View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

बुध अष्टोत्तर शत नाम स्तोत्रम्

बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः ।
दृढव्रतो दृढफलः श्रुतिजालप्रबोधकः ॥ 1 ॥

सत्यवासः सत्यवचाः श्रेयसां पतिरव्ययः ।
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ 2 ॥

वेदविद्वेदतत्त्वज्ञो वेदांतज्ञानभास्वरः ।
विद्याविचक्षण विभुर्विद्वत्प्रीतिकरो ऋजः ॥ 3 ॥

विश्वानुकूलसंचारो विशेषविनयान्वितः ।
विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ 4 ॥

त्रिवर्गफलदोऽनंतः त्रिदशाधिपपूजितः ।
बुद्धिमान् बहुशास्त्रज्ञो बली बंधविमोचकः ॥ 5 ॥

वक्रातिवक्रगमनो वासवो वसुधाधिपः ।
प्रसन्नवदनो वंद्यो वरेण्यो वाग्विलक्षणः ॥ 6 ॥

सत्यवान् सत्यसंकल्पः सत्यबंधुः सदादरः ।
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ 7 ॥

वाणिज्यनिपुणो वश्यो वातांगो वातरोगहृत् ।
स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ 8 ॥

अप्रकाशः प्रकाशात्मा घनो गगनभूषणः ।
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ 9 ॥

चारुशीलः स्वप्रकाशः चपलश्च जितेंद्रियः ।
उदङ्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ 10 ॥

सौम्यवत्सरसंजातः सोमप्रियकरः सुखी ।
सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवंकरः ॥ 11 ॥

पीतांबरो पीतवपुः पीतच्छत्रध्वजांकितः ।
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ 12 ॥

आत्रेयगोत्रजोऽत्यंतविनयो विश्वपावनः ।
चांपेयपुष्पसंकाशः चारणः चारुभूषणः ॥ 13 ॥

वीतरागो वीतभयो विशुद्धकनकप्रभः ।
बंधुप्रियो बंधमुक्तो बाणमंडलसंश्रितः ॥ 14 ॥

अर्केशानप्रदेशस्थः तर्कशास्त्रविशारदः ।
प्रशांतः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ 15 ॥

मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः ।
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ 16 ॥

बुधस्यैवं प्रकारेण नाम्नामष्टोत्तरं शतम् ।
संपूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ 17 ॥

इति श्री बुध अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: