View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Ganapathi Mangalashtakam

gajānanāya gāṅgēyasahajāya sadātmanē ।
gaurīpriyatanūjāya gaṇēśāyāstu maṅgaḻam ॥ 1 ॥

nāgayajñōpavītāya natavighnavināśinē ।
nandyādigaṇanāthāya nāyakāyāstu maṅgaḻam ॥ 2 ॥

ibhavaktrāya chēndrādivanditāya chidātmanē ।
īśānaprēmapātrāya chēṣṭadāyāstu maṅgaḻam ॥ 3 ॥

sumukhāya suśuṇḍāgrōkṣiptāmṛtaghaṭāya cha ।
surabṛndaniṣēvyāya sukhadāyāstu maṅgaḻam ॥ 4 ॥

chaturbhujāya chandrārdhavilasanmastakāya cha ।
charaṇāvanatānartha tāraṇāyāstu maṅgaḻam ॥ 5 ॥

vakratuṇḍāya vaṭavē vandyāya varadāya cha ।
virūpākṣasutāyāstu vighnanāśāya maṅgaḻam ॥ 6 ॥

pramōdāmōdarūpāya siddhivijñānarūpiṇē ।
prakṛṣṭapāpanāśāya phaladāyāstu maṅgaḻam ॥ 7 ॥

maṅgaḻaṃ gaṇanāthāya maṅgaḻaṃ harasūnavē ।
maṅgaḻaṃ vighnarājāya vighnahartrēstu maṅgaḻam ॥ 8 ॥

ślōkāṣṭakamidaṃ puṇyaṃ maṅgaḻapradamādarāt ।
paṭhitavyaṃ prayatnēna sarvavighnanivṛttayē ॥ 9 ॥

iti śrī gaṇapati maṅgaḻāṣṭakam ।




Browse Related Categories: