View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

ललिता पंच रत्नम्

प्रातः स्मरामि ललिता वदनारविंदं
बिंबाधरं पृथुल मौक्तिक शोभिनासम् ।
आकर्णदीर्घनयनं मणिकुंडलाढ्यं
मंदस्मितं मृगमदोज्ज्वल फालदेशम् ॥ 1 ॥

प्रातर्भजामि ललिता भुजकल्पवल्लीं
रक्तांगुलीय लसदंगुलि पल्लवाढ्याम् ।
माणिक्य हेमवलयांगद शोभमानां
पुंड्रेक्षुचाप कुसुमेषु सृणीर्दधानाम् ॥ 2 ॥

प्रातर्नमामि ललिता चरणारविंदं
भक्तेष्ट दाननिरतं भवसिंधुपोतम् ।
पद्मासनादि सुरनायक पूजनीयं
पद्मांकुशध्वज सुदर्शन लांछनाढ्यम् ॥ 3 ॥

प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यंतवेद्य विभवां करुणानवद्याम् ।
विश्वस्य सृष्टविलय स्थितिहेतुभूतां
विद्येश्वरीं निगमवाङ्ममनसातिदूराम् ॥ 4 ॥

प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशांभवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ 5 ॥

यः श्लोकपंचकमिदं ललितांबिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनंतकीर्तिम् ॥




Browse Related Categories: