View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री सूर्योपनिषद्

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ अथ सूर्याथर्वांगिरसं-व्याँ᳚ख्यास्या॒मः । ब्रह्मा ऋ॒षिः । गाय॑त्री छं॒दः । आदि॑त्यो दे॒वता । हंसः॑ सो॒ऽहमग्निनारायण यु॑क्तं बी॒जम् । हृल्ले॑खा श॒क्तिः । वियदादिसर्गसं​युँ॑क्तं की॒लकम् । चतुर्विधपुरुषार्थ सिद्ध्यर्थे वि॑नियो॒गः ।

षट्‍स्वरारूढे॑न बीजे॒न षडं॑गं र॒क्तांबु॑जसंस्थि॒तं सप्ताश्व॑रथि॒नं हिर॑ण्यव॒र्णं च॑तुर्भु॒जं पद्मद्वयाऽभयवर॑दह॒स्तं कालचक्र॑प्रणेता॒रं श्रीसूर्यनाराय॒णं-यँ ए॑वं-वेँ॒द स वै ब्रा᳚ह्म॒णः ।

ॐ भूर्भुवः॒ सुवः॑ । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् । सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च । सूर्या॒द्वै खल्वि॒मानि॒ भूता॑नि॒ जायं॑ते । सूर्या᳚द्य॒ज्ञः पर्जन्यो᳚ऽन्नमा॒त्मा ।

नम॑स्ते आदित्य । त्वमे॒व प्र॒त्यक्षं॒ कर्म॑ कर्तासि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑ऽसि । त्वमे॒व प्र॒त्यक्षं॒-विँष्णु॑रसि । त्वमे॒व प्र॒त्यक्षं॒ रुद्रो॑ऽसि । त्वमे॒व प्र॒त्यक्ष॒मृग॑सि । त्वमे॒व प्र॒त्यक्षं॒-यँजु॑रसि । त्वमे॒व प्र॒त्यक्षं॒ सामा॑सि । त्वमे॒व प्र॒त्यक्ष॒मथ॑र्वासि । त्वमे॒व सर्वं॑ छंदो॒ऽसि । आ॒दि॒त्याद्वा॑युर्जा॒यते । आ॒दि॒त्याद्भू॑मिर्जा॒यते । आ॒दि॒त्यादापो॑ जायं॒ते । आ॒दि॒त्याज्ज्योति॑र्जाय॒ते ।
आ॒दि॒त्याद्व्योम दिशो॑ जायं॒ते ।

आ॒दि॒त्याद्दे॑वा जायं॒ते । आ॒दि॒त्याद्वे॑दा जायं॒ते । आ॒दि॒त्यो वा ए॒ष ए॒तन्मं॒डलं॒ तप॑ति । अ॒सावा॑दि॒त्यो ब्र॒ह्मा । आ॒दि॒त्योऽंतःकरण मनोबुद्धि चित्ता॑हंका॒राः । आ॒दि॒त्यो वै व्यानः समानोदानोऽपा॑नः प्रा॒णः ।
आ॒दि॒त्यो वै श्रोत्र त्वक् चक्षूरस॑नघ्रा॒णाः । आ॒दि॒त्यो वै वाक्पाणिपादपा॑यूप॒स्थाः । आ॒दि॒त्यो वै शब्दस्पर्​शरूपर॑सगं॒धाः । आ॒दि॒त्यो वै वचनादानागमन विस॑र्गानं॒दाः । आनंदमयो विज्ञानमयो विज्ञानघन॑ आदि॒त्यः । नमो मित्राय भानवे मृत्यो᳚र्मा पा॒हि । भ्राजिष्णवे विश्वहेत॑वे न॒मः ।

सूर्याद्भवंति॑ भूता॒नि सूर्येण पालि॑तानि॒ तु । सूर्ये लयं प्रा᳚प्नुवं॒ति यः सूर्यः सोऽह॑मेव॒ च । चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त प॒र्वतः॑ । चक्षु॑र्धा॒ता द॑धातु नः ।

आ॒दि॒त्याय॑ वि॒द्महे॑ सहस्रकिर॒णाय॑ धीमहि । तन्नः॑ सूर्यः प्रचो॒दया᳚त् ।

स॒वि॒ता प॒श्चात्ता᳚त् सवि॒ता पु॒रस्ता᳚त् सवि॒तोत्त॒रात्ता᳚त् सवि॒ताऽध॒रात्ता᳚त् सवि॒ता नः॑ सुवतु स॒र्वता᳚तिग्ं सवि॒ता नो᳚ रासतां दीर्घ॒मायुः॑ ।

ओमित्येकाक्ष॑रं ब्र॒ह्म । घृणि॒रिति॒ द्वे अ॒क्षरे᳚ । सूर्य॒ इत्यक्ष॑रद्व॒यम् । आ॒दि॒त्य इति॒ त्रीण्यक्ष॑राणि । एतस्यैव सूर्यस्याष्टाक्ष॑रो म॒नुः ।

यः सदाहरह॑र्जप॒ति स वै ब्राह्म॑णो भ॒वति स वै ब्राह्म॑णो भ॒वति । सूर्याभिमु॑खो ज॒प्त्वा महाव्याधि भया᳚त् प्रमु॒च्यते । अल॑क्ष्मीर्न॒श्यति । अभक्ष्य भक्षणात् पू॑तो भ॒वति । अगम्यागमनात् पू॑तो भ॒वति । पतित संभाषणात् पू॑तो भ॒वति । असत् संभाषणात् पू॑तो भ॒वति । असत् संभाषणात्पू॑तो भ॒वति ।

मध्याह्ने सूर्याभि॑मुखः प॒ठेत् । सद्योत्पन्नपंचमहापातका᳚त् प्रमु॒च्यते । सैषा सावि॑त्रीं-विँ॒द्यां न किंचिदपि न कस्मैचि॑त् प्रशं॒सयेत् । य ए॒तां महाभागः प्रा॑तः प॒ठति स भाग्य॑वान् जा॒यते प॑शून्विं॒दति । वेदा᳚र्थं-लँ॒भते । त्रिकालमे॑तज्ज॒प्त्वा क्रतुशतफलम॑वाप्नो॒ति । हस्तादि॑त्ये ज॒पति स महामृ॑त्युं त॒रति स महामृ॑त्युं त॒रति य ए॑वं-वेँ॒द । इत्यु॑प॒निष॑त् ।

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥




Browse Related Categories: