ओ-म्भूर्भुव॒स्सुवः॒ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥
ओ-न्तथ्स॑वि॒तु - स्सवि॒तु - स्तत्त॒थ्स॑वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु स्तत्तथ्स॑वि॒तुर्वरे᳚ण्यम् ।
स॒वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तुर्वरे᳚ण्य-म्भर्गो॒ भर्गो॒ वरे᳚ण्यग्ं सवि॒तु-स्स॑वितु॒र्वरे᳚ण्य॒-म्भर्गः॑ ।
वरे᳚ण्य॒-म्भर्गो॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ ।
भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि । धी॒म॒हीति॑ धीमहि ।
धियो॒ यो यो धियो॒ धियो॒ यो नो॑ नो॒ यो धियो॒ धियो॒ योनः॑ ॥
यो 0नो॑ नो॒ यो योनः॑ प्रचो॒दया᳚त्प्रचो॒दया᳚न्नो॒ यो योनः॑ प्रचो॒दया᳚त् ।
नः॒ प्र॒चो॒दया᳚-त्प्रचो॒दया᳚न्नो नः प्रचो॒दया᳚त् । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया᳚त् ।
ओ-म्भूः । ओ-म्भुवः । ओग्ं सुवः । ओ-म्महः । ओ-ञ्जनः । ओ-न्तपः । ओग्ं स॒त्यम् ।
ओ-न्तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥