gajānanāya gāṅgēyasahajāya sadātmanē ।
gaurīpriyatanūjāya gaṇēśāyāstu maṅgaḻam ॥ 1 ॥
nāgayajñōpavītāya natavighnavināśinē ।
nandyādigaṇanāthāya nāyakāyāstu maṅgaḻam ॥ 2 ॥
ibhavaktrāya chēndrādivanditāya chidātmanē ।
īśānaprēmapātrāya chēṣṭadāyāstu maṅgaḻam ॥ 3 ॥
sumukhāya suśuṇḍāgrōkṣiptāmṛtaghaṭāya cha ।
surabṛndaniṣēvyāya sukhadāyāstu maṅgaḻam ॥ 4 ॥
chaturbhujāya chandrārdhavilasanmastakāya cha ।
charaṇāvanatānartha tāraṇāyāstu maṅgaḻam ॥ 5 ॥
vakratuṇḍāya vaṭavē vandyāya varadāya cha ।
virūpākṣasutāyāstu vighnanāśāya maṅgaḻam ॥ 6 ॥
pramōdāmōdarūpāya siddhivijñānarūpiṇē ।
prakṛṣṭapāpanāśāya phaladāyāstu maṅgaḻam ॥ 7 ॥
maṅgaḻaṃ gaṇanāthāya maṅgaḻaṃ harasūnavē ।
maṅgaḻaṃ vighnarājāya vighnahartrēstu maṅgaḻam ॥ 8 ॥
ślōkāṣṭakamidaṃ puṇyaṃ maṅgaḻapradamādarāt ।
paṭhitavyaṃ prayatnēna sarvavighnanivṛttayē ॥ 9 ॥
iti śrī gaṇapati maṅgaḻāṣṭakam ।