View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

रवि ग्रह पंचरत्न स्तोत्रम्

जपाकुसुम संकाशं काश्यपेयं महाद्युतिम् ।
तमोरिं सर्वपापघ्नं प्रणतोस्मिदिवाकरम् ॥ 1 ॥

सूर्यो अर्यमा भगस्त्वष्टा पूषार्कस्सरितारविः ।
गभस्ति मानजः कालो मृत्युर्दाता प्रभाकरः ॥ 2 ॥

भूताश्रयो भूतपतिः सर्वलोक नमस्कृतः ।
स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ 3 ॥

ब्रह्म स्वरूप उदये मध्याह्नेतु महेश्वरः ।
अस्तकाले स्वयं विष्णुं त्रयीमूर्ती दिवाकरः ॥ 4 ॥

सप्ताश्वरथमारूढं प्रचंडं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 5 ॥

ॐ ग्रहराजाय विद्महे कालाधिपाय धीमहि तन्नो रविः प्रचोदयात् ॥




Browse Related Categories: