View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री मार्ताण्ड स्तोत्रम्

गाढान्धकारहरणाय जगद्धिताय
ज्योतिर्मयाय परमेश्वरलोचनाय ।
मन्देहदैत्यभुजगर्वविभञ्जनाय
सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ 1 ॥

छायाप्रियाय मणिकुण्डलमण्डिताय
सुरोत्तमाय सरसीरुहबान्धवाय ।
सौवर्णरत्नमकुटाय विकर्तनाय
सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ 2 ॥

सञ्ज्ञावधूहृदयपङ्कजषट्पदाय
गौरीशपङ्कजभवाच्युतविग्रहाय ।
लोकेक्षणाय तपनाय दिवाकराय
सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ 3 ॥

सप्ताश्वबद्धशकटाय ग्रहाधिपाय
रक्ताम्बराय शरणागतवत्सलाय ।
जाम्बूनदाम्बुजकराय दिनेश्वराय
सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ 4 ॥

आम्नायभारभरणाय जलप्रदाय
तोयापहाय करुणामृतसागराय ।
नारायणाय विविधामरवन्दिताय
सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ 5 ॥

इति श्री मार्ताण्ड स्तोत्रम् ॥




Browse Related Categories: