View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

विनायक अष्टोत्तर शत नाम स्तोत्रम्

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कंदाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥

अग्निगर्वच्छिदिंद्रश्रीप्रदो वाणीप्रदायकः ।
सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः ॥ 2 ॥

सर्वात्मकः सृष्टिकर्ता देवानीकार्चितः शिवः ।
सिद्धिबुद्धिप्रदः शांतो ब्रह्मचारी गजाननः ॥ 3 ॥

द्वैमातुरो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदंतश्चतुर्बाहुश्चतुरः शक्तिसंयुतः ॥ 4 ॥

लंबोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः ।
काव्यो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥

पाशांकुशधरश्चंडो गुणातीतो निरंजनः ।
अकल्मषः स्वयं सिद्धः सिद्धार्चितपदांबुजः ॥ 6 ॥

बीजापूरफलासक्तो वरदः शाश्वतः कृती ।
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥

श्रीदोऽज उत्पलकरः श्रीपतिस्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलश्चंद्रचूडोऽमरेश्वरः ॥ 8 ॥

नागयज्ञोपवीती च कलिकल्मषनाशनः ।
स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः ॥ 9 ॥

स्थूलतुंडोऽग्रणीर्धीरो वागीशः सिद्धिदायकः ।
दूर्वाबिल्वप्रियः कांतः पापहारी समाहितः ॥ 10 ॥

आश्रितश्रीकरः सौम्यो भक्तवांछितदायकः ।
शांतोऽच्युतार्च्यः कैवल्यो सच्चिदानंदविग्रहः ॥ 11 ॥

ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ।
प्रमत्तदैत्यभयदो व्यक्तमूर्तिरमूर्तिमान् ॥ 12 ॥

शैलेंद्रतनुजोत्संगखेलनोत्सुकमानसः ।
स्वलावण्यसुधासारजितमन्मथविग्रहः ॥ 13 ॥

समस्तजगदाधारो मायी मूषकवाहनः ।
रमार्चितो विधिश्चैव श्रीकंठो विबुधेश्वरः ॥ 14 ॥

चिंतामणिद्वीपपतिः परमात्मा गजाननः ।
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ॥ 15 ॥

अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ 16 ॥

दूर्वादलैः बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥ 17 ॥

इति भविष्योत्तरपुराणे विनायकाष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: