View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री विनायक स्तवराजः

बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल-
-व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्करांभोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥ 1 ॥

नमस्ते सिद्धिलक्ष्मीश गणाधिप महाप्रभो ।
विघ्नेश्वर जगन्नाथ गौरीपुत्र जगत्प्रभो ॥ 2 ॥

जय विघ्नेश्वर विभो विनायक महेश्वर ।
लंबोदर महाबाहो सर्वदा त्वं प्रसीद मे ॥ 3 ॥

महादेव जगत्स्वामिन् मूषिकारूढ शंकर ।
विशालाक्ष महाकाय मां त्राहि परमेश्वर ॥ 4 ॥

कुंजरास्य सुराधीश महेश करुणानिधे ।
मातुलुंगधर स्वामिन् गदाचक्रसमन्वित ॥ 5 ॥

दशबाहो महाराज गजवक्त्र चतुर्भुज ।
शूर्पकर्ण महाकर्ण गणनाथ प्रसीद मे ॥ 6 ॥

शंखशूलसमायुक्त बीजापूरसमन्वित ।
इक्षुकार्मुकसंयुक्त पद्महस्त प्रसीद मे ॥ 7 ॥

नानाभरणसंयुक्त रत्नकुंभकर प्रभो ।
सर्गस्थितिलयाधीश परमात्मन् जय प्रभो ॥ 8 ॥

अनाथनाथ विश्वेश विघ्नसंघविनाशन ।
त्रयीमूर्ते सुरपते ब्रह्मविष्णुशिवात्मक ॥ 9 ॥

त्रयीगुण महादेव पाहि मां सर्वपालक ।
अणिमादिगुणाधार लक्ष्मीश्रीविष्णुपूजित ॥ 10 ॥

गौरीशंकरसंपूज्य जय त्वं गणनायक ।
रतिमन्मथसंसेव्य महीभूदारसंस्तुत ॥ 11 ॥

ऋद्ध्यामोदादिसंसेव्य महागणपते जय ।
शंखपद्मादिसंसेव्य निरालंब निरीश्वर ॥ 12 ॥

निष्कलंक निराधार पाहि मां नित्यमव्यय ।
अनाद्य जगतामाद्य पितामहसुपूजित ॥ 13 ॥

धूमकेतो गणाध्यक्ष महामूषकवाहन ।
अनंतपरमानंद जय विघ्नेश्वरेश्वर ॥ 14 ॥

रत्नसिंहासनासीन किरीटेन सुशोभित ।
परात्पर परेशान परपूरुष पाहि माम् ॥ 15 ॥

निर्द्वंद्व निर्गुणाभास जपापुष्पसमप्रभ ।
सर्वप्रमथसंस्तुत्य त्राहि मां विघ्ननायक ॥ 16 ॥

कुमारस्य गुरो देव सर्वैश्वर्यप्रदायक ।
सर्वाभीष्टप्रद स्वामिन् सर्वप्रत्यूहनाशक ॥ 17 ॥

शरण्य सर्वलोकानां शरणागतवत्सल ।
महागणपते नित्यं मां पालय कृपानिधे ॥ 18 ॥

एवं श्रीगणनाथस्य स्तवराजमनुत्तमम् ।
यः पठेच्छृणुयान्नित्यं प्रत्यूहैः स विमुच्यते ॥ 19 ॥

अश्वमेधसमं पुण्यफलं प्राप्नोत्यनुत्तमम् ।
वशीकरोति त्रैलोक्यं प्राप्य सौभाग्यमुत्तमम् ॥ 20 ॥

सर्वाभीष्टमवाप्नोति शीघ्रमेव सुदुर्लभम् ।
महागणेशसान्निध्यं प्राप्नोत्येव न संशयः ॥ 21 ॥

इति श्रीरुद्रयामले श्रीविनायकस्तवराजः संपूर्णम् ।




Browse Related Categories: