View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

अरुणाचल अष्टकम्

दर्शनादभ्रसदसि जननात्कमलालये ।
काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले ॥ 1 ॥

करुणापूरितापांगं शरणागतवत्सलम् ।
तरुणेंदुजटामौलिं स्मरणादरुणाचलम् ॥ 2 ॥

समस्तजगदाधारं सच्चिदानंदविग्रहम् ।
सहस्ररथसोपेतं स्मरणादरुणाचलम् ॥ 3 ॥

कांचनप्रतिमाभासं वांछितार्थफलप्रदम् ।
मां च रक्ष सुराध्यक्षं स्मरणादरुणाचलम् ॥ 4 ॥

बद्धचंद्रजटाजूटमर्धनारीकलेबरम् ।
वर्धमानदयांभोधिं स्मरणादरुणाचलम् ॥ 5 ॥

कांचनप्रतिमाभासं सूर्यकोटिसमप्रभम् ।
बद्धव्याघ्रपुरीध्यानं स्मरणादरुणाचलम् ॥ 6 ॥

शिक्षयाखिलदेवारि भक्षितक्ष्वेलकंधरम् ।
रक्षयाखिलभक्तानां स्मरणादरुणाचलम् ॥ 7 ॥

अष्टभूतिसमायुक्तमिष्टकामफलप्रदम् ।
शिष्टभक्तिसमायुक्तान् स्मरणादरुणाचलम् ॥ 8 ॥

विनायकसुराध्यक्षं विष्णुब्रह्मेंद्रसेवितम् ।
विमलारुणपादाब्जं स्मरणादरुणाचलम् ॥ 9 ॥

मंदारमल्लिकाजातिकुंदचंपकपंकजैः ।
इंद्रादिपूजितां देवीं स्मरणादरुणाचलम् ॥ 10 ॥

संपत्करं पार्वतीशं सूर्यचंद्राग्निलोचनम् ।
मंदस्मितमुखांभोजं स्मरणादरुणाचलम् ॥ 11 ॥

इति श्रीअरुणाचलाष्टकम् ॥




Browse Related Categories: