View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री काल भैरव स्तोत्रम्

अथ संकल्पः
ॐ ऐं शिव शक्ति सायि सिद्धगुरु श्री रमणानंद महर्षि गुरुभ्यो नमः
ॐ श्री दश महाविद्या देवताभ्यो नमः
ॐ श्री दश भैरव देवताभ्यो नमः

अथ चतुर्वेद ज्ञान ब्रह्म सिद्धगुरु श्री रमणानंद महर्षि विरचित
चतुर्विंशति श्लोकात्मक श्री काल भैरव स्तोत्रं

शिवाय परमात्मने महाते पापनाशिने ।
नीललोहितदेहाय भैरवाय नमो नमः ॥

ब्रह्म शिरो विखंडिने ब्रह्म गर्व निपातिने ।
कालकालाय रुद्राय नमोभैरव शूलिने ॥

विष्णु मोह विनाशिने विष्णु सेवित शंभवे ।
विष्णु कीर्तित सोमाय कालभैरव ते नमः ॥

सर्वभूषित सर्वेशं चतुर्भुजं सुतेजसे ।
शिव तेजोद्भवं हरं श्री भैरवीपतिं भजे ॥

सद्रूपं सकलेश्वरं चिद्र्रूपं चिन्मयेश्वरम् ।
तपोवंतं महानंदं महाभैरव ते नमः ॥

नीलाय नीलकंठाय अनंताय परात्मने ।
भीमाय दुष्टमर्दिने कालभैरव ते नमः ॥

नमस्ते सर्वबीजाय नमस्ते सुखदायिने ।
नमस्ते दुःखनाशिने भैरवाय नमो नमः ॥

सुंदरं करुणानिधिं पावनं करुणामयम् ।
अघोरं करुणासिंधुं श्रिभैरवं नमाम्यहम् ॥

जटाधरं त्रिलोचनं जगत् पतिं वृषध्वजम् ।
जगन्मूर्तिं कपालिनिं श्रीभैरवं नंमामितम् ॥

असितांगः कपालश्च उन्मत्तः भीषणो रुरुः ।
क्रोधः संहार चंडश्च अष्टभैरव ते नमः ॥

कौमारी वैश्णवी चंडी इंद्राणी ब्राह्मणीसुधा ।
अष्टमातृक चामुंडा श्री वाराही महेश्वरी ॥

काशी क्षेत्र सदा स्थितं काशी क्षेत्र सुपालकम् ।
काशी जन समाराध्यं नमामि कालभैरवम् ॥

अष्टभैरव स्रष्टारं अष्टमातृ सुपूजितम् ।
सर्व भैरव नाथं च श्री काल भैरवं भजे ॥

विष्णु कीर्तित वेदेशं सर्व ऋषि नमस्कृतम् ।
पंच पातक नाशकं श्री काल भैरवं भजे ॥

सम्मोहन महारूपं चेतुर्वेद प्रकीर्तितम् ।
विराट् पुरुष महेशं श्री काल भैरवं भजे ॥

असितांगः चतुर्भुजः ब्रह्मणी मतृकापतिः ।
श्वेतवर्णो हंसारूढः प्राक् दिशा रक्षकः शिवः ॥

श्रीरुरुं वृषभारूढं आग्नेय दिक् सुपालकम् ।
नीलवर्णं महाशूरं महेश्वरीपतिं भजे ॥

मयूर वाहनः चंडः कौमारी मातृका प्रियः ।
रक्तवर्णो महाकालः दक्षिणा दिक् सुरक्षकः ॥

गरुड वाहनः क्रोधः वैष्णवी मातृका प्रभुः ।
ईशानो नीलवर्णश्च निरुती दिक् सुरक्षकः ॥

उन्मत्तः खड्गधारी च अश्वारूढो महोदरः ।
श्री वाराही मनोहरः पश्चिम दिक् सुरक्षकः ॥

कपालो हस्तिवाहनः इंद्राणी मातृकापतिः ।
स्वर्ण वर्णो महातेजाः वायव्यदिक् सुरक्षकः ॥

भीषणः प्रेतवाहनः चामुंडा मातृका विभुः ।
उत्तरदिक् सुपालकः रक्तवर्णो भयंकरः ॥

संहारः सिंहवाहनः श्री चंडी मातृकापतिः ।
अशभुजः प्राक्रमी ईशान्यदिक् सुपालकः ॥

तंत्र योगीश्वरेश्वरं तंत्र विद्या प्रदायकम् ।
ज्ञानदं सिद्धिदं शिवं मोक्षदं भैरवं भजे ॥

इति चतुर्वेद ज्ञान ब्रह्म सिद्धगुरु श्री रमणानंद महर्षि विरचित
चतुर्विंशति श्लोकात्मक श्री काल भैरव स्तोत्रम् ॥




Browse Related Categories: