View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

केतु ग्रह पंचरत्न स्तोत्रम्

फलाश पुष्पसंकाशं तारकाग्रह मस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ 1 ॥

धूम्र वर्णां ध्वजाकारं द्विभुजं वरदांगदम् ।
वैढूर्याभरणं चैव वैढूर्यमकुटं फणिम् ॥ 2 ॥

अंत्यग्रहो महाशीर्षि सूर्यारिः पुष्पवर्ग्रही ।
गृध्रानन गतं नित्यं ध्यायेत् सर्वफलास्तये ॥ 3 ॥

पातुनेत्र पिंगलाक्षः श्रुतिमे रक्तलोचनः ।
पातुकंठं चमे केतुः स्कंदौ पातुग्रहाधिपः ॥ 4 ॥

प्रणमामि सदादेवं ध्वजाकारं ग्रहेश्वरम् ।
चित्रांबरधरं देवं तं केतुं प्रणमाम्यहम् ॥ 5 ॥




Browse Related Categories: