ध्यानं
माधवोमाधवावीशौ सर्वसिद्धिविहायिनौ ।
वंदे परस्परात्मानौ परस्परनुतिप्रियौ ॥
स्तोत्रं
गोविंद माधव मुकुंद हरे मुरारे
शंभो शिवेश शशिशेखर शूलपाणे ।
दामोदराऽच्युत जनार्दन वासुदेव
त्याज्याभटाय इति संततमामनंति ॥ 1
गंगाधरांधकरिपो हर नीलकंठ
वैकुंठकैटभरिपो कमठाब्जपाणे ।
भूतेश खंडपरशो मृड चंडिकेश
त्याज्याभटाय इति संततमामनंति ॥ 2
विष्णो नृसिंह मधुसूदन चक्रपाणे
गौरीपते गिरिश शंकर चंद्रचूड ।
नारायणाऽसुरनिबर्हण शार्ङ्गपाणे
त्याज्याभटाय इति संततमामनंति ॥ 3
मृत्युंजयोग्र विषमेक्षण कामशत्रो
श्रीकंठ पीतवसनांबुदनीलशौरे ।
ईशान कृत्तिवसन त्रिदशैकनाथ
त्याज्याभटाय इति संततमामनंति ॥ 4
लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य
श्रीकंठ दिग्वसन शांत पिनाकपाणे ।
आनंदकंद धरणीधर पद्मनाभ
त्याज्याभटाय इति संततमामनंति ॥ 5
सर्वेश्वर त्रिपुरसूदन देवदेव
ब्रह्मण्यदेव गरुडध्वज शंखपाणे ।
त्र्यक्षोरगाभरण बालमृगांकमौले
त्याज्याभटाय इति संततमामनंति ॥ 6
श्रीराम राघव रमेश्वर रावणारे
भूतेश मन्मथरिपो प्रमथाधिनाथ ।
चाणूरमर्दन हृषीकपते मुरारे
त्याज्याभटाय इति संततमामनंति ॥ 7
शूलिन् गिरीश रजनीशकलावतंस
कंसप्रणाशन सनातन केशिनाश ।
भर्ग त्रिनेत्र भव भूतपते पुरारे
त्याज्याभटाय इति संततमामनंति ॥ 8
गोपीपते यदुपते वसुदेवसूनो
कर्पूरगौर वृषभध्वज फालनेत्र ।
गोवर्धनोद्धरण धर्मधुरीण गोप
त्याज्याभटाय इति संततमामनंति ॥ 9
स्थाणो त्रिलोचन पिनाकधर स्मरारे
कृष्णाऽनिरुद्ध कमलाकर कल्मषारे ।
विश्वेश्वर त्रिपथगार्द्रजटाकलाप
त्याज्याभटाय इति संततमामनंति ॥ 10
अष्टोत्तराधिकशतेन सुचारुनाम्नां
संधर्भितां ललितरत्नकदंबकेन ।
सन्नामकां दृढगुणां द्विजकंठगां यः
कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ 11
इति यमकृत श्री शिवकेशव स्तुतिः ।