View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

चंद्र अष्टोत्तर शत नाम स्तोत्रम्

श्रीमान् शशधरश्चंद्रो ताराधीशो निशाकरः ।
सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ 1 ॥

जितेंद्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः ।
विकर्तनानुजो वीरो विश्वेशो विदुषां पतिः ॥ 2 ॥

दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः ।
अष्टमूर्तिप्रियोऽनंतकष्टदारुकुठारकः ॥ 3 ॥

स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः ।
कलाधरः कालहेतुः कामकृत्कामदायकः ॥ 4 ॥

मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः ।
क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥ 5 ॥

जैवातृकः शुची शुभ्रो जयी जयफलप्रदः ।
सुधामयः सुरस्वामी भक्तनामिष्टदायकः ॥ 6 ॥

भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभंजकः ।
सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥ 7 ॥

भयांतकृद्भक्तिगम्यो भवबंधविमोचकः ।
जगत्प्रकाशकिरणो जगदानंदकारणः ॥ 8 ॥

निस्सपत्नो निराहारो निर्विकारो निरामयः ।
भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥ 9 ॥

सकलार्तिहरः सौम्यजनकः साधुवंदितः ।
सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥ 10 ॥

सितच्छत्रध्वजोपेतः सितांगो सितभूषणः ।
श्वेतमाल्यांबरधरः श्वेतगंधानुलेपनः ॥ 11 ॥

दशाश्वरथसंरूढो दंडपाणिः धनुर्धरः ।
कुंदपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥ 12 ॥

आत्रेयगोत्रजोऽत्यंतविनयः प्रियदायकः ।
करुणारससंपूर्णः कर्कटप्रभुरव्ययः ॥ 13 ॥

चतुरश्रासनारूढश्चतुरो दिव्यवाहनः ।
विवस्वन्मंडलाग्नेयवासो वसुसमृद्धिदः ॥ 14 ॥

महेश्वरप्रियो दांतः मेरुगोत्रप्रदक्षिणः ।
ग्रहमंडलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥ 15 ॥

द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः ।
औदुंबरनगावास उदारो रोहिणीपतिः ॥ 16 ॥

नित्योदयो मुनिस्तुत्यो नित्यानंदफलप्रदः ।
सकलाह्लादनकरः पलाशसमिधप्रियः ॥ 17 ॥

एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ॥

इति श्री चंद्र अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: