बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल-
-व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्करांभोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥ 1 ॥
नमस्ते सिद्धिलक्ष्मीश गणाधिप महाप्रभो ।
विघ्नेश्वर जगन्नाथ गौरीपुत्र जगत्प्रभो ॥ 2 ॥
जय विघ्नेश्वर विभो विनायक महेश्वर ।
लंबोदर महाबाहो सर्वदा त्वं प्रसीद मे ॥ 3 ॥
महादेव जगत्स्वामिन् मूषिकारूढ शंकर ।
विशालाक्ष महाकाय मां त्राहि परमेश्वर ॥ 4 ॥
कुंजरास्य सुराधीश महेश करुणानिधे ।
मातुलुंगधर स्वामिन् गदाचक्रसमन्वित ॥ 5 ॥
दशबाहो महाराज गजवक्त्र चतुर्भुज ।
शूर्पकर्ण महाकर्ण गणनाथ प्रसीद मे ॥ 6 ॥
शंखशूलसमायुक्त बीजापूरसमन्वित ।
इक्षुकार्मुकसंयुक्त पद्महस्त प्रसीद मे ॥ 7 ॥
नानाभरणसंयुक्त रत्नकुंभकर प्रभो ।
सर्गस्थितिलयाधीश परमात्मन् जय प्रभो ॥ 8 ॥
अनाथनाथ विश्वेश विघ्नसंघविनाशन ।
त्रयीमूर्ते सुरपते ब्रह्मविष्णुशिवात्मक ॥ 9 ॥
त्रयीगुण महादेव पाहि मां सर्वपालक ।
अणिमादिगुणाधार लक्ष्मीश्रीविष्णुपूजित ॥ 10 ॥
गौरीशंकरसंपूज्य जय त्वं गणनायक ।
रतिमन्मथसंसेव्य महीभूदारसंस्तुत ॥ 11 ॥
ऋद्ध्यामोदादिसंसेव्य महागणपते जय ।
शंखपद्मादिसंसेव्य निरालंब निरीश्वर ॥ 12 ॥
निष्कलंक निराधार पाहि मां नित्यमव्यय ।
अनाद्य जगतामाद्य पितामहसुपूजित ॥ 13 ॥
धूमकेतो गणाध्यक्ष महामूषकवाहन ।
अनंतपरमानंद जय विघ्नेश्वरेश्वर ॥ 14 ॥
रत्नसिंहासनासीन किरीटेन सुशोभित ।
परात्पर परेशान परपूरुष पाहि माम् ॥ 15 ॥
निर्द्वंद्व निर्गुणाभास जपापुष्पसमप्रभ ।
सर्वप्रमथसंस्तुत्य त्राहि मां विघ्ननायक ॥ 16 ॥
कुमारस्य गुरो देव सर्वैश्वर्यप्रदायक ।
सर्वाभीष्टप्रद स्वामिन् सर्वप्रत्यूहनाशक ॥ 17 ॥
शरण्य सर्वलोकानां शरणागतवत्सल ।
महागणपते नित्यं मां पालय कृपानिधे ॥ 18 ॥
एवं श्रीगणनाथस्य स्तवराजमनुत्तमम् ।
यः पठेच्छृणुयान्नित्यं प्रत्यूहैः स विमुच्यते ॥ 19 ॥
अश्वमेधसमं पुण्यफलं प्राप्नोत्यनुत्तमम् ।
वशीकरोति त्रैलोक्यं प्राप्य सौभाग्यमुत्तमम् ॥ 20 ॥
सर्वाभीष्टमवाप्नोति शीघ्रमेव सुदुर्लभम् ।
महागणेशसान्निध्यं प्राप्नोत्येव न संशयः ॥ 21 ॥
इति श्रीरुद्रयामले श्रीविनायकस्तवराजः संपूर्णम् ।