyōqmaqsadaqmiti̍ vyōma - sada̎m ।
21) indrā̍yaq juṣṭaq-ñjuṣṭaq mindrāqyē ndrā̍yaq juṣṭa̎m ।
22) juṣṭa̍-ṅgṛhṇāmi gṛhṇāmiq juṣṭaq-ñjuṣṭa̍-ṅgṛhṇāmi ।
23) gṛqhṇāq myēqṣa ēqṣa gṛ̍hṇāmi gṛhṇā myēqṣaḥ ।
24) ēqṣa tē̍ ta ēqṣa ēqṣa tē̎ ।
25) tēq yōniqr yōni̍ stē tēq yōni̍ḥ ।
26) yōniq rindrāqyē ndrā̍yaq yōniqr yōniq rindrā̍ya ।
27) indrā̍ya tvāq tvēndrāqyē ndrā̍ya tvā ।
28) tvōqpaqyāqmagṛ̍hīta upayāqmagṛ̍hīta stvā tvōpayāqmagṛ̍hītaḥ ।
29) uqpaqyāqmagṛ̍hītō 'syasyupayāqmagṛ̍hīta upayāqmagṛ̍hītō 'si ।
29) uqpaqyāqmagṛ̍hītaq ityu̍payāqma - gṛqhīqtaqḥ ।
30) aqsiq pṛqthiqviqṣada̍-mpṛthiviqṣada̍ masyasi pṛthiviqṣada̎m ।
31) pṛqthiqviqṣada̍-ntvā tvā pṛthiviqṣada̍-mpṛthiviqṣada̍-ntvā ।
31) pṛqthiqviqṣadaqmiti̍ pṛthivi - sada̎m ।
32) tvāq 'ntaqriqkṣaqsada̍ mantarikṣaqsada̍-ntvā tvā 'ntarikṣaqsada̎m ।
33) aqntaqriqkṣaqsada̍-nnākaqsada̍-nnākaqsada̍ mantarikṣaqsada̍ mantarikṣaqsada̍-nnākaqsada̎m ।
33) aqntaqriqkṣaqsadaqmitya̍ntarikṣa - sada̎m ।
34) nāqkaqsadaq mindrāqyē ndrā̍ya nākaqsada̍-nnākaqsadaq mindrā̍ya ।
34) nāqkaqsadaqmiti̍ nāka - sada̎m ।
35) indrā̍yaq juṣṭaq-ñjuṣṭaq mindrāqyē ndrā̍yaq juṣṭa̎m ।
36) juṣṭa̍-ṅgṛhṇāmi gṛhṇāmiq juṣṭaq-ñjuṣṭa̍-ṅgṛhṇāmi ।
37) gṛqhṇāq myēqṣa ēqṣa gṛ̍hṇāmi gṛhṇā myēqṣaḥ ।
38) ēqṣa tē̍ ta ēqṣa ēqṣa tē̎ ।
39) tēq yōniqr yōni̍ stē tēq yōni̍ḥ ।
40) yōniq rindrāqyē ndrā̍yaq yōniqr yōniq rindrā̍ya ।
41) indrā̍ya tvāq tvēndrāqyē ndrā̍ya tvā ।
42) tvēti̍ tvā ।
43) yē grahāq grahāq yē yē grahā̎ḥ ।
44) grahā̎ḥ pañchajaqnīnā̎ḥ pañchajaqnīnāq grahāq grahā̎ḥ pañchajaqnīnā̎ḥ ।
45) paqñchaqjaqnīnāq yēṣāqṃ ँyēṣā̎-mpañchajaqnīnā̎ḥ pañchajaqnīnāq yēṣā̎m ।
45) paqñchaqjaqnīnāq iti̍ pañcha - jaqnīnā̎ḥ ।
46) yēṣā̎-ntiqsra stiqsrō yēṣāqṃ ँyēṣā̎-ntiqsraḥ ।
47) tiqsraḥ pa̍ramaqjāḥ pa̍ramaqjā stiqsra stiqsraḥ pa̍ramaqjāḥ ।
48) paqraqmaqjā iti̍ parama - jāḥ ।
49) daivyaqḥ kōśaqḥ kōśōq daivyōq daivyaqḥ kōśa̍ḥ ।
50) kōśaq-ssamu̍bjitaq-ssamu̍bjitaqḥ kōśaqḥ kōśaq-ssamu̍bjitaḥ ।
॥ 45 ॥ (50/63)

1) samu̍bjitaq itiq saṃ - uqbjiqtaqḥ ।
2) tēṣāqṃ ँviśi̍priyāṇāqṃ ँviśi̍priyāṇāq-ntēṣāq-ntēṣāqṃ ँviśi̍priyāṇām ।
3) viśi̍priyāṇāq miṣaq miṣaqṃ ँviśi̍priyāṇāqṃ ँviśi̍priyāṇāq miṣa̎m ।
3) viśi̍priyāṇāqmitiq vi - śiqpriqyāqṇāqm ।
4) iṣaq mūrjaq mūrjaq miṣaq miṣaq mūrja̎m ।
5) ūrjaq(gm)q sa(gm) sa mūrjaq mūrjaq(gm)q sam ।
6) sa ma̍grabhī magrabhīq(gm)q sa(gm) sa ma̍grabhīm ।
7) aqgraqbhīq mēqṣa ēqṣō a̍grabhī magrabhī mēqṣaḥ ।
8) ēqṣa tē̍ ta ēqṣa ēqṣa tē̎ ।
9) tēq yōniqr yōni̍ stē tēq yōni̍ḥ ।
10) yōniq rindrāqyē ndrā̍yaq yōniqr yōniq rindrā̍ya ।
11) indrā̍ya tvāq tvēndrāqyē ndrā̍ya tvā ।
12) tvēti̍ tvā ।
13) aqpā(gm) rasaq(gm)q rasa̍ maqpā maqpā(gm) rasa̎m ।
14) rasaq mudva̍yasaq mudva̍yasaq(gm)q rasaq(gm)q rasaq mudva̍yasam ।
15) udva̍yasaq(gm)q sūrya̍raśmiq(gm)q sūrya̍raśmiq mudva̍yasaq mudva̍yasaq(gm)q sūrya̍raśmim ।
15) udva̍yasaqmityut - vaqyaqsaqm ।
16) sūrya̍raśmi(gm) saqmābhṛ̍ta(gm) saqmābhṛ̍taq(gm)q sūrya̍raśmiq(gm)q sūrya̍raśmi(gm) saqmābhṛ̍tam ।
16) sūrya̍raśmiqmitiq sūrya̍ - raqśmiqm ।
17) saqmābhṛ̍taqmiti̍ saṃ - ābhṛ̍tam ।
18) aqpā(gm) rasa̍syaq rasa̍syāqpā maqpā(gm) rasa̍sya ।
19) rasa̍syaq yō yō rasa̍syaq rasa̍syaq yaḥ ।
20) yō rasōq rasōq yō yō rasa̍ḥ ।
21) rasaq sta-nta(gm) rasōq rasaq stam ।
22) taṃ ँvō̍ vaq sta-ntaṃ ँva̍ḥ ।
23) vōq gṛqhṇāqmiq gṛqhṇāqmiq vōq vōq gṛqhṇāqmiq ।
24) gṛqhṇāq myuqttaqma mu̍ttaqma-ṅgṛ̍hṇāmi gṛhṇā myuttaqmam ।
25) uqttaqma mēqṣa ēqṣa u̍ttaqma mu̍ttaqma mēqṣaḥ ।
25) uqttaqmamityu̍t - taqmam ।
26) ēqṣa tē̍ ta ēqṣa ēqṣa tē̎ ।
27) tēq yōniqr yōni̍ stē tēq yōni̍ḥ ।
28) yōniq rindrāqyē ndrā̍yaq yōniqr yōniq rindrā̍ya ।
29) indrā̍ya tvāq tvēndrāqyē ndrā̍ya tvā ।
30) tvēti̍ tvā ।
31) aqyā viqṣṭhā viqṣṭhā aqyā 'yā viqṣṭhāḥ ।
32) viqṣṭhā jaqnaya̍n jaqnaya̍n. viqṣṭhā viqṣṭhā jaqnayann̍ ।
32) viqṣṭhā iti̍ vi - sthāḥ ।
33) jaqnayaqn karva̍rāṇiq karva̍rāṇi jaqnaya̍n jaqnayaqn karva̍rāṇi ।
34) karva̍rāṇiq sa sa karva̍rāṇiq karva̍rāṇiq saḥ ।
35) sa hi hi sa sa hi ।
36) hi ghṛṇiqr ghṛṇiqrq. hi hi ghṛṇi̍ḥ ।
37) ghṛṇi̍ ruqru ruqrur ghṛṇiqr ghṛṇi̍ ruqruḥ ।
38) uqrur varā̍yaq varā̍ yōq ruruq rur varā̍ya ।
39) varā̍ya gāqtur gāqtur varā̍yaq varā̍ya gāqtuḥ ।
40) gāqturiti̍ gāqtuḥ ।
41) sa pratiq pratiq sa sa prati̍ ।
42) pratyu du-tpratiq pratyut ।
43) u dai̍ daiq dudu dai̎t ।
44) aiqd dhaqruṇō̍ dhaqruṇa̍ aidaid dhaqruṇa̍ḥ ।
45) dhaqruṇōq maddhvōq maddhvō̍ dhaqruṇō̍ dhaqruṇōq maddhva̍ḥ ।
46) maddhvōq agraq magraq-mmaddhvōq maddhvōq agra̎m ।
47) agraq(gg)q svāyāq(gg)q svāyāq magraq magraq(gg)q svāyā̎m ।
48) svāyāqṃ ँyad ya-thsvāyāq(gg)q svāyāqṃ ँyat ।
49) ya-ttaqnuvā̎-ntaqnuvāqṃ yad ya-ttaqnuvā̎m ।
50) taqnuvā̎-ntaqnū-ntaqnū-ntaqnuvā̎-ntaqnuvā̎-ntaqnūm ।
51) taqnū maira̍yaq taira̍yata taqnū-ntaqnū maira̍yata ।
52) aira̍yaq tē tyaira̍yata ।
53) uqpaqyāqmagṛ̍hītō 'sya syupayāqmagṛ̍hīta upayāqmagṛ̍hītō 'si ।
53) uqpaqyāqmagṛ̍hītaq ityu̍payāqma - gṛqhīqtaqḥ ।
54) aqsiq praqjāpa̍tayē praqjāpa̍tayē 'syasi praqjāpa̍tayē ।
55) praqjāpa̍tayē tvā tvā praqjāpa̍tayē praqjāpa̍tayē tvā ।
55) praqjāpa̍tayaq iti̍ praqjā - paqtaqyēq ।
56) tvāq juṣṭaq-ñjuṣṭa̍-ntvā tvāq juṣṭa̎m ।
57) juṣṭa̍-ṅgṛhṇāmi gṛhṇāmiq juṣṭaq-ñjuṣṭa̍-ṅgṛhṇāmi ।
58) gṛqhṇāq myēqṣa ēqṣa gṛ̍hṇāmi gṛhṇā myēqṣaḥ ।
59) ēqṣa tē̍ ta ēqṣa ēqṣa tē̎ ।
60) tēq yōniqr yōni̍ stē tēq yōni̍ḥ ।
61) yōni̍ḥ praqjāpa̍tayē praqjāpa̍tayēq yōniqr yōni̍ḥ praqjāpa̍tayē ।
62) praqjāpa̍tayē tvā tvā praqjāpa̍tayē praqjāpa̍tayē tvā ।
62) praqjāpa̍tayaq iti̍ praqjā - paqtaqyēq ।
63) tvēti̍ tvā ।
॥ 46 ॥ (63/71)
॥ a. 12 ॥

1) anva hāhā nvanvaha̍ ।
2) ahaq māsāq māsāq ahāhaq māsā̎ḥ ।
3) māsāq anvanuq māsāq māsāq anu̍ ।
4) anvi di danvanvit ।
5) id vanā̍niq vanāq nīdid vanā̍ni ।
6) vanāq nyanvanuq vanā̍niq vanāq nyanu̍ ।
7) anvōṣa̍dhīq rōṣa̍dhīq ranva nvōṣa̍dhīḥ ।
8) ōṣa̍dhīq ranva nvōṣa̍dhīq rōṣa̍dhīq ranu̍ ।
9) anuq parva̍tāsaqḥ parva̍tāsōq anvanuq parva̍tāsaḥ ।
10) parva̍tāsaq itiq parva̍tāsaḥ ।
11) anvindraq mindraq manva nvindra̎m ।
12) indraq(gm)q rōda̍sīq rōda̍sīq indraq mindraq(gm)q rōda̍sī ।
13) rōda̍sī vāvaśāqnē vā̍vaśāqnē rōda̍sīq rōda̍sī vāvaśāqnē ।
13) rōda̍sīq itiq rōda̍sī ।
14) vāqvaqśāqnē anvanu̍ vāvaśāqnē vā̍vaśāqnē anu̍ ।
14) vāqvaqśāqnē iti̍ vāvaśāqnē ।
15) anvāpaq āpōq anvanvāpa̍ḥ ।
16) āpō̍ ajihatā jihaqtāpaq āpō̍ ajihata ।
17) aqjiqhaqtaq jāya̍mānaq-ñjāya̍māna majihatā jihataq jāya̍mānam ।
18) jāya̍mānaqmitiq jāya̍mānam ।
19) anu̍ tē tēq anvanu̍ tē ।
20) tēq dāqyiq dāqyiq tēq tēq dāqyiq ।
21) dāqyiq maqhē maqhē dā̍yi dāyi maqhē ।
22) maqha i̍ndriqyāyē̎ ndriqyāya̍ maqhē maqha i̍ndriqyāya̍ ।
23) iqndriqyāya̍ saqtrā saqtrēndriqyāyē̎ ndriqyāya̍ saqtrā ।
24) saqtrā tē̍ tē saqtrā saqtrā tē̎ ।
25) tēq viśvaqṃ ँviśva̍-ntē tēq viśva̎m ।
26) viśvaq manvanuq viśvaqṃ ँviśvaq manu̍ ।
27) anu̍ vṛtraqhatyē̍ vṛtraqhatyēq anvanu̍ vṛtraqhatyē̎ ।
28) vṛqtraqhatyaq iti̍ vṛtra - hatyē̎ ।
29) anu̍ kṣaqtra-ṅkṣaqtra manvanu̍ kṣaqtram ।
30) kṣaqtra manvanu̍ kṣaqtra-ṅkṣaqtra manu̍ ।
31) anuq sahaq-ssahōq anvanuq saha̍ḥ ।
32) sahō̍ yajatra yajatraq sahaq-ssahō̍ yajatra ।
33) yaqjaqtrē ndrē ndra̍ yajatra yajaqtrē ndra̍ ।
34) indra̍ dēqvēbhi̍r dēqvēbhiq rindrē ndra̍ dēqvēbhi̍ḥ ।
35) dēqvēbhiq ranvanu̍ dēqvēbhi̍r dēqvēbhiq ranu̍ ।
36) anu̍ tē tēq anvanu̍ tē ।
37) tēq nṛqṣahyē̍ nṛqṣahyē̍ tē tē nṛqṣahyē̎ ।
38) nṛqṣahyaq iti̍ nṛ - sahyē̎ ।
39) iqndrāqṇī māqsvā̎(1q)svi̍ndrāqṇī mi̍ndrāqṇī māqsu ।
40) āqsu nāri̍ṣuq nāri̍ ṣvāqsvā̍su nāri̍ṣu ।
41) nāri̍ṣu suqpatnī(gm)̍ suqpatnīq-nnāri̍ṣuq nāri̍ṣu suqpatnī̎m ।
42) suqpatnī̍ maqha maqha(gm) suqpatnī(gm)̍ suqpatnī̍ maqham ।
42) suqpatnīqmiti̍ su - patnī̎m ।
43) aqha ma̍śrava maśrava maqha maqha ma̍śravam ।
44) aqśraqvaqmitya̍śravam ।
45) na hi hi na na hi ।
46) hya̍syā asyāq hi hya̍syāḥ ।
47) aqsyāq aqpaqra ma̍paqra ma̍syā asyā apaqram ।
48) aqpaqra-ñchaqna chaqnāpaqra ma̍paqra-ñchaqna ।
49) chaqna jaqrasā̍ jaqrasā̍ chaqna chaqna jaqrasā̎ ।
50) jaqrasāq mara̍tēq mara̍tē jaqrasā̍ jaqrasāq mara̍tē ।
॥ 47 ॥ (50/53)

1) mara̍tēq patiqṣ patiqr mara̍tēq mara̍tēq pati̍ḥ ।
2) patiqritiq pati̍ḥ ।
3) nāha maqha-nna nāham ।
4) aqha mi̍ndrā ṇīndrāṇyaqha maqha mi̍ndrāṇi ।
5) iqndrāqṇiq rāqraqṇaq rāqraqṇēq ndrāq ṇīqndrāqṇiq rāqraqṇaq ।
6) rāqraqṇaq sakhyuq-ssakhyū̍ rāraṇa rāraṇaq sakhyu̍ḥ ।
7) sakhyu̍r vṛqṣāka̍pēr vṛqṣāka̍pēq-ssakhyuq-ssakhyu̍r vṛqṣāka̍pēḥ ।
8) vṛqṣāka̍pēr. ṛqta ṛqtē vṛqṣāka̍pēr vṛqṣāka̍pēr. ṛqtē ।
8) vṛqṣāka̍pēqriti̍ vṛqṣā - kaqpēqḥ ।
9) ṛqta ityṛqtē ।
10) yasyēq da miqdaṃ ँyasyaq yasyēq dam ।
11) iqda mapyaq mapya̍ miqda miqda mapya̎m ।
12) apya(gm)̍ haqvir. haqvirapyaq mapya(gm)̍ haqviḥ ।
13) haqviḥ priqya-mpriqya(gm) haqvir. haqviḥ priqyam ।
14) priqya-ndēqvēṣu̍ dēqvēṣu̍ priqya-mpriqya-ndēqvēṣu̍ ।
15) dēqvēṣuq gachCha̍tiq gachCha̍ti dēqvēṣu̍ dēqvēṣuq gachCha̍ti ।
16) gachChaqtītiq gachCha̍ti ।
17) yō jāqtō jāqtō yō yō jāqtaḥ ।
18) jāqta ēqvaiva jāqtō jāqta ēqva ।
19) ēqva pra̍thaqmaḥ pra̍thaqma ēqvaiva pra̍thaqmaḥ ।
20) praqthaqmō mana̍svāq-nmana̍svā-nprathaqmaḥ pra̍thaqmō mana̍svān ।
21) mana̍svā-ndēqvō dēqvō mana̍svāq-nmana̍svā-ndēqvaḥ ।
22) dēqvō dēqvā-ndēqvā-ndēqvō dēqvō dēqvān ।
23) dēqvān kratu̍nāq kratu̍nā dēqvā-ndēqvān kratu̍nā ।
24) kratu̍nā paqryabhū̍ṣa-tpaqryabhū̍ṣaq-tkratu̍nāq kratu̍nā paqryabhū̍ṣat ।
25) paqryabhū̍ṣaqditi̍ pari - abhū̍ṣat ।
26) yasyaq śuṣmāqch Chuṣmāqd yasyaq yasyaq śuṣmā̎t ।
27) śuṣmāqd rōda̍sīq rōda̍sīq śuṣmāqch Chuṣmāqd rōda̍sī ।
28) rōda̍sīq abhya̍sētāq mabhya̍sētāq(gm)q rōda̍sīq rōda̍sīq abhya̍sētām ।
28) rōda̍sīq itiq rōda̍sī ।
29) abhya̍sētā-nnṛqṃṇasya̍ nṛqṃṇasyā bhya̍sētāq mabhya̍sētā-nnṛqṃṇasya̍ ।
30) nṛqṃṇasya̍ maqhnā maqhnā nṛqṃṇasya̍ nṛqṃṇasya̍ maqhnā ।
31) maqhnā sa sa maqhnā maqhnā saḥ ।
32) sa ja̍nāsō janāsaq-ssa sa ja̍nāsaḥ ।
33) jaqnāqsaq indraq indrō̍ janāsō janāsaq indra̍ḥ ।
34) indraq itīndra̍ḥ ।
35) ā tē̍ taq ā tē̎ ।
36) tēq maqhō maqhastē̍ tē maqhaḥ ।
37) maqha i̍ndrē ndra maqhō maqha i̍ndra ।
38) iqndrōq tyū̍tīndrē̎ ndrōqtī ।
39) ūqtyu̍grō grōqtyū̎(1q)tyu̍gra ।
40) uqgraq sama̍nyavaq-ssama̍nyava ugrōgraq sama̍nyavaḥ ।
41) sama̍nyavōq yad ya-thsama̍nyavaq-ssama̍nyavōq yat ।
41) sama̍nyavaq iti sa - maqnyaqvaqḥ ।
42) ya-thsaqmara̍nta saqmara̍ntaq yad ya-thsaqmara̍nta ।
43) saqmara̍ntaq sēnāq-ssēnā̎-ssaqmara̍nta saqmara̍ntaq sēnā̎ḥ ।
43) saqmaraqntēti̍ saṃ - ara̍nta ।
44) sēnāq itiq sēnā̎ḥ ।
45) patā̍ti diqdyud diqdyu-tpatā̍tiq patā̍ti diqdyut ।
46) diqdyu-nnarya̍syaq narya̍sya diqdyud diqdyu-nnarya̍sya ।
47) narya̍sya bāhuqvōr bā̍huqvōr narya̍syaq narya̍sya bāhuqvōḥ ।
48) bāqhuqvōr mā mā bā̍huqvōr bā̍huqvōr mā ।
49) mā tē̍ tēq mā mā tē̎ ।
50) tēq manōq mana̍ stē tēq mana̍ḥ ।
॥ 48 ॥ (50/54)

1) manō̍ viṣvaqdriya̍g viṣvaqdriyaqṅ manōq manō̍ viṣvaqdriya̍k ।
2) viqṣvaqdriyaqg vi vi vi̍ṣvaqdriya̍g viṣvaqdriyaqg vi ।
2) viqṣvaqdriyaqgiti̍ viṣva - driya̍k ।
3) vi chā̍rīch chārīqd vi vi chā̍rīt ।
4) chāqrīqditi̍ chārīt ।
5) mā nō̍ nōq mā mā na̍ḥ ।
6) nōq maqrddhīqr maqrddhīqr nōq nōq maqrddhīqḥ ।
7) maqrddhīqrā ma̍rddhīr marddhīqrā ।
8) ā bha̍ra bhaqrā bha̍ra ।
9) bhaqrāq daqddhi daqddhi bha̍ra bharā daqddhi ।
10) daqddhi ta-ttad daqddhi daqddhi tat ।
11) ta-nnō̍ naq sta-tta-nna̍ḥ ।
12) naqḥ pra pra ṇō̍ naqḥ pra ।
13) pra dāqśuṣē̍ dāqśuṣēq pra pra dāqśuṣē̎ ।
14) dāqśuṣēq dāta̍vēq dāta̍vē dāqśuṣē̍ dāqśuṣēq dāta̍vē ।
15) dāta̍vēq bhūriq bhūriq dāta̍vēq dāta̍vēq bhūri̍ ।
16) bhūriq yad yad bhūriq bhūriq yat ।
17) ya-ttē̍ tēq yad ya-ttē̎ ।
18) taq iti̍ tē ।
19) navyē̍ dēqṣṇē dēqṣṇē navyēq navyē̍ dēqṣṇē ।
20) dēqṣṇē śaqstē śaqstē dēqṣṇē dēqṣṇē śaqstē ।
21) śaqstē aqsmi-nnaqsmiñ Chaqstē śaqstē aqsminn ।
22) aqsmi-ntē̍ tē aqsmi-nnaqsmi-ntē̎ ।
23) taq uqktha uqkthē tē̍ ta uqkthē ।
24) uqkthē pra prōktha uqkthē pra ।
25) pra bra̍vāma bravāmaq pra pra bra̍vāma ।
26) braqvāqmaq vaqyaṃ ँvaqya-mbra̍vāma bravāma vaqyam ।
27) vaqya mi̍ndrē ndra vaqyaṃ ँvaqya mi̍ndra ।
28) iqndraq stuqvanta̍-sstuqvanta̍ indrē ndra stuqvanta̍ḥ ।
29) stuqvantaq iti̍ stuqvanta̍ḥ ।
30) ā tu tvā tu ।
31) tū bha̍ra bharaq tu tū bha̍ra ।
32) bhaqraq mākiqr māki̍r bhara bharaq māki̍ḥ ।
33) māki̍ rēqta dēqta-nmākiqr māki̍ rēqtat ।
34) ēqta-tpariq paryēqta dēqta-tpari̍ ।
35) pari̍ ṣṭhā-thsthāq-tpariq pari̍ ṣṭhāt ।
36) sthāqd viqdma viqdma sthā̎-thsthād viqdma ।
37) viqdmā hi hi viqdma viqdmā hi ।
38) hi tvā̎ tvāq hi hi tvā̎ ।
39) tvāq vasu̍patiqṃ ँvasu̍pati-ntvā tvāq vasu̍patim ।
40) vasu̍patiqṃ ँvasū̍nāqṃ ँvasū̍nāqṃ ँvasu̍patiqṃ ँvasu̍patiqṃ ँvasū̍nām ।
40) vasu̍patiqmitiq vasu̍ - paqtiqm ।
41) vasū̍nāqmitiq vasū̍nām ।
42) indraq yad yadindrē ndraq yat ।
43) ya-ttē̍ tēq yad ya-ttē̎ ।
44) tēq māhi̍naq-mmāhi̍na-ntē tēq māhi̍nam ।
45) māhi̍naq-ndatraq-ndatraq-mmāhi̍naq-mmāhi̍naq-ndatra̎m ।
46) datraq mastyastiq datraq-ndatraq masti̍ ।
47) astyaq smabhya̍ maqsmabhyaq mastya styaqsmabhya̎m ।
48) aqsmabhyaq-nta-ttadaqsmabhya̍ maqsmabhyaq-ntat ।
48) aqsmabhyaqmityaqsma - bhyaqm ।
49) taddha̍ryaśva haryaśvaq ta-ttaddha̍ryaśva ।
50) haqryaqśvaq pra pra ha̍ryaśva haryaśvaq pra ।
50) haqryaqśvēti̍ hari - aqśvaq ।
॥ 49 ॥ (50/54)

1) pra ya̍ndhi yandhiq pra pra ya̍ndhi ।
2) yaqndhīti̍ yandhi ।
3) praqdāqtāra(gm)̍ havāmahē havāmahē pradāqtāra̍-mpradāqtāra(gm)̍ havāmahē ।
3) praqdāqtāraqmiti̍ pra - dāqtāra̎m ।
4) haqvāqmaqhaq indraq mindra(gm)̍ havāmahē havāmahaq indra̎m ।
5) indraq mēndraq mindraq mā ।
6) ā haqviṣā̍ haqviṣā ''haqviṣā̎ ।
7) haqviṣā̍ vaqyaṃ ँvaqya(gm) haqviṣā̍ haqviṣā̍ vaqyam ।
8) vaqyamiti̍ vaqyam ।
9) uqbhā hi hyu̍bhōbhā hi ।
10) hi hastāq hastāq hi hi hastā̎ ।
11) hastāq vasu̍nāq vasu̍nāq hastāq hastāq vasu̍nā ।
12) vasu̍nā pṛqṇasva̍ pṛqṇasvaq vasu̍nāq vasu̍nā pṛqṇasva̍ ।
13) pṛqṇasvā pṛqṇasva̍ pṛqṇasvā ।
14) ā pra prā pra ।
15) pra ya̍chCha yachChaq pra pra ya̍chCha ।
16) yaqchChaq dakṣi̍ṇāqd dakṣi̍ṇād yachCha yachChaq dakṣi̍ṇāt ।
17) dakṣi̍ṇāqdā dakṣi̍ṇāqd dakṣi̍ṇāqdā ।
18) ōtōtōta ।
19) uqta saqvyā-thsaqvyā duqtōta saqvyāt ।
20) saqvyāditi̍ saqvyāt ।
21) praqdāqtā vaqjrī vaqjrī pra̍dāqtā pra̍dāqtā vaqjrī ।
21) praqdāqtēti̍ pra - dāqtā ।
22) vaqjrī vṛ̍ṣaqbhō vṛ̍ṣaqbhō vaqjrī vaqjrī vṛ̍ṣaqbhaḥ ।
23) vṛqṣaqbha stu̍rāqṣā-ṭtu̍rāqṣā-ḍvṛ̍ṣaqbhō vṛ̍ṣaqbha stu̍rāqṣāṭ ।
24) tuqrāqṣāṭ Chuqṣmī śuqṣmī tu̍rāqṣā-ṭtu̍rāqṣāṭ Chuqṣmī ।
25) śuqṣmī rājāq rājā̍ śuqṣmī śuqṣmī rājā̎ ।
26) rājā̍ vṛtraqhā vṛ̍traqhā rājāq rājā̍ vṛtraqhā ।
27) vṛqtraqhā sō̍maqpāvā̍ sōmaqpāvā̍ vṛtraqhā vṛ̍traqhā sō̍maqpāvā̎ ।
27) vṛqtraqhēti̍ vṛtra - hā ।
28) sōqmaqpāvēti̍ sōma - pāvā̎ ।
29) aqsmin. yaqjñē yaqjñē aqsmi-nnaqsmin. yaqjñē ।
30) yaqjñē baqrq.hiṣi̍ baqrq.hiṣi̍ yaqjñē yaqjñē baqrq.hiṣi̍ ।
31) baqrq.hiṣyā baqrq.hiṣi̍ baqrq.hiṣyā ।
32) ā niqṣadya̍ niqṣadyā niqṣadya̍ ।
33) niqṣadyāthātha̍ niqṣadya̍ niqṣadyātha̍ ।
33) niqṣadyēti̍ ni - sadya̍ ।
34) athā̍ bhava bhaqvāthāthā̍ bhava ।
35) bhaqvaq yaja̍mānāyaq yaja̍mānāya bhava bhavaq yaja̍mānāya ।
36) yaja̍mānāyaq śa(gm) śaṃ ँyaja̍mānāyaq yaja̍mānāyaq śam ।
37) śaṃ ँyōr yō-śśa(gm) śaṃ ँyōḥ ।
38) yōritiq yōḥ ।
39) indra̍-ssuqtrāmā̍ suqtrāmēndraq indra̍-ssuqtrāmā̎ ।
40) suqtrāmāq svavāq-nthsvavā̎-nthsuqtrāmā̍ suqtrāmāq svavān̍ ।
40) suqtrāmēti̍ su - trāmā̎ ।
41) svavāq(gm)q avō̍bhiq ravō̍bhiq-ssvavāq-nthsvavāq(gm)q avō̍bhiḥ ।
41) svavāqnitiq sva - vāqn ।
42) avō̍bhi-ssumṛḍīqka-ssu̍mṛḍīqkō 'vō̍bhiq ravō̍bhi-ssumṛḍīqkaḥ ।
42) avō̍bhiqrityava̍ḥ - bhiqḥ ।
43) suqmṛqḍīqkō bha̍vatu bhavatu sumṛḍīqka-ssu̍mṛḍīqkō bha̍vatu ।
43) suqmṛqḍīqka iti̍ su - mṛqḍīqkaḥ ।
44) bhaqvaqtuq viqśvavē̍dā viqśvavē̍dā bhavatu bhavatu viqśvavē̍dāḥ ।
45) viqśvavē̍dāq iti̍ viqśva - vēqdāqḥ ।
46) bādha̍tāq-ndvēṣōq dvēṣōq bādha̍tāq-mbādha̍tāq-ndvēṣa̍ḥ ।
47) dvēṣōq abha̍yaq mabha̍yaq-ndvēṣōq dvēṣōq abha̍yam ।
48) abha̍ya-ṅkṛṇōtu kṛṇōqtvabha̍yaq mabha̍ya-ṅkṛṇōtu ।
49) kṛqṇōqtuq suqvīrya̍sya suqvīrya̍sya kṛṇōtu kṛṇōtu suqvīrya̍sya ।
50) suqvīrya̍syaq pata̍yaqḥ pata̍ya-ssuqvīrya̍sya suqvīrya̍syaq pata̍yaḥ ।
50) suqvīryaqsyēti̍ su - vīrya̍sya ।
॥ 50 ॥ (50/59)

1) pata̍ya-ssyāma syāmaq pata̍yaqḥ pata̍ya-ssyāma ।
2) syāqmēti̍ syāma ।
3) tasya̍ vaqyaṃ ँvaqya-ntasyaq tasya̍ vaqyam ।
4) vaqya(gm) su̍maqtau su̍maqtau vaqyaṃ ँvaqya(gm) su̍maqtau ।
5) suqmaqtau yaqjñiya̍sya yaqjñiya̍sya sumaqtau su̍maqtau yaqjñiya̍sya ।
5) suqmaqtāviti̍ su - maqtau ।
6) yaqjñiyaq syā pyapi̍ yaqjñiya̍sya yaqjñiyaq syāpi̍ ।
7) api̍ bhaqdrē bhaqdrē apyapi̍ bhaqdrē ।
8) bhaqdrē sau̍manaqsē sau̍manaqsē bhaqdrē bhaqdrē sau̍manaqsē ।
9) sauqmaqnaqsē syā̍ma syāma saumanaqsē sau̍manaqsē syā̍ma ।
10) syāqmēti̍ syāma ।
11) sa suqtrāmā̍ suqtrāmāq sa sa suqtrāmā̎ ।
12) suqtrāmāq svavāq-nthsvavā̎-nthsuqtrāmā̍ suqtrāmāq svavān̍ ।
12) suqtrāmēti̍ su - trāmā̎ ।
13) svavāq(gm)q indraq indraq-ssvavāq-nthsvavāq(gm)q indra̍ḥ ।
13) svavāqnitiq sva - vāqn ।
14) indrō̍ aqsmē aqsmē indraq indrō̍ aqsmē ।
15) aqsmē āqrā dāqrā daqsmē aqsmē āqrāt ।
15) aqsmē ityaqsmē ।
16) āqrāch chi̍ch chi dāqrā dāqrāch chi̍t ।
17) chiqd dvēṣōq dvēṣa̍ śchich chiqd dvēṣa̍ḥ ।
18) dvēṣa̍-ssanuqta-ssa̍nuqtar dvēṣōq dvēṣa̍-ssanuqtaḥ ।
19) saqnuqtar yu̍yōtu yuyōtu sanuqta-ssa̍nuqtar yu̍yōtu ।
20) yuqyōqtviti̍ yuyōtu ।
21) rēqvatī̎r nō nō rēqvatī̍ rēqvatī̎r naḥ ।
22) naq-ssaqdhaqmāda̍-ssadhaqmādō̍ nō na-ssadhaqmāda̍ḥ ।
23) saqdhaqmādaq indraq indrē̍ sadhaqmāda̍-ssadhaqmādaq indrē̎ ।
23) saqdhaqmādaq iti̍ sadha - māda̍ḥ ।
24) indrē̍ santu saqntvindraq indrē̍ santu ।
25) saqntuq tuqvivā̍jā stuqvivā̍jā-ssantu santu tuqvivā̍jāḥ ।
26) tuqvivā̍jāq iti̍ tuqvi - vāqjāqḥ ।
27) kṣuqmantōq yābhiqr yābhi̍ḥ, kṣuqmanta̍ḥ, kṣuqmantōq yābhi̍ḥ ।
28) yābhiqr madē̍maq madē̍maq yābhiqr yābhiqr madē̍ma ।
29) madēqmētiq madē̍ma ।
30) prō ṣu su prō prō ṣu ।
30) prō itiq prō ।
31) sva̍smā asmaiq su sva̍smai ।
32) aqsmaiq puqrōqraqtha-mpu̍rōraqtha ma̍smā asmai purōraqtham ।
33) puqrōqraqtha mindrāqyē ndrā̍ya purōraqtha-mpu̍rōraqtha mindrā̍ya ।
33) puqrōqraqthamiti̍ puraḥ - raqtham ।
34) indrā̍ya śūqṣa(gm) śūqṣa mindrāqyē ndrā̍ya śūqṣam ।
35) śūqṣa ma̍rchatārchata śūqṣa(gm) śūqṣa ma̍rchata ।
36) aqrchaqtētya̍rchata ।
37) aqbhīkē̍ chich chidaqbhīkē̍ aqbhīkē̍ chit ।
38) chiqduq vuq chiqch chiqduq ।
39) uq lōqkaqkṛ llō̍kaqkṛ du̍ vu lōkaqkṛt ।
40) lōqkaqkṛ-thsaqṅgē saqṅgē lō̍kaqkṛ llō̍kaqkṛ-thsaqṅgē ।
40) lōqkaqkṛditi̍ lōka - kṛt ।
41) saqṅgē saqmathsu̍ saqmathsu̍ saqṅgē saqṅgē saqmathsu̍ ।
42) saqmathsu̍ vṛtraqhā vṛ̍traqhā saqmathsu̍ saqmathsu̍ vṛtraqhā ।
42) saqmathsviti̍ saqmat - suq ।
43) vṛqtraqhēti̍ vṛtra - hā ।
44) aqsmāka̍-mbōdhi bōdhyaqsmāka̍ maqsmāka̍-mbōdhi ।
45) bōqdhiq chōqdiqtā chō̍diqtā bō̍dhi bōdhi chōdiqtā ।
46) chōqdiqtā nabha̍ntāq-nnabha̍ntā-ñchōdiqtā chō̍diqtā nabha̍ntām ।
47) nabha̍ntā manyaqkēṣā̍ manyaqkēṣāq-nnabha̍ntāq-nnabha̍ntā manyaqkēṣā̎m ।
48) aqnyaqkēṣāqmitya̍nyaqkēṣā̎m ।
49) jyāqkā adhyadhi̍ jyāqkā jyāqkā adhi̍ ।
50) adhiq dhanva̍suq dhanvaq svadhyadhiq dhanva̍su ।
51) dhanvaqsvitiq dhanva̍ - suq ।
॥ 51 ॥ (51, 60)

॥ a. 13 ॥




Browse Related Categories: