अन्नमय्य कीर्तन सर्वान्तरात्मुडवु
रागम्: कानड आ: स रि2 ग2 म1 द नि2 स अव: स नि2 प म1 ग2 म1 रि2 स रागम्: ललिता आ: स रि1 ग3 म1 द1 नि3 स अव: स नि3 द1 म1 ग3 रि1 स तालं: ट्/आदि पल्लवि सर्वान्तरात्मुडवु शरणागतुड नेनु । सर्वान्तरात्मुडवु शरणागतुड नेनु । (2.5) चरणं 1 वूरकुन्नजीवुनिकि वॊक्कॊक्क स्वतन्त्रमिच्चि । कोरेटियपराधालु कॊन्नि वेसि । (2) नेरकुण्टे नरकमु नेरिचिते स्वर्गमण्टू । दूरुवेसेविन्तेकाक दोषमॆव्वरिदय्या ॥ (2) सर्वान्तरात्मुडवु शरणागतुड नेनु । सर्वापराधिनैति चालुजालुनय्या ॥ चरणं 2 मनसु चूडवलसि मायलु नीवे कप्पि । जनुलकु विषयालु चवुलुचूपि । (2) कनुगॊण्टे मोक्षमिच्चि कानकुण्टॆ कर्ममिच्चि । घनमु सेसेविन्दु कर्तलॆव्वरय्या ॥ (2) सर्वान्तरात्मुडवु शरणागतुड नेनु । सर्वापराधिनैति चालुजालुनय्या ॥ चरणं 3 वुन्नारु प्राणुलॆल्ला नॊक्कनीगर्भमुलोने । कन्नकन्न भ्रमतले कल्पिञ्चि । (2) यिन्निटा श्रीवेङ्कटेश येलितिवि मम्मु निट्टॆ । निन्नु नन्नु नॆञ्चुकुण्टे नीके तॆलियुनय्या ॥ (2) सर्वान्तरात्मुडवु शरणागतुड नेनु । सर्वापराधिनैति चालुजालुनय्या ॥ (2)
Browse Related Categories: