View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री गणपति स्तवं

ब्रह्मविष्णुमहेशा ऊचुः ।
अजं निर्विकल्पं निराकारमेकं
निरानंदमद्वैतमानंदपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं
परब्रह्मरूपं गणेशं भजेम ॥ 1 ॥

गुणातीतमाद्यं चिदानंदरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं
परब्रह्मरूपं गणेशं भजेम ॥ 2 ॥

जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववंद्यं सुरेशं
परब्रह्मरूपं गणेशं भजेम ॥ 3 ॥

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं
सदा कार्यसक्तं हृदाचिंत्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं
परब्रह्मरूपं गणेशं नतास्मः ॥ 4 ॥

सदा सत्त्वयोगं मुदा क्रीडमानं
सुरारीन्हरंतं जगत्पालयंतम् ।
अनेकावतारं निजज्ञानहारं
सदा विष्णुरूपं गणेशं नमामः ॥ 5 ॥

तमोयोगिनं रुद्ररूपं त्रिनेत्रं
जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयंतं
सदा शर्वरूपं गणेशं नमामः ॥ 6 ॥

तमस्तोमहारं जनाज्ञानहारं
त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरेविकारं
सदा ब्रह्मरूपं गणेशं नमामः ॥ 7 ॥

निजैरोषधीस्तर्पयंतं करोद्यैः
सरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशु संतापहारं द्विजेशं
शशांकस्वरूपं गणेशं नमामः ॥ 8 ॥

प्रकाशस्वरूपं नभोवायुरूपं
विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं
सदा शक्तिरूपं गणेशं नमामः ॥ 9 ॥

प्रधानस्वरूपं महत्तत्त्वरूपं
धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूतं
सदा विश्वरूपं गणेशं नतास्मः ॥ 10 ॥

त्वदीये मनः स्थापयेदंघ्रियुग्मे
जनो विघ्नसंघान्न पीडां लभेत ।
लसत्सूर्यबिंबे विशाले स्थितोऽयं
जनोध्वांत पीडां कथं वा लभेत ॥ 11 ॥

वयं भ्रामिताः सर्वथाऽज्ञानयोगा-
-दलब्धा तवांघ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादा-
-त्प्रपन्नान्सदा पाहि विश्वंभराद्य ॥ 12 ॥

गणेश उवाच ।
इदं यः पठेत्प्रातरुत्थाय धीमान्
त्रिसंध्यं सदा भक्तियुक्तो विशुद्धः ।
सपुत्रान् श्रियं सर्वकामान् लभेत
परब्रह्मरूपो भवेदंतकाले ॥ 13 ॥

इति गणेशपुराणे उपासनाखंडे त्रयोदशोऽध्याये श्रीगणपतिस्तवः ।




Browse Related Categories: