View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री गणपति मंगलाष्टकम्

गजाननाय गांगेयसहजाय सदात्मने ।
गौरीप्रियतनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥

नागयज्ञोपवीताय नतविघ्नविनाशिने ।
नंद्यादिगणनाथाय नायकायास्तु मंगलम् ॥ 2 ॥

इभवक्त्राय चेंद्रादिवंदिताय चिदात्मने ।
ईशानप्रेमपात्राय चेष्टदायास्तु मंगलम् ॥ 3 ॥

सुमुखाय सुशुंडाग्रोक्षिप्तामृतघटाय च ।
सुरबृंदनिषेव्याय सुखदायास्तु मंगलम् ॥ 4 ॥

चतुर्भुजाय चंद्रार्धविलसन्मस्तकाय च ।
चरणावनतानर्थ तारणायास्तु मंगलम् ॥ 5 ॥

वक्रतुंडाय वटवे वंद्याय वरदाय च ।
विरूपाक्षसुतायास्तु विघ्ननाशाय मंगलम् ॥ 6 ॥

प्रमोदामोदरूपाय सिद्धिविज्ञानरूपिणे ।
प्रकृष्टपापनाशाय फलदायास्तु मंगलम् ॥ 7 ॥

मंगलं गणनाथाय मंगलं हरसूनवे ।
मंगलं विघ्नराजाय विघ्नहर्त्रेस्तु मंगलम् ॥ 8 ॥

श्लोकाष्टकमिदं पुण्यं मंगलप्रदमादरात् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥ 9 ॥

इति श्री गणपति मंगलाष्टकम् ।




Browse Related Categories: