View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री भद्रकाली अष्टोत्तर शत नामा स्तोत्रं

श्रीनंदिकेश्वर उवाच
भद्रकालीमहं वंदे वीरभद्रसतीं शिवाम् ।
सुताम्रार्चितपादाब्जं सुखसौभाग्यदायिनीम् ॥ 1 ॥

अथ स्तोत्रम्
भद्रकाली कामरूपा महाविद्या यशस्विनी ।
महाश्रया महाभागा दक्षयागविभेदिनी ॥ 2 ॥

रुद्रकोपसमुद्भूता भद्रा मुद्रा शिवंकरी ।
चंद्रिका चंद्रवदना रोषताम्राक्षशोभिनी ॥ 3 ॥

इंद्रादिदमनी शांता चंद्रलेखाविभूषिता ।
भक्तार्तिहारिणी मुक्ता चंडिकानंददायिनी ॥ 4 ॥

सौदामिनी सुधामूर्तिः दिव्यालंकारभूषिता ।
सुवासिनी सुनासा च त्रिकालज्ञा धुरंधरा ॥ 5 ॥

सर्वज्ञा सर्वलोकेशी देवयोनिरयोनिजा ।
निर्गुणा निरहंकारा लोककल्याणकारिणी ॥ 6 ॥

सर्वलोकप्रिया गौरी सर्वगर्वविमर्दिनी ।
तेजोवती महामाता कोटिसूर्यसमप्रभा ॥ 7 ॥

वीरभद्रकृतानंदभोगिनी वीरसेविता ।
नारदादिमुनिस्तुत्या नित्या सत्या तपस्विनी ॥ 8 ॥

ज्ञानरूपा कलातीता भक्ताभीष्टफलप्रदा ।
कैलासनिलया शुभ्रा क्षमा श्रीः सर्वमंगला ॥ 9 ॥

सिद्धविद्या महाशक्तिः कामिनी पद्मलोचना ।
देवप्रिया दैत्यहंत्री दक्षगर्वापहारिणी ॥ 10 ॥

शिवशासनकर्त्री च शैवानंदविधायिनी ।
भवपाशनिहंत्री च सवनांगसुकारिणी ॥ 11 ॥

लंबोदरी महाकाली भीषणास्या सुरेश्वरी ।
महानिद्रा योगनिद्रा प्रज्ञा वार्ता क्रियावती ॥ 12 ॥

पुत्रपौत्रप्रदा साध्वी सेनायुद्धसुकांक्षिणी ।
इच्छा शंभोः कृपासिंधुः चंडी चंडपराक्रमा ॥ 13 ॥

शोभा भगवती माया दुर्गा नीला मनोगतिः ।
खेचरी खड्गिनी चक्रहस्ता शूलविधारिणी ॥ 14 ॥

सुबाणा शक्तिहस्ता च पादसंचारिणी परा ।
तपःसिद्धिप्रदा देवी वीरभद्रसहायिनी ॥ 15 ॥

धनधान्यकरी विश्वा मनोमालिन्यहारिणी ।
सुनक्षत्रोद्भवकरी वंशवृद्धिप्रदायिनी ॥ 16 ॥

ब्रह्मादिसुरसंसेव्या शांकरी प्रियभाषिणी ।
भूतप्रेतपिशाचादिहारिणी सुमनस्विनी ॥ 17 ॥

पुण्यक्षेत्रकृतावासा प्रत्यक्षपरमेश्वरी ।
एवं नाम्नां भद्रकाल्याः शतमष्टोत्तरं विदुः ॥ 18 ॥

पुण्यं यशो दीर्घमायुः पुत्रपौत्रं धनं बहु ।
ददाति देवी तस्याशु यः पठेत् स्तोत्रमुत्तमम् ॥ 19 ॥

भौमवारे भृगौ चैव पौर्णमास्यां विशेषतः ।
प्रातः स्नात्वा नित्यकर्म विधाय च सुभक्तिमान् ॥ 20 ॥

वीरभद्रालये भद्रां संपूज्य सुरसेविताम् ।
पठेत् स्तोत्रमिदं दिव्यं नाना भोगप्रदं शुभम् ॥ 21 ॥

अभीष्टसिद्धिं प्राप्नोति शीघ्रं विद्वान् परंतप ।
अथवा स्वगृहे वीरभद्रपत्नीं समर्चयेत् ॥ 22 ॥

स्तोत्रेणानेन विधिवत् सर्वान् कामानवाप्नुयात् ।
रोगा नश्यंति तस्याशु योगसिद्धिं च विंदति ॥ 23 ॥

सनत्कुमारभक्तानामिदं स्तोत्रं प्रबोधय ।
रहस्यं सारभूतं च सर्वज्ञः संभविष्यसि ॥ 24 ॥

इति श्रीभद्रकाल्यष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: