View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

राधा सहस्रनाम स्तोत्रम्

वंदे वृंदावनानंदा राधिका परमेश्वरी ।
गोपिकां परमां श्रेष्ठां ह्लादिनीं शक्तिरूपिणीम् ॥

श्रीराधां परमाराज्यां कृष्णसेवापरायणाम् ।
श्रीकृष्णांग सदाध्यात्री नवधाभक्तिकारिणी ॥

येषां गुणमयी-राधा वृषभानुकुमारिका ।
दामोदरप्रिया-राधा मनोभीष्टप्रदायिनी ॥

तस्या नामसहस्रं त्वं श्रुणु भागवतोत्तमा ॥

मानसतंत्रे अनुष्टुप्छंदसे अकारादि क्षकारांतानि
श्रीराधिकासहस्रनामानि ॥

अथ स्तोत्रम्
ॐ अनंतरूपिणी-राधा अपारगुणसागरा ।
अध्यक्षरा आदिरूपा अनादिराशेश्वरी ॥ 1॥

अणिमादि सिद्धिदात्री अधिदेवी अधीश्वरी ।
अष्टसिद्धिप्रदादेवी अभया अखिलेश्वरी ॥ 2॥

अनंगमंजरीभग्ना अनंगदर्पनाशिनी ।
अनुकंपाप्रदा-राधा अपराधप्रणाशिनी ॥ 3॥

अंतर्वेत्री अधिष्ठात्री अंतर्यामी सनातनी ।
अमला अबला बाला अतुला च अनूपमा ॥ 4॥

अशेषगुणसंपन्ना अंतःकरणवासिनी ।
अच्युता रमणी आद्या अंगरागविधायिनी ॥ 5॥

अरविंदपदद्वंद्वा अध्यक्षा परमेश्वरी ।
अवनीधारिणीदेवी अचिंत्याद्भुतरूपिणी ॥ 6॥

अशेषगुणसाराच अशोकाशोकनाशिनी ।
अभीष्टदा अंशमुखी अक्षयाद्भुतरूपिणी ॥ 7॥

अवलंबा अधिष्ठात्री अकिंचनवरप्रदा ।
अखिलानंदिनी आद्या अयाना कृष्णमोहिनी ॥ 8॥

अवधीसर्वशास्त्राणामापदुद्धारिणी शुभा ।
आह्लादिनी आदिशक्तिरन्नदा अभयापि च ॥ 7॥

अन्नपूर्णा अहोधन्या अतुल्या अभयप्रदा ।
इंदुमुखी दिव्यहासा इष्टभक्तिप्रदायिनी ॥ 10॥

इच्छामयी इच्छारूपा इंदिरा ईश्वरीऽपरा ।
इष्टदायीश्वरी माया इष्टमंत्रस्वरूपिणी ॥ 11॥

ॐकाररूपिणीदेवी उर्वीसर्वजनेश्वरी ।
ऐरावतवती पूज्या अपारगुणसागरा ॥ 12॥

कृष्णप्राणाधिकाराधा कृष्णप्रेमविनोदिनी ।
श्रीकृष्णांगसदाध्यायी कृष्णानंदप्रदायिनी ॥ 13॥

कृष्णाऽह्लादिनीदेवी कृष्णध्यानपरायणा ।
कृष्णसम्मोहिनीनित्या कृष्णानंदप्रवर्धिनी ॥ 14॥

कृष्णानंदा सदानंदा कृष्णकेलि सुखास्वदा ।
कृष्णप्रिया कृष्णकांता कृष्णसेवापरायणा ॥ 15॥

कृष्णप्रेमाब्धिसभरी कृष्णप्रेमतरंगिणी ।
कृष्णचित्तहरादेवी कीर्तिदाकुलपद्मिनी ॥ 16॥

कृष्णमुखी हासमुखी सदाकृष्णकुतूहली ।
कृष्णानुरागिणी धन्या किशोरी कृष्णवल्लभा ॥ 17॥

कृष्णकामा कृष्णवंद्या कृष्णाब्धे सर्वकामना ।
कृष्णप्रेममयी-राधा कल्याणी कमलानना ॥। 18॥

कृष्णसून्मादिनी काम्या कृष्णलीला शिरोमणी ।
कृष्णसंजीवनी-राधा कृष्णवक्षस्थलस्थिता ॥ 19॥

कृष्णप्रेमसदोन्मत्ता कृष्णसंगविलासिनी ।
श्रीकृष्णरमणीराधा कृष्णप्रेमाऽकलंकिणी ॥ 20॥

कृष्णप्रेमवतीकर्त्री कृष्णभक्तिपरायणा ।
श्रीकृष्णमहिषी पूर्णा श्रीकृष्णांगप्रियंकरी ॥ 21॥

कामगात्रा कामरूपा कलिकल्मषनाशिनी ।
कृष्णसंयुक्तकामेशी श्रीकृष्णप्रियवादिनी ॥ 22॥

कृष्णशक्ति कांचनाभा कृष्णाकृष्णप्रियासती ।
कृष्णप्राणेश्वरी धीरा कमलाकुंजवासिनी ॥ 23॥

कृष्णप्राणाधिदेवी च किशोरानंददायिनी ।
कृष्णप्रसाध्यमाना च कृष्णप्रेमपरायणा ॥ 24॥

कृष्णवक्षस्थितादेवी श्रीकृष्णांगसदाव्रता ।
कुंजाधिराजमहिषी पूजन्नूपुररंजनी ॥ 25॥

कारुण्यामृतपाधोधी कल्याणी करुणामयी ।
कुंदकुसुमदंता च कस्तूरिबिंदुभिः शुभा ॥ 26॥

कुचकुटमलसौंदर्या कृपामयी कृपाकरी ।
कुंजविहारिणी गोपी कुंददामसुशोभिनी ॥ 27॥

कोमलांगी कमलांघ्री कमलाऽकमलानना ।
कंदर्पदमनादेवी कौमारी नवयौवना ॥ 28॥

कुंकुमाचर्चितांगी च केसरीमध्यमोत्तमा ।
कांचनांगी कुरंगाक्षी कनकांगुलिधारिणी ॥ 29॥

करुणार्णवसंपूर्णा कृष्णप्रेमतरंगिणी ।
कल्पदृमा कृपाध्यक्षा कृष्णसेवा परायणा ॥ 30॥

खंजनाक्षी खनीप्रेम्णा अखंडिता मानकारिणी ।
गोलोकधामिनी-राधा गोकुलानंददायिनी ॥ 31॥

गोविंदवल्लभादेवी गोपिनी गुणसागरा ।
गोपालवल्लभा गोपी गौरांगी गोधनेश्वरी ॥ 32॥

गोपाली गोपिकाश्रेष्ठा गोपकन्या गणेश्वरी ।
गजेंद्रगामिनीगन्या गंधर्वकुलपावनी ॥ 33॥

गुणाध्यक्षा गणाध्यक्षा गवोन्गती गुणाकरा ।
गुणगम्या गृहलक्ष्मी गोप्येचूडाग्रमालिका ॥। 34॥

गंगागीतागतिर्दात्री गायत्री ब्रह्मरूपिणी ।
गंधपुष्पधरादेवी गंधमाल्यादिधारिणी ॥ 35॥

गोविंदप्रेयसी धीरा गोविंदबंधकारणा ।
ज्ञानदागुणदागम्या गोपिनी गुणशोभिनी ॥ 36॥

गोदावरी गुणातीता गोवर्धनधनप्रिया ।
गोपिनी गोकुलेंद्राणी गोपिका गुणशालिनी ॥ 37॥

गंधेश्वरी गुणालंबा गुणांगी गुणपावनी ।
गोपालस्य प्रियाराधा कुंजपुंजविहारिणी ॥ 38॥

गोकुलेंदुमुखी वृंदा गोपालप्राणवल्लभा ।
गोपांगनाप्रियाराधा गौरांगी गौरवान्विता ॥ 39॥

गोवत्सधारिणीवत्सा सुबलावेशधारिणी ।
गीर्वाणवंद्या गीर्वाणी गोपिनी गणशोभिता ॥ 40॥

घनश्यामप्रियाधीरा घोरसंसारतारिणी ।
घूर्णायमाननयना घोरकल्मषनाशिनी ॥ 41॥

चैतन्यरूपिणीदेवी चित्तचैतन्यदायिनी ।
चंद्राननी चंद्रकांती चंद्रकोटिसमप्रभा ॥ 42॥

चंद्रावली शुक्लपक्षा चंद्राच कृष्णवल्लभा ।
चंद्रार्कनखरज्योती चारुवेणीशिखारुचिः ॥ 43॥

चंदनैश्चर्चितांगी च चतुराचंचलेक्षणा ।
चारुगोरोचनागौरी चतुर्वर्गप्रदायिनी ॥ 44॥

श्रीमतीचतुराध्यक्षा चरमागतिदायिनी ।
चराचरेश्वरीदेवी चिंतातीता जगन्मयी ॥ 45॥

चतुःषष्टिकलालंबा चंपापुष्पविधारिणी ।
चिन्मयी चित्शक्तिरूपा चर्चितांगी मनोरमा ॥ 46॥

चित्रलेखाच श्रीरात्री चंद्रकांतिजितप्रभा ।
चतुरापांगमाधुर्या चारुचंचललोचना ॥ 47॥

छंदोमयी छंदरूपा छिद्रछंदोविनाशिनी ।
जगत्कर्त्री जगद्धात्री जगदाधाररूपिणी ॥ 48॥

जयंकरी जगन्माता जयदादियकारिणी ।
जयप्रदाजयालक्ष्मी जयंती सुयशप्रदा ॥ 49॥

जांबूनदा हेमकांती जयावती यशस्विनी ।
जगहिता जगत्पूज्या जननी लोकपालिनी ॥ 50॥

जगद्धात्री जगत्कर्त्री जगद्बीजस्वरूपिणी ।
जगन्माता योगमाया जीवानां गतिदायिनी ॥ 51॥

जीवाकृतिर्योगगम्या यशोदानंददायिनी ।
जपाकुसुमसंकाशा पादाब्जामणिमंडिता ॥ 52॥

जानुद्युतिजितोत्फुल्ला यंत्रणाविघ्नघातिनी ।
जितेंद्रिया यज्ञरूपा यज्ञांगी जलशायिनी ॥ 53॥

जानकीजन्मशून्याच जन्ममृत्युजराहरा ।
जाह्नवी यमुनारूपा जांबूनदस्वरूपिणी ॥ 54॥

झणत्कृतपदांभोजा जडतारिनिवारिणी ।
टंकारिणी महाध्याना दिव्यवाद्यविनोदिनी ॥ 55॥

तप्तकांचनवर्णाभा त्रैलोक्यलोकतारिणी ।
तिलपुष्पजितानासा तुलसीमंजरीप्रिया ॥ 56॥

त्रैलोक्याऽकर्षिणी-राधा त्रिवर्गफलदायिनी ।
तुलसीतोषकर्त्री च कृष्णचंद्रतपस्विनी ॥ 57॥

तरुणादित्यसंकाशा नखश्रेणिसमप्रभा ।
त्रैलोक्यमंगलादेवी दिग्धमूलपदद्वयी ॥ 58॥

त्रैलोक्यजननी-राधा तापत्रयनिवारिणी ।
त्रैलोक्यसुंदरी धन्या तंत्रमंत्रस्वरूपिणी ॥ 59॥

त्रिकालज्ञा त्राणकर्त्री त्रैलोक्यमंगलासदा ।
तेजस्विनी तपोमूर्ती तापत्रयविनाशिनी ॥ 60॥

त्रिगुणाधारिणी देवी तारिणी त्रिदशेश्वरी ।
त्रयोदशवयोनित्या तरुणीनवयौवना ॥ 61॥

हृत्पद्मेस्थितिमति स्थानदात्री पदांबुजे ।
स्थितिरूपा स्थिरा शांता स्थितसंसारपालिनी ॥ 62॥

दामोदरप्रियाधीरा दुर्वासोवरदायिनी ।
दयामयी दयाध्यक्षा दिव्ययोगप्रदर्शिनी ॥ 63॥

दिव्यानुलेपनारागा दिव्यालंकारभूषणा ।
दुर्गतिनाशिनी-राधा दुर्गा दुःखविनाशिनी ॥ 64॥

देवदेवीमहादेवी दयाशीला दयावती ।
दयार्द्रसागराराधा महादारिद्र्यनाशिनी ॥ 65॥

देवतानां दुराराध्या महापापविनाशिनी ।
द्वारकावासिनी देवी दुःखशोकविनाशिनी ॥ 66॥

दयावती द्वारकेशा दोलोत्सवविहारिणी ।
दांता शांता कृपाध्यक्षा दक्षिणायज्ञकारिणी ॥ 67॥

दीनबंधुप्रियादेवी शुभा दुर्घटनाशिनी ।
ध्वजवज्राब्जपाशांघ्री धीमहीचरणांबुजा ॥ 68॥

धर्मातीता धराध्यक्षा धनधान्यप्रदायिनी ।
धर्माध्यक्षा ध्यानगम्या धरणीभारनाशिनी ॥ 69॥

धर्मदाधैर्यदाधात्री धन्यधन्यधुरंधरी ।
धरणीधारिणीधन्या धर्मसंकटरक्षिणी ॥ 70॥

धर्माधिकारिणीदेवी धर्मशास्त्रविशारदा ।
धर्मसंस्थापनाधाग्रा ध्रुवानंदप्रदायिनी ॥ 71॥

नवगोरोचना गौरी नीलवस्त्रविधारिणी ।
नवयौवनसंपन्ना नंदनंदनकारिणी ॥ 72॥

नित्यानंदमयी नित्या नीलकांतमणिप्रिया ।
नानारत्नविचित्रांगी नानासुखमयीसुधा ॥ 73॥

निगूढरसरासज्ञा नित्यानंदप्रदायिनी ।
नवीनप्रवणाधन्या नीलपद्मविधारिणी ॥ 74॥

नंदाऽनंदा सदानंदा निर्मला मुक्तिदायिनी ।
निर्विकारा नित्यरूपा निष्कलंका निरामया ॥ 75॥

नलिनी नलिनाक्षी च नानालंकारभूषिता ।
नितंबिनि निराकांक्षा नित्या सत्या सनातनी ॥ 76॥

नीलांबरपरीधाना नीलाकमललोचना ।
निरपेक्षा निरूपमा नारायणी नरेश्वरी ॥ 77॥

निरालंबा रक्षकर्त्री निगमार्थप्रदायिनी ।
निकुंजवासिनी-राधा निर्गुणागुणसागरा ॥ 78॥

नीलाब्जा कृष्णमहिषी निराश्रयगतिप्रदा ।
निधूवनवनानंदा निकुंजशी च नागरी ॥ 79॥

निरंजना नित्यरक्ता नागरी चित्तमोहिनी ।
पूर्णचंद्रमुखी देवी प्रधानाप्रकृतिपरा ॥ 80॥

प्रेमरूपा प्रेममयी प्रफुल्लजलजानना ।
पूर्णानंदमयी-राधा पूर्णब्रह्मसनातनी ॥ 81॥

परमार्थप्रदा पूज्या परेशा पद्मलोचना ।
पराशक्ति पराभक्ति परमानंददायिनी ॥ 82॥

पतितोद्धारिणी पुण्या प्रवीणा धर्मपावनी ।
पंकजाक्षी महालक्ष्मी पीनोन्नतपयोधरा ॥ 83॥

प्रेमाश्रुपरिपूर्णांगी पद्मेलसदृषानना ।
पद्मरागधरादेवी पौर्णमासीसुखास्वदा ॥ 84॥

पूर्णोत्तमो परंज्योती प्रियंकरी प्रियंवदा ।
प्रेमभक्तिप्रदा-राधा प्रेमानंदप्रदायिनी ॥ 85॥

पद्मगंधा पद्महस्ता पद्मांघ्री पद्ममालिनी ।
पद्मासना महापद्मा पद्ममाला-विधारिणी ॥ 86॥

प्रबोधिनी पूर्णलक्ष्मी पूर्णेंदुसदृषानना ।
पुंडरीकाक्षप्रेमांगी पुंडरीकाक्षरोहिनी ॥ 87॥

परमार्थप्रदापद्मा तथा प्रणवरूपिणी ।
फलप्रिया स्फूर्तिदात्री महोत्सवविहारिणी ॥ 88॥

फुल्लाब्जदिव्यनयना फणिवेणिसुशोभिता ।
वृंदावनेश्वरी-राधा वृंदावनविलासिनी ॥ 89॥

वृषभानुसुतादेवी व्रजवासीगणप्रिया ।
वृंदा वृंदावनानंदा व्रजेंद्रा च वरप्रदा ॥ 90॥

विद्युत्गौरी सुवर्णांगी वंशीनादविनोदिनी ।
वृषभानुराधेकन्या व्रजराजसुतप्रिया ॥ 91॥

विचित्रपट्टचमरी विचित्रांबरधारिणी ।
वेणुवाद्यप्रियाराधा वेणुवाद्यपरायणा ॥ 92॥

विश्वंभरी विचित्रांगी ब्रह्मांडोदरीकासती ।
विश्वोदरी विशालाक्षी व्रजलक्ष्मी वरप्रदा ॥ 93॥

ब्रह्ममयी ब्रह्मरूपा वेदांगी वार्षभानवी ।
वरांगना करांभोजा वल्लवी वृजमोहिनी ॥ 94॥

विष्णुप्रिया विश्वमाता ब्रह्मांडप्रतिपालिनी ।
विश्वेश्वरी विश्वकर्त्री वेद्यमंत्रस्वरूपिणी ॥ 95॥

विश्वमाया विष्णुकांता विश्वांगी विश्वपावनी ।
व्रजेश्वरी विश्वरूपा वैष्णवी विघ्ननाशिनी ॥ 96॥

ब्रह्मांडजननी-राधा वत्सला व्रजवत्सला ।
वरदा वाक्यसिद्धा च बुद्धिदा वाक्प्रदायिनी ॥ 97॥

विशाखाप्राणसर्वस्वा वृषभानुकुमारिका ।
विशाखासख्यविजिता वंशीवटविहारिणी ॥ 98॥

वेदमाता वेदगम्या वेद्यवर्णा शुभंकरी ।
वेदातीता गुणातीता विदग्धा विजनप्रिया ॥ 99।
भक्तभक्तिप्रिया-राधा भक्तमंगलदायिनी ।
भगवन्मोहिनी देवी भवक्लेशविनाशिनी ॥ 100॥

भाविनी भवती भाव्या भारती भक्तिदायिनी ।
भागीरथी भाग्यवती भूतेशी भवकारिणी ॥ 101॥

भवार्णवत्राणकर्त्री भद्रदा भुवनेश्वरी ।
भक्तात्मा भुवनानंदा भाविका भक्तवत्सला ॥ 102॥

भुक्तिमुक्तिप्रदा-राधा शुभा भुजमृणालिका ।
भानुशक्तिच्छलाधीरा भक्तानुग्रहकारिणी ॥ 103॥

माधवी माधवायुक्ता मुकुंदाद्यासनातनी ।
महालक्ष्मी महामान्या माधवस्वांतमोहिनी ॥ 104॥

महाधन्या महापुण्या महामोहविनाशिनी ।
मोक्षदा मानदा भद्रा मंगलाऽमंगलात्पदा ॥ 105॥

मनोभीष्टप्रदादेवी महाविष्णुस्वरूपिणी ।
माधव्यांगी मनोरामा रम्या मुकुररंजनी ॥ 106॥

मनीशा वनदाधारा मुरलीवादनप्रिया ।
मुकुंदांगकृतापांगी मालिनी हरिमोहिनी ॥ 107॥

मानग्राही मधुवती मंजरी मृगलोचना ।
नित्यवृंदा महादेवी महेंद्रकृतशेखरी ॥ 108॥

मुकुंदप्राणदाहंत्री मनोहरमनोहरा ।
माधवमुखपद्मस्या मथुपानमधुव्रता ॥ 109॥

मुकुंदमधुमाधुर्या मुख्यावृंदावनेश्वरी ।
मंत्रसिद्धिकृता-राधा मूलमंत्रस्वरूपिणी ॥ 110॥

मन्मथा सुमतीधात्री मनोज्ञमतिमानिता ।
मदनामोहिनीमान्या मंजीरचरणोत्पला ॥ 111॥

यशोदासुतपत्नी च यशोदानंददायिनी ।
यौवनापूर्णसौंदर्या यमुनातटवासिनी ॥ 112॥

यशस्विनी योगमाया युवराजविलासिनी ।
युग्मश्रीफलसुवत्सा युग्मांगदविधारिणी ॥ 113॥

यंत्रातिगाननिरता युवतीनांशिरोमणी ।
श्रीराधा परमाराध्या राधिका कृष्णमोहिनी ॥ 114॥

रूपयौवनसंपन्ना रासमंडलकारिणी ।
राधादेवी पराप्राप्ता श्रीराधापरमेश्वरी ॥ 115॥

राधावाग्मी रसोन्मादी रसिका रसशेखरी ।
राधारासमयीपूर्णा रसज्ञा रसमंजरी ॥ 116॥

राधिका रसदात्री च राधारासविलासिनी ।
रंजनी रसवृंदाच रत्नालंकारधारिणी ॥ 117॥

रामारत्नारत्नमयी रत्नमालाविधारिणी ।
रमणीरामणीरम्या राधिकारमणीपरा ॥ 118॥

रासमंडलमध्यस्था राजराजेश्वरी शुभा ।
राकेंदुकोटिसौंदर्या रत्नांगदविधारिणी ॥ 119॥

रासप्रिया रासगम्या रासोत्सवविहारिणी ।
लक्ष्मीरूपा च ललना ललितादिसखिप्रिया ॥ 120॥

लोकमाता लोकधात्री लोकानुग्रहकारिणी ।
लोलाक्षी ललितांगी च ललिताजीवतारका ॥ 121॥

लोकालया लज्जारूपा लास्यविद्यालताशुभा ।
ललिताप्रेमललितानुग्धप्रेमलिलावती ॥ 122॥

लीलालावण्यसंपन्ना नागरीचित्तमोहिनी ।
लीलारंगीरती रम्या लीलागानपरायणा ॥ 123॥

लीलावती रतिप्रीता ललिताकुलपद्मिनी ।
शुद्धकांचनगौरांगी शंखकंकणधारिणी ॥ 124॥

शक्तिसंचारिणी देवी शक्तीनां शक्तिदायिनी ।
सुचारुकबरीयुक्ता शशिरेखा शुभंकरी ॥ 125॥

सुमती सुगतिर्दात्री श्रीमती श्रीहरिपिया ।
सुंदरांगी सुवर्णांगी सुशीला शुभदायिनी ॥ 126॥

शुभदा सुखदा साध्वी सुकेशी सुमनोरमा ।
सुरेश्वरी सुकुमारी शुभांगी सुमशेखरा ॥ 127॥

शाकंभरी सत्यरूपा शस्ता शांता मनोरमा ।
सिद्धिधात्री महाशांती सुंदरी शुभदायिनी ॥ 128॥

शब्दातीता सिंधुकन्या शरणागतपालिनी ।
शालग्रामप्रिया-राधा सर्वदा नवयौवना ॥ 129॥

सुबलानंदिनीदेवी सर्वशास्त्रविशारदा ।
सर्वांगसुंदरी-राधा सर्वसल्लक्षणान्विता ॥ 130॥

सर्वगोपीप्रधाना च सर्वकामफलप्रदा ।
सदानंदमयीदेवी सर्वमंगलदायिनी ॥ 131॥

सर्वमंडलजीवातु सर्वसंपत्प्रदायिनी ।
संसारपारकरणी सदाकृष्णकुतूहला ॥ 132॥

सर्वागुणमयी-राधा साध्या सर्वगुणान्विता ।
सत्यस्वरूपा सत्या च सत्यनित्या सनातनी ॥ 133॥

सर्वमाधव्यलहरी सुधामुखशुभंकरी ।
सदाकिशोरिकागोष्ठी सुबलावेशधारिणी ॥ 134॥

सुवर्णमालिनी-राधा श्यामसुंदरमोहिनी ।
श्यामामृतरसेमग्ना सदासीमंतिनीसखी ॥ 135॥

षोडशीवयसानित्या षडरागविहारिणी ।
हेमांगीवरदाहंत्री भूमाता हंसगामिनी ॥ 136॥

हासमुखी व्रजाध्यक्षा हेमाब्जा कृष्णमोहिनी ।
हरिविनोदिनी-राधा हरिसेवापरायणा ॥ 137॥

हेमारंभा मदारंभा हरिहारविलोचना ।
हेमांगवर्णारम्या श्रेषहृत्पद्मवासिनी ॥ 138॥

हरिपादाब्जमधुपा मधुपानमधुव्रता ।
क्षेमंकरी क्षीणमध्या क्षमारूपा क्षमावती ॥ 139॥

क्षेत्रांगी श्रीक्षमादात्री क्षितिवृंदावनेश्वरी ।
क्षमाशीला क्षमादात्री क्षौमवासोविधारिणी ।
क्षांतिनामावयवती क्षीरोदार्णवशायिनी ॥ 140॥

राधानामसहस्राणि पठेद्वा श्रुणुयादपि ।
इष्टसिद्धिर्भवेत्तस्या मंत्रसिद्धिर्भवेत् ध्रुवम् ॥ 141॥

धर्मार्थकाममोक्षांश्च लभते नात्र संशयः ।
वांछासिद्धिर्भवेत्तस्य भक्तिस्यात् प्रेमलक्षण ॥ 142॥

लक्ष्मीस्तस्यवसेत्गेहे मुखेभातिसरस्वती ।
अंतकालेभवेत्तस्य राधाकृष्णेचसंस्थितिः ॥ 143॥

इति श्रीराधामानसतंत्रे श्रीराधासहस्रनामस्तोत्रं संपूर्णम् ॥




Browse Related Categories: