View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

गणेश भुजंगम्

रणत्क्षुद्रघंटानिनादाभिरामं
चलत्तांडवोद्दंडवत्पद्मतालम् ।
लसत्तुंदिलांगोपरिव्यालहारं
गणाधीशमीशानसूनुं तमीडे ॥ 1 ॥

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं
स्फुरच्छुंडदंडोल्लसद्बीजपूरम् ।
गलद्दर्पसौगंध्यलोलालिमालं
गणाधीशमीशानसूनुं तमीडे ॥ 2 ॥

प्रकाशज्जपारक्तरत्नप्रसून-
प्रवालप्रभातारुणज्योतिरेकम् ।
प्रलंबोदरं वक्रतुंडैकदंतं
गणाधीशमीशानसूनुं तमीडे ॥ 3 ॥

विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चंद्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे ॥ 4 ॥

उदंचद्भुजावल्लरीदृश्यमूलो-
च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् ।
मरुत्सुंदरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे ॥ 5 ॥

स्फुरन्निष्ठुरालोलपिंगाक्षितारं
कृपाकोमलोदारलीलावतारम् ।
कलाबिंदुगं गीयते योगिवर्यै-
र्गणाधीशमीशानसूनुं तमीडे ॥ 6 ॥

यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानंदमाकारशून्यम् ।
परं पारमोंकारमाम्नायगर्भं
वदंति प्रगल्भं पुराणं तमीडे ॥ 7 ॥

चिदानंदसांद्राय शांताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।
नमोऽनंतलीलाय कैवल्यभासे
नमो विश्वबीज प्रसीदेशसूनो ॥ 8 ॥

इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् ।
गणेशप्रसादेन सिद्ध्यंति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने ॥ 9 ॥




Browse Related Categories: