View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

यम कृत शिव केशव स्तोत्रं

ध्यानं
माधवोमाधवावीशौ सर्वसिद्धिविहायिनौ ।
वंदे परस्परात्मानौ परस्परनुतिप्रियौ ॥

स्तोत्रं
गोविंद माधव मुकुंद हरे मुरारे
शंभो शिवेश शशिशेखर शूलपाणे ।
दामोदराऽच्युत जनार्दन वासुदेव
त्याज्याभटाय इति संततमामनंति ॥ 1

गंगाधरांधकरिपो हर नीलकंठ
वैकुंठकैटभरिपो कमठाब्जपाणे ।
भूतेश खंडपरशो मृड चंडिकेश
त्याज्याभटाय इति संततमामनंति ॥ 2

विष्णो नृसिंह मधुसूदन चक्रपाणे
गौरीपते गिरिश शंकर चंद्रचूड ।
नारायणाऽसुरनिबर्हण शार्ङ्गपाणे
त्याज्याभटाय इति संततमामनंति ॥ 3

मृत्युंजयोग्र विषमेक्षण कामशत्रो
श्रीकंठ पीतवसनांबुदनीलशौरे ।
ईशान कृत्तिवसन त्रिदशैकनाथ
त्याज्याभटाय इति संततमामनंति ॥ 4

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य
श्रीकंठ दिग्वसन शांत पिनाकपाणे ।
आनंदकंद धरणीधर पद्मनाभ
त्याज्याभटाय इति संततमामनंति ॥ 5

सर्वेश्वर त्रिपुरसूदन देवदेव
ब्रह्मण्यदेव गरुडध्वज शंखपाणे ।
त्र्यक्षोरगाभरण बालमृगांकमौले
त्याज्याभटाय इति संततमामनंति ॥ 6

श्रीराम राघव रमेश्वर रावणारे
भूतेश मन्मथरिपो प्रमथाधिनाथ ।
चाणूरमर्दन हृषीकपते मुरारे
त्याज्याभटाय इति संततमामनंति ॥ 7

शूलिन् गिरीश रजनीशकलावतंस
कंसप्रणाशन सनातन केशिनाश ।
भर्ग त्रिनेत्र भव भूतपते पुरारे
त्याज्याभटाय इति संततमामनंति ॥ 8

गोपीपते यदुपते वसुदेवसूनो
कर्पूरगौर वृषभध्वज फालनेत्र ।
गोवर्धनोद्धरण धर्मधुरीण गोप
त्याज्याभटाय इति संततमामनंति ॥ 9

स्थाणो त्रिलोचन पिनाकधर स्मरारे
कृष्णाऽनिरुद्ध कमलाकर कल्मषारे ।
विश्वेश्वर त्रिपथगार्द्रजटाकलाप
त्याज्याभटाय इति संततमामनंति ॥ 10

अष्टोत्तराधिकशतेन सुचारुनाम्नां
संधर्भितां ललितरत्नकदंबकेन ।
सन्नामकां दृढगुणां द्विजकंठगां यः
कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ 11

इति यमकृत श्री शिवकेशव स्तुतिः ।




Browse Related Categories: