darśanādabhrasadasi jananātkamalālayē ।
kāśyāṃ tu maraṇānmuktiḥ smaraṇādaruṇāchalē ॥ 1 ॥
karuṇāpūritāpāṅgaṃ śaraṇāgatavatsalam ।
taruṇēndujaṭāmauliṃ smaraṇādaruṇāchalam ॥ 2 ॥
samastajagadādhāraṃ sachchidānandavigraham ।
sahasrarathasōpētaṃ smaraṇādaruṇāchalam ॥ 3 ॥
kāñchanapratimābhāsaṃ vāñChitārthaphalapradam ।
māṃ cha rakṣa surādhyakṣaṃ smaraṇādaruṇāchalam ॥ 4 ॥
baddhachandrajaṭājūṭamardhanārīkalēbaram ।
vardhamānadayāmbhōdhiṃ smaraṇādaruṇāchalam ॥ 5 ॥
kāñchanapratimābhāsaṃ sūryakōṭisamaprabham ।
baddhavyāghrapurīdhyānaṃ smaraṇādaruṇāchalam ॥ 6 ॥
śikṣayākhiladēvāri bhakṣitakṣvēlakandharam ।
rakṣayākhilabhaktānāṃ smaraṇādaruṇāchalam ॥ 7 ॥
aṣṭabhūtisamāyuktamiṣṭakāmaphalapradam ।
śiṣṭabhaktisamāyuktān smaraṇādaruṇāchalam ॥ 8 ॥
vināyakasurādhyakṣaṃ viṣṇubrahmēndrasēvitam ।
vimalāruṇapādābjaṃ smaraṇādaruṇāchalam ॥ 9 ॥
mandāramallikājātikundachampakapaṅkajaiḥ ।
indrādipūjitāṃ dēvīṃ smaraṇādaruṇāchalam ॥ 10 ॥
sampatkaraṃ pārvatīśaṃ sūryachandrāgnilōchanam ।
mandasmitamukhāmbhōjaṃ smaraṇādaruṇāchalam ॥ 11 ॥
iti śrīaruṇāchalāṣṭakam ॥