View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री श्रीनिवास विद्या मन्त्राः

शुक्लपक्षे

हिर#ण्यवर्णा@ं हरि#णीं सु@वर्ण#रज@तस्र#जाम् ।
च@न्द्रां हि@रण्म#यीं ल@क्ष्मीं जात#वेदो म@ आव#ह ॥ श्री.1 ॥
स@हस्र#शीर्षा@ पुरु#षः । स@ह@स्रा@क्षः स@हस्र#पात् ।
स भूमि#ं वि@श्वतो# वृ@त्वा । अत्य#तिष्ठद्दशाङ्गु@लम् ॥ पु.1 ॥

तां म@ आव#ह@ जात#वेदो ल@क्ष्मीमन#पगा@मिनी$म् ।
यस्या@ं हिर#ण्यं वि@न्देय@ं गामश्व@ं पुरु#षान@हम् ॥ श्री.2 ॥
पुरु#ष ए@वेदगं सर्वम्$ । यद्भू@तं यच्च@ भव्यम्$ ।
उ@तामृ#त@त्वस्येशा#नः । य@दन्ने#नाति@रोह#ति ॥ पु.2 ॥

अ@श्व@पू@र्वां र#थम@ध्यां ह@स्तिना#दप्र@बोधि#नीम् ।
श्रिय#ं दे@वीमुप#ह्वये@ श्रीर्मा#दे@वीर्जु#षताम् ॥ श्री.3 ॥
ए@तावा#नस्य महि@मा । अतो@ ज्यायाग्#श्च@ पूरु#षः ।
पादो$ऽस्य@ विश्वा# भू@तानि# । त्रि@पाद#स्या@मृत#ं दि@वि ॥ पु.3 ॥

का@ं सो$स्मि@तां हिर#ण्यप्रा@कारा#मा@र्द्रां ज्वल#न्तीं तृ@प्तां त@र्पय#न्तीम् ।
प@द्मे@ स्थि@तां प@द्मव#र्णा@ं तामि@होप#ह्वये@ श्रियम् ॥ श्री.4 ॥
त्रि@पादू@र्ध्व उदै@त्पुरु#षः । पादो$ऽस्ये@हाऽऽभ#वा@त्पुनः# ।
ततो@ विष्व@ङ्व्य#क्रामत् । सा@श@ना@न@श@ने अ@भि ॥ पु.4 ॥

च@न्द्रां प्र#भा@सां य@शसा@ ज्वल#न्ती@ं श्रिय#ं लो@के दे@वजु#ष्टामुदा@राम् ।
तां प@द्मिनी#मी@ं शर#णम@हं प्रप#द्येऽल@क्ष्मीर्मे# नश्यता@ं त्वां वृ#णे ॥ श्री.5 ॥
तस्मा$द्वि@राड#जायत । वि@राजो@ अधि@ पूरु#षः ।
स जा@तो अत्य#रिच्यत । प@श्चाद्भूमि@मथो# पु@रः ॥ पु.5 ॥

आ@दि@त्यव#र्णे@ तप@सोऽधि#जा@तो वन@स्पति@स्तव# वृ@क्षोऽथ बि@ल्वः ।
तस्य@ फला#नि@ तप@सा नु#दन्तु मा@यान्त#रा@याश्च# बा@ह्या अ#ल@क्ष्मीः ॥ श्री.6 ॥
यत्पुरु#षेण ह@विषा$ । दे@वा य@ज्ञमत#न्वत ।
व@स@न्तो अ#स्यासी@दाज्यम्$ । ग्री@ष्म इ@ध्मश्श@रद्ध@विः ॥ पु.6 ॥

उपै#तु@ मां दे#वस@खः की@र्तिश्च@ मणि#ना स@ह ।
प्रा@दु@र्भू@तोऽस्मि# राष्ट्रे@ऽस्मिन् की@र्तिमृ#द्धिं द@दातु# मे ॥ श्री.7 ॥
स@प्तास्या#सन्परि@धयः# । त्रिः स@प्त स@मिधः# कृ@ताः ।
दे@वा यद्य@ज्ञं त#न्वा@नाः । अब#ध्न@न्पुरु#षं प@शुम् ॥ पु.7 ॥

क्षुत्पि#पा@साम#लां ज्ये@ष्ठाम#ल@क्ष्मीं ना#शया@म्यहम् ।
अभू#ति@मस#मृद्धि@ं च सर्वा@ं निर्णु#द मे@ गृहा#त् ॥ श्री.8 ॥
तं य@ज्ञं ब@र्हिषि@ प्रौक्षन्# । पुरु#षं जा@तम#ग्र@तः ।
तेन# दे@वा अय#जन्त । सा@ध्या ऋष#यश्च@ ये ॥ पु.8 ॥

ग@न्ध@द्वा@रां दु#राध@र्षा@ं नि@त्यपु#ष्टां करी@षिणी$म् ।
ई@श्वरी#गं सर्व#भूता@ना@ं तामि@होप#ह्वये@ श्रियम् ॥ श्री.9 ॥
तस्मा$द्य@ज्ञात्स#र्व@हुतः# । सम्भृ#तं पृषदा@ज्यम् ।
प@शूग्‍स्ताग्‍श्च#क्रे वाय@व्यान्# । आ@र@ण्यान्ग्रा@म्याश्च@ ये ॥ पु.9 ॥

मन#स@ः काम@माकू#तिं वा@चः स@त्यम#शीमहि ।
प@शू@नां रू@पमन्न#स्य@ मयि@ श्रीः श्र#यता@ं यशः# ॥ श्री.10 ॥
तस्मा$द्य@ज्ञात्स#र्व@हुतः# । ऋच@ः सामा#नि जज्ञिरे ।
छन्दाग्#ंसि जज्ञिरे@ तस्मा$त् । यजु@स्तस्मा#दजायत ॥ पु.10 ॥

क@र्दमे#न प्र#जाभू@ता@ म@यि@ सम्भ#व क@र्दम ।
श्रिय#ं वा@सय# मे कु@ले मा@तर#ं पद्म@मालि#नीम् ॥ श्री.11 ॥
तस्मा@दश्वा# अजायन्त । ये के चो#भ@याद#तः ।
गावो# ह जज्ञिरे@ तस्मा$त् । तस्मा$ज्जा@ता अ#जा@वयः# ॥ पु.11 ॥

आपः# सृ@जन्तु# स्नि@ग्धा@नि@ चि@क्ली@त व#स मे@ गृहे ।
नि च# दे@वीं मा@तर@ं श्रिय#ं वा@सय# मे कु@ले ॥ श्री.12 ॥
यत्पुरु#ष@ं व्य#दधुः । क@ति@धा व्य#कल्पयन् ।
मुख@ं किम#स्य@ कौ बा@हू । कावू@रू पादा#वुच्येते ॥ पु.12 ॥

आ@र्द्रां पु@ष्करि#णीं पु@ष्टि@ं पि@ङ्ग@लां प#द्ममा@लिनीम्।
च@न्द्रां हि@रण्म#यीं ल@क्ष्मीं जात#वेदो म@ आव#ह ॥ श्री.13 ॥
ब्रा@ह्म@णो$ऽस्य@ मुख#मासीत् । बा@हू रा#ज@न्यः# कृ@तः ।
ऊ@रू तद#स्य@ यद्वैश्यः# । प@द्भ्यागं शू@द्रो अ#जायत ॥ पु.13 ॥

आ@र्द्रां य@ः करि#णीं य@ष्टि@ं सु@व@र्णां हे#ममा@लिनीम् ।
सू@र्यां हि@रण्म#यीं ल@क्ष्मी@ं जात#वेदो म@ आवह ॥ श्री.14 ॥
च@न्द्रमा@ मन#सो जा@तः । चक्षो@ः सूर्यो# अजायत ।
मुखा@दिन्द्र#श्चा@ग्निश्च# । प्रा@णाद्वा@युर#जायत ॥ पु.14 ॥

तां म@ आव#ह@ जात#वेदो ल@क्ष्मीमन#पगा@मिनी$म् ।
यस्या@ं हि#रण्य@ं प्रभू#त@ं गावो# दा@स्योऽश्वा$न्वि@न्देय@ं पुरु#षान@हम् ॥ श्री.15 ॥
नाभ्या# आसीद@न्तरि#क्षम् । शी@र्ष्णो द्यौः सम#वर्तत ।
प@द्भ्यां भूमि@र्दिश@ः श्रोत्रा$त् । तथा# लो@कागं अ#कल्पयन् ॥ पु.15 ॥

कृष्णपक्षे

स@हस्र#शीर्षा@ पुरु#षः । स@ह@स्रा@क्षः स@हस्र#पात् ।
स भूमि#ं वि@श्वतो# वृ@त्वा । अत्य#तिष्ठद्दशाङ्गु@लम् ॥ पु.1 ॥
हिर#ण्यवर्णा@ं हरि#णीं सु@वर्ण#रज@तस्र#जाम् ।
च@न्द्रां हि@रण्म#यीं ल@क्ष्मीं जात#वेदो म@ आव#ह ॥ श्री.1 ॥

पुरु#ष ए@वेदगं सर्वम्$ । यद्भू@तं यच्च@ भव्यम्$ ।
उ@तामृ#त@त्वस्येशा#नः । य@दन्ने#नाति@रोह#ति ॥ पु.2 ॥
तां म@ आव#ह@ जात#वेदो ल@क्ष्मीमन#पगा@मिनी$म् ।
यस्या@ं हिर#ण्यं वि@न्देय@ं गामश्व@ं पुरु#षान@हम् ॥ श्री.2 ॥

ए@तावा#नस्य महि@मा । अतो@ ज्यायाग्#श्च@ पूरु#षः ।
पादो$ऽस्य@ विश्वा# भू@तानि# । त्रि@पाद#स्या@मृत#ं दि@वि ॥ पु.3 ॥
अ@श्व@पू@र्वां र#थम@ध्यां ह@स्तिना#दप्र@बोधि#नीम् ।
श्रिय#ं दे@वीमुप#ह्वये@ श्रीर्मा#दे@वीर्जु#षताम् ॥ श्री.3 ॥

त्रि@पादू@र्ध्व उदै@त्पुरु#षः । पादो$ऽस्ये@हाऽऽभ#वा@त्पुनः# ।
ततो@ विष्व@ङ्व्य#क्रामत् । सा@श@ना@न@श@ने अ@भि ॥ पु.4 ॥
का@ं सो$स्मि@तां हिर#ण्यप्रा@कारा#मा@र्द्रां ज्वल#न्तीं तृ@प्तां त@र्पय#न्तीम् ।
प@द्मे@ स्थि@तां प@द्मव#र्णा@ं तामि@होप#ह्वये@ श्रियम् ॥ श्री.4 ॥

तस्मा$द्वि@राड#जायत । वि@राजो@ अधि@ पूरु#षः ।
स जा@तो अत्य#रिच्यत । प@श्चाद्भूमि@मथो# पु@रः ॥ पु.5 ॥
च@न्द्रां प्र#भा@सां य@शसा@ ज्वल#न्ती@ं श्रिय#ं लो@के दे@वजु#ष्टामुदा@राम् ।
तां प@द्मिनी#मी@ं शर#णम@हं प्रप#द्येऽल@क्ष्मीर्मे# नश्यता@ं त्वां वृ#णे ॥ श्री.5 ॥

यत्पुरु#षेण ह@विषा$ । दे@वा य@ज्ञमत#न्वत ।
व@स@न्तो अ#स्यासी@दाज्यम्$ । ग्री@ष्म इ@ध्मश्श@रद्ध@विः ॥ पु.6 ॥
आ@दि@त्यव#र्णे@ तप@सोऽधि#जा@तो वन@स्पति@स्तव# वृ@क्षोऽथ बि@ल्वः ।
तस्य@ फला#नि@ तप@सा नु#दन्तु मा@यान्त#रा@याश्च# बा@ह्या अ#ल@क्ष्मीः ॥ श्री.6 ॥

स@प्तास्या#सन्परि@धयः# । त्रिः स@प्त स@मिधः# कृ@ताः ।
दे@वा यद्य@ज्ञं त#न्वा@नाः । अब#ध्न@न्पुरु#षं प@शुम् ॥ पु.7 ॥
उपै#तु@ मां दे#वस@खः की@र्तिश्च@ मणि#ना स@ह ।
प्रा@दु@र्भू@तोऽस्मि# राष्ट्रे@ऽस्मिन् की@र्तिमृ#द्धिं द@दातु# मे ॥ श्री.7 ॥

तं य@ज्ञं ब@र्हिषि@ प्रौक्षन्# । पुरु#षं जा@तम#ग्र@तः ।
तेन# दे@वा अय#जन्त । सा@ध्या ऋष#यश्च@ ये ॥ पु.8 ॥
क्षुत्पि#पा@साम#लां ज्ये@ष्ठाम#ल@क्ष्मीं ना#शया@म्यहम् ।
अभू#ति@मस#मृद्धि@ं च सर्वा@ं निर्णु#द मे@ गृहा#त् ॥ श्री.8 ॥

तस्मा$द्य@ज्ञात्स#र्व@हुतः# । सम्भृ#तं पृषदा@ज्यम् ।
प@शूग्‍स्ताग्‍श्च#क्रे वाय@व्यान्# । आ@र@ण्यान्ग्रा@म्याश्च@ ये ॥ पु.9 ॥
ग@न्ध@द्वा@रां दु#राध@र्षा@ं नि@त्यपु#ष्टां करी@षिणी$म् ।
ई@श्वरी#गं सर्व#भूता@ना@ं तामि@होप#ह्वये@ श्रियम् ॥ श्री.9 ॥

तस्मा$द्य@ज्ञात्स#र्व@हुतः# । ऋच@ः सामा#नि जज्ञिरे ।
छन्दाग्#ंसि जज्ञिरे@ तस्मा$त् । यजु@स्तस्मा#दजायत ॥ पु.10 ॥
मन#स@ः काम@माकू#तिं वा@चः स@त्यम#शीमहि ।
प@शू@नां रू@पमन्न#स्य@ मयि@ श्रीः श्र#यता@ं यशः# ॥ श्री.10 ॥

तस्मा@दश्वा# अजायन्त । ये के चो#भ@याद#तः ।
गावो# ह जज्ञिरे@ तस्मा$त् । तस्मा$ज्जा@ता अ#जा@वयः# ॥ पु.11 ॥
क@र्दमे#न प्र#जाभू@ता@ म@यि@ सम्भ#व क@र्दम ।
श्रिय#ं वा@सय# मे कु@ले मा@तर#ं पद्म@मालि#नीम् ॥ श्री.11 ॥

यत्पुरु#ष@ं व्य#दधुः । क@ति@धा व्य#कल्पयन् ।
मुख@ं किम#स्य@ कौ बा@हू । कावू@रू पादा#वुच्येते ॥ पु.12 ॥
आपः# सृ@जन्तु# स्नि@ग्धा@नि@ चि@क्ली@त व#स मे@ गृहे ।
नि च# दे@वीं मा@तर@ं श्रिय#ं वा@सय# मे कु@ले ॥ श्री.12 ॥

ब्रा@ह्म@णो$ऽस्य@ मुख#मासीत् । बा@हू रा#ज@न्यः# कृ@तः ।
ऊ@रू तद#स्य@ यद्वैश्यः# । प@द्भ्यागं शू@द्रो अ#जायत ॥ पु.13 ॥
आ@र्द्रां पु@ष्करि#णीं पु@ष्टि@ं पि@ङ्ग@लां प#द्ममा@लिनीम्।
च@न्द्रां हि@रण्म#यीं ल@क्ष्मीं जात#वेदो म@ आव#ह ॥ श्री.13 ॥

च@न्द्रमा@ मन#सो जा@तः । चक्षो@ः सूर्यो# अजायत ।
मुखा@दिन्द्र#श्चा@ग्निश्च# । प्रा@णाद्वा@युर#जायत ॥ पु.14 ॥
आ@र्द्रां य@ः करि#णीं य@ष्टि@ं सु@व@र्णां हे#ममा@लिनीम् ।
सू@र्यां हि@रण्म#यीं ल@क्ष्मी@ं जात#वेदो म@ आवह ॥ श्री.14 ॥

नाभ्या# आसीद@न्तरि#क्षम् । शी@र्ष्णो द्यौः सम#वर्तत ।
प@द्भ्यां भूमि@र्दिश@ः श्रोत्रा$त् । तथा# लो@कागं अ#कल्पयन् ॥ पु.15 ॥
तां म@ आव#ह@ जात#वेदो ल@क्ष्मीमन#पगा@मिनी$म् ।
यस्या@ं हि#रण्य@ं प्रभू#त@ं गावो# दा@स्योऽश्वा$न्वि@न्देय@ं पुरु#षान@हम् ॥ श्री.15 ॥




Browse Related Categories: