View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

अरुणाचल अष्टकम्

दर्शनादभ्रसदसि जननात्कमलालये ।
काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले ॥ 1 ॥

करुणापूरितापांगं शरणागतवत्सलम् ।
तरुणेंदुजटामौलिं स्मरणादरुणाचलम् ॥ 2 ॥

समस्तजगदाधारं सच्चिदानंदविग्रहम् ।
सहस्ररथसोपेतं स्मरणादरुणाचलम् ॥ 3 ॥

कांचनप्रतिमाभासं वांछितार्थफलप्रदम् ।
मां च रक्ष सुराध्यक्षं स्मरणादरुणाचलम् ॥ 4 ॥

बद्धचंद्रजटाजूटमर्धनारीकलेबरम् ।
वर्धमानदयांभोधिं स्मरणादरुणाचलम् ॥ 5 ॥

कांचनप्रतिमाभासं सूर्यकोटिसमप्रभम् ।
बद्धव्याघ्रपुरीध्यानं स्मरणादरुणाचलम् ॥ 6 ॥

शिक्षयाखिलदेवारि भक्षितक्ष्वेलकंधरम् ।
रक्षयाखिलभक्तानां स्मरणादरुणाचलम् ॥ 7 ॥

अष्टभूतिसमायुक्तमिष्टकामफलप्रदम् ।
शिष्टभक्तिसमायुक्तान् स्मरणादरुणाचलम् ॥ 8 ॥

विनायकसुराध्यक्षं विष्णुब्रह्मेंद्रसेवितम् ।
विमलारुणपादाब्जं स्मरणादरुणाचलम् ॥ 9 ॥

मंदारमल्लिकाजातिकुंदचंपकपंकजैः ।
इंद्रादिपूजितां देवीं स्मरणादरुणाचलम् ॥ 10 ॥

संपत्करं पार्वतीशं सूर्यचंद्राग्निलोचनम् ।
मंदस्मितमुखांभोजं स्मरणादरुणाचलम् ॥ 11 ॥

इति श्रीअरुणाचलाष्टकम् ॥




Browse Related Categories: