View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

केतु अष्टोत्तर शत नाम स्तोत्रम्

शृणु नामानि जप्यानि केतो रथ महामते ।
केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥ 1 ॥

नवग्रहयुतः सिंहिकासुरीगर्भसंभवः ।
महाभीतिकरश्चित्रवर्णो वै पिंगलाक्षकः ॥ 2 ॥

स फलोधूम्रसंकाशः तीक्ष्णदंष्ट्रो महोरगः ।
रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ॥ 3 ॥

क्रूरकंठः क्रोधनिधिश्छायाग्रहविशेषकः ।
अंत्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ॥ 4 ॥

वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा ।
चित्रध्वजपताकश्च घोरश्चित्ररथः शिखी ॥ 5 ॥

कुलुत्थभक्षकश्चैव वैडूर्याभरणस्तथा ।
उत्पातजनकः शुक्रमित्रं मंदसखस्तथा ॥ 6 ॥

गदाधरः नाकपतिः अंतर्वेदीश्वरस्तथा ।
जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ॥ 7 ॥

मुकुंदवरपात्रं च महासुरकुलोद्भवः ।
घनवर्णो लंबदेहो मृत्युपुत्रस्तथैव च ॥ 8 ॥

उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः ।
नृपीडो ग्रहकारी च सर्वोपद्रवकारकः ॥ 9 ॥

चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः ।
अपसव्यप्रचारी च नवमे पापदायकः ॥ 10 ॥

पंचमे शोकदश्चोपरागखेचर एव च ।
अतिपुरुषकर्मा च तुरीये (तु) सुखप्रदः ॥ 11 ॥

तृतीये वैरदः पापग्रहश्च स्फोटकारकः ।
प्राणनाथः पंचमे तु श्रमकारक एव च ॥ 12 ॥

द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः ।
कामरूपी सिंहदंतः सत्येप्यनृतवानपि ॥ 13 ॥

चतुर्थे मातृनाशश्च नवमे पितृनाशकः ।
अंत्ये वैरप्रदश्चैव सुतानंदनबंधकः ॥ 14 ॥

सर्पाक्षिजातोऽनंगश्च कर्मराश्युद्भवस्तथा ।
उपांते कीर्तिदश्चैव सप्तमे कलहप्रदः ॥ 15 ॥

अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः ।
जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः ॥ 16 ॥

पापदृष्टिः खेचरश्च शांभवोऽशेषपूजितः ।
शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः ॥ 17 ॥

धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः ।
सिंहासनः केतुमूर्ती रवींदुद्युतिनाशकः ॥ 18 ॥

अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः ।
भक्तरक्षोऽथ वैचित्र्यकपटस्यंदनस्तथा ॥ 19 ॥

विचित्रफलदायी च भक्ताभीष्टफलप्रदः ।
एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ 20 ॥

यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम् ।
स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् ॥ 21 ॥

इति श्री केतु अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: