View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

महा गणपति मंत्रविग्रह कवचम्

ॐ अस्य श्रीमहागणपति मंत्रविग्रह कवचस्य । श्रीशिव ऋषिः । देवीगायत्री छंदः । श्री महागणपतिर्देवता । ॐ श्रीं ह्रीं क्लीं ग्लौं गं बीजानि । गणपतये वरवरदेति शक्तिः । सर्वजनं मे वशमानय स्वाहा कीलकम् । श्री महागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः ।
ॐ श्रीं ह्रीं क्लीं – अंगुष्ठाभ्यां नमः ।
ग्लौं गं गणपतये – तर्जनीभ्यां नमः ।
वरवरद – मध्यमाभ्यां नमः ।
सर्वजनं मे – अनामिकाभ्यां नमः ।
वशमानय – कनिष्ठिकाभ्यां नमः ।
स्वाहा – करतल करपृष्ठाभ्यां नमः ।

न्यासः ।
ॐ श्रीं ह्रीं क्लीं – हृदयाय नमः ।
ग्लौं गं गणपतये – शिरसे स्वाहा ।
वरवरद – शिखायै वषट् ।
सर्वजनं मे – कवचाय हुम् ।
वशमानय – नेत्रत्रयाय वौषट् ।
स्वाहा – अस्त्राय फट् ।

ध्यानम् –
बीजापूरगदेक्षुकार्मुक ऋजा चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्करांभोरुहः ।
ध्येयो वल्लभया सपद्मकरया श्लिष्टोज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ।

इति ध्यात्वा । लं इत्यादि मानसोपचारैः संपूज्य कवचं पठेत् ।

ॐकारो मे शिरः पातु श्रींकारः पातु फालकम् ।
ह्रीं बीजं मे ललाटेऽव्यात् क्लीं बीजं भ्रूयुगं मम ॥ 1 ॥

ग्लौं बीजं नेत्रयोः पातु गं बीजं पातु नासिकाम् ।
गं बीजं मुखपद्मेऽव्याद्महासिद्धिफलप्रदम् ॥ 2 ॥

णकारो दंतयोः पातु पकारो लंबिकां मम ।
तकारः पातु मे ताल्वोर्येकार ओष्ठयोर्मम ॥ 3 ॥

वकारः कंठदेशेऽव्याद्रकारश्चोपकंठके ।
द्वितीयस्तु वकारो मे हृदयं पातु सर्वदा ॥ 4 ॥

रकारस्तु द्वितीयो वै उभौ पार्श्वौ सदा मम ।
दकार उदरे पातु सकारो नाभिमंडले ॥ 5 ॥

र्वकारः पातु मे लिंगं जकारः पातु गुह्यके ।
नकारः पातु मे जंघे मेकारो जानुनोर्द्वयोः ॥ 6 ॥

वकारः पातु मे गुल्फौ शकारः पादयोर्द्वयोः ।
माकारस्तु सदा पातु दक्षपादांगुलीषु च ॥ 7 ॥

नकारस्तु सदा पातु वामपादांगुलीषु च ।
यकारो मे सदा पातु दक्षपादतले तथा ॥ 8 ॥

स्वाकारो ब्रह्मरूपाख्यो वामपादतले तथा ।
हाकारः सर्वदा पातु सर्वांगे गणपः प्रभुः ॥ 9 ॥

पूर्वे मां पातु श्रीरुद्रः श्रीं ह्रीं क्लीं फट् कलाधरः ।
आग्नेय्यां मे सदा पातु ह्रीं श्रीं क्लीं लोकमोहनः ॥ 10 ॥

दक्षिणे श्रीयमः पातु क्रीं ह्रं ऐं ह्रीं ह्स्रौं नमः ।
नैरृत्ये निरृतिः पातु आं ह्रीं क्रों क्रों नमो नमः ॥ 11 ॥

पश्चिमे वरुणः पातु श्रीं ह्रीं क्लीं फट् ह्स्रौं नमः ।
वायुर्मे पातु वायव्ये ह्रूं ह्रीं श्रीं ह्स्फ्रें नमो नमः ॥ 12 ॥

उत्तरे धनदः पातु श्रीं ह्रीं श्रीं ह्रीं धनेश्वरः ।
ईशान्ये पातु मां देवो ह्रौं ह्रीं जूं सः सदाशिवः ॥ 13 ॥

प्रपन्नपारिजाताय स्वाहा मां पातु ईश्वरः ।
ऊर्ध्वं मे सर्वदा पातु गं ग्लौं क्लीं ह्स्रौं नमो नमः ॥ 14 ॥

अनंताय नमः स्वाहा अधस्ताद्दिशि रक्षतु ।
पूर्वे मां गणपः पातु दक्षिणे क्षेत्रपालकः ॥ 15 ॥

पश्चिमे पातु मां दुर्गा ऐं ह्रीं क्लीं चंडिका शिवा ।
उत्तरे वटुकः पातु ह्रीं वं वं वटुकः शिवः ॥ 16 ॥

स्वाहा सर्वार्थसिद्धेश्च दायको विश्वनायकः ।
पुनः पूर्वे च मां पातु श्रीमानसितभैरवः ॥ 17 ॥

आग्नेय्यां पातु नो ह्रीं ह्रीं ह्रुं क्रों क्रों रुरुभैरवः ।
दक्षिणे पातु मां क्रौं क्रों ह्रैं ह्रैं मे चंडभैरवः ॥ 18 ॥

नैरृत्ये पातु मां ह्रीं ह्रूं ह्रौं ह्रौं ह्रीं ह्स्रैं नमो नमः ।
स्वाहा मे सर्वभूतात्मा पातु मां क्रोधभैरवः ॥ 19 ॥

पश्चिमे ईश्वरः पातु क्रीं क्लीं उन्मत्तभैरवः ।
वायव्ये पातु मां ह्रीं क्लीं कपाली कमलेक्षणः ॥ 20 ॥

उत्तरे पातु मां देवो ह्रीं ह्रीं भीषणभैरवः ।
ईशान्ये पातु मां देवः क्लीं ह्रीं संहारभैरवः ॥ 21 ॥

ऊर्ध्वं मे पातु देवेशः श्रीसम्मोहनभैरवः ।
अधस्ताद्वटुकः पातु सर्वतः कालभैरवः ॥ 22 ॥

इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् ।
गोपनीयं प्रयत्नेन यदीच्छेदात्मनः सुखम् ॥ 23 ॥

जननीजारवद्गोप्या विद्यैषेत्यागमा जगुः ।
अष्टम्यां च चतुर्दश्यां संक्रांतौ ग्रहणेष्वपि ॥ 24 ॥

भौमेऽवश्यं पठेद्धीरो मोहयत्यखिलं जगत् ।
एकावृत्या भवेद्विद्या द्विरावृत्या धनं लभेत् ॥ 25 ॥

त्रिरावृत्या राजवश्यं तुर्यावृत्याऽखिलाः प्रजाः ।
पंचावृत्या ग्रामवश्यं षडावृत्या च मंत्रिणः ॥ 26 ॥

सप्तावृत्या सभावश्या अष्टावृत्या भुवः श्रियम् ।
नवावृत्या च नारीणां सर्वाकर्षणकारकम् ॥ 27 ॥

दशावृत्तीः पठेन्नित्यं षण्मासाभ्यासयोगतः ।
देवता वशमायाति किं पुनर्मानवा भुवि ॥ 28 ॥

कवचस्य च दिव्यस्य सहस्रावर्तनान्नरः ।
देवतादर्शनं सद्यो नात्रकार्या विचारणा ॥ 29 ॥

अर्धरात्रे समुत्थाय चतुर्थ्यां भृगुवासरे ।
रक्तमालांबरधरो रक्तगंधानुलेपनः ॥ 30 ॥

सावधानेन मनसा पठेदेकोत्तरं शतम् ।
स्वप्ने मूर्तिमयं देवं पश्यत्येव न संशयः ॥ 31 ॥

इदं कवचमज्ञात्वा गणेशं भजते नरः ।
कोटिलक्षं प्रजप्त्वापि न मंत्रं सिद्धिदो भवेत् ॥ 32 ॥

पुष्पांजल्यष्टकं दत्वा मूलेनैव सकृत् पठेत् ।
अपिवर्षसहस्राणां पूजायाः फलमाप्नुयात् ॥ 33 ॥

भूर्जे लिखित्वा स्वर्णस्तां गुटिकां धारयेद्यदि ।
कंठे वा दक्षिणे बाहौ सकुर्याद्दासवज्जगत् ॥ 34 ॥

न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च ।
अभक्तेभ्योपि पुत्रेभ्यो दत्वा नरकमाप्नुयात् ॥ 35 ॥

गणेशभक्तियुक्ताय साधवे च प्रयत्नतः ।
दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥ 36 ॥

इति श्रीदेवीरहस्ये श्रीमहागणपति मंत्रविग्रहकवचं संपूर्णम् ।




Browse Related Categories: