View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री मॆधा दक्षिणामुर्थि मंत्रवर्णपद स्तुतिः

ओमित्येकाक्षरं ब्रह्म व्याहरंति त्रयश्शिखाः ।
तस्मैतारात्मने मेधादक्षिणामूर्तये नमः ॥ 1 ॥

नत्वा यं मुनयस्सर्वे परंयांति दुरासदम् ।
नकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 2 ॥

मोहजालविनिर्मुक्तो ब्रह्मविद्याति यत्पदम् ।
मोकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 3 ॥

भवमाश्रित्ययं विद्वान् नभवोह्यभवत्परः ।
भकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 4 ॥

गगनाकारवद्भांतमनुभात्यखिलं जगत् ।
गकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 5 ॥

वटमूलनिवासो यो लोकानां प्रभुरव्ययः ।
वकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 6 ॥

तेजोभिर्यस्यसूर्योऽसौ कालक्लृप्तिकरो भवेत् ।
तेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 7 ॥

दक्षत्रिपुरसंहारे यः कालविषभंजने ।
दकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 8 ॥

क्षिप्रं भवति वाक्सिद्धिर्यन्नामस्मरणान्नृणाम् ।
क्षिकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 9 ॥

णाकारवाच्योयस्सुप्तं संदीपयति मे मनः ।
णाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 10 ॥

मूर्तयो ह्यष्टधायस्य जगज्जन्मादिकारणम् ।
मूकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 11 ॥

तत्त्वं ब्रह्मासि परममिति यद्गुरुबोधितः ।
सरेफतात्मने मेधादक्षिणामूर्तये नमः ॥ 12 ॥

येयं विदित्वा ब्रह्माद्या ऋषयो यांति निर्वृतिम् ।
येकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 13 ॥

महतां देवमित्याहुर्निगमागमयोश्शिवः ।
मकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 14 ॥

सर्वस्यजगतो ह्यंतर्बहिर्यो व्याप्यसंस्थितः ।
ह्यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 15 ॥

त्वमेव जगतस्साक्षी सृष्टिस्थित्यंतकारणम् ।
मेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 16 ॥

धामेति धातृसृष्टेर्यत्कारणं कार्यमुच्यते ।
धांकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 17 ॥

प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः ।
प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 18 ॥

ज्ञानिनोयमुपास्यंति तत्त्वातीतं चिदात्मकम् ।
ज्ञाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 19 ॥

प्रज्ञा संजायते यस्य ध्याननामार्चनादिभिः ।
प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 20 ॥

यस्य स्मरणमात्रेण नरोमुक्तस्सबंधनात् । [ सरोमुक्त ]
यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 21 ॥

छवेर्यन्नेंद्रियाण्यापुर्विषयेष्विह जाड्यताम् ।
छकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 22 ॥

स्वांतेविदां जडानां यो दूरेतिष्ठति चिन्मयः ।
स्वाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 23 ॥

हारप्रायफणींद्राय सर्वविद्याप्रदायिने ।
हाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 24 ॥

इति श्री मेधादक्षिणामूर्ति मंत्रवर्णपद स्तुतिः ॥




Browse Related Categories: