View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Martanda Stotram

gāḍhāndhakāraharaṇāya jagaddhitāya
jyōtirmayāya paramēśvaralōchanāya ।
mandēhadaityabhujagarvavibhañjanāya
sūryāya tīvrakiraṇāya namō namastē ॥ 1 ॥

Chāyāpriyāya maṇikuṇḍalamaṇḍitāya
surōttamāya sarasīruhabāndhavāya ।
sauvarṇaratnamakuṭāya vikartanāya
sūryāya tīvrakiraṇāya namō namastē ॥ 2 ॥

sañjñāvadhūhṛdayapaṅkajaṣaṭpadāya
gaurīśapaṅkajabhavāchyutavigrahāya ।
lōkēkṣaṇāya tapanāya divākarāya
sūryāya tīvrakiraṇāya namō namastē ॥ 3 ॥

saptāśvabaddhaśakaṭāya grahādhipāya
raktāmbarāya śaraṇāgatavatsalāya ।
jāmbūnadāmbujakarāya dinēśvarāya
sūryāya tīvrakiraṇāya namō namastē ॥ 4 ॥

āmnāyabhārabharaṇāya jalapradāya
tōyāpahāya karuṇāmṛtasāgarāya ।
nārāyaṇāya vividhāmaravanditāya
sūryāya tīvrakiraṇāya namō namastē ॥ 5 ॥

iti śrī mārtāṇḍa stōtram ॥




Browse Related Categories: