View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री श्रीशैल मल्लिकार्जुन सुप्रभातम्

प्रातस्स्मरामि गणनाथमनाथबंधुं
सिंदूरपूरपरिशोभितगंडयुग्मम् ।
उद्दंडविघ्नपरिखंडनचंडदंड-
माखंडलादिसुरनायकवृंदवंद्यम् ॥ 1॥

कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः
फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।
शिवाभ्यामास्तीकत्रिभुवनशिवाभ्यां हृदि पुन-
र्भवाभ्यामानंदस्फुरदनुभवाभ्यां नतिरियम् ॥ 2॥

नमस्ते नमस्ते महादेव! शंभो!
नमस्ते नमस्ते दयापूर्णसिंधो!
नमस्ते नमस्ते प्रपन्नात्मबंधो!
नमस्ते नमस्ते नमस्ते महेश ॥ 3॥

शश्वच्छ्रीगिरिमूर्धनि त्रिजगतां रक्षाकृतौ लक्षितां
साक्षादक्षतसत्कटाक्षसरणिश्रीमत्सुधावर्षिणीम् ।
सोमार्धांकितमस्तकां प्रणमतां निस्सीमसंपत्प्रदां
सुश्लोकां भ्रमरांबिकां स्मितमुखीं शंभोस्सखीं त्वां स्तुमः ॥ 4॥

मातः! प्रसीद, सदया भव, भव्यशीले !
लीलालवाकुलितदैत्यकुलापहारे !
श्रीचक्रराजनिलये ! श्रुतिगीतकीर्ते !
श्रीशैलनाथदयिते ! तव सुप्रभातम् ॥ 5॥

शंभो ! सुरेंद्रनुत ! शंकर ! शूलपाणे !
चंद्रावतंस ! शिव ! शर्व ! पिनाकपाणे !
गंगाधर ! क्रतुपते ! गरुडध्वजाप्त !
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 6॥

विश्वेश ! विश्वजनसेवित ! विश्वमूर्ते !
विश्वंभर ! त्रिपुरभेदन ! विश्वयोने !
फालाक्ष ! भव्यगुण ! भोगिविभूषणेश !
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 7॥

कल्याणरूप ! करुणाकर ! कालकंठ !
कल्पद्रुमप्रसवपूजित ! कामदायिन् !
दुर्नीतिदैत्यदलनोद्यत ! देव देव !
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 8॥

गौरीमनोहर ! गणेश्वरसेवितांघ्रे !
गंधर्वयक्षसुरकिन्नरगीतकीर्ते !
गंडावलंबिफणिकुंडलमंडितास्य !
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 9॥

नागेंद्रभूषण ! निरीहित ! निर्विकार !
निर्माय ! निश्चल ! निरर्गल ! नागभेदिन् ।
नारायणीप्रिय ! नतेष्टद ! निर्मलात्मन् !
श्रीपर्वताधिप ! विभो ! तव सुप्रभातम् ॥ 10॥

सृष्टं त्वयैव जगदेतदशेषमीश !
रक्षाविधिश्च विधिगोचर ! तावकीनः ।
संहारशक्तिरपि शंकर ! किंकरी ते
श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ 11॥

एकस्त्वमेव बहुधा भव ! भासि लोके
निश्शंकधीर्वृषभकेतन ! मल्लिनाथ !
श्रीभ्रामरीप्रय ! सुखाश्रय ! लोकनाथ !
श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ 12॥

पातालगांगजलमज्जननिर्मलांगाः
भस्मत्रिपुंड्रसमलंकृतफालभागाः ।
गायंति देवमुनिभक्तजना भवंतं
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 13॥

सारस्वतांबुयुतभोगवतीश्रितायाः
ब्रह्मेशविष्णुगिरिचुंबितकृष्णवेण्याः ।
सोपानमार्गमधिरुह्य भजंति भक्ताः
श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 14॥

श्रीमल्लिकार्जुनमहेश्वरसुप्रभात-
स्तोत्रं पठंति भुवि ये मनुजाः प्रभाते ।
ते सर्व सौख्यमनुभूय परानवाप्यं
श्रीशांभवं पदमवाप्य मुदं लभंते ॥ 15॥

इति श्रीमल्लिकार्जुनसुप्रभातं संपूर्णम् ।




Browse Related Categories: