ओ-न्तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ । गा॒तुं-यँ॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्व-ञ्जि॑गातु भेष॒जम् । श-न्नो॑ अस्तु द्वि॒पदे᳚ । श-ञ्चतु॑ष्पदे ।
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् ।
स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ । यद्भू॒तं-यँच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्व स्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ॥
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚-ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृत॑-न्दि॒वि ॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚-ऽस्ये॒हा-ऽऽभ॑वा॒त्पुनः॑ ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥
तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मश्श॒रध्ध॒विः ॥
स॒प्तास्या॑सन्परि॒धयः॑ । त्रि-स्स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञ-न्त॑न्वा॒नाः । अब॑ध्न॒न्-पुरु॑ष-म्प॒शुम् ॥
तं-यँ॒ज्ञ-म्ब॒र्॒हिषि॒ प्रौक्षन्॑ । पुरु॑ष-ञ्जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ॥
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । सम्भृ॑त-म्पृषदा॒ज्यम् ।
प॒शूग्-स्ताग्-श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्-ग्रा॒म्याश्च॒ ये ॥
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । ऋच॒-स्सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ॥
यत्पुरु॑षं॒-व्यँ॑दधुः । क॒ति॒था व्य॑कल्पयन्न् ।
मुख॒-ङ्किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥
ब्रा॒ह्म॒णो᳚-ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायतः ॥
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒-स्सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥
नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौ-स्सम॑वर्तत ।
प॒द्भ्या-म्भूमि॒र्दिश॒-श्श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन्न् ॥
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्ण॒-न्तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वा-ऽभि॒वद॒न्॒, यदा-ऽऽस्ते᳚ ॥
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वा-न्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् ।
ते ह॒ नाक॑-म्महि॒मानः॑ सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्या-स्सन्ति॑ दे॒वाः ॥
अ॒द्भ्य-स्सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒-स्सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ॥
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्ण॒-न्तम॑सः॒ पर॑स्तात् ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒ते-ऽय॑नाय ॥
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚ । मरी॑चीना-म्प॒दमि॑च्छन्ति वे॒धसः॑ ॥
यो दे॒वेभ्य॒ आत॑पति । यो दे॒वाना᳚-म्पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥
रुच॑-म्ब्रा॒ह्म-ञ्ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन्न् ।
यस्त्वै॒व-म्ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚ ॥
ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे ।
नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्᳚ ।
इ॒ष्ट-म्म॑निषाण । अ॒मु-म्म॑निषाण । सर्व॑-म्मनिषाण ॥
तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ । गा॒तुं-यँ॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्व-ञ्जि॑गातु भेष॒जम् । श-न्नो॑ अस्तु द्वि॒पदे᳚ । श-ञ्चतु॑ष्पदे ।
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥