View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

वेद स्वस्ति वाचनम्

श्री कृष्ण यजुर्वेद संहितान्तर्गतीय स्वस्तिवाचनम्

आ॒शु-श्शिशा॑नो वृष॒भो न यु॒द्ध्मो घ॑नाघ॒नः, क्षोभ॑ण-श्चर्​षणी॒नाम् । स॒ङ्क्रन्द॑नो-ऽनिमि॒ष ए॑क वी॒र-श्श॒तग्ं सेना॑ अजय-थ्सा॒कमिन्द्रः॑ ॥ स॒ङ्क्रन्द॑नेना निमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ । तदिन्द्रे॑ण जयत॒ त-थ्स॑हद्ध्वं॒-युँधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ॥ स इषु॑हस्तै॒-स्स नि॑ष॒ङ्गिभि॑र्व॒शी सग्ग्​स्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । स॒ग्ं॒सृ॒ष्ट॒जि-थ्सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ॥ बृह॑स्पते॒ परि॑ दीया॒ [परि॑ दीय, रथे॑न] 4.6.16

रथे॑न रक्षो॒हा ऽमित्राग्ं॑ अप॒ बाध॑मानः । प्र॒भ॒ञ्जन्-थ्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑-मेद्ध्यवि॒ता रथा॑नाम् ॥ गो॒त्र॒भिद॑-ङ्गो॒विदं॒-वँज्र॑बाहु॒-ञ्जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒-मोज॑सा । इ॒मग्ं स॑जाता॒ अनु॑वीर-यद्ध्व॒मिन्द्रग्ं॑ सखा॒यो-ऽनु॒ सग्ं र॑भद्ध्वम् ॥ ब॒ल॒वि॒ज्ञा॒यः-स्थवि॑रः॒ प्रवी॑र॒-स्सह॑स्वान्. वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥ अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो-ऽदा॒यो [गाह॑मानो-ऽदा॒यः, वी॒र-श्श॒तम॑न्यु॒रिन्द्रः॑ ।] 4.6.17

वी॒र-श्श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑ यु॒द्ध्यो᳚-स्माक॒ग्ं॒ सेना॑ अवतु॒ प्र यु॒थ्सु ॥ इन्द्र॑ आसां-ने॒ता बृह॒स्पति॒ र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑-मभिभञ्जती॒ना-ञ्जय॑न्तीना-म्म॒रुतो॑ य॒न्त्वग्रे᳚ ॥ इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्याना᳚-म्म॒रुता॒ग्ं॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसा-म्भुवनच्य॒वाना॒-ङ्घोषो॑ दे॒वाना॒-ञ्जय॑ता॒ मुद॑स्थात् ॥ अ॒स्माक॒-मिन्द्र॒-स्समृ॑तेषु ध्व॒जेष्व॒स्माकं॒-याँ इष॑व॒स्ता ज॑यन्तु । 4.6.18

अ॒स्माकं॑-वीँ॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु ॥ उद्ध॑र्​षय मघव॒न्ना-यु॑धा॒-न्युथ्सत्व॑ना-म्माम॒काना॒-म्महाग्ं॑सि । उद्वृ॑त्रहन् वा॒जिनां॒-वाँजि॑ना॒न्यु-द्रथा॑ना॒-ञ्जय॑तामेतु॒ घोषः॑ ॥ उप॒ प्रेत॒ जय॑ता नरस्स्थि॒रा वः॑ सन्तु बा॒हवः॑ । इन्द्रो॑ व॒-श्शर्म॑ यच्छ त्वना-धृ॒ष्या यथास॑थ ॥ अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑ सग्ंशिता । गच्छा॒-ऽमित्रा॒-न्प्र- [गच्छा॒-ऽमित्रा॒-न्प्र, वि॒श॒ मैषा॒-] 4.6.19

-वि॑श॒ मैषा॒-ङ्कञ्च॒नोच्छि॑षः ॥ मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ ऽमृते॑ना॒भि-व॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्त॒-न्त्वामनु॑ मदन्तु दे॒वाः ॥ यत्र॑ बा॒णा-स्स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ 4.6.20 ॥

जी॒मूत॑स्येव भवति॒ प्रती॑कं॒-यँद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे᳚ । अना॑विद्धया त॒नुवा॑ जय॒ त्वग्ं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥ धन्व॑ना॒ गा धन्व॑ना॒-ऽऽजि-ञ्ज॑येम॒ धन्व॑ना ती॒व्रा-स्स॒मदो॑ जयेम । धनु॒-श्शत्रो॑रपका॒म-ङ्कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो॑ जयेम ॥ व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्ण॑-म्प्रि॒यग्ं सखा॑य-म्परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ता-ऽधि॒ धन्व॒- [धन्वन्न्॑, ज्या इ॒यग्ं] 4.6.27

-ञ्ज्या इ॒यग्ं सम॑ने पा॒रय॑न्ती ॥ ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्र-म्बि॑भृतामु॒पस्थे᳚ । अप॒ शत्रून्॑ विद्ध्यताग्ं सं​विँदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रान्॑ ॥ ब॒ह्वी॒ना-म्पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑ना-ऽव॒गत्य॑ । इ॒षु॒धि-स्सङ्काः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥ रथे॒ तिष्ठ॑-न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑ना-म्महि॒मान॑- [महि॒मान᳚म्, प॒ना॒य॒त॒ मनः॑] 4.6.28

-म्पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥ ती॒व्रा-न्घोषा᳚न् कृण्वते॒ वृष॑पाण॒यो-ऽश्वा॒ रथे॑भि-स्स॒ह वा॒जय॑न्तः । अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा᳚न् क्षि॒णन्ति॒ शत्रू॒ग्ं॒रन॑पव्ययन्तः ॥ र॒थ॒वाह॑नग्ं ह॒विर॑स्य॒ नाम॒ यत्रा-ऽऽयु॑ध॒-न्निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मग्ं स॑देम वि॒श्वाहा॑ व॒यग्ं सु॑मन॒स्यमा॑नाः ॥ स्वा॒दु॒ष॒ग्ं॒ सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रित॒-श्शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑द्ध्रा-स्स॒तोवी॑रा उ॒रवो᳚ व्रातसा॒हाः ॥ ब्राह्म॑णासः॒ [ब्राह्म॑णासः, पित॑र॒-] 4.6.29

पित॑र॒-स्सोम्या॑स-श्शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा᳚ । पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशग्ं॑स ईशत ॥ सु॒प॒र्णं-वँ॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒-स्सन्न॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नर॒-स्स-ञ्च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒-श्शर्म॑ यग्ंसन्न् ॥ ऋजी॑ते॒ परि॑ वृङ्ग्धि॒ नो-ऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नो-ऽदि॑ति॒- [नो-ऽदि॑तिः, शर्म॑ यच्छतु ।] 4.6.30

-श्शर्म॑ यच्छतु ॥ आ ज॑ङ्घन्ति॒ सान्वे॑षा-ञ्ज॒घना॒ग्ं॒ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सो-ऽश्वा᳚न्-थ्स॒मथ्सु॑ चोदय ॥ अहि॑रिव भो॒गैः पर्ये॑ति बा॒हु-ञ्ज्याया॑ हे॒ति-म्प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वा-न्पुमा॒-न्पुमाग्ं॑स॒-म्परि॑ पातु वि॒श्वतः॑ ॥ वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्म-थ्स॑खा प्र॒तर॑ण-स्सु॒वीरः॑ । गोभि॒-स्सन्न॑द्धो असि वी॒डय॑स्वा-ऽऽस्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥ दि॒वः पृ॑थि॒व्याः प- [परि॑, ओज॒ उ-द्भृ॑तं॒-] 4.6.31

-र्योज॒ उ-द्भृ॑तं॒-वँन॒स्पति॑भ्यः॒ पर्याभृ॑त॒ग्ं॒ सहः॑ । अ॒पामो॒ज्मान॒-म्परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रग्ं॑ ह॒विषा॒ रथं॑-यँज ॥ इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑क-म्मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमा-न्नो॑ ह॒व्यदा॑ति-ञ्जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥ उप॑ श्वासय पृथि॒वीमु॒त द्या-म्पु॑रु॒त्रा ते॑ मनुतां॒-विँष्ठि॑त॒-ञ्जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒रा- [दे॒वैर्दू॒रात्, दवी॑यो॒] 4.6.32

-द्दवी॑यो॒ अप॑सेध॒ शत्रून्॑ ॥ आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ निष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छुनाग्ं॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ॥ आ-ऽमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒म-द्दु॑न्दु॒भि र्वा॑वदीति । समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒-ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥ 4.6.33 ॥

ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒य-न्त्वेन्धा॑ना स्त॒नुव॑-म्पुषेम । मह्य॑-न्नमन्ता-म्प्र॒दिश॒श्चत॑स्र॒ स्त्वया-ऽद्ध्य॑क्षेण॒ पृत॑ना जयेम ॥ मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्ष मु॒रु गो॒पम॑स्तु॒ मह्यं॒-वाँतः॑ पवता॒-ङ्कामे॑ अ॒स्मिन्न् ॥ मयि॑ दे॒वा द्रवि॑ण॒ माय॑जन्ता॒-म्मय्या॒ शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रा वनिषन्त॒ [वनिषन्त, पूर्वे ऽरि॑ष्टा-स्स्याम] 4.7.29

पूर्वे ऽरि॑ष्टा-स्स्याम त॒नुवा॑ सु॒वीराः᳚ ॥ मह्यं॑-यँजन्तु॒ मम॒ यानि॑ ह॒व्या-ऽऽकू॑ति-स्स॒त्या मन॑सो मे अस्तु । एनो॒ मानिगा᳚-ङ्कत॒मच्च॒नाहं-विँश्वे॑ देवासो॒ अधि॑वोच ता मे ॥ देवी᳚-ष्षडुर्वीरु॒रुणः॑ कृणोत॒ विश्वे॑ देवा स इ॒ह वी॑रयद्ध्वम् । माहा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन्न् ॥ अ॒ग्निर्म॒न्यु-म्प्र॑तिनु॒द-न्पु॒रस्ता॒- [प्र॑तिनु॒द-न्पु॒रस्ता᳚त्, अद॑ब्धो गो॒पाः] 4.7.30

-दद॑ब्धो गो॒पाः परि॑पाहि न॒स्त्वम् । प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ ऽमैषा᳚-ञ्चि॒त्त-म्प्र॒बुधा॒ विने॑शत् ॥ धा॒ता धा॑तृ॒णा-म्भुव॑नस्य॒ यस्पति॑ र्दे॒वग्ं स॑वि॒तार॑मभि माति॒षाह᳚म् । इ॒मं-यँ॒ज्ञ म॒श्विनो॒भा बृह॒स्पति॑ र्दे॒वाः पा᳚न्तु॒ यज॑मान-न्न्य॒र्थात् ॥ उ॒रु॒व्यचा॑ नो महि॒ष-श्शर्म॑ यग्ं सद॒स्मिन्. हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा [मृड॒येन्द्र॒ मा, नो॒ री॒रि॒षो॒ मा परा॑ दाः ।] 4.7.31

नो॑ रीरिषो॒ मा परा॑ दाः ॥ ये नः॑ स॒पत्ना॒ अप॒ते भ॑वन्त्विन्द्रा॒-ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒ स्पृश॑-म्मो॒ग्र-ञ्चेत्ता॑रमधि रा॒जम॑क्रन्न् ॥ अ॒र्वाञ्च॒ मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जि-द्ध॑न॒-जिद॑श्व॒-जिद्यः । इ॒मन्नो॑ य॒ज्ञं-विँ॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिन॑-न्त्वा ॥ 4.7.32 ॥

अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ य-म्पाञ्च॑जन्य-म्ब॒हवः॑ समि॒न्धते᳚ । विश्व॑स्यां-विँ॒शि प्र॑विविशि॒वाग्ं स॑मीमहे॒ स नो॑ मुञ्च॒त्वग्ं ह॑सः ॥ यस्ये॒द-म्प्रा॒णन्नि॑मि॒ष-द्यदेज॑ति॒ यस्य॑ जा॒त-ञ्जन॑मान-ञ्च॒ केव॑लम् । स्तौम्य॒ग्नि-न्ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वग्ं ह॑सः ॥ इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्न-स्स्तोमा॒ उप॒ मामु॒पागुः॑ । यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒ गन्ता॒ [गन्ता᳚, स नो॑ मुञ्च॒त्वग्ं ह॑सः ।] 4.7.33

स नो॑ मुञ्च॒त्वग्ं ह॑सः ॥ य-स्स॑ङ्ग्रा॒म-न्नय॑ति॒ सं-वँ॒शी यु॒धे यः पु॒ष्टानि॑ सग्ंसृ॒जति॑ त्र॒याणि॑ । स्तौमीन्द्र॑-न्नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वग्ं ह॑सः ॥ म॒न्वे वा᳚-म्मित्रा वरुणा॒ तस्य॑ वित्त॒ग्ं॒ सत्यौ॑जसा दृग्ंहणा॒ य-न्नु॒देथे᳚ । या राजा॑नग्ं स॒रथं॑-याँ॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः ॥ यो वा॒ग्ं॒ रथ॑ ऋ॒जुर॑श्मि-स्स॒त्यध॑र्मा॒ मिथु॒ श्चर॑न्त-मुप॒याति॑ दू॒षयन्न्॑ । स्तौमि॑ [ ] 4.7.34

मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ वा॒यो-स्स॑वि॒तु र्वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्व-द्बि॑भृ॒तो यौ च॒ रक्ष॑तः । यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥ उप॒ श्रेष्ठा॑न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन्न् । स्तौमि॑ वा॒युग्ं स॑वि॒तार॑-न्नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभ॒-ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ । ययो᳚- [ययोः᳚, वा॒-न्दे॒वौ॒ दे॒वेष्व-नि॑शित॒-] 4.7.35

-र्वा-न्देवौ दे॒वेष्व-नि॑शित॒-मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥ यदया॑तं-वఁ%ह॒तुग्ं सू॒र्याया᳚-स्त्रिच॒क्रेण॑ स॒ग्ं॒ सद॑मि॒च्छमा॑नौ । स्तौमि॑ दे॒वा व॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ म॒रुता᳚-म्मन्वे॒ अधि॑नो ब्रुवन्तु॒ प्रेमां-वाँचं॒-विँश्वा॑ मवन्तु॒ विश्वे᳚ । आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ ति॒ग्ममायु॑धं-वीँडि॒तग्ं सह॑स्व-द्दि॒व्यग्ं शर्धः॒ [शर्धः॑, पृत॑नासु जि॒ष्णु ।] 4.7.36

पृत॑नासु जि॒ष्णु । स्तौमि॑ दे॒वा-न्म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ दे॒वाना᳚-म्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां-वाँचं॒-विँश्वा॑मवन्तु॒ विश्वे᳚ । आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ यदि॒द-म्मा॑-ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न । स्तौमि॒ विश्वा᳚-न्दे॒वा-न्ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ अनु॑नो॒-ऽद्यानु॑मति॒ र- [अनु॑नो॒-ऽद्यानु॑मति॒ रनु॑, इद॑नुमते॒] 4.7.37

-न्विद॑नुमते॒ त्वं ँवै᳚श्वान॒रो न॑ ऊ॒त्यापृ॒ष्टो दि॒वि> 4 ॥ ये अप्र॑थेता॒-ममि॑तेभि॒ रोजो॑भि॒ र्ये प्र॑ति॒ष्ठे अभ॑वतां॒-वँसू॑नाम् । स्तौमि॒ द्यावा॑ पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मग्ं ह॑सः ॥ उर्वी॑ रोदसी॒ वरि॑वः कृणोत॒-ङ्क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम् । स्तौमि॒ द्यावा॑ पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मग्ं ह॑सः ॥ य-त्ते॑ व॒य-म्पु॑रुष॒त्रा य॑वि॒ष्ठा वि॑द्वाग्ंसश्चकृ॒मा कच्च॒ना- [कच्च॒न, आगः॑ ।] 4.7.38

-ऽऽगः॑ । कृ॒धी स्व॑स्माग्ं अदि॑ते॒रना॑गा॒ व्येनाग्ं॑सि शिश्रथो॒ विष्व॑गग्ने ॥ यथा॑ ह॒ त-द्व॑सवो गौ॒र्य॑-ञ्चि-त्प॒दिषि॒ता ममु॑ञ्चता यजत्राः । ए॒वा त्वम॒स्म-त्प्रमु॑ञ्चा॒ व्यग्ंहः॒ प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑ ॥ 4.7.39 ॥




Browse Related Categories: