View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अन्नमय्य कीर्तन ऎण्ड गानि नीड गानि


रागं: बौलि
आ: स रि1 ग3 प द1 स
अव: स नि3 द1 प ग3 रि1 स
तालं: आदि

पल्लवि
ऎण्डगानि नीडगानि येमैनगानि
कॊण्डल रायडॆ माकुलदैवमु ॥ (3.5)

चरणं 1
तेलुगानि पामुगानि देवपट्टयिनगानि (2)
गालिगानि धूलिगानि कानियेमैन ।
कालकूटविषमैना ग्रक्कुन मिङ्गिन नाटि-
नीलवर्णुडेमा निजदैवमु ॥

ऎण्डगानि नीडगानि येमैनगानि
कॊण्डल रायडॆ माकुलदैवमु ॥ (प..)

चरणं 2
चीमगानि दोमगानि चॆलदि एमैनगानि (2)
गामुगानि नामुगानि कानियेमैन ।
पामुलनिन्निटि म्रिङ्गॆ बलुतेजिपै नॆक्कु
धूमकेतुवेमो दॊरदैवमु ॥

ऎण्डगानि नीडगानि येमैनगानि
कॊण्डल रायडॆ माकुलदैवमु ॥ (प..)

चरणं 3
पिल्लिगानि नल्लिगानि पिन्न ऎलुकैन गानि (2)
कल्लगानि पॊल्लगानि कानि एमैन ।
बल्लिदुडै वेङ्कटाद्रि पैनुन्न यातडि
मम्मॆल्ल कालमु नेलेटि यिण्टिदैवमु ॥

ऎण्डगानि नीडगानि येमैनगानि
कॊण्डल रायडॆ माकुलदैवमु ॥ (प..) (3.5)




Browse Related Categories: