अन्नमय्य कीर्तन विश्वरूपमिदिवो
रागम्: धीर शङ्कराभरणं आ: स रि2 ग3 म1 प द2 नि3 स अव: स नि3 द2 प म1 ग3 रि2 स तालं: आदि पल्लवि विश्वरूपमिदिवो विष्णुरूपमिदिवो शाश्वतुलमैतिमिङ्क जयमु नाजन्ममु ॥ (2.5) चरणं 1 कॊण्डवण्टि हरिरूपु गुरुतैन तिरुमल पण्डिन वृक्षमुले कल्पतरुवुलु । (1.5) निण्डिन मृगादुलॆल्ल नित्यमुक्तजनमुलु मॆण्डुग प्रत्यक्षमायॆ मेलुवोनाजन्ममु ॥ विश्वरूपमिदिवो विष्णुरूपमिदिवो (प.) चरणं 2 मेडवण्टि हरिरूपु मिञ्चैनपैडि गोपुर माडने वालिन पक्षुल मरुलु । (1.5) वाडल कोनेटि चुट्ल वैकुण्ठ नगरमु यीडमाकु पॊडचूपॆ इहमेपोपरमु ॥ विश्वरूपमिदिवो विष्णुरूपमिदिवो (प.) चरणं 3 कोटिमदनुलवण्टि गुडिलो चक्कनि मूर्ति यीटुलेनि श्री वेङ्कटेशुडितडु । (1.5) वाटपु सॊम्मुलु मुद्र वक्षपुटलमेल्मङ्ग कूटुवैनन्नेलिति यॆक्कुवनोनातापमु ॥ विश्वरूपमिदिवो विष्णुरूपमिदिवो शाश्वतुलमैतिमिङ्क जयमु नाजन्ममु ॥ (2.5)
Browse Related Categories: