View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.2 जटापाठ - प्रजापतिः प्रजा असृजत - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत ।
2) प्र॒जा इति॑ प्र - जाः ।
3) अ॒सृ॒ज॒त॒ तास्ता अ॑सृजता सृजत॒ ताः ।
4) ता-स्सृ॒ष्टा-स्सृ॒ष्टा स्ता स्ता-स्सृ॒ष्टाः ।
5) सृ॒ष्टा इ॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी सृ॒ष्टा-स्सृ॒ष्टा इ॑न्द्रा॒ग्नी ।
6) इ॒न्द्रा॒ग्नी अपापे᳚ न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी अप॑ ।
6) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
7) अपा॑गूहता मगूहता॒ मपापा॑गूहताम् ।
8) अ॒गू॒ह॒ता॒ग्ं॒ स सो॑ ऽगूहता मगूहता॒ग्ं॒ सः ।
9) सो॑ ऽचाय दचाय॒-थ्स सो॑ ऽचायत् ।
10) अ॒चा॒य॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति रचाय दचाय-त्प्र॒जाप॑तिः ।
11) प्र॒जाप॑ति रिन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी प्र॒जाप॑तिः प्र॒जाप॑ति रिन्द्रा॒ग्नी ।
11) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
12) इ॒न्द्रा॒ग्नी वै वा इ॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी वै ।
12) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
13) वै मे॑ मे॒ वै वै मे᳚ ।
14) मे॒ प्र॒जाः प्र॒जा मे॑ मे प्र॒जाः ।
15) प्र॒जा अपाप॑ प्र॒जाः प्र॒जा अप॑ ।
15) प्र॒जा इति॑ प्र - जाः ।
16) अपा॑घुक्षता मघुक्षता॒ मपापा॑ घुक्षताम् ।
17) अ॒घु॒क्ष॒ता॒ मिती त्य॑घुक्षता मघुक्षता॒ मिति॑ ।
18) इति॒ स स इतीति॒ सः ।
19) स ए॒त मे॒तग्ं स स ए॒तम् ।
20) ए॒त मै᳚न्द्रा॒ग्न मै᳚न्द्रा॒ग्न मे॒त मे॒त मै᳚न्द्रा॒ग्नम् ।
21) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् ।
21) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
22) एका॑दशकपाल मपश्य दपश्य॒ देका॑दशकपाल॒ मेका॑दशकपाल मपश्यत् ।
22) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
23) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
24) त-न्नि-र्णिष् ट-न्त-न्निः ।
25) निर॑वप दवप॒-न्नि-र्णिर॑वपत् ।
26) अ॒व॒प॒-त्तौ ता व॑वप दवप॒-त्तौ ।
27) ता व॑स्मा अस्मै॒ तौ ता व॑स्मै ।
28) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः ।
29) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र ।
29) प्र॒जा इति॑ प्र - जाः ।
30) प्रासा॑धयता मसाधयता॒-म्प्र प्रासा॑धयताम् ।
31) अ॒सा॒ध॒य॒ता॒ मि॒न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी अ॑साधयता मसाधयता मिन्द्रा॒ग्नी ।
32) इ॒न्द्रा॒ग्नी वै वा इ॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी वै ।
32) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
33) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
34) ए॒तस्य॑ प्र॒जा-म्प्र॒जा मे॒तस्यै॒तस्य॑ प्र॒जाम् ।
35) प्र॒जा मपाप॑ प्र॒जा-म्प्र॒जा मप॑ ।
35) प्र॒जामिति॑ प्र - जाम् ।
36) अप॑ गूहतो गूह॒तो ऽपाप॑ गूहतः ।
37) गू॒ह॒तो॒ यो यो गू॑हतो गूहतो॒ यः ।
38) यो ऽल॒ मलं॒-योँ यो ऽल᳚म् ।
39) अल॑-म्प्र॒जायै᳚ प्र॒जाया॒ अल॒ मल॑-म्प्र॒जायै᳚ ।
40) प्र॒जायै॒ स-न्थ्स-न्प्र॒जायै᳚ प्र॒जायै॒ सन्न् ।
40) प्र॒जाया॒ इति॑ प्र - जायै᳚ ।
41) स-न्प्र॒जा-म्प्र॒जाग्ं स-न्थ्स-न्प्र॒जाम् ।
42) प्र॒जा-न्न न प्र॒जा-म्प्र॒जा-न्न ।
42) प्र॒जामिति॑ प्र - जाम् ।
43) न वि॒न्दते॑ वि॒न्दते॒ न न वि॒न्दते᳚ ।
44) वि॒न्दत॑ ऐन्द्रा॒ग्न मै᳚न्द्रा॒ग्नं-विँ॒न्दते॑ वि॒न्दत॑ ऐन्द्रा॒ग्नम् ।
45) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् ।
45) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
46) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
46) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
47) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
48) व॒पे॒-त्प्र॒जाका॑मः प्र॒जाका॑मो वपे-द्वपे-त्प्र॒जाका॑मः ।
49) प्र॒जाका॑म इन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी प्र॒जाका॑मः प्र॒जाका॑म इन्द्रा॒ग्नी ।
49) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
50) इ॒न्द्रा॒ग्नी ए॒वैवे न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी ए॒व ।
50) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
॥ 1 ॥ (50/67)

1) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
2) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
3) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
3) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
4) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
5) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
6) ता वे॒वैव तौ ता वे॒व ।
7) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
8) अ॒स्मै॒ प्र॒जा-म्प्र॒जा म॑स्मा अस्मै प्र॒जाम् ।
9) प्र॒जा-म्प्र प्र प्र॒जा-म्प्र॒जा-म्प्र ।
9) प्र॒जामिति॑ प्र - जाम् ।
10) प्र सा॑धयत-स्साधयतः॒ प्र प्र सा॑धयतः ।
11) सा॒ध॒य॒तो॒ वि॒न्दते॑ वि॒न्दते॑ साधयत-स्साधयतो वि॒न्दते᳚ ।
12) वि॒न्दते᳚ प्र॒जा-म्प्र॒जां-विँ॒न्दते॑ वि॒न्दते᳚ प्र॒जाम् ।
13) प्र॒जा मै᳚न्द्रा॒ग्न मै᳚न्द्रा॒ग्न-म्प्र॒जा-म्प्र॒जा मै᳚न्द्रा॒ग्नम् ।
13) प्र॒जामिति॑ प्र - जाम् ।
14) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् ।
14) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
15) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
15) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
16) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
17) व॒पे॒-थ्स्पर्ध॑मान॒-स्स्पर्ध॑मानो वपे-द्वपे॒-थ्स्पर्ध॑मानः ।
18) स्पर्ध॑मानः॒, क्षेत्रे॒ क्षेत्रे॒ स्पर्ध॑मान॒-स्स्पर्ध॑मानः॒, क्षेत्रे᳚ ।
19) क्षेत्रे॑ वा वा॒ क्षेत्रे॒ क्षेत्रे॑ वा ।
20) वा॒ स॒जा॒तेषु॑ सजा॒तेषु॑ वा वा सजा॒तेषु॑ ।
21) स॒जा॒तेषु॑ वा वा सजा॒तेषु॑ सजा॒तेषु॑ वा ।
21) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
22) वे॒न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी वा॑ वेन्द्रा॒ग्नी ।
23) इ॒न्द्रा॒ग्नी ए॒वैवे न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी ए॒व ।
23) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
24) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
25) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
26) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
26) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
27) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
28) धा॒व॒ति॒ ताभ्या॒-न्ताभ्या᳚-न्धावति धावति॒ ताभ्या᳚म् ।
29) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
30) ए॒वे न्द्रि॒य मि॑न्द्रि॒य मे॒वैवे न्द्रि॒यम् ।
31) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
32) वी॒र्य॑-म्भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वी॒र्यं॑-वीँ॒र्य॑-म्भ्रातृ॑व्यस्य ।
33) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
34) वृ॒ङ्क्ते॒ वि वि वृ॑ङ्क्ते वृङ्क्ते॒ वि ।
35) वि पा॒प्मना॑ पा॒प्मना॒ वि वि पा॒प्मना᳚ ।
36) पा॒प्मना॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण पा॒प्मना॑ पा॒प्मना॒ भ्रातृ॑व्येण ।
37) भ्रातृ॑व्येण जयते जयते॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण जयते ।
38) ज॒य॒ते ऽपाप॑ जयते जय॒ते ऽप॑ ।
39) अप॒ वै वा अपाप॒ वै ।
40) वा ए॒तस्मा॑ दे॒तस्मा॒-द्वै वा ए॒तस्मा᳚त् ।
41) ए॒तस्मा॑ दिन्द्रि॒य मि॑न्द्रि॒य मे॒तस्मा॑ दे॒तस्मा॑ दिन्द्रि॒यम् ।
42) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
43) वी॒र्य॑-ङ्क्रामति क्रामति वी॒र्यं॑-वीँ॒र्य॑-ङ्क्रामति ।
44) क्रा॒म॒ति॒ यो यः क्रा॑मति क्रामति॒ यः ।
45) य-स्स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒मं-योँ य-स्स॑ङ्ग्रा॒मम् ।
46) स॒ङ्ग्रा॒म मु॑पप्र॒या त्यु॑पप्र॒याति॑ सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म मु॑पप्र॒याति॑ ।
46) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
47) उ॒प॒प्र॒या त्यै᳚न्द्रा॒ग्न मै᳚न्द्रा॒ग्न मु॑पप्र॒या त्यु॑पप्र॒या त्यै᳚न्द्रा॒ग्नम् ।
47) उ॒प॒प्र॒यातीत्यु॑प - प्र॒याति॑ ।
48) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् ।
48) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
49) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
49) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
50) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
॥ 2 ॥ (50/62)

1) व॒पे॒-थ्स॒ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒मं-वँ॑पे-द्वपे-थ्सङ्ग्रा॒मम् ।
2) स॒ङ्ग्रा॒म मु॑पप्रया॒स्य-न्नु॑पप्रया॒स्य-न्थ्स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म मु॑पप्रया॒स्यन्न् ।
2) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
3) उ॒प॒प्र॒या॒स्य-न्नि॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी उ॑पप्रया॒स्य-न्नु॑पप्रया॒स्य-न्नि॑न्द्रा॒ग्नी ।
3) उ॒प॒प्र॒या॒स्यन्नित्यु॑प - प्र॒या॒स्यन्न् ।
4) इ॒न्द्रा॒ग्नी ए॒वैवे न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी ए॒व ।
4) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
5) ए॒व स्वेन॒ स्वे नै॒वैव स्वेन॑ ।
6) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
7) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
7) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
8) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
9) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
10) ता वे॒ वैव तौ ता वे॒व ।
11) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
12) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
13) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
14) वी॒र्य॑-न्धत्तो धत्तो वी॒र्यं॑-वीँ॒र्य॑-न्धत्तः ।
15) ध॒त्त॒-स्स॒ह स॒ह ध॑त्तो धत्त-स्स॒ह ।
16) स॒हे न्द्रि॒येणे᳚ न्द्रि॒येण॑ स॒ह स॒हे न्द्रि॒येण॑ ।
17) इ॒न्द्रि॒येण॑ वी॒र्ये॑ण वी॒र्ये॑णे न्द्रि॒येणे᳚ न्द्रि॒येण॑ वी॒र्ये॑ण ।
18) वी॒र्ये॑ णोपोप॑ वी॒र्ये॑ण वी॒र्ये॑ णोप॑ ।
19) उप॒ प्र प्रोपोप॒ प्र ।
20) प्र या॑ति याति॒ प्र प्र या॑ति ।
21) या॒ति॒ जय॑ति॒ जय॑ति याति याति॒ जय॑ति ।
22) जय॑ति॒ त-न्त-ञ्जय॑ति॒ जय॑ति॒ तम् ।
23) तग्ं स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-न्त-न्तग्ं स॑ङ्ग्रा॒मम् ।
24) स॒ङ्ग्रा॒मं-विँ वि स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒मं-विँ ।
24) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
25) वि वै वै वि वि वै ।
26) वा ए॒ष ए॒ष वै वा ए॒षः ।
27) ए॒ष इ॑न्द्रि॒येणे᳚ न्द्रि॒येणै॒ष ए॒ष इ॑न्द्रि॒येण॑ ।
28) इ॒न्द्रि॒येण॑ वी॒र्ये॑ण वी॒र्ये॑णे न्द्रि॒येणे᳚ न्द्रि॒येण॑ वी॒र्ये॑ण ।
29) वी॒र्ये॑ण र्ध्यत ऋद्ध्यते वी॒र्ये॑ण वी॒र्ये॑ण र्ध्यते ।
30) ऋ॒द्ध्य॒ते॒ यो य ऋ॑द्ध्यत ऋद्ध्यते॒ यः ।
31) य-स्स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒मं-योँ य-स्स॑ङ्ग्रा॒मम् ।
32) स॒ङ्ग्रा॒म-ञ्जय॑ति॒ जय॑ति सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-ञ्जय॑ति ।
32) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
33) जय॑ त्यैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न-ञ्जय॑ति॒ जय॑ त्यैन्द्रा॒ग्नम् ।
34) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् ।
34) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
35) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
35) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
36) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
37) व॒पे॒-थ्स॒ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒मं-वँ॑पे-द्वपे-थ्सङ्ग्रा॒मम् ।
38) स॒ङ्ग्रा॒म-ञ्जि॒त्वा जि॒त्वा स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-ञ्जि॒त्वा ।
38) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
39) जि॒त्वेन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी जि॒त्वा जि॒त्वेन्द्रा॒ग्नी ।
40) इ॒न्द्रा॒ग्नी ए॒वैवे न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी ए॒व ।
40) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
41) ए॒व स्वेन॒ स्वे नै॒वैव स्वेन॑ ।
42) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
43) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
43) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
44) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
45) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
46) ता वे॒वैव तौ ता वे॒व ।
47) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
48) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
49) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
50) वी॒र्य॑-न्धत्तो धत्तो वी॒र्यं॑-वीँ॒र्य॑-न्धत्तः ।
॥ 3 ॥ (50/61)

1) ध॒त्तो॒ न न ध॑त्तो धत्तो॒ न ।
2) ने न्द्रि॒येणे᳚ न्द्रि॒येण॒ न ने न्द्रि॒येण॑ ।
3) इ॒न्द्रि॒येण॑ वी॒र्ये॑ण वी॒र्ये॑णे न्द्रि॒येणे᳚ न्द्रि॒येण॑ वी॒र्ये॑ण ।
4) वी॒र्ये॑ण॒ वि वि वी॒र्ये॑ण वी॒र्ये॑ण॒ वि ।
5) व्यृ॑द्ध्यत ऋद्ध्यते॒ वि व्यृ॑द्ध्यते ।
6) ऋ॒द्ध्य॒ते ऽपाप॑ र्ध्यत ऋद्ध्य॒ते ऽप॑ ।
7) अप॒ वै वा अपाप॒ वै ।
8) वा ए॒तस्मा॑ दे॒तस्मा॒-द्वै वा ए॒तस्मा᳚त् ।
9) ए॒तस्मा॑ दिन्द्रि॒य मि॑न्द्रि॒य मे॒तस्मा॑ दे॒तस्मा॑ दिन्द्रि॒यम् ।
10) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
11) वी॒र्य॑-ङ्क्रामति क्रामति वी॒र्यं॑-वीँ॒र्य॑-ङ्क्रामति ।
12) क्रा॒म॒ति॒ यो यः क्रा॑मति क्रामति॒ यः ।
13) य एत्येति॒ यो य एति॑ ।
14) एति॑ ज॒नता᳚-ञ्ज॒नता॒ मेत्येति॑ ज॒नता᳚म् ।
15) ज॒नता॑ मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न-ञ्ज॒नता᳚-ञ्ज॒नता॑ मैन्द्रा॒ग्नम् ।
16) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् ।
16) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
17) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
17) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
18) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
19) व॒पे॒ज् ज॒नता᳚-ञ्ज॒नतां᳚-वँपे-द्वपेज् ज॒नता᳚म् ।
20) ज॒नता॑ मे॒ष्य-न्ने॒ष्यन् ज॒नता᳚-ञ्ज॒नता॑ मे॒ष्यन्न् ।
21) ए॒ष्य-न्नि॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी ए॒ष्य-न्ने॒ष्य-न्नि॑न्द्रा॒ग्नी ।
22) इ॒न्द्रा॒ग्नी ए॒वैवे न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी ए॒व ।
22) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
23) ए॒व स्वेन॒ स्वे नै॒वैव स्वेन॑ ।
24) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
25) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
25) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
26) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
27) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
28) ता वे॒ वैव तौ ता वे॒व ।
29) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
30) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
31) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
32) वी॒र्य॑-न्धत्तो धत्तो वी॒र्यं॑-वीँ॒र्य॑-न्धत्तः ।
33) ध॒त्त॒-स्स॒ह स॒ह ध॑त्तो धत्त-स्स॒ह ।
34) स॒हे न्द्रि॒येणे᳚ न्द्रि॒येण॑ स॒ह स॒हे न्द्रि॒येण॑ ।
35) इ॒न्द्रि॒येण॑ वी॒र्ये॑ण वी॒र्ये॑णे न्द्रि॒येणे᳚ न्द्रि॒येण॑ वी॒र्ये॑ण ।
36) वी॒र्ये॑ण ज॒नता᳚-ञ्ज॒नतां᳚-वीँ॒र्ये॑ण वी॒र्ये॑ण ज॒नता᳚म् ।
37) ज॒नता॑ मेत्येति ज॒नता᳚-ञ्ज॒नता॑ मेति ।
38) ए॒ति॒ पौ॒ष्ण-म्पौ॒ष्ण मे᳚त्येति पौ॒ष्णम् ।
39) पौ॒ष्ण-ञ्च॒रु-ञ्च॒रु-म्पौ॒ष्ण-म्पौ॒ष्ण-ञ्च॒रुम् ।
40) च॒रु मन्वनु॑ च॒रु-ञ्च॒रु मनु॑ ।
41) अनु॒ नि-र्णि रन्वनु॒ निः ।
42) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
43) व॒पे॒-त्पू॒षा पू॒षा व॑पे-द्वपे-त्पू॒षा ।
44) पू॒षा वै वै पू॒षा पू॒षा वै ।
45) वा इ॑न्द्रि॒यस्ये᳚ न्द्रि॒यस्य॒ वै वा इ॑न्द्रि॒यस्य॑ ।
46) इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्य वी॒र्य॑स्ये न्द्रि॒यस्ये᳚ न्द्रि॒यस्य॑ वी॒र्य॑स्य ।
47) वी॒र्य॑स्या नुप्रदा॒ता ऽनु॑प्रदा॒ता वी॒र्य॑स्य वी॒र्य॑स्या नुप्रदा॒ता ।
48) अ॒नु॒प्र॒दा॒ता पू॒षण॑-म्पू॒षण॑ मनुप्रदा॒ता ऽनु॑प्रदा॒ता पू॒षण᳚म् ।
48) अ॒नु॒प्र॒दा॒तेत्य॑नु - प्र॒दा॒ता ।
49) पू॒षण॑ मे॒वैव पू॒षण॑-म्पू॒षण॑ मे॒व ।
50) ए॒व स्वेन॒ स्वे नै॒वैव स्वेन॑ ।
॥ 4 ॥ (50/55)

1) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
2) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
2) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
3) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
4) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
5) स ए॒वैव स स ए॒व ।
6) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
7) अ॒स्मा॒ इ॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मा अस्मा इन्द्रि॒यम् ।
8) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
9) वी॒र्य॑ मन्वनु॑ वी॒र्यं॑-वीँ॒र्य॑ मनु॑ ।
10) अनु॒ प्र प्राण्वनु॒ प्र ।
11) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
12) य॒च्छ॒ति॒ क्षै॒त्र॒प॒त्य-ङ्क्षै᳚त्रप॒त्यं-यँ॑च्छति यच्छति क्षैत्रप॒त्यम् ।
13) क्षै॒त्र॒प॒त्य-ञ्च॒रु-ञ्च॒रु-ङ्क्षै᳚त्रप॒त्य-ङ्क्षै᳚त्रप॒त्य-ञ्च॒रुम् ।
13) क्षै॒त्र॒प॒त्यमिति॑ क्षैत्र - प॒त्यम् ।
14) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
15) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
16) व॒पे॒ज् ज॒नता᳚-ञ्ज॒नतां᳚-वँपे-द्वपेज् ज॒नता᳚म् ।
17) ज॒नता॑ मा॒ग त्या॒गत्य॑ ज॒नता᳚-ञ्ज॒नता॑ मा॒गत्य॑ ।
18) आ॒गत्ये॒ य मि॒य मा॒ग त्या॒गत्ये॒ यम् ।
18) आ॒गत्येत्या᳚ - गत्य॑ ।
19) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
20) वै क्षेत्र॑स्य॒ क्षेत्र॑स्य॒ वै वै क्षेत्र॑स्य ।
21) क्षेत्र॑स्य॒ पति॒ष् पतिः॒, क्षेत्र॑स्य॒ क्षेत्र॑स्य॒ पतिः॑ ।
22) पति॑ र॒स्या म॒स्या-म्पति॒ष् पति॑ र॒स्याम् ।
23) अ॒स्या मे॒वैवास्या म॒स्या मे॒व ।
24) ए॒व प्रति॒ प्र त्ये॒वैव प्रति॑ ।
25) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
26) ति॒ष्ठ॒ त्यै॒न्द्रा॒ग्न मै᳚न्द्रा॒ग्न-न्ति॑ष्ठति तिष्ठ त्यैन्द्रा॒ग्नम् ।
27) ऐ॒न्द्रा॒ग्न मेका॑दशकपाल॒ मेका॑दशकपाल मैन्द्रा॒ग्न मै᳚न्द्रा॒ग्न मेका॑दशकपालम् ।
27) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
28) एका॑दशकपाल मु॒परि॑ष्टा दु॒परि॑ष्टा॒ देका॑दशकपाल॒ मेका॑दशकपाल मु॒परि॑ष्टात् ।
28) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
29) उ॒परि॑ष्टा॒-न्नि-र्णि रु॒परि॑ष्टा दु॒परि॑ष्टा॒-न्निः ।
30) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
31) व॒पे॒ द॒स्या म॒स्यां-वँ॑पे-द्वपे द॒स्याम् ।
32) अ॒स्या मे॒वैवास्या म॒स्या मे॒व ।
33) ए॒व प्र॑ति॒ष्ठाय॑ प्रति॒ष्ठा यै॒वैव प्र॑ति॒ष्ठाय॑ ।
34) प्र॒ति॒ष्ठाये᳚ न्द्रि॒य मि॑न्द्रि॒य-म्प्र॑ति॒ष्ठाय॑ प्रति॒ष्ठाये᳚ न्द्रि॒यम् ।
34) प्र॒ति॒ष्ठायेति॑ प्रति - स्थाय॑ ।
35) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
36) वी॒र्य॑ मु॒परि॑ष्टा दु॒परि॑ष्टा-द्वी॒र्यं॑-वीँ॒र्य॑ मु॒परि॑ष्टात् ।
37) उ॒परि॑ष्टा दा॒त्म-न्ना॒त्म-न्नु॒परि॑ष्टा दु॒परि॑ष्टा दा॒त्मन्न् ।
38) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
39) ध॒त्त॒ इति॑ धत्ते ।
॥ 5 ॥ (39/45)
॥ अ. 1 ॥

1) अ॒ग्नये॑ पथि॒कृते॑ पथि॒कृते॒ ऽग्नये॒ ऽग्नये॑ पथि॒कृते᳚ ।
2) प॒थि॒कृते॑ पुरो॒डाश॑-म्पुरो॒डाश॑-म्पथि॒कृते॑ पथि॒कृते॑ पुरो॒डाश᳚म् ।
2) प॒थि॒कृत॒ इति॑ पथि - कृते᳚ ।
3) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
4) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
4) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
5) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
6) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
7) यो द॑र्​शपूर्णमासया॒जी द॑र्​शपूर्णमासया॒जी यो यो द॑र्​शपूर्णमासया॒जी ।
8) द॒र्॒श॒पू॒र्ण॒मा॒स॒या॒जी स-न्थ्स-न्द॑र्​शपूर्णमासया॒जी द॑र्​शपूर्णमासया॒जी सन्न् ।
8) द॒र्॒श॒पू॒र्ण॒मा॒स॒या॒जीति॑ दर्​शपूर्णमास - या॒जी ।
9) स-न्न॑मावा॒स्या॑ ममावा॒स्याग्ं॑ स-न्थ्स-न्न॑मावा॒स्या᳚म् ।
10) अ॒मा॒वा॒स्यां᳚-वाँ वा ऽमावा॒स्या॑ ममावा॒स्यां᳚-वाँ ।
10) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् ।
11) वा॒ पौ॒र्ण॒मा॒सी-म्पौ᳚र्णमा॒सीं-वाँ॑ वा पौर्णमा॒सीम् ।
12) पौ॒र्ण॒मा॒सीं-वाँ॑ वा पौर्णमा॒सी-म्पौ᳚र्णमा॒सीं-वाँ᳚ ।
12) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् ।
13) वा॒ ऽति॒पा॒दये॑ दतिपा॒दये᳚-द्वा वा ऽतिपा॒दये᳚त् ।
14) अ॒ति॒पा॒दये᳚-त्प॒थः प॒थो॑ ऽतिपा॒दये॑ दतिपा॒दये᳚-त्प॒थः ।
14) अ॒ति॒पा॒दये॒दित्य॑ति - पा॒दये᳚त् ।
15) प॒थो वै वै प॒थः प॒थो वै ।
16) वा ए॒ष ए॒ष वै वा ए॒षः ।
17) ए॒षो-ऽ ध्य ध्ये॒ष ए॒षो ऽधि॑ ।
18) अध्यप॑थे॒ना प॑थे॒ना ध्यध्यप॑थेन ।
19) अप॑थेनै त्ये॒ त्यप॑थे॒ना प॑थेनैति ।
20) ए॒ति॒ यो य ए᳚त्येति॒ यः ।
21) यो द॑र्​शपूर्णमासया॒जी द॑र्​शपूर्णमासया॒जी यो यो द॑र्​शपूर्णमासया॒जी ।
22) द॒र्॒श॒पू॒र्ण॒मा॒स॒या॒जी स-न्थ्स-न्द॑र्​शपूर्णमासया॒जी द॑र्​शपूर्णमासया॒जी सन्न् ।
22) द॒र्॒श॒पू॒र्ण॒मा॒स॒या॒जीति॑ दर्​शपूर्णमास - या॒जी ।
23) स-न्न॑मावा॒स्या॑ ममावा॒स्याग्ं॑ स-न्थ्स-न्न॑मावा॒स्या᳚म् ।
24) अ॒मा॒वा॒स्यां᳚-वाँ वा ऽमावा॒स्या॑ ममावा॒स्यां᳚-वाँ ।
24) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् ।
25) वा॒ पौ॒र्ण॒मा॒सी-म्पौ᳚र्णमा॒सीं-वाँ॑ वा पौर्णमा॒सीम् ।
26) पौ॒र्ण॒मा॒सीं-वाँ॑ वा पौर्णमा॒सी-म्पौ᳚र्णमा॒सीं-वाँ᳚ ।
26) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् ।
27) वा॒ ऽति॒पा॒दय॑ त्यतिपा॒दय॑ति वा वा ऽतिपा॒दय॑ति ।
28) अ॒ति॒पा॒दय॑ त्य॒ग्नि म॒ग्नि म॑तिपा॒दय॑ त्यतिपा॒दय॑ त्य॒ग्निम् ।
28) अ॒ति॒पा॒दय॒तीत्य॑ति - पा॒दय॑ति ।
29) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
30) ए॒व प॑थि॒कृत॑-म्पथि॒कृत॑ मे॒वैव प॑थि॒कृत᳚म् ।
31) प॒थि॒कृत॒ग्ग्॒ स्वेन॒ स्वेन॑ पथि॒कृत॑-म्पथि॒कृत॒ग्ग्॒ स्वेन॑ ।
31) प॒थि॒कृत॒मिति॑ पथि - कृत᳚म् ।
32) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
33) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
33) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
34) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
35) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
36) स ए॒वैव स स ए॒व ।
37) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
38) ए॒न॒ मप॑था॒ दप॑थादेन मेन॒ मप॑थात् ।
39) अप॑था॒-त्पन्था॒-म्पन्था॒ मप॑था॒ दप॑था॒-त्पन्था᳚म् ।
40) पन्था॒ मप्यपि॒ पन्था॒-म्पन्था॒ मपि॑ ।
41) अपि॑ नयति नय॒ त्यप्यपि॑ नयति ।
42) न॒य॒ त्य॒न॒ड्वा न॑न॒ड्वा-न्न॑यति नय त्यन॒ड्वान् ।
43) अ॒न॒ड्वा-न्दक्षि॑णा॒ दक्षि॑णा ऽन॒ड्वा न॑न॒ड्वा-न्दक्षि॑णा ।
44) दक्षि॑णा व॒ही व॒ही दक्षि॑णा॒ दक्षि॑णा व॒ही ।
45) व॒ही हि हि व॒ही व॒ही हि ।
46) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
47) ए॒ष समृ॑द्ध्यै॒ समृ॑द्ध्या ए॒ष ए॒ष समृ॑द्ध्यै ।
48) समृ॑द्ध्या अ॒ग्नये॒ ऽग्नये॒ समृ॑द्ध्यै॒ समृ॑द्ध्या अ॒ग्नये᳚ ।
48) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
49) अ॒ग्नये᳚ व्र॒तप॑तये व्र॒तप॑तये॒ ऽग्नये॒ ऽग्नये᳚ व्र॒तप॑तये ।
50) व्र॒तप॑तये पुरो॒डाश॑-म्पुरो॒डाशं॑-व्रँ॒तप॑तये व्र॒तप॑तये पुरो॒डाश᳚म् ।
50) व्र॒तप॑तय॒ इति॑ व्र॒त - प॒त॒ये॒ ।
॥ 6 ॥ (50/64)

1) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
2) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
2) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
3) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
4) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
5) य आहि॑ताग्नि॒ राहि॑ताग्नि॒-र्यो य आहि॑ताग्निः ।
6) आहि॑ताग्नि॒-स्स-न्थ्स-न्नाहि॑ताग्नि॒ राहि॑ताग्नि॒-स्सन्न् ।
6) आहि॑ताग्नि॒रित्याहि॑त - अ॒ग्निः॒ ।
7) स-न्न॑व्र॒त्य म॑व्र॒त्यग्ं स-न्थ्स-न्न॑व्र॒त्यम् ।
8) अ॒व्र॒त्य मि॑वे वाव्र॒त्य म॑व्र॒त्य मि॑व ।
9) इ॒व॒ चरे॒च् चरे॑ दिवे व॒ चरे᳚त् ।
10) चरे॑ द॒ग्नि म॒ग्नि-ञ्चरे॒च् चरे॑ द॒ग्निम् ।
11) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
12) ए॒व व्र॒तप॑तिं-व्रँ॒तप॑ति मे॒वैव व्र॒तप॑तिम् ।
13) व्र॒तप॑ति॒ग्ग्॒ स्वेन॒ स्वेन॑ व्र॒तप॑तिं-व्रँ॒तप॑ति॒ग्ग्॒ स्वेन॑ ।
13) व्र॒तप॑ति॒मिति॑ व्र॒त - प॒ति॒म् ।
14) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
15) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
15) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
16) उप॑ धावति धाव॒त्युपोप॑ धावति ।
17) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
18) स ए॒वैव स स ए॒व ।
19) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
20) ए॒नं॒-व्रँ॒तं-व्रँ॒त मे॑न मेनं-व्रँ॒तम् ।
21) व्र॒त मा व्र॒तं-व्रँ॒त मा ।
22) आ ल॑म्भयति लम्भय॒त्या ल॑म्भयति ।
23) ल॒म्भ॒य॒ति॒ व्रत्यो॒ व्रत्यो॑ लम्भयति लम्भयति॒ व्रत्यः॑ ।
24) व्रत्यो॑ भवति भवति॒ व्रत्यो॒ व्रत्यो॑ भवति ।
25) भ॒व॒ त्य॒ग्नये॒ ऽग्नये॑ भवति भव त्य॒ग्नये᳚ ।
26) अ॒ग्नये॑ रक्षो॒घ्ने र॑क्षो॒घ्ने᳚ ऽग्नये॒ ऽग्नये॑ रक्षो॒घ्ने ।
27) र॒क्षो॒घ्ने पु॑रो॒डाश॑-म्पुरो॒डाशग्ं॑ रक्षो॒घ्ने र॑क्षो॒घ्ने पु॑रो॒डाश᳚म् ।
27) र॒क्षो॒घ्न इति॑ रक्षः - घ्ने ।
28) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
29) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
29) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
30) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
31) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् ।
32) यग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ यं-यँग्ं रक्षाग्ं॑सि ।
33) रक्षाग्ं॑सि॒ सचे॑र॒-न्थ्सचे॑र॒-न्रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ सचे॑रन्न् ।
34) सचे॑र-न्न॒ग्नि म॒ग्निग्ं सचे॑र॒-न्थ्सचे॑र-न्न॒ग्निम् ।
35) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
36) ए॒व र॑क्षो॒हणग्ं॑ रक्षो॒हण॑ मे॒वैव र॑क्षो॒हण᳚म् ।
37) र॒क्षो॒हण॒ग्ग्॒ स्वेन॒ स्वेन॑ रक्षो॒हणग्ं॑ रक्षो॒हण॒ग्ग्॒ स्वेन॑ ।
37) र॒क्षो॒हण॒मिति॑ रक्षः - हन᳚म् ।
38) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
39) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
39) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
40) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
41) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
42) स ए॒वैव स स ए॒व ।
43) ए॒वास्मा॑ दस्मा दे॒वैवास्मा᳚त् ।
44) अ॒स्मा॒-द्रक्षाग्ं॑सि॒ रक्षाग्॑ स्यस्मा दस्मा॒-द्रक्षाग्ं॑सि ।
45) रक्षा॒ग्॒ स्यपाप॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यप॑ ।
46) अप॑ हन्ति ह॒ न्त्यपाप॑ हन्ति ।
47) ह॒न्ति॒ निशि॑ताया॒-न्निशि॑तायाग्ं हन्ति हन्ति॒ निशि॑तायाम् ।
48) निशि॑ताया॒-न्नि-र्णि-र्णिशि॑ताया॒-न्निशि॑ताया॒-न्निः ।
48) निशि॑ताया॒मिति॒ नि - शि॒ता॒या॒म् ।
49) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
50) व॒पे॒-न्निशि॑ताया॒-न्निशि॑तायां-वँपे-द्वपे॒-न्निशि॑तायाम् ।
॥ 7 ॥ (50/59)

1) निशि॑ताया॒ग्ं॒ हि हि निशि॑ताया॒-न्निशि॑ताया॒ग्ं॒ हि ।
1) निशि॑ताया॒मिति॒ नि - शि॒ता॒या॒म् ।
2) हि रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ हि हि रक्षाग्ं॑सि ।
3) रक्षाग्ं॑सि प्रे॒रते᳚ प्रे॒रते॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि प्रे॒रते᳚ ।
4) प्रे॒रते॑ स॒म्प्रेर्णा॑नि स॒म्प्रेर्णा॑नि प्रे॒रते᳚ प्रे॒रते॑ स॒म्प्रेर्णा॑नि ।
4) प्रे॒रत॒ इति॑ प्र - ई॒रते᳚ ।
5) स॒म्प्रेर्णा᳚ न्ये॒वैव स॒म्प्रेर्णा॑नि स॒म्प्रेर्णा᳚ न्ये॒व ।
5) स॒म्प्रेर्णा॒नीति॑ सं - प्रेर्णा॑नि ।
6) ए॒वैना᳚ न्येना न्ये॒ वैवैना॑नि ।
7) ए॒ना॒नि॒ ह॒न्ति॒ ह॒ न्त्ये॒ना॒ न्ये॒ना॒नि॒ ह॒न्ति॒ ।
8) ह॒न्ति॒ परि॑श्रिते॒ परि॑श्रिते हन्ति हन्ति॒ परि॑श्रिते ।
9) परि॑श्रिते याजये-द्याजये॒-त्परि॑श्रिते॒ परि॑श्रिते याजयेत् ।
9) परि॑श्रित॒ इति॒ परि॑ - श्रि॒ते॒ ।
10) या॒ज॒ये॒-द्रक्ष॑सा॒ग्ं॒ रक्ष॑सां-याँजये-द्याजये॒-द्रक्ष॑साम् ।
11) रक्ष॑सा॒ मन॑न्ववचारा॒या न॑न्ववचाराय॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मन॑न्ववचाराय ।
12) अन॑न्ववचाराय रक्षो॒घ्नी र॑क्षो॒घ्नी अन॑न्ववचारा॒या न॑न्ववचाराय रक्षो॒घ्नी ।
12) अन॑न्ववचारा॒येत्यन॑नु - अ॒व॒चा॒रा॒य॒ ।
13) र॒क्षो॒घ्नी या᳚ज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ रक्षो॒घ्नी र॑क्षो॒घ्नी या᳚ज्यानुवा॒क्ये᳚ ।
13) र॒क्षो॒घ्नी इति॑ रक्षः - घ्नी ।
14) या॒ज्या॒नु॒वा॒क्ये॑ भवतो भवतो याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
14) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
15) भ॒व॒तो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा-म्भवतो भवतो॒ रक्ष॑साम् ।
16) रक्ष॑सा॒ग्॒ स्तृत्यै॒ स्तृत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ग्॒ स्तृत्यै᳚ ।
17) स्तृत्या॑ अ॒ग्नये॒ ऽग्नये॒ स्तृत्यै॒ स्तृत्या॑ अ॒ग्नये᳚ ।
18) अ॒ग्नये॑ रु॒द्रव॑ते रु॒द्रव॑ते॒ ऽग्नये॒ ऽग्नये॑ रु॒द्रव॑ते ।
19) रु॒द्रव॑ते पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ रु॒द्रव॑ते रु॒द्रव॑ते पुरो॒डाश᳚म् ।
19) रु॒द्रव॑त॒ इति॑ रु॒द्र - व॒ते॒ ।
20) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
21) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
21) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
22) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
23) व॒पे॒ द॒भि॒चर॑-न्नभि॒चरन्॑. वपे-द्वपे दभि॒चरन्न्॑ ।
24) अ॒भि॒चर॑-न्ने॒षैषा ऽभि॒चर॑-न्नभि॒चर॑-न्ने॒षा ।
24) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ ।
25) ए॒षा वै वा ए॒षैषा वै ।
26) वा अ॑स्यास्य॒ वै वा अ॑स्य ।
27) अ॒स्य॒ घो॒रा घो॒रा ऽस्या᳚स्य घो॒रा ।
28) घो॒रा त॒नू स्त॒नू-र्घो॒रा घो॒रा त॒नूः ।
29) त॒नू-र्य-द्य-त्त॒नू स्त॒नू-र्यत् ।
30) य-द्रु॒द्रो रु॒द्रो य-द्य-द्रु॒द्रः ।
31) रु॒द्र स्तस्मै॒ तस्मै॑ रु॒द्रो रु॒द्र स्तस्मै᳚ ।
32) तस्मा॑ ए॒वैव तस्मै॒ तस्मा॑ ए॒व ।
33) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
34) ए॒न॒ मैन॑ मेन॒ मा ।
35) आ वृ॑श्चति वृश्च॒त्या वृ॑श्चति ।
36) वृ॒श्च॒ति॒ ता॒ज-क्ता॒जग् वृ॑श्चति वृश्चति ता॒जक् ।
37) ता॒जगार्ति॒ मार्ति॑-न्ता॒ज-क्ता॒जगार्ति᳚म् ।
38) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
39) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
40) ऋ॒च्छ॒ त्य॒ग्नये॒ ऽग्नय॑ ऋच्छ त्यृच्छ त्य॒ग्नये᳚ ।
41) अ॒ग्नये॑ सुरभि॒मते॑ सुरभि॒मते॒ ऽग्नये॒ ऽग्नये॑ सुरभि॒मते᳚ ।
42) सु॒र॒भि॒मते॑ पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ सुरभि॒मते॑ सुरभि॒मते॑ पुरो॒डाश᳚म् ।
42) सु॒र॒भि॒मत॒ इति॑ सुरभि - मते᳚ ।
43) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
44) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
44) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
45) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
46) व॒पे॒-द्यस्य॒ यस्य॑ वपे-द्वपे॒-द्यस्य॑ ।
47) यस्य॒ गावो॒ गावो॒ यस्य॒ यस्य॒ गावः॑ ।
48) गावो॑ वा वा॒ गावो॒ गावो॑ वा ।
49) वा॒ पुरु॑षाः॒ पुरु॑षा वा वा॒ पुरु॑षाः ।
50) पुरु॑षा वा वा॒ पुरु॑षाः॒ पुरु॑षा वा ।
॥ 8 ॥ (50/62)

1) वा॒ प्र॒मीये॑र-न्प्र॒मीये॑रन्. वा वा प्र॒मीये॑रन्न् ।
2) प्र॒मीये॑र॒न्॒. यो यः प्र॒मीये॑र-न्प्र॒मीये॑र॒न्॒. यः ।
2) प्र॒मीये॑र॒न्निति॑ प्र - मीये॑रन्न् ।
3) यो वा॑ वा॒ यो यो वा᳚ ।
4) वा॒ बि॒भी॒या-द्बि॑भी॒या-द्वा॑ वा बिभी॒यात् ।
5) बि॒भी॒या दे॒षैषा बि॑भी॒या-द्बि॑भी॒या दे॒षा ।
6) ए॒षा वै वा ए॒षैषा वै ।
7) वा अ॑स्यास्य॒ वै वा अ॑स्य ।
8) अ॒स्य॒ भे॒ष॒ज्या॑ भेष॒ज्या᳚ ऽस्यास्य भेष॒ज्या᳚ ।
9) भे॒ष॒ज्या॑ त॒नू स्त॒नू-र्भे॑ष॒ज्या॑ भेष॒ज्या॑ त॒नूः ।
10) त॒नू-र्य-द्य-त्त॒नू स्त॒नू-र्यत् ।
11) य-थ्सु॑रभि॒मती॑ सुरभि॒मती॒ य-द्य-थ्सु॑रभि॒मती᳚ ।
12) सु॒र॒भि॒मती॒ तया॒ तया॑ सुरभि॒मती॑ सुरभि॒मती॒ तया᳚ ।
12) सु॒र॒भि॒मतीति॑ सुरभि - मती᳚ ।
13) तयै॒वैव तया॒ तयै॒व ।
14) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
15) अ॒स्मै॒ भे॒ष॒ज-म्भे॑ष॒ज म॑स्मा अस्मै भेष॒जम् ।
16) भे॒ष॒ज-ङ्क॑रोति करोति भेष॒ज-म्भे॑ष॒ज-ङ्क॑रोति ।
17) क॒रो॒ति॒ सु॒र॒भि॒मते॑ सुरभि॒मते॑ करोति करोति सुरभि॒मते᳚ ।
18) सु॒र॒भि॒मते॑ भवति भवति सुरभि॒मते॑ सुरभि॒मते॑ भवति ।
18) सु॒र॒भि॒मत॒ इति॑ सुरभि - मते᳚ ।
19) भ॒व॒ति॒ पू॒ती॒ग॒न्धस्य॑ पूतीग॒न्धस्य॑ भवति भवति पूतीग॒न्धस्य॑ ।
20) पू॒ती॒ग॒न्धस्या प॑हत्या॒ अप॑हत्यै पूतीग॒न्धस्य॑ पूतीग॒न्धस्या प॑हत्यै ।
20) पू॒ती॒ग॒न्धस्येति॑ पूति - ग॒न्धस्य॑ ।
21) अप॑हत्या अ॒ग्नये॒ ऽग्नये ऽप॑हत्या॒ अप॑हत्या अ॒ग्नये᳚ ।
21) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
22) अ॒ग्नये॒ क्षाम॑वते॒ क्षाम॑वते॒ ऽग्नये॒ ऽग्नये॒ क्षाम॑वते ।
23) क्षाम॑वते पुरो॒डाश॑-म्पुरो॒डाश॒-ङ्क्षाम॑वते॒ क्षाम॑वते पुरो॒डाश᳚म् ।
23) क्षाम॑वत॒ इति॒ क्षाम॑ - व॒ते॒ ।
24) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
25) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
25) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
26) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
27) व॒पे॒-थ्स॒ङ्ग्रा॒मे स॑ङ्ग्रा॒मे व॑पे-द्वपे-थ्सङ्ग्रा॒मे ।
28) स॒ङ्ग्रा॒मे सं​यँ॑त्ते॒ सं​यँ॑त्ते सङ्ग्रा॒मे स॑ङ्ग्रा॒मे सं​यँ॑त्ते ।
28) स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे ।
29) सं​यँ॑त्ते भाग॒धेये॑न भाग॒धेये॑न॒ सं​यँ॑त्ते॒ सं​यँ॑त्ते भाग॒धेये॑न ।
29) सं​यँ॑त्त॒ इति॒ सं - य॒त्ते॒ ।
30) भा॒ग॒धेये॑नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व ।
30) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
31) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
32) ए॒न॒ग्ं॒ श॒म॒यि॒त्वा श॑मयि॒त्वैन॑ मेनग्ं शमयि॒त्वा ।
33) श॒म॒यि॒त्वा परा॒-न्परा᳚-ञ्छमयि॒त्वा श॑मयि॒त्वा परान्॑ ।
34) परा॑ न॒भ्य॑भि परा॒-न्परा॑ न॒भि ।
35) अ॒भि नि-र्णि र॒भ्य॑भि निः ।
36) नि-र्दि॑शति दिशति॒ नि-र्णि-र्दि॑शति ।
37) दि॒श॒ति॒ यं-यँ-न्दि॑शति दिशति॒ यम् ।
38) य मव॑रेषा॒ मव॑रेषां॒-यंँ य मव॑रेषाम् ।
39) अव॑रेषां॒-विँद्ध्य॑न्ति॒ विद्ध्य॒ न्त्यव॑रेषा॒ मव॑रेषां॒-विँद्ध्य॑न्ति ।
40) विद्ध्य॑न्ति॒ जीव॑ति॒ जीव॑ति॒ विद्ध्य॑न्ति॒ विद्ध्य॑न्ति॒ जीव॑ति ।
41) जीव॑ति॒ स स जीव॑ति॒ जीव॑ति॒ सः ।
42) स यं-यँग्ं स स यम् ।
43) य-म्परे॑षा॒-म्परे॑षां॒-यंँ य-म्परे॑षाम् ।
44) परे॑षा॒-म्प्र प्र परे॑षा॒-म्परे॑षा॒-म्प्र ।
45) प्र स स प्र प्र सः ।
46) स मी॑यते मीयते॒ स स मी॑यते ।
47) मी॒य॒ते॒ जय॑ति॒ जय॑ति मीयते मीयते॒ जय॑ति ।
48) जय॑ति॒ त-न्त-ञ्जय॑ति॒ जय॑ति॒ तम् ।
49) तग्ं स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-न्त-न्तग्ं स॑ङ्ग्रा॒मम् ।
50) स॒ङ्ग्रा॒म म॒भ्य॑भि स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म म॒भि ।
50) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
॥ 9 ॥ (50/61)

1) अ॒भि वै वा अ॒भ्य॑भि वै ।
2) वा ए॒ष ए॒ष वै वा ए॒षः ।
3) ए॒ष ए॒ता ने॒ता ने॒ष ए॒ष ए॒तान् ।
4) ए॒ता नु॑च्य त्युच्य त्ये॒ता ने॒ता नु॑च्यति ।
5) उ॒च्य॒ति॒ येषां॒-येँषा॑ मुच्य त्युच्यति॒ येषा᳚म् ।
6) येषा᳚-म्पूर्वाप॒राः पू᳚र्वाप॒रा येषां॒-येँषा᳚-म्पूर्वाप॒राः ।
7) पू॒र्वा॒प॒रा अ॒न्वञ्चो॒ ऽन्वञ्चः॑ पूर्वाप॒राः पू᳚र्वाप॒रा अ॒न्वञ्चः॑ ।
7) पू॒र्वा॒प॒रा इति॑ पूर्व - अ॒प॒राः ।
8) अ॒न्वञ्चः॑ प्र॒मीय॑न्ते प्र॒मीय॑न्ते॒ ऽन्वञ्चो॒ ऽन्वञ्चः॑ प्र॒मीय॑न्ते ।
9) प्र॒मीय॑न्ते पुरुषाहु॒तिः पु॑रुषाहु॒तिः प्र॒मीय॑न्ते प्र॒मीय॑न्ते पुरुषाहु॒तिः ।
9) प्र॒मीय॑न्त॒ इति॑ प्र - मीय॑न्ते ।
10) पु॒रु॒षा॒हु॒तिर्-हि हि पु॑रुषाहु॒तिः पु॑रुषाहु॒तिर्-हि ।
10) पु॒रु॒षा॒हु॒तिरिति॑ पुरुष - आ॒हु॒तिः ।
11) ह्य॑स्यास्य॒ हि ह्य॑स्य ।
12) अ॒स्य॒ प्रि॒यत॑मा प्रि॒यत॑मा ऽस्यास्य प्रि॒यत॑मा ।
13) प्रि॒यत॑मा॒ ऽग्नये॒ ऽग्नये᳚ प्रि॒यत॑मा प्रि॒यत॑मा॒ ऽग्नये᳚ ।
13) प्रि॒यत॒मेति॑ प्रि॒य - त॒मा॒ ।
14) अ॒ग्नये॒ क्षाम॑वते॒ क्षाम॑वते॒ ऽग्नये॒ ऽग्नये॒ क्षाम॑वते ।
15) क्षाम॑वते पुरो॒डाश॑-म्पुरो॒डाश॒-ङ्क्षाम॑वते॒ क्षाम॑वते पुरो॒डाश᳚म् ।
15) क्षाम॑वत॒ इति॒ क्षाम॑ - व॒ते॒ ।
16) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
17) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
17) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
18) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
19) व॒पे॒-द्भा॒ग॒धेये॑न भाग॒धेये॑न वपे-द्वपे-द्भाग॒धेये॑न ।
20) भा॒ग॒धेये॑नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व ।
20) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
21) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
22) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ ।
23) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न ।
24) नैषा॑ मेषा॒-न्न नैषा᳚म् ।
25) ए॒षा॒-म्पु॒रा पु॒रैषा॑ मेषा-म्पु॒रा ।
26) पु॒रा ऽऽयु॑ष॒ आयु॑षः पु॒रा पु॒रा ऽऽयु॑षः ।
27) आयु॒षो ऽप॒रो ऽप॑र॒ आयु॑ष॒ आयु॒षो ऽप॑रः ।
28) अप॑रः॒ प्र प्रा प॒रो ऽप॑रः॒ प्र ।
29) प्र मी॑यते मीयते॒ प्र प्र मी॑यते ।
30) मी॒य॒ते॒ ऽभ्य॑भि मी॑यते मीयते॒ ऽभि ।
31) अ॒भि वै वा अ॒भ्य॑भि वै ।
32) वा ए॒ष ए॒ष वै वा ए॒षः ।
33) ए॒ष ए॒त स्यै॒त स्यै॒ष ए॒ष ए॒तस्य॑ ।
34) ए॒तस्य॑ गृ॒हा-न्गृ॒हा ने॒त स्यै॒तस्य॑ गृ॒हान् ।
35) गृ॒हा नु॑च्य त्युच्यति गृ॒हा-न्गृ॒हा नु॑च्यति ।
36) उ॒च्य॒ति॒ यस्य॒ यस्यो᳚ च्यत्युच्यति॒ यस्य॑ ।
37) यस्य॑ गृ॒हा-न्गृ॒हान्. यस्य॒ यस्य॑ गृ॒हान् ।
38) गृ॒हा-न्दह॑ति॒ दह॑ति गृ॒हा-न्गृ॒हा-न्दह॑ति ।
39) दह॑ त्य॒ग्नये॒ ऽग्नये॒ दह॑ति॒ दह॑ त्य॒ग्नये᳚ ।
40) अ॒ग्नये॒ क्षाम॑वते॒ क्षाम॑वते॒ ऽग्नये॒ ऽग्नये॒ क्षाम॑वते ।
41) क्षाम॑वते पुरो॒डाश॑-म्पुरो॒डाश॒-ङ्क्षाम॑वते॒ क्षाम॑वते पुरो॒डाश᳚म् ।
41) क्षाम॑वत॒ इति॒ क्षाम॑ - व॒ते॒ ।
42) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
43) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
43) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
44) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
45) व॒पे॒-द्भा॒ग॒धेये॑न भाग॒धेये॑न वपे-द्वपे-द्भाग॒धेये॑न ।
46) भा॒ग॒धेये॑नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व ।
46) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
47) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
48) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ ।
49) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न ।
50) नास्या᳚स्य॒ न नास्य॑ ।
51) अ॒स्याप॑र॒ मप॑र मस्या॒स्याप॑रम् ।
52) अप॑र-ङ्गृ॒हा-न्गृ॒हा नप॑र॒ मप॑र-ङ्गृ॒हान् ।
53) गृ॒हा-न्द॑हति दहति गृ॒हा-न्गृ॒हा-न्द॑हति ।
54) द॒ह॒तीति॑ दहति ।
॥ 10 ॥ (54/64)
॥ अ. 2 ॥

1) अ॒ग्नये॒ कामा॑य॒ कामा॑या॒ग्नये॒ ऽग्नये॒ कामा॑य ।
2) कामा॑य पुरो॒डाश॑-म्पुरो॒डाश॒-ङ्कामा॑य॒ कामा॑य पुरो॒डाश᳚म् ।
3) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
4) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
4) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
5) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
6) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् ।
7) य-ङ्कामः॒ कामो॒ यं-यँ-ङ्कामः॑ ।
8) कामो॒ न न कामः॒ कामो॒ न ।
9) नोप॒नमे॑ दुप॒नमे॒-न्न नोप॒नमे᳚त् ।
10) उ॒प॒नमे॑द॒ग्नि म॒ग्नि मु॑प॒नमे॑ दुप॒नमे॑ द॒ग्निम् ।
10) उ॒प॒नमे॒दित्यु॑प - नमे᳚त् ।
11) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
12) ए॒व काम॒-ङ्काम॑ मे॒वैव काम᳚म् ।
13) काम॒ग्ग्॒ स्वेन॒ स्वेन॒ काम॒-ङ्काम॒ग्ग्॒ स्वेन॑ ।
14) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
15) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
15) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
16) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
17) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
18) स ए॒वैव स स ए॒व ।
19) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
20) ए॒न॒-ङ्कामे॑न॒ कामे॑नैन मेन॒-ङ्कामे॑न ।
21) कामे॑न॒ सग्ं स-ङ्कामे॑न॒ कामे॑न॒ सम् ।
22) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
23) अ॒र्ध॒य॒ त्युपोपा᳚र्धय त्यर्धय॒ त्युप॑ ।
24) उपै॑न मेन॒ मुपोपै॑नम् ।
25) ए॒न॒-ङ्कामः॒ काम॑ एन मेन॒-ङ्कामः॑ ।
26) कामो॑ नमति नमति॒ कामः॒ कामो॑ नमति ।
27) न॒म॒ त्य॒ग्नये॒ ऽग्नये॑ नमति नम त्य॒ग्नये᳚ ।
28) अ॒ग्नये॒ यवि॑ष्ठाय॒ यवि॑ष्ठाया॒ ग्नये॒ ऽग्नये॒ यवि॑ष्ठाय ।
29) यवि॑ष्ठाय पुरो॒डाश॑-म्पुरो॒डाशं॒-यँवि॑ष्ठाय॒ यवि॑ष्ठाय पुरो॒डाश᳚म् ।
30) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
31) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
31) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
32) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
33) व॒पे॒-थ्स्पर्ध॑मान॒-स्स्पर्ध॑मानो वपे-द्वपे॒-थ्स्पर्ध॑मानः ।
34) स्पर्ध॑मानः॒, क्षेत्रे॒ क्षेत्रे॒ स्पर्ध॑मान॒-स्स्पर्ध॑मानः॒, क्षेत्रे᳚ ।
35) क्षेत्रे॑ वा वा॒ क्षेत्रे॒ क्षेत्रे॑ वा ।
36) वा॒ स॒जा॒तेषु॑ सजा॒तेषु॑ वा वा सजा॒तेषु॑ ।
37) स॒जा॒तेषु॑ वा वा सजा॒तेषु॑ सजा॒तेषु॑ वा ।
37) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
38) वा॒ ऽग्नि म॒ग्निं-वाँ॑ वा॒ ऽग्निम् ।
39) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
40) ए॒व यवि॑ष्ठं॒-यँवि॑ष्ठ मे॒वैव यवि॑ष्ठम् ।
41) यवि॑ष्ठ॒ग्ग्॒ स्वेन॒ स्वेन॒ यवि॑ष्ठं॒-यँवि॑ष्ठ॒ग्ग्॒ स्वेन॑ ।
42) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
43) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
43) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
44) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
45) धा॒व॒ति॒ तेन॒ तेन॑ धावति धावति॒ तेन॑ ।
46) तेनै॒वैव तेन॒ तेनै॒व ।
47) ए॒वे न्द्रि॒य मि॑न्द्रि॒य मे॒वैवे न्द्रि॒यम् ।
48) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
49) वी॒र्य॑-म्भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वी॒र्यं॑-वीँ॒र्य॑-म्भ्रातृ॑व्यस्य ।
50) भ्रातृ॑व्यस्य युवते युवते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य युवते ।
॥ 11 ॥ (50/56)

1) यु॒व॒ते॒ वि वि यु॑वते युवते॒ वि ।
2) वि पा॒प्मना॑ पा॒प्मना॒ वि वि पा॒प्मना᳚ ।
3) पा॒प्मना॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण पा॒प्मना॑ पा॒प्मना॒ भ्रातृ॑व्येण ।
4) भ्रातृ॑व्येण जयते जयते॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण जयते ।
5) ज॒य॒ते॒ ऽग्नये॒ ऽग्नये॑ जयते जयते॒ ऽग्नये᳚ ।
6) अ॒ग्नये॒ यवि॑ष्ठाय॒ यवि॑ष्ठाया॒ ग्नये॒ ऽग्नये॒ यवि॑ष्ठाय ।
7) यवि॑ष्ठाय पुरो॒डाश॑-म्पुरो॒डाशं॒-यँवि॑ष्ठाय॒ यवि॑ष्ठाय पुरो॒डाश᳚म् ।
8) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
9) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
9) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
10) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
11) व॒पे॒ द॒भि॒च॒र्यमा॑णो ऽभिच॒र्यमा॑णो वपे-द्वपे दभिच॒र्यमा॑णः ।
12) अ॒भि॒च॒र्यमा॑णो॒ ऽग्नि म॒ग्नि म॑भिच॒र्यमा॑णो ऽभिच॒र्यमा॑णो॒ ऽग्निम् ।
12) अ॒भि॒च॒र्यमा॑ण॒ इत्य॑भि - च॒र्यमा॑णः ।
13) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
14) ए॒व यवि॑ष्ठं॒-यँवि॑ष्ठ मे॒वैव यवि॑ष्ठम् ।
15) यवि॑ष्ठ॒ग्ग्॒ स्वेन॒ स्वेन॒ यवि॑ष्ठं॒-यँवि॑ष्ठ॒ग्ग्॒ स्वेन॑ ।
16) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
17) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
17) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
18) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
19) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
20) स ए॒वैव स स ए॒व ।
21) ए॒वास्मा॑ दस्मा दे॒वैवास्मा᳚त् ।
22) अ॒स्मा॒-द्रक्षाग्ं॑सि॒ रक्षाग्॑ स्यस्मा दस्मा॒-द्रक्षाग्ं॑सि ।
23) रक्षाग्ं॑सि यवयति यवयति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि यवयति ।
24) य॒व॒य॒ति॒ न न य॑वयति यवयति॒ न ।
25) नैन॑ मेन॒-न्न नैन᳚म् ।
26) ए॒न॒ म॒भि॒चर॑-न्नभि॒चर॑-न्नेन मेन मभि॒चरन्न्॑ ।
27) अ॒भि॒चरन्᳚ थ्स्तृणुते स्तृणुते ऽभि॒चर॑-न्नभि॒चरन्᳚ थ्स्तृणुते ।
27) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ ।
28) स्तृ॒णु॒ते॒ ऽग्नये॒ ऽग्नये᳚ स्तृणुते स्तृणुते॒ ऽग्नये᳚ ।
29) अ॒ग्नय॒ आयु॑ष्मत॒ आयु॑ष्मते॒ ऽग्नये॒ ऽग्नय॒ आयु॑ष्मते ।
30) आयु॑ष्मते पुरो॒डाश॑-म्पुरो॒डाश॒ मायु॑ष्मत॒ आयु॑ष्मते पुरो॒डाश᳚म् ।
31) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
32) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
32) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
33) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
34) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
35) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
36) का॒मये॑त॒ सर्व॒ग्ं॒ सर्व॑-ङ्का॒मये॑त का॒मये॑त॒ सर्व᳚म् ।
37) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ ।
38) आयु॑ रिया मिया॒ मायु॒ रायु॑ रियाम् ।
39) इ॒या॒ मितीती॑या मिया॒ मिति॑ ।
40) इत्य॒ग्नि म॒ग्नि मिती त्य॒ग्निम् ।
41) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
42) ए॒वायु॑ष्मन्त॒ मायु॑ष्मन्त मे॒वैवायु॑ष्मन्तम् ।
43) आयु॑ष्मन्त॒ग्ग्॒ स्वेन॒ स्वेनायु॑ष्मन्त॒ मायु॑ष्मन्त॒ग्ग्॒ स्वेन॑ ।
44) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
45) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
45) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
46) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
47) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
48) स ए॒वैव स स ए॒व ।
49) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
50) अ॒स्मि॒-न्नायु॒ रायु॑ रस्मि-न्नस्मि॒-न्नायुः॑ ।
॥ 12 ॥ (50/56)

1) आयु॑-र्दधाति दधा॒ त्यायु॒ रायु॑-र्दधाति ।
2) द॒धा॒ति॒ सर्व॒ग्ं॒ सर्व॑-न्दधाति दधाति॒ सर्व᳚म् ।
3) सर्व॒ मायु॒रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ ।
4) आयु॑ रेत्ये॒त्यायु॒ रायु॑रेति ।
5) ए॒त्य॒ग्नये॒ ऽग्नय॑ एत्ये त्य॒ग्नये᳚ ।
6) अ॒ग्नये॑ जा॒तवे॑दसे जा॒तवे॑दसे॒ ऽग्नये॒ ऽग्नये॑ जा॒तवे॑दसे ।
7) जा॒तवे॑दसे पुरो॒डाश॑-म्पुरो॒डाश॑-ञ्जा॒तवे॑दसे जा॒तवे॑दसे पुरो॒डाश᳚म् ।
7) जा॒तवे॑दस॒ इति॑ जा॒त - वे॒द॒से॒ ।
8) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
9) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
9) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
10) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
11) व॒पे॒-द्भूति॑कामो॒ भूति॑कामो वपे-द्वपे॒-द्भूति॑कामः ।
12) भूति॑कामो॒ ऽग्नि म॒ग्नि-म्भूति॑कामो॒ भूति॑कामो॒ ऽग्निम् ।
12) भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ ।
13) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
14) ए॒व जा॒तवे॑दस-ञ्जा॒तवे॑दस मे॒वैव जा॒तवे॑दसम् ।
15) जा॒तवे॑दस॒ग्ग्॒ स्वेन॒ स्वेन॑ जा॒तवे॑दस-ञ्जा॒तवे॑दस॒ग्ग्॒ स्वेन॑ ।
15) जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् ।
16) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
17) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
17) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
18) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
19) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
20) स ए॒वैव स स ए॒व ।
21) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
22) ए॒न॒-म्भूति॒-म्भूति॑ मेन मेन॒-म्भूति᳚म् ।
23) भूति॑-ङ्गमयति गमयति॒ भूति॒-म्भूति॑-ङ्गमयति ।
24) ग॒म॒य॒ति॒ भव॑ति॒ भव॑ति गमयति गमयति॒ भव॑ति ।
25) भव॑त्ये॒वैव भव॑ति॒ भव॑त्ये॒व ।
26) ए॒वाग्नये॒ ऽग्नय॑ ए॒वैवाग्नये᳚ ।
27) अ॒ग्नये॒ रुक्म॑ते॒ रुक्म॑ते॒ ऽग्नये॒ ऽग्नये॒ रुक्म॑ते ।
28) रुक्म॑ते पुरो॒डाश॑-म्पुरो॒डाश॒ग्ं॒ रुक्म॑ते॒ रुक्म॑ते पुरो॒डाश᳚म् ।
29) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
30) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
30) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
31) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
32) व॒पे॒-द्रुक्का॑मो॒ रुक्का॑मो वपे-द्वपे॒-द्रुक्का॑मः ।
33) रुक्का॑मो॒ ऽग्नि म॒ग्निग्ं रुक्का॑मो॒ रुक्का॑मो॒ ऽग्निम् ।
33) रुक्का॑म॒ इति॒ रुक् - का॒मः॒ ।
34) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
35) ए॒व रुक्म॑न्त॒ग्ं॒ रुक्म॑न्त मे॒वैव रुक्म॑न्तम् ।
36) रुक्म॑न्त॒ग्ग्॒ स्वेन॒ स्वेन॒ रुक्म॑न्त॒ग्ं॒ रुक्म॑न्त॒ग्ग्॒ स्वेन॑ ।
37) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
38) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
38) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
39) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
40) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
41) स ए॒वैव स स ए॒व ।
42) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
43) अ॒स्मि॒-न्रुच॒ग्ं॒ रुच॑ मस्मि-न्नस्मि॒-न्रुच᳚म् ।
44) रुच॑-न्दधाति दधाति॒ रुच॒ग्ं॒ रुच॑-न्दधाति ।
45) द॒धा॒ति॒ रोच॑ते॒ रोच॑ते दधाति दधाति॒ रोच॑ते ।
46) रोच॑त ए॒वैव रोच॑ते॒ रोच॑त ए॒व ।
47) ए॒वाग्नये॒ ऽग्नय॑ ए॒वैवाग्नये᳚ ।
48) अ॒ग्नये॒ तेज॑स्वते॒ तेज॑स्वते॒ ऽग्नये॒ ऽग्नये॒ तेज॑स्वते ।
49) तेज॑स्वते पुरो॒डाश॑-म्पुरो॒डाश॒-न्तेज॑स्वते॒ तेज॑स्वते पुरो॒डाश᳚म् ।
50) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
॥ 13 ॥ (50/58)

1) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
1) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
2) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
3) व॒पे॒-त्तेज॑स्काम॒ स्तेज॑स्कामो वपे-द्वपे॒-त्तेज॑स्कामः ।
4) तेज॑स्कामो॒ ऽग्नि म॒ग्नि-न्तेज॑स्काम॒ स्तेज॑स्कामो॒ ऽग्निम् ।
4) तेज॑स्काम॒ इति॒ तेजः॑ - का॒मः॒ ।
5) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
6) ए॒व तेज॑स्वन्त॒-न्तेज॑स्वन्त मे॒वैव तेज॑स्वन्तम् ।
7) तेज॑स्वन्त॒ग्ग्॒ स्वेन॒ स्वेन॒ तेज॑स्वन्त॒-न्तेज॑स्वन्त॒ग्ग्॒ स्वेन॑ ।
8) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
9) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
9) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
10) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
11) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
12) स ए॒वैव स स ए॒व ।
13) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
14) अ॒स्मि॒-न्तेज॒ स्तेजो᳚ ऽस्मि-न्नस्मि॒-न्तेजः॑ ।
15) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति ।
16) द॒धा॒ति॒ ते॒ज॒स्वी ते॑ज॒स्वी द॑धाति दधाति तेज॒स्वी ।
17) ते॒ज॒ स्व्ये॑वैव ते॑ज॒स्वी ते॑ज॒ स्व्ये॑व ।
18) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
19) भ॒व॒ त्य॒ग्नये॒ ऽग्नये॑ भवति भव त्य॒ग्नये᳚ ।
20) अ॒ग्नये॑ साह॒न्त्याय॑ साह॒न्त्याया॒ग्नये॒ ऽग्नये॑ साह॒न्त्याय॑ ।
21) सा॒ह॒न्त्याय॑ पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ साह॒न्त्याय॑ साह॒न्त्याय॑ पुरो॒डाश᳚म् ।
22) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
23) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
23) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
24) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
25) व॒पे॒-थ्सीक्ष॑माण॒-स्सीक्ष॑माणो वपे-द्वपे॒-थ्सीक्ष॑माणः ।
26) सीक्ष॑माणो॒ ऽग्नि म॒ग्निग्ं सीक्ष॑माण॒-स्सीक्ष॑माणो॒ ऽग्निम् ।
27) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
28) ए॒व सा॑ह॒न्त्यग्ं सा॑ह॒न्त्य मे॒वैव सा॑ह॒न्त्यम् ।
29) सा॒ह॒न्त्यग्ग्​ स्वेन॒ स्वेन॑ साह॒न्त्यग्ं सा॑ह॒न्त्यग्ग्​ स्वेन॑ ।
30) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
31) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
31) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
32) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
33) धा॒व॒ति॒ तेन॒ तेन॑ धावति धावति॒ तेन॑ ।
34) तेनै॒वैव तेन॒ तेनै॒व ।
35) ए॒व स॑हते सहत ए॒वैव स॑हते ।
36) स॒ह॒ते॒ यं-यँग्ं स॑हते सहते॒ यम् ।
37) यग्ं सीक्ष॑ते॒ सीक्ष॑ते॒ यं-यँग्ं सीक्ष॑ते ।
38) सीक्ष॑त॒ इति॒ सीक्ष॑ते ।
॥ 14 ॥ (38/43)
॥ अ. 3 ॥

1) अ॒ग्नये ऽन्न॑व॒ते ऽन्न॑वते॒ ऽग्नये॒ ऽग्नये ऽन्न॑वते ।
2) अन्न॑वते पुरो॒डाश॑-म्पुरो॒डाश॒ मन्न॑व॒ते ऽन्न॑वते पुरो॒डाश᳚म् ।
2) अन्न॑वत॒ इत्यन्न॑ - व॒ते॒ ।
3) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
4) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
4) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
5) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
6) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
7) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
8) का॒मये॒ता न्न॑वा॒ नन्न॑वान् का॒मये॑त का॒मये॒ता न्न॑वान् ।
9) अन्न॑वा-न्थ्स्याग्​ स्या॒ मन्न॑वा॒ नन्न॑वा-न्थ्स्याम् ।
9) अन्न॑वा॒नित्यन्न॑ - वा॒न् ।
10) स्या॒ मितीति॑ स्याग्​ स्या॒ मिति॑ ।
11) इत्य॒ग्नि म॒ग्नि मिती त्य॒ग्निम् ।
12) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
13) ए॒वान्न॑वन्त॒ मन्न॑वन्त मे॒वैवान्न॑वन्तम् ।
14) अन्न॑वन्त॒ग्ग्॒ स्वेन॒ स्वेनान्न॑वन्त॒ मन्न॑वन्त॒ग्ग्॒ स्वेन॑ ।
14) अन्न॑वन्त॒मित्यन्न॑ - व॒न्त॒म् ।
15) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
16) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
16) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
17) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
18) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
19) स ए॒वैव स स ए॒व ।
20) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
21) ए॒न॒ मन्न॑वन्त॒ मन्न॑वन्त मेन मेन॒ मन्न॑वन्तम् ।
22) अन्न॑वन्त-ङ्करोति करो॒ त्यन्न॑वन्त॒ मन्न॑वन्त-ङ्करोति ।
22) अन्न॑वन्त॒मित्यन्न॑ - व॒न्त॒म् ।
23) क॒रो॒ त्यन्न॑वा॒ नन्न॑वान् करोति करो॒ त्यन्न॑वान् ।
24) अन्न॑वा ने॒वैवान्न॑वा॒ नन्न॑वा ने॒व ।
24) अन्न॑वा॒नित्यन्न॑ - वा॒न् ।
25) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
26) भ॒व॒ त्य॒ग्नये॒ ऽग्नये॑ भवति भव त्य॒ग्नये᳚ ।
27) अ॒ग्नये᳚ ऽन्ना॒दाया᳚ न्ना॒दाया॒ग्नये॒ ऽग्नये᳚ ऽन्ना॒दाय॑ ।
28) अ॒न्ना॒दाय॑ पुरो॒डाश॑-म्पुरो॒डाश॑ मन्ना॒दाया᳚ न्ना॒दाय॑ पुरो॒डाश᳚म् ।
28) अ॒न्ना॒दायेत्य॑न्न - अ॒दाय॑ ।
29) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
30) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
30) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
31) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
32) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
33) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
34) का॒मये॑ता न्ना॒दो᳚ ऽन्ना॒दः का॒मये॑त का॒मये॑ता न्ना॒दः ।
35) अ॒न्ना॒द-स्स्याग्॑ स्या मन्ना॒दो᳚ ऽन्ना॒द-स्स्या᳚म् ।
35) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
36) स्या॒ मितीति॑ स्याग्​ स्या॒ मिति॑ ।
37) इत्य॒ग्नि म॒ग्नि मिती त्य॒ग्निम् ।
38) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
39) ए॒वान्ना॒द म॑न्ना॒द मे॒वैवा न्ना॒दम् ।
40) अ॒न्ना॒दग्ग्​ स्वेन॒ स्वेना᳚न्ना॒द म॑न्ना॒दग्ग्​ स्वेन॑ ।
40) अ॒न्ना॒दमित्य॑न्न - अ॒दम् ।
41) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
42) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
42) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
43) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
44) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
45) स ए॒वैव स स ए॒व ।
46) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
47) ए॒न॒ म॒न्ना॒द म॑न्ना॒द मे॑न मेन मन्ना॒दम् ।
48) अ॒न्ना॒द-ङ्क॑रोति करो त्यन्ना॒द म॑न्ना॒द-ङ्क॑रोति ।
48) अ॒न्ना॒दमित्य॑न्न - अ॒दम् ।
49) क॒रो॒ त्य॒न्ना॒दो᳚ ऽन्ना॒दः क॑रोति करो त्यन्ना॒दः ।
50) अ॒न्ना॒द ए॒वैवा न्ना॒दो᳚ ऽन्ना॒द ए॒व ।
50) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
॥ 15 ॥ (50/64)

1) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
2) भ॒व॒ त्य॒ग्नये॒ ऽग्नये॑ भवति भव त्य॒ग्नये᳚ ।
3) अ॒ग्नये ऽन्न॑पत॒ये ऽन्न॑पतये॒ ऽग्नये॒ ऽग्नये ऽन्न॑पतये ।
4) अन्न॑पतये पुरो॒डाश॑-म्पुरो॒डाश॒ मन्न॑पत॒ये ऽन्न॑पतये पुरो॒डाश᳚म् ।
4) अन्न॑पतय॒ इत्यन्न॑ - प॒त॒ये॒ ।
5) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
6) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
6) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
7) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
8) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
9) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
10) का॒मये॒ता न्न॑पति॒ रन्न॑पतिः का॒मये॑त का॒मये॒ता न्न॑पतिः ।
11) अन्न॑पति-स्स्याग्​ स्या॒ मन्न॑पति॒ रन्न॑पति-स्स्याम् ।
11) अन्न॑पति॒रित्यन्न॑ - प॒तिः॒ ।
12) स्या॒ मितीति॑ स्याग्​ स्या॒ मिति॑ ।
13) इत्य॒ग्नि म॒ग्नि मिती त्य॒ग्निम् ।
14) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
15) ए॒वा न्न॑पति॒ मन्न॑पति मे॒वैवा न्न॑पतिम् ।
16) अन्न॑पति॒ग्ग्॒ स्वेन॒ स्वेना न्न॑पति॒ मन्न॑पति॒ग्ग्॒ स्वेन॑ ।
16) अन्न॑पति॒मित्यन्न॑ - प॒ति॒म् ।
17) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
18) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
18) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
19) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
20) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
21) स ए॒वैव स स ए॒व ।
22) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
23) ए॒न॒ मन्न॑पति॒ मन्न॑पति मेन मेन॒ मन्न॑पतिम् ।
24) अन्न॑पति-ङ्करोति करो॒ त्यन्न॑पति॒ मन्न॑पति-ङ्करोति ।
24) अन्न॑पति॒मित्यन्न॑ - प॒ति॒म् ।
25) क॒रो॒ त्यन्न॑पति॒ रन्न॑पतिः करोति करो॒ त्यन्न॑पतिः ।
26) अन्न॑पति रे॒वैवा न्न॑पति॒ रन्न॑पति रे॒व ।
26) अन्न॑पति॒रित्यन्न॑ - प॒तिः॒ ।
27) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
28) भ॒व॒ त्य॒ग्नये॒ ऽग्नये॑ भवति भव त्य॒ग्नये᳚ ।
29) अ॒ग्नये॒ पव॑मानाय॒ पव॑मानाया॒ग्नये॒ ऽग्नये॒ पव॑मानाय ।
30) पव॑मानाय पुरो॒डाश॑-म्पुरो॒डाश॒-म्पव॑मानाय॒ पव॑मानाय पुरो॒डाश᳚म् ।
31) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
32) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
32) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
33) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
34) व॒पे॒ द॒ग्नये॒ ऽग्नये॑ वपे-द्वपे द॒ग्नये᳚ ।
35) अ॒ग्नये॑ पाव॒काय॑ पाव॒काया॒ग्नये॒ ऽग्नये॑ पाव॒काय॑ ।
36) पा॒व॒काया॒ग्नये॒ ऽग्नये॑ पाव॒काय॑ पाव॒काया॒ग्नये᳚ ।
37) अ॒ग्नये॒ शुच॑ये॒ शुच॑ये॒ ऽग्नये॒ ऽग्नये॒ शुच॑ये ।
38) शुच॑ये॒ ज्योगा॑मयावी॒ ज्योगा॑मयावी॒ शुच॑ये॒ शुच॑ये॒ ज्योगा॑मयावी ।
39) ज्योगा॑मयावी॒ य-द्यज् ज्योगा॑मयावी॒ ज्योगा॑मयावी॒ यत् ।
39) ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ ।
40) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
41) अ॒ग्नये॒ पव॑मानाय॒ पव॑मानाया॒ग्नये॒ ऽग्नये॒ पव॑मानाय ।
42) पव॑मानाय नि॒र्वप॑ति नि॒र्वप॑ति॒ पव॑मानाय॒ पव॑मानाय नि॒र्वप॑ति ।
43) नि॒र्वप॑ति प्रा॒ण-म्प्रा॒ण-न्नि॒र्वप॑ति नि॒र्वप॑ति प्रा॒णम् ।
43) नि॒र्वप॒तीति॑ निः - वप॑ति ।
44) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व ।
44) प्रा॒णमिति॑ प्र - अ॒नम् ।
45) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
46) अ॒स्मि॒-न्तेन॒ तेना᳚स्मि-न्नस्मि॒-न्तेन॑ ।
47) तेन॑ दधाति दधाति॒ तेन॒ तेन॑ दधाति ।
48) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
49) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
50) अ॒ग्नये॑ पाव॒काय॑ पाव॒काया॒ग्नये॒ ऽग्नये॑ पाव॒काय॑ ।
॥ 16 ॥ (50/61)

1) पा॒व॒काय॒ वाचं॒-वाँच॑-म्पाव॒काय॑ पाव॒काय॒ वाच᳚म् ।
2) वाच॑ मे॒वैव वाचं॒-वाँच॑ मे॒व ।
3) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
4) अ॒स्मि॒-न्तेन॒ तेना᳚स्मि-न्नस्मि॒-न्तेन॑ ।
5) तेन॑ दधाति दधाति॒ तेन॒ तेन॑ दधाति ।
6) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
7) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
8) अ॒ग्नये॒ शुच॑ये॒ शुच॑ये॒ ऽग्नये॒ ऽग्नये॒ शुच॑ये ।
9) शुच॑य॒ आयु॒ रायु॒-श्शुच॑ये॒ शुच॑य॒ आयुः॑ ।
10) आयु॑ रे॒वैवायु॒ रायु॑ रे॒व ।
11) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
12) अ॒स्मि॒-न्तेन॒ तेना᳚स्मि-न्नस्मि॒-न्तेन॑ ।
13) तेन॑ दधाति दधाति॒ तेन॒ तेन॑ दधाति ।
14) द॒धा॒ त्यु॒तोत द॑धाति दधा त्यु॒त ।
15) उ॒त यदि॒ यद्यु॒तोत यदि॑ ।
16) यदी॒तासु॑ रि॒तासु॒-र्यदि॒ यदी॒तासुः॑ ।
17) इ॒तासु॒-र्भव॑ति॒ भव॑ती॒तासु॑ रि॒तासु॒-र्भव॑ति ।
17) इ॒तासु॒रिती॒त - अ॒सुः॒ ।
18) भव॑ति॒ जीव॑ति॒ जीव॑ति॒ भव॑ति॒ भव॑ति॒ जीव॑ति ।
19) जीव॑ त्ये॒वैव जीव॑ति॒ जीव॑ त्ये॒व ।
20) ए॒वैता मे॒ता मे॒वैवैताम् ।
21) ए॒ता मे॒वैवैता मे॒ता मे॒व ।
22) ए॒व नि-र्णिरे॒वैव निः ।
23) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
24) व॒पे॒च् चक्षु॑ष्काम॒ श्चक्षु॑ष्कामो वपे-द्वपे॒च् चक्षु॑ष्कामः ।
25) चक्षु॑ष्कामो॒ य-द्यच् चक्षु॑ष्काम॒ श्चक्षु॑ष्कामो॒ यत् ।
25) चक्षु॑ष्काम॒ इति॒ चक्षुः॑ - का॒मः॒ ।
26) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
27) अ॒ग्नये॒ पव॑मानाय॒ पव॑मानाया॒ग्नये॒ ऽग्नये॒ पव॑मानाय ।
28) पव॑मानाय नि॒र्वप॑ति नि॒र्वप॑ति॒ पव॑मानाय॒ पव॑मानाय नि॒र्वप॑ति ।
29) नि॒र्वप॑ति प्रा॒ण-म्प्रा॒णन्नि॒र्वप॑ति नि॒र्वप॑ति प्रा॒णम् ।
29) नि॒र्वप॒तीति॑ निः - वप॑ति ।
30) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व ।
30) प्रा॒णमिति॑ प्र - अ॒नम् ।
31) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
32) अ॒स्मि॒-न्तेन॒ तेना᳚स्मि-न्नस्मि॒-न्तेन॑ ।
33) तेन॑ दधाति दधाति॒ तेन॒ तेन॑ दधाति ।
34) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
35) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
36) अ॒ग्नये॑ पाव॒काय॑ पाव॒काया॒ग्नये॒ ऽग्नये॑ पाव॒काय॑ ।
37) पा॒व॒काय॒ वाचं॒-वाँच॑-म्पाव॒काय॑ पाव॒काय॒ वाच᳚म् ।
38) वाच॑ मे॒वैव वाचं॒-वाँच॑ मे॒व ।
39) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
40) अ॒स्मि॒-न्तेन॒ तेना᳚स्मि-न्नस्मि॒-न्तेन॑ ।
41) तेन॑ दधाति दधाति॒ तेन॒ तेन॑ दधाति ।
42) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
43) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
44) अ॒ग्नये॒ शुच॑ये॒ शुच॑ये॒ ऽग्नये॒ ऽग्नये॒ शुच॑ये ।
45) शुच॑ये॒ चक्षु॒ श्चक्षु॒-श्शुच॑ये॒ शुच॑ये॒ चक्षुः॑ ।
46) चक्षु॑ रे॒वैव चक्षु॒ श्चक्षु॑ रे॒व ।
47) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
48) अ॒स्मि॒-न्तेन॒ तेना᳚स्मि-न्नस्मि॒-न्तेन॑ ।
49) तेन॑ दधाति दधाति॒ तेन॒ तेन॑ दधाति ।
50) द॒धा॒ त्यु॒तोत द॑धाति दधा त्यु॒त ।
॥ 17 ॥ (50/54)

1) उ॒त यदि॒ यद्यु॒तोत यदि॑ ।
2) यद्य॒न्धो᳚ ऽन्धो यदि॒ यद्य॒न्धः ।
3) अ॒न्धो भव॑ति॒ भव॑ त्य॒न्धो᳚ ऽन्धो भव॑ति ।
4) भव॑ति॒ प्र प्र भव॑ति॒ भव॑ति॒ प्र ।
5) प्रैवैव प्र प्रैव ।
6) ए॒व प॑श्यति पश्य त्ये॒वैव प॑श्यति ।
7) प॒श्य॒ त्य॒ग्नये॒ ऽग्नये॑ पश्यति पश्य त्य॒ग्नये᳚ ।
8) अ॒ग्नये॑ पु॒त्रव॑ते पु॒त्रव॑ते॒ ऽग्नये॒ ऽग्नये॑ पु॒त्रव॑ते ।
9) पु॒त्रव॑ते पुरो॒डाश॑-म्पुरो॒डाश॑-म्पु॒त्रव॑ते पु॒त्रव॑ते पुरो॒डाश᳚म् ।
9) पु॒त्रव॑त॒ इति॑ पु॒त्र - व॒ते॒ ।
10) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
11) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
11) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
12) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
13) व॒पे॒ दिन्द्रा॒ये न्द्रा॑य वपे-द्वपे॒ दिन्द्रा॑य ।
14) इन्द्रा॑य पु॒त्रिणे॑ पु॒त्रिण॒ इन्द्रा॒ये न्द्रा॑य पु॒त्रिणे᳚ ।
15) पु॒त्रिणे॑ पुरो॒डाश॑-म्पुरो॒डाश॑-म्पु॒त्रिणे॑ पु॒त्रिणे॑ पुरो॒डाश᳚म् ।
16) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
17) एका॑दशकपाल-म्प्र॒जाका॑मः प्र॒जाका॑म॒ एका॑दशकपाल॒ मेका॑दशकपाल-म्प्र॒जाका॑मः ।
17) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
18) प्र॒जाका॑मो॒ ऽग्नि र॒ग्निः प्र॒जाका॑मः प्र॒जाका॑मो॒ ऽग्निः ।
18) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
19) अ॒ग्नि रे॒वैवाग्नि र॒ग्नि रे॒व ।
20) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
21) अ॒स्मै॒ प्र॒जा-म्प्र॒जा म॑स्मा अस्मै प्र॒जाम् ।
22) प्र॒जा-म्प्र॑ज॒नय॑ति प्रज॒नय॑ति प्र॒जा-म्प्र॒जा-म्प्र॑ज॒नय॑ति ।
22) प्र॒जामिति॑ प्र - जाम् ।
23) प्र॒ज॒नय॑ति वृ॒द्धां-वृँ॒द्धा-म्प्र॑ज॒नय॑ति प्रज॒नय॑ति वृ॒द्धाम् ।
23) प्र॒ज॒नय॒तीति॑ प्र - ज॒नय॑ति ।
24) वृ॒द्धा मिन्द्र॒ इन्द्रो॑ वृ॒द्धां-वृँ॒द्धा मिन्द्रः॑ ।
25) इन्द्रः॒ प्र प्रे न्द्र॒ इन्द्रः॒ प्र ।
26) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
27) य॒च्छ॒ त्य॒ग्नये॒ ऽग्नये॑ यच्छति यच्छ त्य॒ग्नये᳚ ।
28) अ॒ग्नये॒ रस॑वते॒ रस॑वते॒ ऽग्नये॒ ऽग्नये॒ रस॑वते ।
29) रस॑वते ऽजक्षी॒रे॑ ऽजक्षी॒रे रस॑वते॒ रस॑वते ऽजक्षी॒रे ।
29) रस॑वत॒ इति॒ रस॑ - व॒ते॒ ।
30) अ॒ज॒क्षी॒रे च॒रु-ञ्च॒रु म॑जक्षी॒रे॑ ऽजक्षी॒रे च॒रुम् ।
30) अ॒ज॒क्षी॒र इत्य॑ज - क्षी॒रे ।
31) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
32) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
33) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
34) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
35) का॒मये॑त॒ रस॑वा॒-न्रस॑वान् का॒मये॑त का॒मये॑त॒ रस॑वान् ।
36) रस॑वा-न्थ्स्याग्​ स्या॒ग्ं॒ रस॑वा॒-न्रस॑वा-न्थ्स्याम् ।
36) रस॑वा॒निति॒ रस॑ - वा॒न् ।
37) स्या॒ मितीति॑ स्याग्​ स्या॒ मिति॑ ।
38) इत्य॒ग्नि म॒ग्नि मिती त्य॒ग्निम् ।
39) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
40) ए॒व रस॑वन्त॒ग्ं॒ रस॑वन्त मे॒वैव रस॑वन्तम् ।
41) रस॑वन्त॒ग्ग्॒ स्वेन॒ स्वेन॒ रस॑वन्त॒ग्ं॒ रस॑वन्त॒ग्ग्॒ स्वेन॑ ।
41) रस॑वन्त॒मिति॒ रस॑ - व॒न्त॒म् ।
42) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
43) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
43) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
44) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
45) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
46) स ए॒वैव स स ए॒व ।
47) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
48) ए॒न॒ग्ं॒ रस॑वन्त॒ग्ं॒ रस॑वन्त मेन मेन॒ग्ं॒ रस॑वन्तम् ।
49) रस॑वन्त-ङ्करोति करोति॒ रस॑वन्त॒ग्ं॒ रस॑वन्त-ङ्करोति ।
49) रस॑वन्त॒मिति॒ रस॑ - व॒न्त॒म् ।
50) क॒रो॒ति॒ रस॑वा॒-न्रस॑वान् करोति करोति॒ रस॑वान् ।
॥ 18 ॥ (50/62)

1) रस॑वा ने॒वैव रस॑वा॒-न्रस॑वा ने॒व ।
1) रस॑वा॒निति॒ रस॑ - वा॒न् ।
2) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
3) भ॒व॒ त्य॒ज॒क्षी॒रे॑ ऽजक्षी॒रे भ॑वति भव त्यजक्षी॒रे ।
4) अ॒ज॒क्षी॒रे भ॑वति भव त्यजक्षी॒रे॑ ऽजक्षी॒रे भ॑वति ।
4) अ॒ज॒क्षी॒र इत्य॑ज - क्षी॒रे ।
5) भ॒व॒ त्या॒ग्ने॒य्या᳚ग्ने॒यी भ॑वति भव त्याग्ने॒यी ।
6) आ॒ग्ने॒यी वै वा आ᳚ग्ने॒य्या᳚ग्ने॒यी वै ।
7) वा ए॒षैषा वै वा ए॒षा ।
8) ए॒षा य-द्यदे॒षैषा यत् ।
9) यद॒जा ऽजा य-द्यद॒जा ।
10) अ॒जा सा॒क्षा-थ्सा॒क्षा द॒जा ऽजा सा॒क्षात् ।
11) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
11) सा॒क्षादिति॑ स - अ॒क्षात् ।
12) ए॒व रस॒ग्ं॒ रस॑ मे॒वैव रस᳚म् ।
13) रस॒ मवाव॒ रस॒ग्ं॒ रस॒ मव॑ ।
14) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
15) रु॒न्धे॒ ऽग्नये॒ ऽग्नये॑ रुन्धे रुन्धे॒ ऽग्नये᳚ ।
16) अ॒ग्नये॒ वसु॑मते॒ वसु॑मते॒ ऽग्नये॒ ऽग्नये॒ वसु॑मते ।
17) वसु॑मते पुरो॒डाश॑-म्पुरो॒डाशं॒-वँसु॑मते॒ वसु॑मते पुरो॒डाश᳚म् ।
17) वसु॑मत॒ इति॒ वसु॑ - म॒ते॒ ।
18) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
19) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
19) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
20) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
21) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
22) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
23) का॒मये॑त॒ वसु॑मा॒न्॒. वसु॑मान् का॒मये॑त का॒मये॑त॒ वसु॑मान् ।
24) वसु॑मा-न्थ्स्याग्​ स्यां॒-वँसु॑मा॒न्॒. वसु॑मा-न्थ्स्याम् ।
24) वसु॑मा॒निति॒ वसु॑ - मा॒न् ।
25) स्या॒ मितीति॑ स्याग्​ स्या॒ मिति॑ ।
26) इत्य॒ग्नि म॒ग्नि मिती त्य॒ग्निम् ।
27) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
28) ए॒व वसु॑मन्तं॒-वँसु॑मन्त मे॒वैव वसु॑मन्तम् ।
29) वसु॑मन्त॒ग्ग्॒ स्वेन॒ स्वेन॒ वसु॑मन्तं॒-वँसु॑मन्त॒ग्ग्॒ स्वेन॑ ।
29) वसु॑मन्त॒मिति॒ वसु॑ - म॒न्त॒म् ।
30) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
31) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
31) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
32) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
33) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
34) स ए॒वैव स स ए॒व ।
35) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
36) ए॒नं॒-वँसु॑मन्तं॒-वँसु॑मन्त मेन मेनं॒-वँसु॑मन्तम् ।
37) वसु॑मन्त-ङ्करोति करोति॒ वसु॑मन्तं॒-वँसु॑मन्त-ङ्करोति ।
37) वसु॑मन्त॒मिति॒ वसु॑ - म॒न्त॒म् ।
38) क॒रो॒ति॒ वसु॑मा॒न्॒. वसु॑मान् करोति करोति॒ वसु॑मान् ।
39) वसु॑मा ने॒वैव वसु॑मा॒न्॒. वसु॑मा ने॒व ।
39) वसु॑मा॒निति॒ वसु॑ - मा॒न् ।
40) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
41) भ॒व॒ त्य॒ग्नये॒ ऽग्नये॑ भवति भव त्य॒ग्नये᳚ ।
42) अ॒ग्नये॑ वाज॒सृते॑ वाज॒सृते॒ ऽग्नये॒ ऽग्नये॑ वाज॒सृते᳚ ।
43) वा॒ज॒सृते॑ पुरो॒डाश॑-म्पुरो॒डाशं॑-वाँज॒सृते॑ वाज॒सृते॑ पुरो॒डाश᳚म् ।
43) वा॒ज॒सृत॒ इति॑ वाज - सृते᳚ ।
44) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
45) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
45) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
46) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
47) व॒पे॒-थ्स॒ङ्ग्रा॒मे स॑ङ्ग्रा॒मे व॑पे-द्वपे-थ्सङ्ग्रा॒मे ।
48) स॒ङ्ग्रा॒मे सं​यँ॑त्ते॒ सं​यँ॑त्ते सङ्ग्रा॒मे स॑ङ्ग्रा॒मे सं​यँ॑त्ते ।
48) स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे ।
49) सं​यँ॑त्ते॒ वाजं॒-वाँज॒ग्ं॒ सं​यँ॑त्ते॒ सं​यँ॑त्ते॒ वाज᳚म् ।
49) सं​यँ॑त्त॒ इति॒ सं - य॒त्ते॒ ।
50) वाजं॒-वैँ वै वाजं॒-वाँजं॒-वैँ ।
॥ 19 ॥ (50/64)

1) वा ए॒ष ए॒ष वै वा ए॒षः ।
2) ए॒ष सि॑सीर्​षति सिसीर्​षत्ये॒ष ए॒ष सि॑सीर्​षति ।
3) सि॒सी॒र्॒ष॒ति॒ यो य-स्सि॑सीर्​षति सिसीर्​षति॒ यः ।
4) य-स्स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒मं-योँ य-स्स॑ङ्ग्रा॒मम् ।
5) स॒ङ्ग्रा॒म-ञ्जिगी॑षति॒ जिगी॑षति सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-ञ्जिगी॑षति ।
5) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
6) जिगी॑ष त्य॒ग्नि र॒ग्नि-र्जिगी॑षति॒ जिगी॑ष त्य॒ग्निः ।
7) अ॒ग्निः खलु॒ खल्व॒ग्नि र॒ग्निः खलु॑ ।
8) खलु॒ वै वै खलु॒ खलु॒ वै ।
9) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
10) दे॒वानां᳚-वाँज॒सृ-द्वा॑ज॒सृ-द्दे॒वाना᳚-न्दे॒वानां᳚-वाँज॒सृत् ।
11) वा॒ज॒सृद॒ग्नि म॒ग्निं-वाँ॑ज॒सृ-द्वा॑ज॒सृद॒ग्निम् ।
11) वा॒ज॒सृदिति॑ वाज - सृत् ।
12) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व ।
13) ए॒व वा॑ज॒सृतं॑-वाँज॒सृत॑ मे॒वैव वा॑ज॒सृत᳚म् ।
14) वा॒ज॒सृत॒ग्ग्॒ स्वेन॒ स्वेन॑ वाज॒सृतं॑-वाँज॒सृत॒ग्ग्॒ स्वेन॑ ।
14) वा॒ज॒सृत॒मिति॑ वाज - सृत᳚म् ।
15) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
16) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
16) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
17) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
18) धा॒व॒ति॒ धाव॑ति॒ धाव॑ति धावति धावति॒ धाव॑ति ।
19) धाव॑ति॒ वाजं॒-वाँज॒-न्धाव॑ति॒ धाव॑ति॒ वाज᳚म् ।
20) वाज॒ग्ं॒ हन्ति॒ हन्ति॒ वाजं॒-वाँज॒ग्ं॒ हन्ति॑ ।
21) हन्ति॑ वृ॒त्रं-वृँ॒त्रग्ं हन्ति॒ हन्ति॑ वृ॒त्रम् ।
22) वृ॒त्र-ञ्जय॑ति॒ जय॑ति वृ॒त्रं-वृँ॒त्र-ञ्जय॑ति ।
23) जय॑ति॒ त-न्त-ञ्जय॑ति॒ जय॑ति॒ तम् ।
24) तग्ं स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-न्त-न्तग्ं स॑ङ्ग्रा॒मम् ।
25) स॒ङ्ग्रा॒म मथो॒ अथो॑ सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म मथो᳚ ।
25) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
26) अथो॑ अ॒ग्नि र॒ग्नि रथो॒ अथो॑ अ॒ग्निः ।
26) अथो॒ इत्यथो᳚ ।
27) अ॒ग्नि रि॑वे वा॒ग्नि र॒ग्नि रि॑व ।
28) इ॒व॒ न ने वे॑ व॒ न ।
29) न प्र॑ति॒धृषे᳚ प्रति॒धृषे॒ न न प्र॑ति॒धृषे᳚ ।
30) प्र॒ति॒धृषे॑ भवति भवति प्रति॒धृषे᳚ प्रति॒धृषे॑ भवति ।
30) प्र॒ति॒धृष॒ इति॑ प्रति - धृषे᳚ ।
31) भ॒व॒ त्य॒ग्नये॒ ऽग्नये॑ भवति भव त्य॒ग्नये᳚ ।
32) अ॒ग्नये᳚ ऽग्नि॒वते᳚ ऽग्नि॒वते॒ ऽग्नये॒ ऽग्नये᳚ ऽग्नि॒वते᳚ ।
33) अ॒ग्नि॒वते॑ पुरो॒डाश॑-म्पुरो॒डाश॑ मग्नि॒वते᳚ ऽग्नि॒वते॑ पुरो॒डाश᳚म् ।
33) अ॒ग्नि॒वत॒ इत्य॑ग्नि - वते᳚ ।
34) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
35) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
35) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
36) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
37) व॒पे॒-द्यस्य॒ यस्य॑ वपे-द्वपे॒-द्यस्य॑ ।
38) यस्या॒ग्ना व॒ग्नौ यस्य॒ यस्या॒ग्नौ ।
39) अ॒ग्ना व॒ग्नि म॒ग्नि म॒ग्ना व॒ग्ना व॒ग्निम् ।
40) अ॒ग्नि म॑भ्यु॒द्धरे॑यु रभ्यु॒द्धरे॑यु र॒ग्नि म॒ग्नि म॑भ्यु॒द्धरे॑युः ।
41) अ॒भ्यु॒द्धरे॑यु॒-र्निर्दि॑ष्टभागो॒ निर्दि॑ष्टभागो ऽभ्यु॒द्धरे॑यु रभ्यु॒द्धरे॑यु॒-र्निर्दि॑ष्टभागः ।
41) अ॒भ्यु॒द्धरे॑यु॒रित्य॑भि - उ॒द्धरे॑युः ।
42) निर्दि॑ष्टभागो॒ वै वै निर्दि॑ष्टभागो॒ निर्दि॑ष्टभागो॒ वै ।
42) निर्दि॑ष्टभाग॒ इति॒ निर्दि॑ष्ट - भा॒गः॒ ।
43) वा ए॒तयो॑ रे॒तयो॒-र्वै वा ए॒तयोः᳚ ।
44) ए॒तयो॑ र॒न्यो᳚ ऽन्य ए॒तयो॑ रे॒तयो॑ र॒न्यः ।
45) अ॒न्यो ऽनि॑र्दिष्टभा॒गो ऽनि॑र्दिष्टभागो॒ ऽन्यो᳚ ऽन्यो ऽनि॑र्दिष्टभागः ।
46) अनि॑र्दिष्टभागो॒ ऽन्यो᳚ ऽन्यो ऽनि॑र्दिष्टभा॒गो ऽनि॑र्दिष्टभागो॒ ऽन्यः ।
46) अनि॑र्दिष्टभाग॒ इत्यनि॑र्दिष्ट - भा॒गः॒ ।
47) अ॒न्य स्तौ ता व॒न्यो᳚ ऽन्य स्तौ ।
48) तौ स॒म्भव॑न्तौ स॒म्भव॑न्तौ॒ तौ तौ स॒म्भव॑न्तौ ।
49) स॒म्भव॑न्तौ॒ यज॑मानं॒-यँज॑मानग्ं स॒म्भव॑न्तौ स॒म्भव॑न्तौ॒ यज॑मानम् ।
49) स॒म्भव॑न्ता॒विति॑ सं - भव॑न्तौ ।
50) यज॑मान म॒भ्य॑भि यज॑मानं॒-यँज॑मान म॒भि ।
॥ 20 ॥ (50/63)

1) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
2) स-म्भ॑वतो भवत॒-स्सग्ं स-म्भ॑वतः ।
3) भ॒व॒त॒-स्स स भ॑वतो भवत॒-स्सः ।
4) स ई᳚श्व॒र ई᳚श्व॒र-स्स स ई᳚श्व॒रः ।
5) ई॒श्व॒र आर्ति॒ मार्ति॑ मीश्व॒र ई᳚श्व॒र आर्ति᳚म् ।
6) आर्ति॒ मार्तो॒ रार्तो॒ रार्ति॒ मार्ति॒ मार्तोः᳚ ।
7) आर्तो॒-र्य-द्यदार्तो॒ रार्तो॒-र्यत् ।
7) आर्तो॒रित्या - अ॒र्तोः॒ ।
8) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
9) अ॒ग्नये᳚ ऽग्नि॒वते᳚ ऽग्नि॒वते॒ ऽग्नये॒ ऽग्नये᳚ ऽग्नि॒वते᳚ ।
10) अ॒ग्नि॒वते॑ नि॒र्वप॑ति नि॒र्वप॑ त्यग्नि॒वते᳚ ऽग्नि॒वते॑ नि॒र्वप॑ति ।
10) अ॒ग्नि॒वत॒ इत्य॑ग्नि - वते᳚ ।
11) नि॒र्वप॑ति भाग॒धेये॑न भाग॒धेये॑न नि॒र्वप॑ति नि॒र्वप॑ति भाग॒धेये॑न ।
11) नि॒र्वप॒तीति॑ निः - वप॑ति ।
12) भा॒ग॒धेये॑नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व ।
12) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
13) ए॒वैना॑ वेना वे॒वैवैनौ᳚ ।
14) ए॒नौ॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒ना॒ वे॒नौ॒ श॒म॒य॒ति॒ ।
15) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न ।
16) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् ।
17) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
18) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
19) ऋ॒च्छ॒ति॒ यज॑मानो॒ यज॑मान ऋच्छ त्यृच्छति॒ यज॑मानः ।
20) यज॑मानो॒ ऽग्नये॒ ऽग्नये॒ यज॑मानो॒ यज॑मानो॒ ऽग्नये᳚ ।
21) अ॒ग्नये॒ ज्योति॑ष्मते॒ ज्योति॑ष्मते॒ ऽग्नये॒ ऽग्नये॒ ज्योति॑ष्मते ।
22) ज्योति॑ष्मते पुरो॒डाश॑-म्पुरो॒डाश॒-ञ्ज्योति॑ष्मते॒ ज्योति॑ष्मते पुरो॒डाश᳚म् ।
23) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
24) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
24) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
25) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
26) व॒पे॒-द्यस्य॒ यस्य॑ वपे-द्वपे॒-द्यस्य॑ ।
27) यस्या॒ग्नि र॒ग्नि-र्यस्य॒ यस्या॒ग्निः ।
28) अ॒ग्नि रुद्धृ॑त॒ उद्धृ॑तो॒ ऽग्नि र॒ग्नि रुद्धृ॑तः ।
29) उद्धृ॒तो ऽहु॒ते ऽहु॑त॒ उद्धृ॑त॒ उद्धृ॒तो ऽहु॑ते ।
29) उद्धृ॑त॒ इत्युत् - हृ॒तः॒ ।
30) अहु॑ते ऽग्निहो॒त्रे᳚ ऽग्निहो॒त्रे ऽहु॒ते ऽहु॑ते ऽग्निहो॒त्रे ।
31) अ॒ग्नि॒हो॒त्र उ॒द्वाये॑ दु॒द्वाये॑ दग्निहो॒त्रे᳚ ऽग्निहो॒त्र उ॒द्वाये᳚त् ।
31) अ॒ग्नि॒हो॒त्र इत्य॑ग्नि - हो॒त्रे ।
32) उ॒द्वाये॒ दप॒रो ऽप॑र उ॒द्वाये॑ दु॒द्वाये॒ दप॑रः ।
32) उ॒द्वाये॒दित्यु॑त् - वाये᳚त् ।
33) अप॑र आ॒दीप्या॒ दीप्याप॒रो ऽप॑र आ॒दीप्य॑ ।
34) आ॒दीप्या॑ नू॒द्धृत्यो॑ ऽनू॒द्धृत्य॑ आ॒दीप्या॒ दीप्या॑ नू॒द्धृत्यः॑ ।
34) आ॒दीप्येत्या᳚ - दीप्य॑ ।
35) अ॒नू॒द्धृत्य॒ इती त्य॑नू॒द्धृत्यो॑ ऽनू॒द्धृत्य॒ इति॑ ।
35) अ॒नू॒द्धृत्य॒ इत्य॑नु - उ॒द्धृत्यः॑ ।
36) इत्या॑हु राहु॒ रिती त्या॑हुः ।
37) आ॒हु॒ स्त-त्तदा॑हु राहु॒ स्तत् ।
38) त-त्तथा॒ तथा॒ त-त्त-त्तथा᳚ ।
39) तथा॒ न न तथा॒ तथा॒ न ।
40) न का॒र्य॑-ङ्का॒र्य॑-न्न न का॒र्य᳚म् ।
41) का॒र्यं॑-यँ-द्य-त्का॒र्य॑-ङ्का॒र्यं॑-यँत् ।
42) य-द्भा॑ग॒धेय॑-म्भाग॒धेयं॒-यँ-द्य-द्भा॑ग॒धेय᳚म् ।
43) भा॒ग॒धेय॑ म॒भ्य॑भि भा॑ग॒धेय॑-म्भाग॒धेय॑ म॒भि ।
43) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
44) अ॒भि पूर्वः॒ पूर्वो॒ ऽभ्य॑भि पूर्वः॑ ।
45) पूर्व॑ उद्ध्रि॒यत॑ उद्ध्रि॒यते॒ पूर्वः॒ पूर्व॑ उद्ध्रि॒यते᳚ ।
46) उ॒द्ध्रि॒यते॒ कि-ङ्कि मु॑द्ध्रि॒यत॑ उद्ध्रि॒यते॒ किम् ।
46) उ॒द्ध्रि॒यत॒ इत्यु॑त् - ह्रि॒यते᳚ ।
47) कि मप॒रो ऽप॑रः॒ कि-ङ्कि मप॑रः ।
48) अप॑रो॒ ऽभ्य॑भ्यप॒रो ऽप॑रो॒ ऽभि ।
49) अ॒भ्यु दुद॒भ्य॑भ्युत् ।
50) उद्ध्रि॑येत ह्रिये॒ तोदु द्ध्रि॑येत ।
॥ 21 ॥ (50/62)

1) ह्रि॒ये॒ते तीति॑ ह्रियेत ह्रिये॒ते ति॑ ।
2) इति॒ तानि॒ तानीतीति॒ तानि॑ ।
3) ता न्ये॒वैव तानि॒ ता न्ये॒व ।
4) ए॒वाव॒क्षाणा᳚ न्यव॒क्षाणा᳚ न्ये॒वैवाव॒ क्षाणा॑नि ।
5) अ॒व॒क्षाणा॑नि सन्नि॒धाय॑ सन्नि॒धाया॑ व॒क्षाणा᳚ न्यव॒क्षाणा॑नि सन्नि॒धाय॑ ।
5) अ॒व॒क्षाणा॒नीत्य॑व - क्षाणा॑नि ।
6) स॒न्नि॒धाय॑ मन्थे-न्मन्थे-थ्सन्नि॒धाय॑ सन्नि॒धाय॑ मन्थेत् ।
6) स॒न्नि॒धायेति॑ सं - नि॒धाय॑ ।
7) म॒न्थे॒दि॒त इ॒तो म॑न्थे-न्मन्थेदि॒तः ।
8) इ॒तः प्र॑थ॒म-म्प्र॑थ॒म मि॒त इ॒तः प्र॑थ॒मम् ।
9) प्र॒थ॒म-ञ्ज॑ज्ञे जज्ञे प्रथ॒म-म्प्र॑थ॒म-ञ्ज॑ज्ञे ।
10) ज॒ज्ञे॒ अ॒ग्नि र॒ग्नि-र्ज॑ज्ञे जज्ञे अ॒ग्निः ।
11) अ॒ग्नि-स्स्वा-थ्स्वा द॒ग्नि र॒ग्नि-स्स्वात् ।
12) स्वा-द्योने॒-र्योने॒-स्स्वा-थ्स्वा-द्योनेः᳚ ।
13) योने॒ रध्यधि॒ योने॒-र्योने॒ रधि॑ ।
14) अधि॑ जा॒तवे॑दा जा॒तवे॑दा॒ अध्यधि॑ जा॒तवे॑दाः ।
15) जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ ।
16) स गा॑यत्रि॒या गा॑यत्रि॒या स स गा॑यत्रि॒या ।
17) गा॒य॒त्रि॒या त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॑ गायत्रि॒या गा॑यत्रि॒या त्रि॒ष्टुभा᳚ ।
18) त्रि॒ष्टुभा॒ जग॑त्या॒ जग॑त्या त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॒ जग॑त्या ।
19) जग॑त्या दे॒वेभ्यो॑ दे॒वेभ्यो॒ जग॑त्या॒ जग॑त्या दे॒वेभ्यः॑ ।
20) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् ।
21) ह॒व्यं-वँ॑हतु वहतु ह॒व्यग्ं ह॒व्यं-वँ॑हतु ।
22) व॒ह॒तु॒ प्र॒जा॒न-न्प्र॑जा॒नन्. व॑हतु वहतु प्रजा॒नन्न् ।
23) प्र॒जा॒न-न्नितीति॑ प्रजा॒न-न्प्र॑जा॒न-न्निति॑ ।
23) प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् ।
24) इति॒ छन्दो॑भि॒ श्छन्दो॑भि॒ रितीति॒ छन्दो॑भिः ।
25) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व ।
25) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ ।
26) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
27) ए॒न॒ग्ग्॒ स्वा-थ्स्वादे॑न मेन॒ग्ग्॒ स्वात् ।
28) स्वा-द्योने॒-र्योने॒-स्स्वा-थ्स्वा-द्योनेः᳚ ।
29) योनेः॒ प्र प्र योने॒-र्योनेः॒ प्र ।
30) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
31) ज॒न॒य॒ त्ये॒ष ए॒ष ज॑नयति जनय त्ये॒षः ।
32) ए॒ष वाव वावैष ए॒ष वाव ।
33) वाव स स वाव वाव सः ।
34) सो᳚ ऽग्नि र॒ग्नि-स्स सो᳚ ऽग्निः ।
35) अ॒ग्नि रिती त्य॒ग्नि र॒ग्नि रिति॑ ।
36) इत्या॑हु राहु॒ रिती त्या॑हुः ।
37) आ॒हु॒-र्ज्योति॒-र्ज्योति॑ राहु राहु॒-र्ज्योतिः॑ ।
38) ज्योति॒ स्तु तु ज्योति॒-र्ज्योति॒ स्तु ।
39) त्वै वै तुत् वै ।
40) वा अ॑स्यास्य॒ वै वा अ॑स्य ।
41) अ॒स्य॒ परा॑पतित॒-म्परा॑पतित मस्यास्य॒ परा॑पतितम् ।
42) परा॑पतित॒ मितीति॒ परा॑पतित॒-म्परा॑पतित॒ मिति॑ ।
42) परा॑पतित॒मिति॒ परा᳚ - प॒ति॒त॒म् ।
43) इति॒ य-द्यदितीति॒ यत् ।
44) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ ।
45) अ॒ग्नये॒ ज्योति॑ष्मते॒ ज्योति॑ष्मते॒ ऽग्नये॒ ऽग्नये॒ ज्योति॑ष्मते ।
46) ज्योति॑ष्मते नि॒र्वप॑ति नि॒र्वप॑ति॒ ज्योति॑ष्मते॒ ज्योति॑ष्मते नि॒र्वप॑ति ।
47) नि॒र्वप॑ति॒ य-द्य-न्नि॒र्वप॑ति नि॒र्वप॑ति॒ यत् ।
47) नि॒र्वप॒तीति॑ निः - वप॑ति ।
48) यदे॒वैव य-द्यदे॒व ।
49) ए॒वास्या᳚स्यै॒वैवास्य॑ ।
50) अ॒स्य॒ ज्योति॒-र्ज्योति॑ रस्यास्य॒ ज्योतिः॑ ।
51) ज्योतिः॒ परा॑पतित॒-म्परा॑पतित॒-ञ्ज्योति॒-र्ज्योतिः॒ परा॑पतितम् ।
52) परा॑पतित॒-न्त-त्त-त्परा॑पतित॒-म्परा॑पतित॒-न्तत् ।
52) परा॑पतित॒मिति॒ परा᳚ - प॒ति॒त॒म् ।
53) तदे॒वैव त-त्तदे॒व ।
54) ए॒वावा वै॒वैवाव॑ ।
55) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
56) रु॒न्ध॒ इति॑ रुन्धे ।
॥ 22 ॥ (56/63)
॥ अ. 4 ॥

1) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
2) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
2) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
3) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
4) व॒पे॒-द्वा॒रु॒णं-वाँ॑रु॒णं-वँ॑पे-द्वपे-द्वारु॒णम् ।
5) वा॒रु॒ण-ञ्च॒रु-ञ्च॒रुं-वाँ॑रु॒णं-वाँ॑रु॒ण-ञ्च॒रुम् ।
6) च॒रु-न्द॑धि॒क्राव्.ण्णे॑ दधि॒क्राव्.ण्णे॑ च॒रु-ञ्च॒रु-न्द॑धि॒क्राव्.ण्णे᳚ ।
7) द॒धि॒क्राव्.ण्णे॑ च॒रु-ञ्च॒रु-न्द॑धि॒क्राव्.ण्णे॑ दधि॒क्राव्.ण्णे॑ च॒रुम् ।
7) द॒धि॒क्राव्.ण्ण॒ इति॑ दधि - क्राव्.ण्णे᳚ ।
8) च॒रु म॑भिश॒स्यमा॑नो ऽभिश॒स्यमा॑न श्च॒रु-ञ्च॒रु म॑भिश॒स्यमा॑नः ।
9) अ॒भि॒श॒स्यमा॑नो॒ य-द्यद॑भिश॒स्यमा॑नो ऽभिश॒स्यमा॑नो॒ यत् ।
9) अ॒भि॒श॒स्यमा॑न॒ इत्य॑भि - श॒स्यमा॑नः ।
10) य-द्वै᳚श्वान॒रो वै᳚श्वान॒रो य-द्य-द्वै᳚श्वान॒रः ।
11) वै॒श्वा॒न॒रो द्वाद॑शकपालो॒ द्वाद॑शकपालो वैश्वान॒रो वै᳚श्वान॒रो द्वाद॑शकपालः ।
12) द्वाद॑शकपालो॒ भव॑ति॒ भव॑ति॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ भव॑ति ।
12) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ ।
13) भव॑ति सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो भव॑ति॒ भव॑ति सं​वँथ्स॒रः ।
14) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
14) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
15) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
16) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः ।
17) वै॒श्वा॒न॒र-स्सं॑​वँथ्स॒रेण॑ सं​वँथ्स॒रेण॑ वैश्वान॒रो वै᳚श्वान॒र-स्सं॑​वँथ्स॒रेण॑ ।
18) सं॒​वँ॒थ्स॒ रेणै॒वैव सं॑​वँथ्स॒रेण॑ सं​वँथ्स॒ रेणै॒व ।
18) सं॒​वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ ।
19) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
20) ए॒न॒ग्ग्॒ स्व॒द॒य॒ति॒ स्व॒द॒य॒त्ये॒न॒ मे॒न॒ग्ग्॒ स्व॒द॒य॒ति॒ ।
21) स्व॒द॒य॒ त्यपाप॑ स्वदयति स्वदय॒ त्यप॑ ।
22) अप॑ पा॒प-म्पा॒प मपाप॑ पा॒पम् ।
23) पा॒पं-वँर्णं॒-वँर्ण॑-म्पा॒प-म्पा॒पं-वँर्ण᳚म् ।
24) वर्णग्ं॑ हते हते॒ वर्णं॒-वँर्णग्ं॑ हते ।
25) ह॒ते॒ वा॒रु॒णेन॑ वारु॒णेन॑ हते हते वारु॒णेन॑ ।
26) वा॒रु॒णे नै॒वैव वा॑रु॒णेन॑ वारु॒णे नै॒व ।
27) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
28) ए॒नं॒-वँ॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शा दे॑न मेनं-वँरुणपा॒शात् ।
29) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
29) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
30) मु॒ञ्च॒ति॒ द॒धि॒क्राव्.ण्णा॑ दधि॒क्राव्.ण्णा॑ मुञ्चति मुञ्चति दधि॒क्राव्.ण्णा᳚ ।
31) द॒धि॒क्राव्.ण्णा॑ पुनाति पुनाति दधि॒क्राव्.ण्णा॑ दधि॒क्राव्.ण्णा॑ पुनाति ।
31) द॒धि॒क्राव्.ण्णेति॑ दधि - क्राव्.ण्णा᳚ ।
32) पु॒ना॒ति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-म्पुनाति पुनाति॒ हिर॑ण्यम् ।
33) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा ।
34) दक्षि॑णा प॒वित्र॑-म्प॒वित्र॒-न्दक्षि॑णा॒ दक्षि॑णा प॒वित्र᳚म् ।
35) प॒वित्रं॒-वैँ वै प॒वित्र॑-म्प॒वित्रं॒-वैँ ।
36) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् ।
37) हिर॑ण्य-म्पु॒नाति॑ पु॒नाति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-म्पु॒नाति॑ ।
38) पु॒ना त्ये॒वैव पु॒नाति॑ पु॒ना त्ये॒व ।
39) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
40) ए॒न॒ मा॒द्य॑ मा॒द्य॑ मेन मेन मा॒द्य᳚म् ।
41) आ॒द्य॑ मस्यास्या॒द्य॑ मा॒द्य॑ मस्य ।
42) अ॒स्यान्न॒ मन्न॑ मस्या॒ स्यान्न᳚म् ।
43) अन्न॑-म्भवति भव॒त्यन्न॒ मन्न॑-म्भवति ।
44) भ॒व॒ त्ये॒ता मे॒ता-म्भ॑वति भव त्ये॒ताम् ।
45) ए॒ता मे॒वैवैता मे॒ता मे॒व ।
46) ए॒व नि-र्णि रे॒वैव निः ।
47) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
48) व॒पे॒-त्प्र॒जाका॑मः प्र॒जाका॑मो वपे-द्वपे-त्प्र॒जाका॑मः ।
49) प्र॒जाका॑म-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रः प्र॒जाका॑मः प्र॒जाका॑म-स्सं​वँथ्स॒रः ।
49) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
50) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
50) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
॥ 23 ॥ (50/60)

1) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
2) ए॒तस्याशा॒न्तो ऽशा᳚न्त ए॒त स्यै॒तस्याशा᳚न्तः ।
3) अशा᳚न्तो॒ योनिं॒-योँनि॒ मशा॒न्तो ऽशा᳚न्तो॒ योनि᳚म् ।
4) योनि॑-म्प्र॒जायै᳚ प्र॒जायै॒ योनिं॒-योँनि॑-म्प्र॒जायै᳚ ।
5) प्र॒जायै॑ पशू॒ना-म्प॑शू॒ना-म्प्र॒जायै᳚ प्र॒जायै॑ पशू॒नाम् ।
5) प्र॒जाया॒ इति॑ प्र - जायै᳚ ।
6) प॒शू॒ना-न्नि-र्णिष् प॑शू॒ना-म्प॑शू॒ना-न्निः ।
7) नि-र्द॑हति दहति॒ नि-र्णि-र्द॑हति ।
8) द॒ह॒ति॒ यो यो द॑हति दहति॒ यः ।
9) यो ऽल॒ मलं॒-योँ यो ऽल᳚म् ।
10) अल॑-म्प्र॒जायै᳚ प्र॒जाया॒ अल॒ मल॑-म्प्र॒जायै᳚ ।
11) प्र॒जायै॒ स-न्थ्स-न्प्र॒जायै᳚ प्र॒जायै॒ सन्न् ।
11) प्र॒जाया॒ इति॑ प्र - जायै᳚ ।
12) स-न्प्र॒जा-म्प्र॒जाग्ं स-न्थ्स-न्प्र॒जाम् ।
13) प्र॒जा-न्न न प्र॒जा-म्प्र॒जा-न्न ।
13) प्र॒जामिति॑ प्र - जाम् ।
14) न वि॒न्दते॑ वि॒न्दते॒ न न वि॒न्दते᳚ ।
15) वि॒न्दते॒ य-द्य-द्वि॒न्दते॑ वि॒न्दते॒ यत् ।
16) य-द्वै᳚श्वान॒रो वै᳚श्वान॒रो य-द्य-द्वै᳚श्वान॒रः ।
17) वै॒श्वा॒न॒रो द्वाद॑शकपालो॒ द्वाद॑शकपालो वैश्वान॒रो वै᳚श्वान॒रो द्वाद॑शकपालः ।
18) द्वाद॑शकपालो॒ भव॑ति॒ भव॑ति॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ भव॑ति ।
18) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ ।
19) भव॑ति सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो भव॑ति॒ भव॑ति सं​वँथ्स॒रः ।
20) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
20) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
21) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
22) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्निर॒ग्नि-र्वै᳚श्वान॒रः ।
23) वै॒श्वा॒न॒र-स्सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒रं-वैँ᳚श्वान॒रो वै᳚श्वान॒र-स्सं॑​वँथ्स॒रम् ।
24) सं॒​वँ॒थ्स॒र मे॒वैव सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मे॒व ।
24) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
25) ए॒व भा॑ग॒धेये॑न भाग॒धेये॑नै॒वैव भा॑ग॒धेये॑न ।
26) भा॒ग॒धेये॑न शमयति शमयति भाग॒धेये॑न भाग॒धेये॑न शमयति ।
26) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
27) श॒म॒य॒ति॒ स स श॑मयति शमयति॒ सः ।
28) सो᳚ ऽस्मा अस्मै॒ स सो᳚ ऽस्मै ।
29) अ॒स्मै॒ शा॒न्त-श्शा॒न्तो᳚ ऽस्मा अस्मै शा॒न्तः ।
30) शा॒न्त-स्स्वा-थ्स्वाच्छा॒न्त-श्शा॒न्त-स्स्वात् ।
31) स्वा-द्योने॒-र्योने॒-स्स्वा-थ्स्वा-द्योनेः᳚ ।
32) योनेः᳚ प्र॒जा-म्प्र॒जां-योँने॒-र्योनेः᳚ प्र॒जाम् ।
33) प्र॒जा-म्प्र प्र प्र॒जा-म्प्र॒जा-म्प्र ।
33) प्र॒जामिति॑ प्र - जाम् ।
34) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
35) ज॒न॒य॒ति॒ वा॒रु॒णेन॑ वारु॒णेन॑ जनयति जनयति वारु॒णेन॑ ।
36) वा॒रु॒णे नै॒वैव वा॑रु॒णेन॑ वारु॒णे नै॒व ।
37) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
38) ए॒नं॒-वँ॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शादे॑न मेनं-वँरुणपा॒शात् ।
39) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
39) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
40) मु॒ञ्च॒ति॒ द॒धि॒क्राव्.ण्णा॑ दधि॒क्राव्.ण्णा॑ मुञ्चति मुञ्चति दधि॒क्राव्.ण्णा᳚ ।
41) द॒धि॒क्राव्.ण्णा॑ पुनाति पुनाति दधि॒क्राव्.ण्णा॑ दधि॒क्राव्.ण्णा॑ पुनाति ।
41) द॒धि॒क्राव्.ण्णेति॑ दधि - क्राव्.ण्णा᳚ ।
42) पु॒ना॒ति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-म्पुनाति पुनाति॒ हिर॑ण्यम् ।
43) हिर॑ण्य॒-न्दक्षि॑णा॒ दक्षि॑णा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णा ।
44) दक्षि॑णा प॒वित्र॑-म्प॒वित्र॒-न्दक्षि॑णा॒ दक्षि॑णा प॒वित्र᳚म् ।
45) प॒वित्रं॒-वैँ वै प॒वित्र॑-म्प॒वित्रं॒-वैँ ।
46) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् ।
47) हिर॑ण्य-म्पु॒नाति॑ पु॒नाति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-म्पु॒नाति॑ ।
48) पु॒ना त्ये॒वैव पु॒नाति॑ पु॒ना त्ये॒व ।
49) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
50) ए॒नं॒-विँ॒न्दते॑ वि॒न्दत॑ एन मेनं-विँ॒न्दते᳚ ।
॥ 24 ॥ (50/60)

1) वि॒न्दते᳚ प्र॒जा-म्प्र॒जां-विँ॒न्दते॑ वि॒न्दते᳚ प्र॒जाम् ।
2) प्र॒जां-वैँ᳚श्वान॒रं-वैँ᳚श्वान॒र-म्प्र॒जा-म्प्र॒जां-वैँ᳚श्वान॒रम् ।
2) प्र॒जामिति॑ प्र - जाम् ।
3) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
4) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
4) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
5) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
6) व॒पे॒-त्पु॒त्रे पु॒त्रे व॑पे-द्वपे-त्पु॒त्रे ।
7) पु॒त्रे जा॒ते जा॒ते पु॒त्रे पु॒त्रे जा॒ते ।
8) जा॒ते य-द्यज् जा॒ते जा॒ते यत् ।
9) यद॒ष्टाक॑पालो॒ ऽष्टाक॑पालो॒ य-द्यद॒ष्टाक॑पालः ।
10) अ॒ष्टाक॑पालो॒ भव॑ति॒ भव॑ त्य॒ष्टाक॑पालो॒ ऽष्टाक॑पालो॒ भव॑ति ।
10) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ ।
11) भव॑ति गायत्रि॒या गा॑यत्रि॒या भव॑ति॒ भव॑ति गायत्रि॒या ।
12) गा॒य॒त्रि॒यैवैव गा॑यत्रि॒या गा॑यत्रि॒यैव ।
13) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
14) ए॒न॒-म्ब्र॒ह्म॒व॒र्च॒सेन॑ ब्रह्मवर्च॒सेनै॑न मेन-म्ब्रह्मवर्च॒सेन॑ ।
15) ब्र॒ह्म॒व॒र्च॒सेन॑ पुनाति पुनाति ब्रह्मवर्च॒सेन॑ ब्रह्मवर्च॒सेन॑ पुनाति ।
15) ब्र॒ह्म॒व॒र्च॒सेनेति॑ ब्रह्म - व॒र्च॒सेन॑ ।
16) पु॒ना॒ति॒ य-द्य-त्पु॑नाति पुनाति॒ यत् ।
17) य-न्नव॑कपालो॒ नव॑कपालो॒ य-द्य-न्नव॑कपालः ।
18) नव॑कपाल स्त्रि॒वृता᳚ त्रि॒वृता॒ नव॑कपालो॒ नव॑कपाल स्त्रि॒वृता᳚ ।
18) नव॑कपाल॒ इति॒ नव॑ - क॒पा॒लः॒ ।
19) त्रि॒वृतै॒वैव त्रि॒वृता᳚ त्रि॒वृतै॒व ।
19) त्रि॒वृतेति॑ त्रि - वृता᳚ ।
20) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
21) अ॒स्मि॒-न्तेज॒ स्तेजो᳚ ऽस्मि-न्नस्मि॒-न्तेजः॑ ।
22) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति ।
23) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
24) य-द्दश॑कपालो॒ दश॑कपालो॒ य-द्य-द्दश॑कपालः ।
25) दश॑कपालो वि॒राजा॑ वि॒राजा॒ दश॑कपालो॒ दश॑कपालो वि॒राजा᳚ ।
25) दश॑कपाल॒ इति॒ दश॑ - क॒पा॒लः॒ ।
26) वि॒राजै॒वैव वि॒राजा॑ वि॒राजै॒व ।
26) वि॒राजेति॑ वि - राजा᳚ ।
27) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
28) अ॒स्मि॒-न्न॒न्नाद्य॑ म॒न्नाद्य॑ मस्मि-न्नस्मि-न्न॒न्नाद्य᳚म् ।
29) अ॒न्नाद्य॑-न्दधाति दधा त्य॒न्नाद्य॑ म॒न्नाद्य॑-न्दधाति ।
29) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
30) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
31) यदेका॑दशकपाल॒ एका॑दशकपालो॒ य-द्यदेका॑दशकपालः ।
32) एका॑दशकपाल स्त्रि॒ष्टुभा᳚ त्रि॒ष्टु भैका॑दशकपाल॒ एका॑दशकपाल स्त्रि॒ष्टुभा᳚ ।
32) एका॑दशकपाल॒ इत्येका॑दश - क॒पा॒लः॒ ।
33) त्रि॒ष्टुभै॒वैव त्रि॒ष्टुभा᳚ त्रि॒ष्टुभै॒व ।
34) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
35) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
36) इ॒न्द्रि॒य-न्द॑धाति दधातीन्द्रि॒य मि॑न्द्रि॒य-न्द॑धाति ।
37) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
38) य-द्द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ य-द्य-द्द्वाद॑शकपालः ।
39) द्वाद॑शकपालो॒ जग॑त्या॒ जग॑त्या॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ जग॑त्या ।
39) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ ।
40) जग॑ त्यै॒वैव जग॑त्या॒ जग॑ त्यै॒व ।
41) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
42) अ॒स्मि॒-न्प॒शू-न्प॒शू न॑स्मि-न्नस्मि-न्प॒शून् ।
43) प॒शू-न्द॑धाति दधाति प॒शू-न्प॒शू-न्द॑धाति ।
44) द॒धा॒ति॒ यस्मि॒न्॒. यस्मि॑-न्दधाति दधाति॒ यस्मिन्न्॑ ।
45) यस्मि॑न् जा॒ते जा॒ते यस्मि॒न्॒. यस्मि॑न् जा॒ते ।
46) जा॒त ए॒ता मे॒ता-ञ्जा॒ते जा॒त ए॒ताम् ।
47) ए॒ता मिष्टि॒ मिष्टि॑ मे॒ता मे॒ता मिष्टि᳚म् ।
48) इष्टि॑-न्नि॒र्वप॑ति नि॒र्वप॒तीष्टि॒ मिष्टि॑-न्नि॒र्वप॑ति ।
49) नि॒र्वप॑ति पू॒तः पू॒तो नि॒र्वप॑ति नि॒र्वप॑ति पू॒तः ।
49) नि॒र्वप॒तीति॑ निः - वप॑ति ।
50) पू॒त ए॒वैव पू॒तः पू॒त ए॒व ।
॥ 25 ॥ (50/62)

1) ए॒व ते॑ज॒स्वी ते॑ज॒स्व्ये॑वैव ते॑ज॒स्वी ।
2) ते॒ज॒स्व्य॑न्ना॒दो᳚ ऽन्ना॒द स्ते॑ज॒स्वी ते॑ज॒ स्व्य॑न्ना॒दः ।
3) अ॒न्ना॒द इ॑न्द्रिया॒वी न्द्रि॑या॒ व्य॑न्ना॒दो᳚ ऽन्ना॒द इ॑न्द्रिया॒वी ।
3) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
4) इ॒न्द्रि॒या॒वी प॑शु॒मा-न्प॑शु॒मा नि॑न्द्रिया॒वी न्द्रि॑या॒वी प॑शु॒मान् ।
5) प॒शु॒मा-न्भ॑वति भवति पशु॒मा-न्प॑शु॒मा-न्भ॑वति ।
5) प॒शु॒मानिति॑ पशु - मान् ।
6) भ॒व॒ त्यवाव॑ भवति भव॒ त्यव॑ ।
7) अव॒ वै वा अवाव॒ वै ।
8) वा ए॒ष ए॒ष वै वा ए॒षः ।
9) ए॒ष सु॑व॒र्गा-थ्सु॑व॒र्गा दे॒ष ए॒ष सु॑व॒र्गात् ।
10) सु॒व॒र्गा ल्लो॒का ल्लो॒का-थ्सु॑व॒र्गा-थ्सु॑व॒र्गा ल्लो॒कात् ।
10) सु॒व॒र्गादिति॑ सुवः - गात् ।
11) लो॒काच् छि॑द्यते छिद्यते लो॒का ल्लो॒काच् छि॑द्यते ।
12) छि॒द्य॒ते॒ यो य श्छि॑द्यते छिद्यते॒ यः ।
13) यो द॑र्​शपूर्णमासया॒जी द॑र्​शपूर्णमासया॒जी यो यो द॑र्​शपूर्णमासया॒जी ।
14) द॒र्॒श॒पू॒र्ण॒मा॒स॒या॒जी स-न्थ्स-न्द॑र्​शपूर्णमासया॒जी द॑र्​शपूर्णमासया॒जी सन्न् ।
14) द॒र्॒श॒पू॒र्ण॒मा॒स॒या॒जीति॑ दर्​शपूर्णमास - या॒जी ।
15) स-न्न॑मावा॒स्या॑ ममावा॒स्याग्ं॑ स-न्थ्स-न्न॑मावा॒स्या᳚म् ।
16) अ॒मा॒वा॒स्यां᳚-वाँ वा ऽमावा॒स्या॑ ममावा॒स्यां᳚-वाँ ।
16) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् ।
17) वा॒ पौ॒र्ण॒मा॒सी-म्पौ᳚र्णमा॒सीं-वाँ॑ वा पौर्णमा॒सीम् ।
18) पौ॒र्ण॒मा॒सीं-वाँ॑ वा पौर्णमा॒सी-म्पौ᳚र्णमा॒सीं-वाँ᳚ ।
18) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् ।
19) वा॒ ऽति॒पा॒दय॑ त्यतिपा॒दय॑ति वा वा ऽतिपा॒दय॑ति ।
20) अ॒ति॒पा॒दय॑ति सुव॒र्गाय॑ सुव॒र्गाया॑ तिपा॒दय॑ त्यतिपा॒दय॑ति सुव॒र्गाय॑ ।
20) अ॒ति॒पा॒दय॒तीत्य॑ति - पा॒दय॑ति ।
21) सु॒व॒र्गाय॒ हि हि सु॑व॒र्गाय॑ सुव॒र्गाय॒ हि ।
21) सु॒व॒र्गायेति॑ सुवः - गाय॑ ।
22) हि लो॒काय॑ लो॒काय॒ हि हि लो॒काय॑ ।
23) लो॒काय॑ दर्​शपूर्णमा॒सौ द॑र्​शपूर्णमा॒सौ लो॒काय॑ लो॒काय॑ दर्​शपूर्णमा॒सौ ।
24) द॒र्॒श॒पू॒र्ण॒मा॒सा वि॒ज्येते॑ इ॒ज्येते॑ दर्​शपूर्णमा॒सौ द॑र्​शपूर्णमा॒सा वि॒ज्येते᳚ ।
24) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्​श - पू॒र्ण॒मा॒सौ ।
25) इ॒ज्येते॑ वैश्वान॒रं-वैँ᳚श्वान॒र मि॒ज्येते॑ इ॒ज्येते॑ वैश्वान॒रम् ।
25) इ॒ज्येते॒ इती॒ज्येते᳚ ।
26) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
27) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
27) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
28) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
29) व॒पे॒द॒मा॒वा॒स्या॑ ममावा॒स्यां᳚-वँपे-द्वपेदमावा॒स्या᳚म् ।
30) अ॒मा॒वा॒स्यां᳚-वाँ वा ऽमावा॒स्या॑ ममावा॒स्यां᳚-वाँ ।
30) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् ।
31) वा॒ पौ॒र्ण॒मा॒सी-म्पौ᳚र्णमा॒सीं-वाँ॑ वा पौर्णमा॒सीम् ।
32) पौ॒र्ण॒मा॒सीं-वाँ॑ वा पौर्णमा॒सी-म्पौ᳚र्णमा॒सीं-वाँ᳚ ।
32) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् ।
33) वा॒ ऽति॒पाद्या॑ ति॒पाद्य॑ वा वा ऽति॒पाद्य॑ ।
34) अ॒ति॒पाद्य॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो॑ ऽति॒पाद्या॑ति॒पाद्य॑ सं​वँथ्स॒रः ।
34) अ॒ति॒पाद्येत्य॑ति - पाद्य॑ ।
35) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
35) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
36) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
37) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः ।
38) वै॒श्वा॒न॒र-स्सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒रं-वैँ᳚श्वान॒रो वै᳚श्वान॒र-स्सं॑​वँथ्स॒रम् ।
39) सं॒​वँ॒थ्स॒र मे॒वैव सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मे॒व ।
39) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
40) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति ।
41) प्री॒णा॒ त्यथो॒ अथो᳚ प्रीणाति प्रीणा॒ त्यथो᳚ ।
42) अथो॑ सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मथो॒ अथो॑ सं​वँथ्स॒रम् ।
42) अथो॒ इत्यथो᳚ ।
43) सं॒​वँ॒थ्स॒र मे॒वैव सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मे॒व ।
43) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
44) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
45) अ॒स्मा॒ उपोपा᳚स्मा अस्मा॒ उप॑ ।
46) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
47) द॒धा॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ दधाति दधाति सुव॒र्गस्य॑ ।
48) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
48) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
49) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
50) सम॑ष्ट्या॒ अथो॒ अथो॒ सम॑ष्ट्यै॒ सम॑ष्ट्या॒ अथो᳚ ।
50) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ ।
॥ 26 ॥ (50/70)

1) अथो॑ दे॒वता॑ दे॒वता॒ अथो॒ अथो॑ दे॒वताः᳚ ।
1) अथो॒ इत्यथो᳚ ।
2) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
3) ए॒वा न्वा॒रभ्या᳚ न्वा॒र भ्यै॒वैवा न्वा॒रभ्य॑ ।
4) अ॒न्वा॒रभ्य॑ सुव॒र्गग्ं सु॑व॒र्ग म॑न्वा॒रभ्या᳚ न्वा॒रभ्य॑ सुव॒र्गम् ।
4) अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ ।
5) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
5) सु॒व॒र्गमिति॑ सुवः - गम् ।
6) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
7) ए॒ति॒ वी॒र॒हा वी॑र॒है त्ये॑ति वीर॒हा ।
8) वी॒र॒हा वै वै वी॑र॒हा वी॑र॒हा वै ।
8) वी॒र॒हेति॑ वीर - हा ।
9) वा ए॒ष ए॒ष वै वा ए॒षः ।
10) ए॒ष दे॒वाना᳚-न्दे॒वाना॑ मे॒ष ए॒ष दे॒वाना᳚म् ।
11) दे॒वानां॒-योँ यो दे॒वाना᳚-न्दे॒वानां॒-यः ँ।
12) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
13) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते ।
14) उ॒द्वा॒सय॑ते॒ न नोद्वा॒सय॑त उद्वा॒सय॑ते॒ न ।
14) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते ।
15) न वै वै न न वै ।
16) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
17) ए॒तस्य॑ ब्राह्म॒णा ब्रा᳚ह्म॒णा ए॒त स्यै॒तस्य॑ ब्राह्म॒णाः ।
18) ब्रा॒ह्म॒णा ऋ॑ता॒यव॑ ऋता॒यवो᳚ ब्राह्म॒णा ब्रा᳚ह्म॒णा ऋ॑ता॒यवः॑ ।
19) ऋ॒ता॒यवः॑ पु॒रा पु॒रर्ता॒यव॑ ऋता॒यवः॑ पु॒रा ।
19) ऋ॒ता॒यव॒ इत्यृ॑त - यवः॑ ।
20) पु॒रा ऽन्न॒ मन्न॑-म्पु॒रा पु॒रा ऽन्न᳚म् ।
21) अन्न॑ मक्ष-न्नक्ष॒-न्नन्न॒ मन्न॑ मक्षन्न् ।
22) अ॒क्ष॒-न्ना॒ग्ने॒य मा᳚ग्ने॒य म॑क्ष-न्नक्ष-न्नाग्ने॒यम् ।
23) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
24) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
24) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
25) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
26) व॒पे॒-द्वै॒श्वा॒न॒रं-वैँ᳚श्वान॒रं-वँ॑पे-द्वपे-द्वैश्वान॒रम् ।
27) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
28) द्वाद॑शकपाल म॒ग्नि म॒ग्नि-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल म॒ग्निम् ।
28) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
29) अ॒ग्नि मु॑द्वासयि॒ष्य-न्नु॑द्वासयि॒ष्य-न्न॒ग्नि म॒ग्नि मु॑द्वासयि॒ष्यन्न् ।
30) उ॒द्वा॒स॒यि॒ष्यन्. य-द्यदु॑द्वासयि॒ष्य-न्नु॑द्वासयि॒ष्यन्. यत् ।
30) उ॒द्वा॒स॒यि॒ष्यन्नित्यु॑त् - वा॒स॒यि॒ष्यन्न् ।
31) यद॒ष्टाक॑पालो॒ ऽष्टाक॑पालो॒ य-द्यद॒ष्टाक॑पालः ।
32) अ॒ष्टाक॑पालो॒ भव॑ति॒ भव॑ त्य॒ष्टाक॑पालो॒ ऽष्टाक॑पालो॒ भव॑ति ।
32) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ ।
33) भव॑ त्य॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा॒ भव॑ति॒ भव॑ त्य॒ष्टाक्ष॑रा ।
34) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री ।
34) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ ।
35) गा॒य॒त्री गा॑य॒त्रो गा॑य॒त्रो गा॑य॒त्री गा॑य॒त्री गा॑य॒त्रः ।
36) गा॒य॒त्रो᳚ ऽग्नि र॒ग्नि-र्गा॑य॒त्रो गा॑य॒त्रो᳚ ऽग्निः ।
37) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ ।
38) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व ।
39) ए॒वाग्नि र॒ग्नि रे॒वैवाग्निः ।
40) अ॒ग्निस् तस्मै॒ तस्मा॑ अ॒ग्नि र॒ग्नि स्तस्मै᳚ ।
41) तस्मा॑ आति॒थ्य मा॑ति॒थ्य-न्तस्मै॒ तस्मा॑ आति॒थ्यम् ।
42) आ॒ति॒थ्य-ङ्क॑रोति करो त्याति॒थ्य मा॑ति॒थ्य-ङ्क॑रोति ।
43) क॒रो॒ त्यथो॒ अथो॑ करोति करो॒ त्यथो᳚ ।
44) अथो॒ यथा॒ यथा ऽथो॒ अथो॒ यथा᳚ ।
44) अथो॒ इत्यथो᳚ ।
45) यथा॒ जन॒-ञ्जनं॒-यँथा॒ यथा॒ जन᳚म् ।
46) जनं॑-यँ॒ते य॒ते जन॒-ञ्जनं॑-यँ॒ते ।
47) य॒ते॑ ऽव॒स म॑व॒सं-यँ॒ते य॒ते॑ ऽव॒सम् ।
48) अ॒व॒स-ङ्क॒रोति॑ क॒रो त्य॑व॒स म॑व॒स-ङ्क॒रोति॑ ।
49) क॒रोति॑ ता॒दृ-क्ता॒दृक् क॒रोति॑ क॒रोति॑ ता॒दृक् ।
50) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
॥ 27 ॥ (50/62)

1) ए॒व त-त्तदे॒वैव तत् ।
2) त-द्द्वाद॑शकपालो॒ द्वाद॑शकपाल॒स्त-त्त-द्द्वाद॑शकपालः ।
3) द्वाद॑शकपालो वैश्वान॒रो वै᳚श्वान॒रो द्वाद॑शकपालो॒ द्वाद॑शकपालो वैश्वान॒रः ।
3) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ ।
4) वै॒श्वा॒न॒रो भ॑वति भवति वैश्वान॒रो वै᳚श्वान॒रो भ॑वति ।
5) भ॒व॒ति॒ द्वाद॑श॒ द्वाद॑श भवति भवति॒ द्वाद॑श ।
6) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
7) मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो मासा॒ मासा᳚-स्सं​वँथ्स॒रः ।
8) सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒रः ।
8) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
9) सं॒​वँ॒थ्स॒रः खलु॒ खलु॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒रः खलु॑ ।
9) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
10) खलु॒ वै वै खलु॒ खलु॒ वै ।
11) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
12) अ॒ग्ने-र्योनि॒-र्योनि॑ र॒ग्ने र॒ग्ने-र्योनिः॑ ।
13) योनि॒-स्स्वाग्​ स्वां-योँनि॒-र्योनि॒-स्स्वाम् ।
14) स्वा मे॒वैव स्वाग्​ स्वा मे॒व ।
15) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
16) ए॒नं॒-योँनिं॒-योँनि॑ मेन मेनं॒-योँनि᳚म् ।
17) योनि॑-ङ्गमयति गमयति॒ योनिं॒-योँनि॑-ङ्गमयति ।
18) ग॒म॒य॒ त्या॒द्य॑ मा॒द्य॑-ङ्गमयति गमय त्या॒द्य᳚म् ।
19) आ॒द्य॑ मस्यास्या॒द्य॑ मा॒द्य॑ मस्य ।
20) अ॒स्यान्न॒ मन्न॑ मस्या॒ स्यान्न᳚म् ।
21) अन्न॑-म्भवति भव॒ त्यन्न॒ मन्न॑-म्भवति ।
22) भ॒व॒ति॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र-म्भ॑वति भवति वैश्वान॒रम् ।
23) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
24) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
24) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
25) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
26) व॒पे॒-न्मा॒रु॒त-म्मा॑रु॒तं-वँ॑पे-द्वपे-न्मारु॒तम् ।
27) मा॒रु॒तग्ं स॒प्तक॑पालग्ं स॒प्तक॑पाल-म्मारु॒त-म्मा॑रु॒तग्ं स॒प्तक॑पालम् ।
28) स॒प्तक॑पाल॒-ङ्ग्राम॑कामो॒ ग्राम॑काम-स्स॒प्तक॑पालग्ं स॒प्तक॑पाल॒-ङ्ग्राम॑कामः ।
28) स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् ।
29) ग्राम॑काम आहव॒नीय॑ आहव॒नीये॒ ग्राम॑कामो॒ ग्राम॑काम आहव॒नीये᳚ ।
29) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
30) आ॒ह॒व॒नीये॑ वैश्वान॒रं-वैँ᳚श्वान॒र मा॑हव॒नीय॑ आहव॒नीये॑ वैश्वान॒रम् ।
30) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ ।
31) वै॒श्वा॒न॒र मध्यधि॑ वैश्वान॒रं-वैँ᳚श्वान॒र मधि॑ ।
32) अधि॑ श्रयति श्रय॒ त्यध्यधि॑ श्रयति ।
33) श्र॒य॒ति॒ गार्​ह॑पत्ये॒ गार्​ह॑पत्ये श्रयति श्रयति॒ गार्​ह॑पत्ये ।
34) गार्​ह॑पत्ये मारु॒त-म्मा॑रु॒त-ङ्गार्​ह॑पत्ये॒ गार्​ह॑पत्ये मारु॒तम् ।
34) गार्​ह॑पत्य॒ इति॒ गार्​ह॑ - प॒त्ये॒ ।
35) मा॒रु॒त-म्पा॑पवस्य॒सस्य॑ पापवस्य॒सस्य॑ मारु॒त-म्मा॑रु॒त-म्पा॑पवस्य॒सस्य॑ ।
36) पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै॒ विधृ॑त्यै पापवस्य॒सस्य॑ पापवस्य॒सस्य॒ विधृ॑त्यै ।
36) पा॒प॒व॒स्य॒सस्येति॑ पाप - व॒स्य॒सस्य॑ ।
37) विधृ॑त्यै॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ विधृ॑त्यै॒ विधृ॑त्यै॒ द्वाद॑शकपालः ।
37) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ ।
38) द्वाद॑शकपालो वैश्वान॒रो वै᳚श्वान॒रो द्वाद॑शकपालो॒ द्वाद॑शकपालो वैश्वान॒रः ।
38) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ ।
39) वै॒श्वा॒न॒रो भ॑वति भवति वैश्वान॒रो वै᳚श्वान॒रो भ॑वति ।
40) भ॒व॒ति॒ द्वाद॑श॒ द्वाद॑श भवति भवति॒ द्वाद॑श ।
41) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
42) मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो मासा॒ मासा᳚-स्सं​वँथ्स॒रः ।
43) सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒रेण॑ सं​वँथ्स॒रेण॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रेण॑ ।
43) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
44) सं॒​वँ॒थ्स॒रे णै॒वैव सं॑​वँथ्स॒रेण॑ सं​वँथ्स॒रे णै॒व ।
44) सं॒​वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ ।
45) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
46) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
47) स॒जा॒ताग्​ श्च्या॑वयति च्यावयति सजा॒ता-न्थ्स॑जा॒ताग्​ श्च्या॑वयति ।
47) स॒जा॒तानिति॑ स - जा॒तान् ।
48) च्या॒व॒य॒ति॒ मा॒रु॒तो मा॑रु॒त श्च्या॑वयति च्यावयति मारु॒तः ।
49) मा॒रु॒तो भ॑वति भवति मारु॒तो मा॑रु॒तो भ॑वति ।
50) भ॒व॒ति॒ म॒रुतो॑ म॒रुतो॑ भवति भवति म॒रुतः॑ ।
॥ 28 ॥ (50/64)

1) म॒रुतो॒ वै वै म॒रुतो॑ म॒रुतो॒ वै ।
2) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
3) दे॒वानां॒-विँशो॒ विशो॑ दे॒वाना᳚-न्दे॒वानां॒-विँशः॑ ।
4) विशो॑ देववि॒शेन॑ देववि॒शेन॒ विशो॒ विशो॑ देववि॒शेन॑ ।
5) दे॒व॒वि॒शे नै॒वैव दे॑ववि॒शेन॑ देववि॒शे नै॒व ।
5) दे॒व॒वि॒शेनेति॑ देव - वि॒शेन॑ ।
6) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
7) अ॒स्मै॒ म॒नु॒ष्य॒वि॒श-म्म॑नुष्यवि॒श म॑स्मा अस्मै मनुष्यवि॒शम् ।
8) म॒नु॒ष्य॒वि॒श मवाव॑ मनुष्यवि॒श-म्म॑नुष्यवि॒श मव॑ ।
8) म॒नु॒ष्य॒वि॒शमिति॑ मनुष्य - वि॒शम् ।
9) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
10) रु॒न्धे॒ स॒प्तक॑पाल-स्स॒प्तक॑पालो रुन्धे रुन्धे स॒प्तक॑पालः ।
11) स॒प्तक॑पालो भवति भवति स॒प्तक॑पाल-स्स॒प्तक॑पालो भवति ।
11) स॒प्तक॑पाल॒ इति॑ स॒प्त - क॒पा॒लः॒ ।
12) भ॒व॒ति॒ स॒प्तग॑णा-स्स॒प्तग॑णा भवति भवति स॒प्तग॑णाः ।
13) स॒प्तग॑णा॒ वै वै स॒प्तग॑णा-स्स॒प्तग॑णा॒ वै ।
13) स॒प्तग॑णा॒ इति॑ स॒प्त - ग॒णाः॒ ।
14) वै म॒रुतो॑ म॒रुतो॒ वै वै म॒रुतः॑ ।
15) म॒रुतो॑ गण॒शो ग॑ण॒शो म॒रुतो॑ म॒रुतो॑ गण॒शः ।
16) ग॒ण॒श ए॒वैव ग॑ण॒शो ग॑ण॒श ए॒व ।
16) ग॒ण॒श इति॑ गण - शः ।
17) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
18) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
19) स॒जा॒ता नवाव॑ सजा॒ता-न्थ्स॑जा॒ता नव॑ ।
19) स॒जा॒तानिति॑ स - जा॒तान् ।
20) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
21) रु॒न्धे॒ ऽनू॒च्यमा॑ने ऽनू॒च्यमा॑ने रुन्धे रुन्धे ऽनू॒च्यमा॑ने ।
22) अ॒नू॒च्यमा॑न॒ आ ऽनू॒च्यमा॑ने ऽनू॒च्यमा॑न॒ आ ।
22) अ॒नू॒च्यमा॑न॒ इत्य॑नु - उ॒च्यमा॑ने ।
23) आ सा॑दयति सादय॒त्या सा॑दयति ।
24) सा॒द॒य॒ति॒ विशं॒-विँशग्ं॑ सादयति सादयति॒ विश᳚म् ।
25) विश॑ मे॒वैव विशं॒-विँश॑ मे॒व ।
26) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
27) अ॒स्मा॒ अनु॑वर्त्मान॒ मनु॑वर्त्मान मस्मा अस्मा॒ अनु॑वर्त्मानम् ।
28) अनु॑वर्त्मान-ङ्करोति करो॒त्यनु॑वर्त्मान॒ मनु॑वर्त्मान-ङ्करोति ।
28) अनु॑वर्त्मान॒मित्यनु॑ - व॒र्त्मा॒न॒म् ।
29) क॒रो॒तीति॑ करोति ।
॥ 29 ॥ (29/37)
॥ अ. 5 ॥

1) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् ।
2) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
3) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
4) व॒पे॒-थ्स॒ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒मं-वँ॑पे-द्वपे-थ्सङ्ग्रा॒मम् ।
5) स॒ङ्ग्रा॒म मु॑पप्रया॒स्य-न्नु॑पप्रया॒स्य-न्थ्स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म मु॑पप्रया॒स्यन्न् ।
5) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
6) उ॒प॒प्र॒या॒स्य-न्नि॒य मि॒य मु॑पप्रया॒स्य-न्नु॑पप्रया॒स्य-न्नि॒यम् ।
6) उ॒प॒प्र॒या॒स्यन्नित्यु॑प - प्र॒या॒स्यन्न् ।
7) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
8) वा अदि॑ति॒ रदि॑ति॒-र्वै वा अदि॑तिः ।
9) अदि॑ति र॒स्या म॒स्या मदि॑ति॒ रदि॑ति र॒स्याम् ।
10) अ॒स्या मे॒वैवास्या म॒स्या मे॒व ।
11) ए॒व पूर्वे॒ पूर्व॑ ए॒वैव पूर्वे᳚ ।
12) पूर्वे॒ प्रति॒ प्रति॒ पूर्वे॒ पूर्वे॒ प्रति॑ ।
13) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
14) ति॒ष्ठ॒न्ति॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र-न्ति॑ष्ठन्ति तिष्ठन्ति वैश्वान॒रम् ।
15) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
16) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
16) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
17) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
18) व॒पे॒ दा॒यत॑न मा॒यत॑नं-वँपे-द्वपे दा॒यत॑नम् ।
19) आ॒यत॑न-ङ्ग॒त्वा ग॒त्वा ऽऽयत॑न मा॒यत॑न-ङ्ग॒त्वा ।
19) आ॒यत॑न॒मित्या᳚ - यत॑नम् ।
20) ग॒त्वा सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो ग॒त्वा ग॒त्वा सं॑​वँथ्स॒रः ।
21) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
21) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
22) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
23) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः ।
24) वै॒श्वा॒न॒र-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै᳚श्वान॒रो वै᳚श्वान॒र-स्सं॑​वँथ्स॒रः ।
25) सं॒​वँ॒थ्स॒रः खलु॒ खलु॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒रः खलु॑ ।
25) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
26) खलु॒ वै वै खलु॒ खलु॒ वै ।
27) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
28) दे॒वाना॑ मा॒यत॑न मा॒यत॑न-न्दे॒वाना᳚-न्दे॒वाना॑ मा॒यत॑नम् ।
29) आ॒यत॑न मे॒तस्मा॑ दे॒तस्मा॑ दा॒यत॑न मा॒यत॑न मे॒तस्मा᳚त् ।
29) आ॒यत॑न॒मित्या᳚ - यत॑नम् ।
30) ए॒तस्मा॒-द्वै वा ए॒तस्मा॑ दे॒तस्मा॒-द्वै ।
31) वा आ॒यत॑ना दा॒यत॑ना॒-द्वै वा आ॒यत॑नात् ।
32) आ॒यत॑ना-द्दे॒वा दे॒वा आ॒यत॑ना दा॒यत॑ना-द्दे॒वाः ।
32) आ॒यत॑ना॒दित्या᳚ - यत॑नात् ।
33) दे॒वा असु॑रा॒ नसु॑रा-न्दे॒वा दे॒वा असु॑रान् ।
34) असु॑रा नजय-न्नजय॒-न्नसु॑रा॒ नसु॑रा नजयन्न् ।
35) अ॒ज॒य॒न्॒. य-द्यद॑जय-न्नजय॒न्॒. यत् ।
36) य-द्वै᳚श्वान॒रं-वैँ᳚श्वान॒रं-यँ-द्य-द्वै᳚श्वान॒रम् ।
37) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
38) द्वाद॑शकपाल-न्नि॒र्वप॑ति नि॒र्वप॑ति॒ द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-न्नि॒र्वप॑ति ।
38) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
39) नि॒र्वप॑ति दे॒वाना᳚-न्दे॒वाना᳚-न्नि॒र्वप॑ति नि॒र्वप॑ति दे॒वाना᳚म् ।
39) नि॒र्वप॒तीति॑ निः - वप॑ति ।
40) दे॒वाना॑ मे॒वैव दे॒वाना᳚-न्दे॒वाना॑ मे॒व ।
41) ए॒वायत॑न आ॒यत॑न ए॒वैवायत॑ने ।
42) आ॒यत॑ने यतते यतत आ॒यत॑न आ॒यत॑ने यतते ।
42) आ॒यत॑न॒ इत्या᳚ - यत॑ने ।
43) य॒त॒ते॒ जय॑ति॒ जय॑ति यतते यतते॒ जय॑ति ।
44) जय॑ति॒ त-न्त-ञ्जय॑ति॒ जय॑ति॒ तम् ।
45) तग्ं स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-न्त-न्तग्ं स॑ङ्ग्रा॒मम् ।
46) स॒ङ्ग्रा॒म मे॒तस्मि॑-न्ने॒तस्मि᳚-न्थ्सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म मे॒तस्मिन्न्॑ ।
46) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
47) ए॒तस्मि॒न्॒. वै वा ए॒तस्मि॑-न्ने॒तस्मि॒न्॒. वै ।
48) वा ए॒ता वे॒तौ वै वा ए॒तौ ।
49) ए॒तौ मृ॑जाते मृजाते ए॒ता वे॒तौ मृ॑जाते ।
50) मृ॒जा॒ते॒ यो यो मृ॑जाते मृजाते॒ यः ।
50) मृ॒जा॒ते॒ इति॑ मृजाते ।
॥ 30 ॥ (50/63)

1) यो वि॑द्विषा॒णयो᳚-र्विद्विषा॒णयो॒-र्यो यो वि॑द्विषा॒णयोः᳚ ।
2) वि॒द्वि॒षा॒णयो॒रन्न॒ मन्नं॑-विँद्विषा॒णयो᳚-र्विद्विषा॒णयो॒रन्न᳚म् ।
2) वि॒द्वि॒षा॒णयो॒रिति॑ वि - द्वि॒षा॒णयोः᳚ ।
3) अन्न॒ म त्त्य त्त्यन्न॒ मन्न॒ मत्ति॑ ।
4) अत्ति॑ वैश्वान॒रं-वैँ᳚श्वान॒र मत्त्यत्ति॑ वैश्वान॒रम् ।
5) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
6) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
6) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
7) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
8) व॒पे॒-द्वि॒द्वि॒षा॒णयो᳚-र्विद्विषा॒णयो᳚-र्वपे-द्वपे-द्विद्विषा॒णयोः᳚ ।
9) वि॒द्वि॒षा॒णयो॒ रन्न॒ मन्नं॑-विँद्विषा॒णयो᳚-र्विद्विषा॒णयो॒ रन्न᳚म् ।
9) वि॒द्वि॒षा॒णयो॒रिति॑ वि - द्वि॒षा॒णयोः᳚ ।
10) अन्न॑-ञ्ज॒ग्ध्वा ज॒ग्ध्वा ऽन्न॒ मन्न॑-ञ्ज॒ग्ध्वा ।
11) ज॒ग्ध्वा सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो ज॒ग्ध्वा ज॒ग्ध्वा सं॑​वँथ्स॒रः ।
12) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
12) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
13) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
14) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः ।
15) वै॒श्वा॒न॒र-स्सं॑​वँथ्स॒रस्व॑दितग्ं सं​वँथ्स॒रस्व॑दितं-वैँश्वान॒रो वै᳚श्वान॒र-स्सं॑​वँथ्स॒रस्व॑दितम् ।
16) सं॒​वँ॒थ्स॒रस्व॑दित मे॒वैव सं॑​वँथ्स॒रस्व॑दितग्ं सं​वँथ्स॒रस्व॑दित मे॒व ।
16) सं॒​वँ॒थ्स॒रस्व॑दित॒मिति॑ सं​वँथ्स॒र - स्व॒दि॒त॒म् ।
17) ए॒वा त्त्य॑ त्त्ये॒ वैवात्ति॑ ।
18) अ॒त्ति॒ न ना त्त्य॑त्ति॒ न ।
19) नास्मि॑-न्नस्मि॒-न्न नास्मिन्न्॑ ।
20) अ॒स्मि॒-न्मृ॒जा॒ते॒ मृ॒जा॒ते॒ अ॒स्मि॒-न्न॒स्मि॒-न्मृ॒जा॒ते॒ ।
21) मृ॒जा॒ते॒ सं॒​वँ॒थ्स॒राय॑ सं​वँथ्स॒राय॑ मृजाते मृजाते सं​वँथ्स॒राय॑ ।
21) मृ॒जा॒ते॒ इति॑ मृजाते ।
22) सं॒​वँ॒थ्स॒राय॒ वै वै सं॑​वँथ्स॒राय॑ सं​वँथ्स॒राय॒ वै ।
22) सं॒​वँ॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ ।
23) वा ए॒ता वे॒तौ वै वा ए॒तौ ।
24) ए॒तौ सग्ं स मे॒ता वे॒तौ सम् ।
25) स म॑माते अमाते॒ सग्ं स म॑माते ।
26) अ॒मा॒ते॒ यौ या व॑माते अमाते॒ यौ ।
26) अ॒मा॒ते॒ इत्य॑माते ।
27) यौ स॑म॒माते॑ सम॒माते॒ यौ यौ स॑म॒माते᳚ ।
28) स॒म॒माते॒ तयो॒ स्तयो᳚-स्सम॒माते॑ सम॒माते॒ तयोः᳚ ।
28) स॒म॒माते॒ इति॑ सं - अ॒माते᳚ ।
29) तयो॒-र्यो य स्तयो॒ स्तयो॒-र्यः ।
30) यः पूर्वः॒ पूर्वो॒ यो यः पूर्वः॑ ।
31) पूर्वो॑ ऽभि॒द्रुह्य॑ त्यभि॒द्रुह्य॑ति॒ पूर्वः॒ पूर्वो॑ ऽभि॒द्रुह्य॑ति ।
32) अ॒भि॒द्रुह्य॑ति॒ त-न्त म॑भि॒द्रुह्य॑ त्यभि॒द्रुह्य॑ति॒ तम् ।
32) अ॒भि॒द्रुह्य॒तीत्य॑भि - द्रुह्य॑ति ।
33) तं-वँरु॑णो॒ वरु॑ण॒ स्त-न्तं-वँरु॑णः ।
34) वरु॑णो गृह्णाति गृह्णाति॒ वरु॑णो॒ वरु॑णो गृह्णाति ।
35) गृ॒ह्णा॒ति॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र-ङ्गृ॑ह्णाति गृह्णाति वैश्वान॒रम् ।
36) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
37) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
37) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
38) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
39) व॒पे॒-थ्स॒म॒मा॒नयो᳚-स्सममा॒नयो᳚-र्वपे-द्वपे-थ्सममा॒नयोः᳚ ।
40) स॒म॒मा॒नयोः॒ पूर्वः॒ पूर्वः॑ सममा॒नयो᳚-स्सममा॒नयोः॒ पूर्वः॑ ।
40) स॒म॒मा॒नयो॒रिति॑ सं - अ॒मा॒नयोः᳚ ।
41) पूर्वो॑ ऽभि॒द्रुह्या॑ भि॒द्रुह्य॒ पूर्वः॒ पूर्वो॑ ऽभि॒द्रुह्य॑ ।
42) अ॒भि॒द्रुह्य॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो॑ ऽभि॒द्रुह्या॑ भि॒द्रुह्य॑ सं​वँथ्स॒रः ।
42) अ॒भि॒द्रुह्येत्य॑भि - द्रुह्य॑ ।
43) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
43) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
44) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
45) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्निर॒ग्नि-र्वै᳚श्वान॒रः ।
46) वै॒श्वा॒न॒र-स्सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒रं-वैँ᳚श्वान॒रो वै᳚श्वान॒र-स्सं॑​वँथ्स॒रम् ।
47) सं॒​वँ॒थ्स॒र मे॒वैव सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मे॒व ।
47) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
48) ए॒वाप्त्वा ऽऽप्त्वैवै वाप्त्वा ।
49) आ॒प्त्वा नि॑र्वरु॒ण-न्नि॑र्वरु॒ण मा॒प्त्वा ऽऽप्त्वा नि॑र्वरु॒णम् ।
50) नि॒र्व॒रु॒ण-म्प॒रस्ता᳚-त्प॒रस्ता᳚-न्निर्वरु॒ण-न्नि॑र्वरु॒ण-म्प॒रस्ता᳚त् ।
50) नि॒र्व॒रु॒णमिति॑ निः - व॒रु॒णम् ।
॥ 31 ॥ (50/66)

1) प॒रस्ता॑ द॒भ्य॑भि प॒रस्ता᳚-त्प॒रस्ता॑ द॒भि ।
2) अ॒भि द्रु॑ह्यति द्रुह्य त्य॒भ्य॑भि द्रु॑ह्यति ।
3) द्रु॒ह्य॒ति॒ न न द्रु॑ह्यति द्रुह्यति॒ न ।
4) नैन॑ मेन॒-न्न नैन᳚म् ।
5) ए॒नं॒-वँरु॑णो॒ वरु॑ण एन मेनं॒-वँरु॑णः ।
6) वरु॑णो गृह्णाति गृह्णाति॒ वरु॑णो॒ वरु॑णो गृह्णाति ।
7) गृ॒ह्णा॒ त्या॒व्य॑ मा॒व्य॑-ङ्गृह्णाति गृह्णा त्या॒व्य᳚म् ।
8) आ॒व्यं॑-वैँ वा आ॒व्य॑ मा॒व्यं॑-वैँ ।
9) वा ए॒ष ए॒ष वै वा ए॒षः ।
10) ए॒ष प्रति॒ प्रत्ये॒ष ए॒ष प्रति॑ ।
11) प्रति॑ गृह्णाति गृह्णाति॒ प्रति॒ प्रति॑ गृह्णाति ।
12) गृ॒ह्णा॒ति॒ यो यो गृ॑ह्णाति गृह्णाति॒ यः ।
13) यो ऽवि॒ मविं॒-योँ यो ऽवि᳚म् ।
14) अवि॑-म्प्रतिगृ॒ह्णाति॑ प्रतिगृ॒ह्णा त्यवि॒ मवि॑-म्प्रतिगृ॒ह्णाति॑ ।
15) प्र॒ति॒गृ॒ह्णाति॑ वैश्वान॒रं-वैँ᳚श्वान॒र-म्प्र॑तिगृ॒ह्णाति॑ प्रतिगृ॒ह्णाति॑ वैश्वान॒रम् ।
15) प्र॒ति॒गृ॒ह्णातीति॑ प्रति - गृ॒ह्णाति॑ ।
16) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
17) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
17) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
18) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
19) व॒पे॒ दवि॒ मविं॑-वँपे-द्वपे॒ दवि᳚म् ।
20) अवि॑-म्प्रति॒गृह्य॑ प्रति॒गृह्यावि॒ मवि॑-म्प्रति॒गृह्य॑ ।
21) प्र॒ति॒गृह्य॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒रः प्र॑ति॒गृह्य॑ प्रति॒गृह्य॑ सं​वँथ्स॒रः ।
21) प्र॒ति॒गृह्येति॑ प्रति - गृह्य॑ ।
22) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
22) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
23) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
24) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः ।
25) वै॒श्वा॒न॒र-स्सं॑​वँथ्स॒रस्व॑दिताग्ं सं​वँथ्स॒रस्व॑दितां-वैँश्वान॒रो वै᳚श्वान॒र-स्सं॑​वँथ्स॒रस्व॑दिताम् ।
26) सं॒​वँ॒थ्स॒रस्व॑दिता मे॒वैव सं॑​वँथ्स॒रस्व॑दिताग्ं सं​वँथ्स॒रस्व॑दिता मे॒व ।
26) सं॒​वँ॒थ्स॒रस्व॑दिता॒मिति॑ सं​वँथ्स॒र - स्व॒दि॒ता॒म् ।
27) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
28) प्रति॑ गृह्णाति गृह्णाति॒ प्रति॒ प्रति॑ गृह्णाति ।
29) गृ॒ह्णा॒ति॒ न न गृ॑ह्णाति गृह्णाति॒ न ।
30) नाव्य॑ मा॒व्य॑-न्न नाव्य᳚म् ।
31) आ॒व्य॑-म्प्रति॒ प्रत्या॒व्य॑ मा॒व्य॑-म्प्रति॑ ।
32) प्रति॑ गृह्णाति गृह्णाति॒ प्रति॒ प्रति॑ गृह्णाति ।
33) गृ॒ह्णा॒ त्या॒त्मन॑ आ॒त्मनो॑ गृह्णाति गृह्णा त्या॒त्मनः॑ ।
34) आ॒त्मनो॒ वै वा आ॒त्मन॑ आ॒त्मनो॒ वै ।
35) वा ए॒ष ए॒ष वै वा ए॒षः ।
36) ए॒ष मात्रा॒-म्मात्रा॑ मे॒ष ए॒ष मात्रा᳚म् ।
37) मात्रा॑ माप्नो त्याप्नोति॒ मात्रा॒-म्मात्रा॑ माप्नोति ।
38) आ॒प्नो॒ति॒ यो य आ᳚प्नो त्याप्नोति॒ यः ।
39) य उ॑भ॒याद॑ दुभ॒याद॒-द्यो य उ॑भ॒याद॑त् ।
40) उ॒भ॒याद॑-त्प्रतिगृ॒ह्णाति॑ प्रतिगृ॒ह्णा त्यु॑भ॒याद॑ दुभ॒याद॑-त्प्रतिगृ॒ह्णाति॑ ।
41) प्र॒ति॒गृ॒ह्णा त्यश्व॒ मश्व॑-म्प्रतिगृ॒ह्णाति॑ प्रतिगृ॒ह्णा त्यश्व᳚म् ।
41) प्र॒ति॒गृ॒ह्णातीति॑ प्रति - गृ॒ह्णाति॑ ।
42) अश्वं॑-वाँ॒ वा ऽश्व॒ मश्वं॑-वाँ ।
43) वा॒ पुरु॑ष॒-म्पुरु॑षं-वाँ वा॒ पुरु॑षम् ।
44) पुरु॑षं-वाँ वा॒ पुरु॑ष॒-म्पुरु॑षं-वाँ ।
45) वा॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒रं-वाँ॑ वा वैश्वान॒रम् ।
46) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
47) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
47) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
48) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
49) व॒पे॒ दु॒भ॒याद॑ दुभ॒याद॑-द्वपे-द्वपे दुभ॒याद॑त् ।
50) उ॒भ॒याद॑-त्प्रति॒गृह्य॑ प्रति॒गृह्यो॑ भ॒या द॑दुभ॒याद॑-त्प्रति॒गृह्य॑ ।
॥ 32 ॥ (50/57)

1) प्र॒ति॒गृह्य॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒रः प्र॑ति॒गृह्य॑ प्रति॒गृह्य॑ सं​वँथ्स॒रः ।
1) प्र॒ति॒गृह्येति॑ प्रति - गृह्य॑ ।
2) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
2) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
3) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
4) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः ।
5) वै॒श्वा॒न॒र-स्सं॑​वँथ्स॒रस्व॑दितग्ं सं​वँथ्स॒रस्व॑दितं-वैँश्वान॒रो वै᳚श्वान॒र-स्सं॑​वँथ्स॒रस्व॑दितम् ।
6) सं॒​वँ॒थ्स॒रस्व॑दित मे॒वैव सं॑​वँथ्स॒रस्व॑दितग्ं सं​वँथ्स॒रस्व॑दित मे॒व ।
6) सं॒​वँ॒थ्स॒रस्व॑दित॒मिति॑ सं​वँथ्स॒र - स्व॒दि॒त॒म् ।
7) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
8) प्रति॑ गृह्णाति गृह्णाति॒ प्रति॒ प्रति॑ गृह्णाति ।
9) गृ॒ह्णा॒ति॒ न न गृ॑ह्णाति गृह्णाति॒ न ।
10) नात्मन॑ आ॒त्मनो॒ न नात्मनः॑ ।
11) आ॒त्मनो॒ मात्रा॒-म्मात्रा॑ मा॒त्मन॑ आ॒त्मनो॒ मात्रा᳚म् ।
12) मात्रा॑ माप्नो त्याप्नोति॒ मात्रा॒-म्मात्रा॑ माप्नोति ।
13) आ॒प्नो॒ति॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र मा᳚प्नो त्याप्नोति वैश्वान॒रम् ।
14) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
15) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
15) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
16) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
17) व॒पे॒-थ्स॒निग्ं स॒निं-वँ॑पे-द्वपे-थ्स॒निम् ।
18) स॒नि मे॒ष्य-न्ने॒ष्य-न्थ्स॒निग्ं स॒नि मे॒ष्यन्न् ।
19) ए॒ष्य-न्थ्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र ए॒ष्य-न्ने॒ष्य-न्थ्सं॑​वँथ्स॒रः ।
20) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
20) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
21) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
22) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्निर॒ग्नि-र्वै᳚श्वान॒रः ।
23) वै॒श्वा॒न॒रो य॒दा य॒दा वै᳚श्वान॒रो वै᳚श्वान॒रो य॒दा ।
24) य॒दा खलु॒ खलु॑ य॒दा य॒दा खलु॑ ।
25) खलु॒ वै वै खलु॒ खलु॒ वै ।
26) वै सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒रं-वैँ वै सं॑​वँथ्स॒रम् ।
27) सं॒​वँ॒थ्स॒र-ञ्ज॒नता॑या-ञ्ज॒नता॑याग्ं सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र-ञ्ज॒नता॑याम् ।
27) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
28) ज॒नता॑या॒-ञ्चर॑ति॒ चर॑ति ज॒नता॑या-ञ्ज॒नता॑या॒-ञ्चर॑ति ।
29) चर॒ त्यथाथ॒ चर॑ति॒ चर॒ त्यथ॑ ।
30) अथ॒ स सो ऽथाथ॒ सः ।
31) स ध॑ना॒र्घो ध॑ना॒र्घ-स्स स ध॑ना॒र्घः ।
32) ध॒ना॒र्घो भ॑वति भवति धना॒र्घो ध॑ना॒र्घो भ॑वति ।
32) ध॒ना॒र्घ इति॑ धन - अ॒र्घः ।
33) भ॒व॒ति॒ य-द्य-द्भ॑वति भवति॒ यत् ।
34) य-द्वै᳚श्वान॒रं-वैँ᳚श्वान॒रं-यँ-द्य-द्वै᳚श्वान॒रम् ।
35) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
36) द्वाद॑शकपाल-न्नि॒र्वप॑ति नि॒र्वप॑ति॒ द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-न्नि॒र्वप॑ति ।
36) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
37) नि॒र्वप॑ति सं​वँथ्स॒रसा॑ताग्ं सं​वँथ्स॒रसा॑ता-न्नि॒र्वप॑ति नि॒र्वप॑ति सं​वँथ्स॒रसा॑ताम् ।
37) नि॒र्वप॒तीति॑ निः - वप॑ति ।
38) सं॒​वँ॒थ्स॒रसा॑ता मे॒वैव सं॑​वँथ्स॒रसा॑ताग्ं सं​वँथ्स॒रसा॑ता मे॒व ।
38) सं॒​वँ॒थ्स॒रसा॑ता॒मिति॑ सं​वँथ्स॒र - सा॒ता॒म् ।
39) ए॒व स॒निग्ं स॒नि मे॒वैव स॒निम् ।
40) स॒नि म॒भ्य॑भि स॒निग्ं स॒नि म॒भि ।
41) अ॒भि प्र प्राभ्य॑भि प्र ।
42) प्र च्य॑वते च्यवते॒ प्र प्र च्य॑वते ।
43) च्य॒व॒ते॒ दान॑कामा॒ दान॑कामा श्च्यवते च्यवते॒ दान॑कामाः ।
44) दान॑कामा अस्मा अस्मै॒ दान॑कामा॒ दान॑कामा अस्मै ।
44) दान॑कामा॒ इति॒ दान॑ - का॒माः॒ ।
45) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः ।
46) प्र॒जा भ॑वन्ति भवन्ति प्र॒जाः प्र॒जा भ॑वन्ति ।
46) प्र॒जा इति॑ प्र - जाः ।
47) भ॒व॒न्ति॒ यो यो भ॑वन्ति भवन्ति॒ यः ।
48) यो वै वै यो यो वै ।
49) वै सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒रं-वैँ वै सं॑​वँथ्स॒रम् ।
50) सं॒​वँ॒थ्स॒र-म्प्र॒युज्य॑ प्र॒युज्य॑ सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र-म्प्र॒युज्य॑ ।
50) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
॥ 33 ॥ (50/63)

1) प्र॒युज्य॒ न न प्र॒युज्य॑ प्र॒युज्य॒ न ।
1) प्र॒युज्येति॑ प्र - युज्य॑ ।
2) न वि॑मु॒ञ्चति॑ विमु॒ञ्चति॒ न न वि॑मु॒ञ्चति॑ ।
3) वि॒मु॒ञ्च त्य॑प्रतिष्ठा॒नो᳚ ऽप्रतिष्ठा॒नो वि॑मु॒ञ्चति॑ विमु॒ञ्च त्य॑प्रतिष्ठा॒नः ।
3) वि॒मु॒ञ्चतीति॑ वि - मु॒ञ्चति॑ ।
4) अ॒प्र॒ति॒ष्ठा॒नो वै वा अ॑प्रतिष्ठा॒नो᳚ ऽप्रतिष्ठा॒नो वै ।
4) अ॒प्र॒ति॒ष्ठा॒न इत्य॑प्रति - स्था॒नः ।
5) वै स स वै वै सः ।
6) स भ॑वति भवति॒ स स भ॑वति ।
7) भ॒व॒ त्ये॒त मे॒त-म्भ॑वति भव त्ये॒तम् ।
8) ए॒त मे॒वैवैत मे॒त मे॒व ।
9) ए॒व वै᳚श्वान॒रं-वैँ᳚श्वान॒र मे॒वैव वै᳚श्वान॒रम् ।
10) वै॒श्वा॒न॒र-म्पुनः॒ पुन॑-र्वैश्वान॒रं-वैँ᳚श्वान॒र-म्पुनः॑ ।
11) पुन॑ रा॒गत्या॒ गत्य॒ पुनः॒ पुन॑ रा॒गत्य॑ ।
12) आ॒गत्य॒ नि-र्णिरा॒गत्या॒ गत्य॒ निः ।
12) आ॒गत्येत्या᳚ - गत्य॑ ।
13) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
14) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् ।
15) य मे॒वैव यं-यँ मे॒व ।
16) ए॒व प्र॑यु॒ङ्क्ते प्र॑यु॒ङ्क्त ए॒वैव प्र॑यु॒ङ्क्ते ।
17) प्र॒यु॒ङ्क्ते त-न्त-म्प्र॑यु॒ङ्क्ते प्र॑यु॒ङ्क्ते तम् ।
17) प्र॒यु॒ङ्क्त इति॑ प्र - यु॒ङ्क्ते ।
18) त-म्भा॑ग॒धेये॑न भाग॒धेये॑न॒ त-न्त-म्भा॑ग॒धेये॑न ।
19) भा॒ग॒धेये॑न॒ वि वि भा॑ग॒धेये॑न भाग॒धेये॑न॒ वि ।
19) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
20) वि मु॑ञ्चति मुञ्चति॒ वि वि मु॑ञ्चति ।
21) मु॒ञ्च॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै मुञ्चति मुञ्चति॒ प्रति॑ष्ठित्यै ।
22) प्रति॑ष्ठित्यै॒ यया॒ यया॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यया᳚ ।
22) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
23) यया॒ रज्वा॒ रज्वा॒ यया॒ यया॒ रज्वा᳚ ।
24) रज्वो᳚त्त॒मा मु॑त्त॒माग्ं रज्वा॒ रज्वो᳚त्त॒माम् ।
25) उ॒त्त॒मा-ङ्गा-ङ्गा मु॑त्त॒मा मु॑त्त॒मा-ङ्गाम् ।
25) उ॒त्त॒मामित्यु॑त् - त॒माम् ।
26) गा मा॒जे दा॒जे-द्गा-ङ्गा मा॒जेत् ।
27) आ॒जे-त्ता-न्ता मा॒जे दा॒जे-त्ताम् ।
27) आ॒जेदित्या᳚ - अ॒जेत् ।
28) ता-म्भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ ता-न्ता-म्भ्रातृ॑व्याय ।
29) भ्रातृ॑व्याय॒ प्र प्र भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ प्र ।
30) प्र हि॑णुया द्धिणुया॒-त्प्र प्र हि॑णुयात् ।
31) हि॒णु॒या॒-न्निर्-ऋ॑ति॒-न्निर्-ऋ॑तिग्ं हिणुया द्धिणुया॒-न्निर्-ऋ॑तिम् ।
32) निर्-ऋ॑ति मे॒वैव निर्-ऋ॑ति॒-न्निर्-ऋ॑ति मे॒व ।
32) निर्-ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् ।
33) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
34) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
35) प्र हि॑णोति हिणोति॒ प्र प्र हि॑णोति ।
36) हि॒णो॒तीति॑ हिणोति ।
॥ 34 ॥ (36/46)
॥ अ. 6 ॥

1) ऐ॒न्द्र-ञ्च॒रु-ञ्च॒रु मै॒न्द्र मै॒न्द्र-ञ्च॒रुम् ।
2) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
3) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
4) व॒पे॒-त्प॒शुका॑मः प॒शुका॑मो वपे-द्वपे-त्प॒शुका॑मः ।
5) प॒शुका॑म ऐ॒न्द्रा ऐ॒न्द्राः प॒शुका॑मः प॒शुका॑म ऐ॒न्द्राः ।
5) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
6) ऐ॒न्द्रा वै वा ऐ॒न्द्रा ऐ॒न्द्रा वै ।
7) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
8) प॒शव॒ इन्द्र॒ मिन्द्र॑-म्प॒शवः॑ प॒शव॒ इन्द्र᳚म् ।
9) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
10) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
11) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
12) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
12) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
13) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
14) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
15) स ए॒वैव स स ए॒व ।
16) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
17) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
18) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
19) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
20) य॒च्छ॒ति॒ प॒शु॒मा-न्प॑शु॒मान्. य॑च्छति यच्छति पशु॒मान् ।
21) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व ।
21) प॒शु॒मानिति॑ पशु - मान् ।
22) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
23) भ॒व॒ति॒ च॒रु श्च॒रु-र्भ॑वति भवति च॒रुः ।
24) च॒रु-र्भ॑वति भवति च॒रु श्च॒रु-र्भ॑वति ।
25) भ॒व॒ति॒ स्वा-थ्स्वा-द्भ॑वति भवति॒ स्वात् ।
26) स्वा दे॒वैव स्वा-थ्स्वा दे॒व ।
27) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
28) अ॒स्मै॒ योने॒-र्योने॑ रस्मा अस्मै॒ योनेः᳚ ।
29) योनेः᳚ प॒शू-न्प॒शून्. योने॒-र्योनेः᳚ प॒शून् ।
30) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
31) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
32) ज॒न॒य॒तीन्द्रा॒ये न्द्रा॑य जनयति जनय॒तीन्द्रा॑य ।
33) इन्द्रा॑ये न्द्रि॒याव॑त इन्द्रि॒याव॑त॒ इन्द्रा॒ये न्द्रा॑ये न्द्रि॒याव॑ते ।
34) इ॒न्द्रि॒याव॑ते पुरो॒डाश॑-म्पुरो॒डाश॑ मिन्द्रि॒याव॑त इन्द्रि॒याव॑ते पुरो॒डाश᳚म् ।
34) इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ ।
35) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
36) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
36) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
37) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
38) व॒पे॒-त्प॒शुका॑मः प॒शुका॑मो वपे-द्वपे-त्प॒शुका॑मः ।
39) प॒शुका॑म इन्द्रि॒य मि॑न्द्रि॒य-म्प॒शुका॑मः प॒शुका॑म इन्द्रि॒यम् ।
39) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
40) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ ।
41) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
42) प॒शव॒ इन्द्र॒ मिन्द्र॑-म्प॒शवः॑ प॒शव॒ इन्द्र᳚म् ।
43) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
44) ए॒वे न्द्रि॒याव॑न्त मिन्द्रि॒याव॑न्त मे॒वैवे न्द्रि॒याव॑न्तम् ।
45) इ॒न्द्रि॒याव॑न्त॒ग्ग्॒ स्वेन॒ स्वेने᳚ न्द्रि॒याव॑न्त मिन्द्रि॒याव॑न्त॒ग्ग्॒ स्वेन॑ ।
45) इ॒न्द्रि॒याव॑न्त॒मिती᳚न्द्रि॒य - व॒न्त॒म् ।
46) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
47) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
47) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
48) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
49) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
50) स ए॒वैव स स ए॒व ।
॥ 35 ॥ (50/58)

1) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
2) अ॒स्मा॒ इ॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मा अस्मा इन्द्रि॒यम् ।
3) इ॒न्द्रि॒य-म्प॒शू-न्प॒शू नि॑न्द्रि॒य मि॑न्द्रि॒य-म्प॒शून् ।
4) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
5) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
6) य॒च्छ॒ति॒ प॒शु॒मा-न्प॑शु॒मान्. य॑च्छति यच्छति पशु॒मान् ।
7) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व ।
7) प॒शु॒मानिति॑ पशु - मान् ।
8) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
9) भ॒व॒तीन्द्रा॒ये न्द्रा॑य भवति भव॒तीन्द्रा॑य ।
10) इन्द्रा॑य घ॒र्मव॑ते घ॒र्मव॑त॒ इन्द्रा॒ये न्द्रा॑य घ॒र्मव॑ते ।
11) घ॒र्मव॑ते पुरो॒डाश॑-म्पुरो॒डाश॑-ङ्घ॒र्मव॑ते घ॒र्मव॑ते पुरो॒डाश᳚म् ।
11) घ॒र्मव॑त॒ इति॑ घ॒र्म - व॒ते॒ ।
12) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
13) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
13) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
14) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
15) व॒पे॒-द्ब्र॒ह्म॒व॒र्च॒सका॑मो ब्रह्मवर्च॒सका॑मो वपे-द्वपे-द्ब्रह्मवर्च॒सका॑मः ।
16) ब्र॒ह्म॒व॒र्च॒सका॑मो ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सम् ।
16) ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ ।
17) ब्र॒ह्म॒व॒र्च॒सं-वैँ वै ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सं-वैँ ।
17) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
18) वै घ॒र्मो घ॒र्मो वै वै घ॒र्मः ।
19) घ॒र्म इन्द्र॒ मिन्द्र॑-ङ्घ॒र्मो घ॒र्म इन्द्र᳚म् ।
20) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
21) ए॒व घ॒र्मव॑न्त-ङ्घ॒र्मव॑न्त मे॒वैव घ॒र्मव॑न्तम् ।
22) घ॒र्मव॑न्त॒ग्ग्॒ स्वेन॒ स्वेन॑ घ॒र्मव॑न्त-ङ्घ॒र्मव॑न्त॒ग्ग्॒ स्वेन॑ ।
22) घ॒र्मव॑न्त॒मिति॑ घ॒र्म - व॒न्त॒म् ।
23) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
24) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
24) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
25) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
26) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
27) स ए॒वैव स स ए॒व ।
28) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
29) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मि-न्नस्मि-न्ब्रह्मवर्च॒सम् ।
30) ब्र॒ह्म॒व॒र्च॒स-न्द॑धाति दधाति ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑धाति ।
30) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
31) द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी द॑धाति दधाति ब्रह्मवर्च॒सी ।
32) ब्र॒ह्म॒व॒र्च॒ स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्ये॑व ।
32) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
33) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
34) भ॒व॒तीन्द्रा॒ये न्द्रा॑य भवति भव॒तीन्द्रा॑य ।
35) इन्द्रा॑या॒ र्कव॑ते॒ ऽर्कव॑त॒ इन्द्रा॒ये न्द्रा॑या॒ र्कव॑ते ।
36) अ॒र्कव॑ते पुरो॒डाश॑-म्पुरो॒डाश॑ म॒र्कव॑ते॒ ऽर्कव॑ते पुरो॒डाश᳚म् ।
36) अ॒र्कव॑त॒ इत्य॒र्क - व॒ते॒ ।
37) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
38) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
38) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
39) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
40) व॒पे॒ दन्न॑का॒मो ऽन्न॑कामो वपे-द्वपे॒ दन्न॑कामः ।
41) अन्न॑कामो॒ ऽर्को᳚ ऽर्को ऽन्न॑का॒मो ऽन्न॑कामो॒ ऽर्कः ।
41) अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ ।
42) अ॒र्को वै वा अ॒र्को᳚ ऽर्को वै ।
43) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
44) दे॒वाना॒ मन्न॒ मन्न॑-न्दे॒वाना᳚-न्दे॒वाना॒ मन्न᳚म् ।
45) अन्न॒ मिन्द्र॒ मिन्द्र॒ मन्न॒ मन्न॒ मिन्द्र᳚म् ।
46) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
47) ए॒वार्कव॑न्त म॒र्कव॑न्त मे॒वै वार्कव॑न्तम् ।
48) अ॒र्कव॑न्त॒ग्ग्॒ स्वेन॒ स्वेना॒ र्कव॑न्त म॒र्कव॑न्त॒ग्ग्॒ स्वेन॑ ।
48) अ॒र्कव॑न्त॒मित्य॒र्क - व॒न्त॒म् ।
49) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
50) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
50) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
॥ 36 ॥ (50/64)

1) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
2) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
3) स ए॒वैव स स ए॒व ।
4) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
5) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
6) अन्न॒-म्प्र प्रान्न॒ मन्न॒-म्प्र ।
7) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
8) य॒च्छ॒ त्य॒न्ना॒दो᳚ ऽन्ना॒दो य॑च्छति यच्छ त्यन्ना॒दः ।
9) अ॒न्ना॒द ए॒वैवान्ना॒दो᳚ ऽन्ना॒द ए॒व ।
9) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
10) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
11) भ॒व॒तीन्द्रा॒ये न्द्रा॑य भवति भव॒तीन्द्रा॑य ।
12) इन्द्रा॑य घ॒र्मव॑ते घ॒र्मव॑त॒ इन्द्रा॒ये न्द्रा॑य घ॒र्मव॑ते ।
13) घ॒र्मव॑ते पुरो॒डाश॑-म्पुरो॒डाश॑-ङ्घ॒र्मव॑ते घ॒र्मव॑ते पुरो॒डाश᳚म् ।
13) घ॒र्मव॑त॒ इति॑ घ॒र्म - व॒ते॒ ।
14) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
15) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
15) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
16) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
17) व॒पे॒ दिन्द्रा॒ये न्द्रा॑य वपे-द्वपे॒ दिन्द्रा॑य ।
18) इन्द्रा॑ये न्द्रि॒याव॑त इन्द्रि॒याव॑त॒ इन्द्रा॒ये न्द्रा॑ये न्द्रि॒याव॑ते ।
19) इ॒न्द्रि॒याव॑त॒ इन्द्रा॒ये न्द्रा॑ये न्द्रि॒याव॑त इन्द्रि॒याव॑त॒ इन्द्रा॑य ।
19) इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ ।
20) इन्द्रा॑या॒ र्कव॑ते॒ ऽर्कव॑त॒ इन्द्रा॒ये न्द्रा॑या॒ र्कव॑ते ।
21) अ॒र्कव॑ते॒ भूति॑कामो॒ भूति॑कामो॒ ऽर्कव॑ते॒ ऽर्कव॑ते॒ भूति॑कामः ।
21) अ॒र्कव॑त॒ इत्य॒र्क - व॒ते॒ ।
22) भूति॑कामो॒ य-द्य-द्भूति॑कामो॒ भूति॑कामो॒ यत् ।
22) भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ ।
23) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
24) इन्द्रा॑य घ॒र्मव॑ते घ॒र्मव॑त॒ इन्द्रा॒ये न्द्रा॑य घ॒र्मव॑ते ।
25) घ॒र्मव॑ते नि॒र्वप॑ति नि॒र्वप॑ति घ॒र्मव॑ते घ॒र्मव॑ते नि॒र्वप॑ति ।
25) घ॒र्मव॑त॒ इति॑ घ॒र्म - व॒ते॒ ।
26) नि॒र्वप॑ति॒ शिर॒-श्शिरो॑ नि॒र्वप॑ति नि॒र्वप॑ति॒ शिरः॑ ।
26) नि॒र्वप॒तीति॑ निः - वप॑ति ।
27) शिर॑ ए॒वैव शिर॒-श्शिर॑ ए॒व ।
28) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
29) अ॒स्य॒ तेन॒ तेना᳚ स्यास्य॒ तेन॑ ।
30) तेन॑ करोति करोति॒ तेन॒ तेन॑ करोति ।
31) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् ।
32) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
33) इन्द्रा॑ये न्द्रि॒याव॑त इन्द्रि॒याव॑त॒ इन्द्रा॒ये न्द्रा॑ये न्द्रि॒याव॑ते ।
34) इ॒न्द्रि॒याव॑त आ॒त्मान॑ मा॒त्मान॑ मिन्द्रि॒याव॑त इन्द्रि॒याव॑त आ॒त्मान᳚म् ।
34) इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒ते॒ ।
35) आ॒त्मान॑ मे॒वैवात्मान॑ मा॒त्मान॑ मे॒व ।
36) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
37) अ॒स्य॒ तेन॒ तेना᳚स्यास्य॒ तेन॑ ।
38) तेन॑ करोति करोति॒ तेन॒ तेन॑ करोति ।
39) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् ।
40) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
41) इन्द्रा॑या॒ र्कव॑ते॒ ऽर्कव॑त॒ इन्द्रा॒ये न्द्रा॑या॒ र्कव॑ते ।
42) अ॒र्कव॑ते भू॒तो भू॒तो᳚ ऽर्कव॑ते॒ ऽर्कव॑ते भू॒तः ।
42) अ॒र्कव॑त॒ इत्य॒र्क - व॒ते॒ ।
43) भू॒त ए॒वैव भू॒तो भू॒त ए॒व ।
44) ए॒वा न्नाद्ये॒ ऽन्नाद्य॑ ए॒वैवा न्नाद्ये᳚ ।
45) अ॒न्नाद्ये॒ प्रति॒ प्र त्य॒न्नाद्ये॒ ऽन्नाद्ये॒ प्रति॑ ।
45) अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ ।
46) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
47) ति॒ष्ठ॒ति॒ भव॑ति॒ भव॑ति तिष्ठति तिष्ठति॒ भव॑ति ।
48) भव॑ त्ये॒वैव भव॑ति॒ भव॑ त्ये॒व ।
49) ए॒वे न्द्रा॒ये न्द्रा॑यै॒वैवे न्द्रा॑य ।
50) इन्द्रा॑या ग्ंहो॒मुचे ऽग्ं॑हो॒मुच॒ इन्द्रा॒ये न्द्रा॑या ग्ंहो॒मुचे᳚ ।
॥ 37 ॥ (50/61)

1) अ॒ग्ं॒हो॒मुचे॑ पुरो॒डाश॑-म्पुरो॒डाश॑ मग्ंहो॒मुचे ऽग्ं॑हो॒मुचे॑ पुरो॒डाश᳚म् ।
1) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ ।
2) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
3) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
3) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
4) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
5) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
6) यः पा॒प्मना॑ पा॒प्मना॒ यो यः पा॒प्मना᳚ ।
7) पा॒प्मना॑ गृही॒तो गृ॑ही॒तः पा॒प्मना॑ पा॒प्मना॑ गृही॒तः ।
8) गृ॒ही॒त-स्स्या-थ्स्या-द्गृ॑ही॒तो गृ॑ही॒त-स्स्यात् ।
9) स्या-त्पा॒प्मा पा॒प्मा स्या-थ्स्या-त्पा॒प्मा ।
10) पा॒प्मा वै वै पा॒प्मा पा॒प्मा वै ।
11) वा अग्ंहो ऽग्ंहो॒ वै वा अग्ंहः॑ ।
12) अग्ंह॒ इन्द्र॒ मिन्द्र॒ मग्ंहो ऽग्ंह॒ इन्द्र᳚म् ।
13) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
14) ए॒वा ग्ंहो॒मुच॑ मग्ंहो॒मुच॑ मे॒वैवा ग्ंहो॒मुच᳚म् ।
15) अ॒ग्ं॒हो॒मुच॒ ग्ग्॒स्वेन॒ स्वेना ग्ं॑हो॒मुच॑ मग्ंहो॒मुच॒ग्ग्॒ स्वेन॑ ।
15) अ॒ग्ं॒हो॒मुच॒मित्यग्ं॑हः - मुच᳚म् ।
16) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
17) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
17) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
18) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
19) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
20) स ए॒वैव स स ए॒व ।
21) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
22) ए॒न॒-म्पा॒प्मनः॑ पा॒प्मन॑ एन मेन-म्पा॒प्मनः॑ ।
23) पा॒प्मनो ऽग्ंह॒सो ऽग्ंह॑स स्पा॒प्मनः॑ पा॒प्मनो ऽग्ंह॑सः ।
23) पट भेधम् - पा॒प्मनो ऽग्ं॑हसो॒ अग्ंह॑स स्पा॒प्मनः॑ पा॒प्मनो ऽग्ंह॑सः ।
24) अग्ंह॑सो मुञ्चति मुञ्च॒ त्यग्ंह॒सो ऽग्ंह॑सो मुञ्चति ।
24) पट भेधम् - अग्ंह॑सो मुञ्चति मुञ्च॒ त्यग्ंह॑सो॒ अग्ंह॑सो मुञ्चति ।
25) मु॒ञ्च॒तीन्द्रा॒ये न्द्रा॑य मुञ्चति मुञ्च॒तीन्द्रा॑य ।
26) इन्द्रा॑य वैमृ॒धाय॑ वैमृ॒धाये न्द्रा॒ये न्द्रा॑य वैमृ॒धाय॑ ।
27) वै॒मृ॒धाय॑ पुरो॒डाश॑-म्पुरो॒डाशं॑-वैँमृ॒धाय॑ वैमृ॒धाय॑ पुरो॒डाश᳚म् ।
28) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
29) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
29) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
30) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
31) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् ।
32) य-म्मृधो॒ मृधो॒ यं-यँ-म्मृधः॑ ।
33) मृधो॒ ऽभ्य॑भि मृधो॒ मृधो॒ ऽभि ।
34) अ॒भि प्र॒वेपे॑र-न्प्र॒वेपे॑र-न्न॒भ्य॑भि प्र॒वेपे॑रन्न् ।
35) प्र॒वेपे॑र-न्रा॒ष्ट्राणि॑ रा॒ष्ट्राणि॑ प्र॒वेपे॑र-न्प्र॒वेपे॑र-न्रा॒ष्ट्राणि॑ ।
35) प्र॒वेपे॑र॒न्निति॑ प्र - वेपे॑रन्न् ।
36) रा॒ष्ट्राणि॑ वा वा रा॒ष्ट्राणि॑ रा॒ष्ट्राणि॑ वा ।
37) वा॒ ऽभ्य॑भि वा॑ वा॒ ऽभि ।
38) अ॒भि स॑मि॒यु-स्स॑मि॒यु र॒भ्य॑भि स॑मि॒युः ।
39) स॒मि॒यु रिन्द्र॒ मिन्द्रग्ं॑ समि॒यु-स्स॑मि॒यु रिन्द्र᳚म् ।
39) स॒मि॒युरिति॑ सं - इ॒युः ।
40) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
41) ए॒व वै॑मृ॒धं-वैँ॑मृ॒ध मे॒वैव वै॑मृ॒धम् ।
42) वै॒मृ॒धग्ग्​ स्वेन॒ स्वेन॑ वैमृ॒धं-वैँ॑मृ॒धग्ग्​ स्वेन॑ ।
43) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
44) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
44) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
45) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
46) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
47) स ए॒वैव स स ए॒व ।
48) ए॒वास्मा॑ दस्मा दे॒वै वास्मा᳚त् ।
49) अ॒स्मा॒-न्मृधो॒ मृधो᳚ ऽस्मा दस्मा॒-न्मृधः॑ ।
50) मृधो ऽपाप॒ मृधो॒ मृधो ऽप॑ ।
॥ 38 ॥ (50/58)

1) अप॑ हन्ति ह॒ न्त्यपाप॑ हन्ति ।
2) ह॒न्तीन्द्रा॒ये न्द्रा॑य हन्ति ह॒न्तीन्द्रा॑य ।
3) इन्द्रा॑य त्रा॒त्रे त्रा॒त्र इन्द्रा॒ये न्द्रा॑य त्रा॒त्रे ।
4) त्रा॒त्रे पु॑रो॒डाश॑-म्पुरो॒डाश॑-न्त्रा॒त्रे त्रा॒त्रे पु॑रो॒डाश᳚म् ।
5) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
6) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
6) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
7) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
8) व॒पे॒-द्ब॒द्धो ब॒द्धो व॑पे-द्वपे-द्ब॒द्धः ।
9) ब॒द्धो वा॑ वा ब॒द्धो ब॒द्धो वा᳚ ।
10) वा॒ परि॑यत्तः॒ परि॑यत्तो वा वा॒ परि॑यत्तः ।
11) परि॑यत्तो वा वा॒ परि॑यत्तः॒ परि॑यत्तो वा ।
11) परि॑यत्त॒ इति॒ परि॑ - य॒त्तः॒ ।
12) वेन्द्र॒ मिन्द्रं॑-वाँ॒ वेन्द्र᳚म् ।
13) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
14) ए॒व त्रा॒तार॑-न्त्रा॒तार॑ मे॒वैव त्रा॒तार᳚म् ।
15) त्रा॒तार॒ग्ग्॒ स्वेन॒ स्वेन॑ त्रा॒तार॑-न्त्रा॒तार॒ग्ग्॒ स्वेन॑ ।
16) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
17) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
17) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
18) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
19) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
20) स ए॒वैव स स ए॒व ।
21) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
22) ए॒न॒-न्त्रा॒य॒ते॒ त्रा॒य॒त॒ ए॒न॒ मे॒न॒-न्त्रा॒य॒ते॒ ।
23) त्रा॒य॒त॒ इन्द्रा॒ये न्द्रा॑य त्रायते त्रायत॒ इन्द्रा॑य ।
24) इन्द्रा॑या र्काश्वमे॒धव॑ते ऽर्काश्वमे॒धव॑त॒ इन्द्रा॒ये न्द्रा॑या र्काश्वमे॒धव॑ते ।
25) अ॒र्का॒श्व॒मे॒धव॑ते पुरो॒डाश॑-म्पुरो॒डाश॑ मर्काश्वमे॒धव॑ते ऽर्काश्वमे॒धव॑ते पुरो॒डाश᳚म् ।
25) अ॒र्का॒श्व॒मे॒धव॑त॒ इत्य॑र्काश्वमे॒ध - व॒ते॒ ।
26) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
27) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
27) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
28) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
29) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् ।
30) य-म्म॑हाय॒ज्ञो म॑हाय॒ज्ञो यं-यँ-म्म॑हाय॒ज्ञः ।
31) म॒हा॒य॒ज्ञो न न म॑हाय॒ज्ञो म॑हाय॒ज्ञो न ।
31) म॒हा॒य॒ज्ञ इति॑ महा - य॒ज्ञः ।
32) नोप॒नमे॑ दुप॒नमे॒-न्न नोप॒नमे᳚त् ।
33) उ॒प॒नमे॑ दे॒ते ए॒ते उ॑प॒नमे॑ दुप॒नमे॑ दे॒ते ।
33) उ॒प॒नमे॒दित्यु॑प - नमे᳚त् ।
34) ए॒ते वै वा ए॒ते ए॒ते वै ।
34) ए॒ते इत्ये॒ते ।
35) वै म॑हाय॒ज्ञस्य॑ महाय॒ज्ञस्य॒ वै वै म॑हाय॒ज्ञस्य॑ ।
36) म॒हा॒य॒ज्ञस्या न्त्ये॒ अन्त्ये॑ महाय॒ज्ञस्य॑ महाय॒ज्ञस्या न्त्ये᳚ ।
36) म॒हा॒य॒ज्ञस्येति॑ महा - य॒ज्ञस्य॑ ।
37) अन्त्ये॑ त॒नू त॒नू अन्त्ये॒ अन्त्ये॑ त॒नू ।
37) अन्त्ये॒ इत्यन्त्ये᳚ ।
38) त॒नू य-द्य-त्त॒नू त॒नू यत् ।
38) त॒नू इति॑ त॒नू ।
39) यद॑र्काश्वमे॒धा व॑र्काश्वमे॒धौ य-द्यद॑र्काश्वमे॒धौ ।
40) अ॒र्का॒श्व॒मे॒धा विन्द्र॒ मिन्द्र॑ मर्काश्वमे॒धा व॑र्काश्वमे॒धा विन्द्र᳚म् ।
40) अ॒र्का॒श्व॒मे॒धावित्य॑र्क - अ॒श्व॒मे॒धौ ।
41) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
42) ए॒वार्का᳚श्वमे॒धव॑न्त मर्काश्वमे॒धव॑न्त मे॒वै वार्का᳚श्वमे॒धव॑न्तम् ।
43) अ॒र्का॒श्व॒मे॒धव॑न्त॒ग्ग्॒ स्वेन॒ स्वेना᳚र्काश्वमे॒धव॑न्त मर्काश्वमे॒धव॑न्त॒ग्ग्॒ स्वेन॑ ।
43) अ॒र्का॒श्व॒मे॒धव॑न्त॒मित्य॑र्काश्वमे॒ध - व॒न्त॒म् ।
44) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
45) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
45) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
46) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
47) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
48) स ए॒वैव स स ए॒व ।
49) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
50) अ॒स्मा॒ अ॒न्त॒तो᳚ ऽन्त॒तो᳚ ऽस्मा अस्मा अन्त॒तः ।
51) अ॒न्त॒तो म॑हाय॒ज्ञ-म्म॑हाय॒ज्ञ म॑न्त॒तो᳚ ऽन्त॒तो म॑हाय॒ज्ञम् ।
52) म॒हा॒य॒ज्ञ-ञ्च्या॑वयति च्यावयति महाय॒ज्ञ-म्म॑हाय॒ज्ञ-ञ्च्या॑वयति ।
52) म॒हा॒य॒ज्ञमिति॑ महा - य॒ज्ञम् ।
53) च्या॒व॒य॒ त्युपोप॑ च्यावयति च्यावय॒ त्युप॑ ।
54) उपै॑न मेन॒ मुपोपै॑नम् ।
55) ए॒न॒-म्म॒हा॒य॒ज्ञो म॑हाय॒ज्ञ ए॑न मेन-म्महाय॒ज्ञः ।
56) म॒हा॒य॒ज्ञो न॑मति नमति महाय॒ज्ञो म॑हाय॒ज्ञो न॑मति ।
56) म॒हा॒य॒ज्ञ इति॑ महा - य॒ज्ञः ।
57) न॒म॒तीति॑ नमति ।
॥ 39 ॥ (57/73)
॥ अ. 7 ॥

1) इन्द्रा॒या न्वृ॑ज॒वे ऽन्वृ॑जव॒ इन्द्रा॒ येन्द्रा॒या न्वृ॑जवे ।
2) अन्वृ॑जवे पुरो॒डाश॑-म्पुरो॒डाश॒ मन्वृ॑ज॒वे ऽन्वृ॑जवे पुरो॒डाश᳚म् ।
2) अन्वृ॑जव॒ इत्यनु॑ - ऋ॒ज॒वे॒ ।
3) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
4) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
4) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
5) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
6) व॒पे॒-द्ग्राम॑कामो॒ ग्राम॑कामो वपे-द्वपे॒-द्ग्राम॑कामः ।
7) ग्राम॑काम॒ इन्द्र॒ मिन्द्र॒-ङ्ग्राम॑कामो॒ ग्राम॑काम॒ इन्द्र᳚म् ।
7) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
8) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
9) ए॒वा न्वृ॑जु॒ मन्वृ॑जु मे॒वैवा न्वृ॑जुम् ।
10) अन्वृ॑जु॒ग्ग्॒ स्वेन॒ स्वेना न्वृ॑जु॒ मन्वृ॑जु॒ग्ग्॒ स्वेन॑ ।
10) अन्वृ॑जु॒मित्यनु॑ - ऋ॒जु॒म् ।
11) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
12) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
12) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
13) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
14) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
15) स ए॒वैव स स ए॒व ।
16) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
17) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
18) स॒जा॒ता ननु॑का॒ ननु॑का-न्थ्सजा॒ता-न्थ्स॑जा॒ता ननु॑कान् ।
18) स॒जा॒तानिति॑ स - जा॒तान् ।
19) अनु॑कान् करोति करो॒ त्यनु॑का॒ ननु॑कान् करोति ।
19) अनु॑का॒नित्यनु॑ - का॒न् ।
20) क॒रो॒ति॒ ग्रा॒मी ग्रा॒मी क॑रोति करोति ग्रा॒मी ।
21) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
22) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
23) भ॒व॒ती॒न्द्रा॒ण्या इ॑न्द्रा॒ण्यै भ॑वति भवतीन्द्रा॒ण्यै ।
24) इ॒न्द्रा॒ण्यै च॒रु-ञ्च॒रु मि॑न्द्रा॒ण्या इ॑न्द्रा॒ण्यै च॒रुम् ।
25) च॒रु-न्नि-र्णिश् च॒रु-ञ्च॒रु-न्निः ।
26) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
27) व॒पे॒-द्यस्य॒ यस्य॑ वपे-द्वपे॒-द्यस्य॑ ।
28) यस्य॒ सेना॒ सेना॒ यस्य॒ यस्य॒ सेना᳚ ।
29) सेना ऽसग्ं॑शि॒ता ऽसग्ं॑शिता॒ सेना॒ सेना ऽसग्ं॑शिता ।
30) असग्ं॑शितेवे॒ वासग्ं॑शि॒ता ऽसग्ं॑शितेव ।
30) असग्ं॑शि॒तेत्यसं᳚ - शि॒ता॒ ।
31) इ॒व॒ स्या-थ्स्या दि॑वे व॒ स्यात् ।
32) स्या दि॑न्द्रा॒णी न्द्रा॒णी स्या-थ्स्या दि॑न्द्रा॒णी ।
33) इ॒न्द्रा॒णी वै वा इ॑न्द्रा॒णी न्द्रा॒णी वै ।
34) वै सेना॑यै॒ सेना॑यै॒ वै वै सेना॑यै ।
35) सेना॑यै दे॒वता॑ दे॒वता॒ सेना॑यै॒ सेना॑यै दे॒वता᳚ ।
36) दे॒वते᳚ न्द्रा॒णी मि॑न्द्रा॒णी-न्दे॒वता॑ दे॒वते᳚ न्द्रा॒णीम् ।
37) इ॒न्द्रा॒णी मे॒वैवे न्द्रा॒णी मि॑न्द्रा॒णी मे॒व ।
38) ए॒व स्वेन॒ स्वे नै॒वैव स्वेन॑ ।
39) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
40) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
40) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
41) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
42) धा॒व॒ति॒ सा सा धा॑वति धावति॒ सा ।
43) सैवैव सा सैव ।
44) ए॒वास्या᳚ स्यै॒ वैवास्य॑ ।
45) अ॒स्य॒ सेना॒ग्ं॒ सेना॑ मस्यास्य॒ सेना᳚म् ।
46) सेना॒ग्ं॒ सग्ं सग्ं सेना॒ग्ं॒ सेना॒ग्ं॒ सम् ।
47) सग्ग्​ श्य॑ति श्यति॒ सग्ं सग्ग्​ श्य॑ति ।
48) श्य॒ति॒ बल्ब॑जा॒-न्बल्ब॑जा-ञ्छ्​यति श्यति॒ बल्ब॑जान् ।
49) बल्ब॑जा॒ नप्यपि॒ बल्ब॑जा॒-न्बल्ब॑जा॒ नपि॑ ।
50) अपी॒द्ध्म इ॒द्ध्मे ऽप्यपी॒द्ध्मे ।
॥ 40 ॥ (50/59)

1) इ॒द्ध्मे सग्ं स मि॒द्ध्म इ॒द्ध्मे सम् ।
2) सन्न॑ह्ये-न्नह्ये॒-थ्सग्ं सन्न॑ह्येत् ।
3) न॒ह्ये॒-द्गौ-र्गौ-र्न॑ह्ये-न्नह्ये॒-द्गौः ।
4) गौ-र्यत्र॒ यत्र॒ गौ-र्गौ-र्यत्र॑ ।
5) यत्राधि॑ष्क॒न्ना ऽधि॑ष्कन्ना॒ यत्र॒ यत्राधि॑ष्कन्ना ।
6) अधि॑ष्कन्ना॒ न्यमे॑ह॒-न्न्यमे॑ह॒ दधि॑ष्क॒न्ना ऽधि॑ष्कन्ना॒ न्यमे॑हत् ।
6) अधि॑ष्क॒न्नेत्यधि॑ - स्क॒न्ना॒ ।
7) न्यमे॑ह॒-त्तत॒ स्ततो॒ न्यमे॑ह॒-न्न्यमे॑ह॒-त्ततः॑ ।
7) न्यमे॑ह॒दिति॑ नि - अमे॑हत् ।
8) ततो॒ बल्ब॑जा॒ बल्ब॑जा॒ स्तत॒ स्ततो॒ बल्ब॑जाः ।
9) बल्ब॑जा॒ उदु-द्बल्ब॑जा॒ बल्ब॑जा॒ उत् ।
10) उद॑तिष्ठ-न्नतिष्ठ॒-न्नुदु द॑तिष्ठन्न् ।
11) अ॒ति॒ष्ठ॒-न्गवा॒-ङ्गवा॑ मतिष्ठ-न्नतिष्ठ॒-न्गवा᳚म् ।
12) गवा॑ मे॒वैव गवा॒-ङ्गवा॑ मे॒व ।
13) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
14) ए॒न॒-न्न्या॒य-न्न्या॒य मे॑न मेन-न्न्या॒यम् ।
15) न्या॒य म॑पि॒नीया॑ पि॒नीय॑ न्या॒य-न्न्या॒य म॑पि॒नीय॑ ।
15) न्या॒यमिति॑ नि - आ॒यम् ।
16) अ॒पि॒नीय॒ गा गा अ॑पि॒नीया॑ पि॒नीय॒ गाः ।
16) अ॒पि॒नीयेत्य॑पि - नीय॑ ।
17) गा वे॑दयति वेदयति॒ गा गा वे॑दयति ।
18) वे॒द॒य॒तीन्द्रा॒ये न्द्रा॑य वेदयति वेदय॒तीन्द्रा॑य ।
19) इन्द्रा॑य मन्यु॒मते॑ मन्यु॒मत॒ इन्द्रा॒ये न्द्रा॑य मन्यु॒मते᳚ ।
20) म॒न्यु॒मते॒ मन॑स्वते॒ मन॑स्वते मन्यु॒मते॑ मन्यु॒मते॒ मन॑स्वते ।
20) म॒न्यु॒मत॒ इति॑ मन्यु - मते᳚ ।
21) मन॑स्वते पुरो॒डाश॑-म्पुरो॒डाश॒-म्मन॑स्वते॒ मन॑स्वते पुरो॒डाश᳚म् ।
22) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
23) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
23) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
24) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
25) व॒पे॒-थ्स॒ङ्ग्रा॒मे स॑ङ्ग्रा॒मे व॑पे-द्वपे-थ्सङ्ग्रा॒मे ।
26) स॒ङ्ग्रा॒मे सं​यँ॑त्ते॒ सं​यँ॑त्ते सङ्ग्रा॒मे स॑ङ्ग्रा॒मे सं​यँ॑त्ते ।
26) स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे ।
27) सं​यँ॑त्त इन्द्रि॒येणे᳚ न्द्रि॒येण॒ सं​यँ॑त्ते॒ सं​यँ॑त्त इन्द्रि॒येण॑ ।
27) सं​यँ॑त्त॒ इति॒ सं - य॒त्ते॒ ।
28) इ॒न्द्रि॒येण॒ वै वा इ॑न्द्रि॒येणे᳚ न्द्रि॒येण॒ वै ।
29) वै म॒न्युना॑ म॒न्युना॒ वै वै म॒न्युना᳚ ।
30) म॒न्युना॒ मन॑सा॒ मन॑सा म॒न्युना॑ म॒न्युना॒ मन॑सा ।
31) मन॑सा सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-म्मन॑सा॒ मन॑सा सङ्ग्रा॒मम् ।
32) स॒ङ्ग्रा॒म-ञ्ज॑यति जयति सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-ञ्ज॑यति ।
32) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
33) ज॒य॒तीन्द्र॒ मिन्द्र॑-ञ्जयति जय॒तीन्द्र᳚म् ।
34) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
35) ए॒व म॑न्यु॒मन्त॑-म्मन्यु॒मन्त॑ मे॒वैव म॑न्यु॒मन्त᳚म् ।
36) म॒न्यु॒मन्त॒-म्मन॑स्वन्त॒-म्मन॑स्वन्त-म्मन्यु॒मन्त॑-म्मन्यु॒मन्त॒-म्मन॑स्वन्तम् ।
36) म॒न्यु॒मन्त॒मिति॑ मन्यु - मन्त᳚म् ।
37) मन॑स्वन्त॒ग्ग्॒ स्वेन॒ स्वेन॒ मन॑स्वन्त॒-म्मन॑स्वन्त॒ग्ग्॒ स्वेन॑ ।
38) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
39) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
39) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
40) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
41) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
42) स ए॒वैव स स ए॒व ।
43) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
44) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
45) इ॒न्द्रि॒य-म्म॒न्यु-म्म॒न्यु मि॑न्द्रि॒य मि॑न्द्रि॒य-म्म॒न्युम् ।
46) म॒न्यु-म्मनो॒ मनो॑ म॒न्यु-म्म॒न्यु-म्मनः॑ ।
47) मनो॑ दधाति दधाति॒ मनो॒ मनो॑ दधाति ।
48) द॒धा॒ति॒ जय॑ति॒ जय॑ति दधाति दधाति॒ जय॑ति ।
49) जय॑ति॒ त-न्त-ञ्जय॑ति॒ जय॑ति॒ तम् ।
50) तग्ं स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-न्त-न्तग्ं स॑ङ्ग्रा॒मम् ।
॥ 41 ॥ (50/61)

1) स॒ङ्ग्रा॒म मे॒ता मे॒ताग्ं स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म मे॒ताम् ।
1) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
2) ए॒ता मे॒वैवैता मे॒ता मे॒व ।
3) ए॒व नि-र्णि रे॒वैव निः ।
4) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
5) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
6) यो ह॒तम॑ना ह॒तम॑ना॒ यो यो ह॒तम॑नाः ।
7) ह॒तम॑ना-स्स्व॒यम्पा॑प-स्स्व॒यम्पा॑पो ह॒तम॑ना ह॒तम॑ना-स्स्व॒यम्पा॑पः ।
7) ह॒तम॑ना॒ इति॑ ह॒त - म॒नाः॒ ।
8) स्व॒यम्पा॑प इवे व स्व॒यम्पा॑प-स्स्व॒यम्पा॑प इव ।
8) स्व॒यम्पा॑प॒ इति॑ स्व॒यं - पा॒पः॒ ।
9) इ॒व॒ स्या-थ्स्या दि॑वे व॒ स्यात् ।
10) स्या दे॒ता न्ये॒तानि॒ स्या-थ्स्या दे॒तानि॑ ।
11) ए॒तानि॒ हि ह्ये॑ता न्ये॒तानि॒ हि ।
12) हि वै वै हि हि वै ।
13) वा ए॒तस्मा॑ दे॒तस्मा॒-द्वै वा ए॒तस्मा᳚त् ।
14) ए॒तस्मा॒ दप॑क्रान्ता॒ न्यप॑क्रान्ता न्ये॒तस्मा॑ दे॒तस्मा॒ दप॑क्रान्तानि ।
15) अप॑क्रान्ता॒ न्यथाथा प॑क्रान्ता॒ न्यप॑क्रान्ता॒ न्यथ॑ ।
15) अप॑क्रान्ता॒नीत्यप॑ - क्रा॒न्ता॒नि॒ ।
16) अथै॒ष ए॒षो ऽथा थै॒षः ।
17) ए॒ष ह॒तम॑ना ह॒तम॑ना ए॒ष ए॒ष ह॒तम॑नाः ।
18) ह॒तम॑ना-स्स्व॒यम्पा॑प-स्स्व॒यम्पा॑पो ह॒तम॑ना ह॒तम॑ना-स्स्व॒यम्पा॑पः ।
18) ह॒तम॑ना॒ इति॑ ह॒त - म॒नाः॒ ।
19) स्व॒यम्पा॑प॒ इन्द्र॒ मिन्द्रग्ग्॑ स्व॒यम्पा॑प-स्स्व॒यम्पा॑प॒ इन्द्र᳚म् ।
19) स्व॒यम्पा॑प॒ इति॑ स्व॒यं - पा॒पः॒ ।
20) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
21) ए॒व म॑न्यु॒मन्त॑-म्मन्यु॒मन्त॑ मे॒वैव म॑न्यु॒मन्त᳚म् ।
22) म॒न्यु॒मन्त॒-म्मन॑स्वन्त॒-म्मन॑स्वन्त-म्मन्यु॒मन्त॑-म्मन्यु॒मन्त॒-म्मन॑स्वन्तम् ।
22) म॒न्यु॒मन्त॒मिति॑ मन्यु - मन्त᳚म् ।
23) मन॑स्वन्त॒ग्ग्॒ स्वेन॒ स्वेन॒ मन॑स्वन्त॒-म्मन॑स्वन्त॒ग्ग्॒ स्वेन॑ ।
24) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
25) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
25) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
26) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
27) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
28) स ए॒वैव स स ए॒व ।
29) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
30) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
31) इ॒न्द्रि॒य-म्म॒न्यु-म्म॒न्यु मि॑न्द्रि॒य मि॑न्द्रि॒य-म्म॒न्युम् ।
32) म॒न्यु-म्मनो॒ मनो॑ म॒न्यु-म्म॒न्यु-म्मनः॑ ।
33) मनो॑ दधाति दधाति॒ मनो॒ मनो॑ दधाति ।
34) द॒धा॒ति॒ न न द॑धाति दधाति॒ न ।
35) न ह॒तम॑ना ह॒तम॑ना॒ न न ह॒तम॑नाः ।
36) ह॒तम॑ना-स्स्व॒यम्पा॑प-स्स्व॒यम्पा॑पो ह॒तम॑ना ह॒तम॑ना-स्स्व॒यम्पा॑पः ।
36) ह॒तम॑ना॒ इति॑ ह॒त - म॒नाः॒ ।
37) स्व॒यम्पा॑पो भवति भवति स्व॒यम्पा॑प-स्स्व॒यम्पा॑पो भवति ।
37) स्व॒यम्पा॑प॒ इति॑ स्व॒यं - पा॒पः॒ ।
38) भ॒व॒तीन्द्रा॒ये न्द्रा॑य भवति भव॒तीन्द्रा॑य ।
39) इन्द्रा॑य दा॒त्रे दा॒त्र इन्द्रा॒ये न्द्रा॑य दा॒त्रे ।
40) दा॒त्रे पु॑रो॒डाश॑-म्पुरो॒डाश॑-न्दा॒त्रे दा॒त्रे पु॑रो॒डाश᳚म् ।
41) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
42) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
42) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
43) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
44) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
45) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
46) का॒मये॑त॒ दान॑कामा॒ दान॑कामाः का॒मये॑त का॒मये॑त॒ दान॑कामाः ।
47) दान॑कामा मे मे॒ दान॑कामा॒ दान॑कामा मे ।
47) दान॑कामा॒ इति॒ दान॑ - का॒माः॒ ।
48) मे॒ प्र॒जाः प्र॒जा मे॑ मे प्र॒जाः ।
49) प्र॒जा-स्स्युः॑ स्युः प्र॒जाः प्र॒जा-स्स्युः॑ ।
49) प्र॒जा इति॑ प्र - जाः ।
50) स्यु॒ रितीति॑ स्यु-स्स्यु॒ रिति॑ ।
॥ 42 ॥ (50/63)

1) इतीन्द्र॒ मिन्द्र॒ मितीतीन्द्र᳚म् ।
2) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
3) ए॒व दा॒तार॑-न्दा॒तार॑ मे॒वैव दा॒तार᳚म् ।
4) दा॒तार॒ग्ग्॒ स्वेन॒ स्वेन॑ दा॒तार॑-न्दा॒तार॒ग्ग्॒ स्वेन॑ ।
5) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
6) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
6) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
7) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
8) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
9) स ए॒वैव स स ए॒व ।
10) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
11) अ॒स्मै॒ दान॑कामा॒ दान॑कामा अस्मा अस्मै॒ दान॑कामाः ।
12) दान॑कामाः प्र॒जाः प्र॒जा दान॑कामा॒ दान॑कामाः प्र॒जाः ।
12) दान॑कामा॒ इति॒ दान॑ - का॒माः॒ ।
13) प्र॒जाः क॑रोति करोति प्र॒जाः प्र॒जाः क॑रोति ।
13) प्र॒जा इति॑ प्र - जाः ।
14) क॒रो॒ति॒ दान॑कामा॒ दान॑कामाः करोति करोति॒ दान॑कामाः ।
15) दान॑कामा अस्मा अस्मै॒ दान॑कामा॒ दान॑कामा अस्मै ।
15) दान॑कामा॒ इति॒ दान॑ - का॒माः॒ ।
16) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः ।
17) प्र॒जा भ॑वन्ति भवन्ति प्र॒जाः प्र॒जा भ॑वन्ति ।
17) प्र॒जा इति॑ प्र - जाः ।
18) भ॒व॒न्तीन्द्रा॒ये न्द्रा॑य भवन्ति भव॒न्तीन्द्रा॑य ।
19) इन्द्रा॑य प्रदा॒त्रे प्र॑दा॒त्र इन्द्रा॒ये न्द्रा॑य प्रदा॒त्रे ।
20) प्र॒दा॒त्रे पु॑रो॒डाश॑-म्पुरो॒डाश॑-म्प्रदा॒त्रे प्र॑दा॒त्रे पु॑रो॒डाश᳚म् ।
20) प्र॒दा॒त्र इति॑ प्र - दा॒त्रे ।
21) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
22) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
22) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
23) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
24) व॒पे॒-द्यस्मै॒ यस्मै॑ वपे-द्वपे॒-द्यस्मै᳚ ।
25) यस्मै॒ प्रत्त॒-म्प्रत्तं॒-यँस्मै॒ यस्मै॒ प्रत्त᳚म् ।
26) प्रत्त॑ मिवे व॒ प्रत्त॒-म्प्रत्त॑ मिव ।
27) इ॒व॒ स-थ्सदि॑वे व॒ सत् ।
28) स-न्न न स-थ्स-न्न ।
29) न प्र॑दी॒येत॑ प्रदी॒येत॒ न न प्र॑दी॒येत॑ ।
30) प्र॒दी॒येते न्द्र॒ मिन्द्र॑-म्प्रदी॒येत॑ प्रदी॒येते न्द्र᳚म् ।
30) प्र॒दी॒येतेति॑ प्र - दी॒येत॑ ।
31) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
32) ए॒व प्र॑दा॒तार॑-म्प्रदा॒तार॑ मे॒वैव प्र॑दा॒तार᳚म् ।
33) प्र॒दा॒तार॒ग्ग्॒ स्वेन॒ स्वेन॑ प्रदा॒तार॑-म्प्रदा॒तार॒ग्ग्॒ स्वेन॑ ।
33) प्र॒दा॒तार॒मिति॑ प्र - दा॒तार᳚म् ।
34) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
35) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
35) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
36) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
37) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
38) स ए॒वैव स स ए॒व ।
39) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
40) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
41) प्र दा॑पयति दापयति॒ प्र प्र दा॑पयति ।
42) दा॒प॒य॒तीन्द्रा॒ये न्द्रा॑य दापयति दापय॒तीन्द्रा॑य ।
43) इन्द्रा॑य सु॒त्रांणे॑ सु॒त्रांण॒ इन्द्रा॒ये न्द्रा॑य सु॒त्रांणे᳚ ।
44) सु॒त्रांणे॑ पुरो॒डाश॑-म्पुरो॒डाशग्ं॑ सु॒त्रांणे॑ सु॒त्रांणे॑ पुरो॒डाश᳚म् ।
44) सु॒त्रांण॒ इति॑ सु - त्रांणे᳚ ।
45) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
46) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
46) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
47) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
48) व॒पे॒ दप॑रु॒द्धो ऽप॑रुद्धो वपे-द्वपे॒ दप॑रुद्धः ।
49) अप॑रुद्धो वा॒ वा ऽप॑रु॒द्धो ऽप॑रुद्धो वा ।
49) अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ ।
50) वा॒ ऽप॒रु॒द्ध्यमा॑नो ऽपरु॒द्ध्यमा॑नो वा वा ऽपरु॒द्ध्यमा॑नः ।
॥ 43 ॥ (50/63)

1) अ॒प॒रु॒द्ध्यमा॑नो वा वा ऽपरु॒द्ध्यमा॑नो ऽपरु॒द्ध्यमा॑नो वा ।
1) अ॒प॒रु॒द्ध्यमा॑न॒ इत्य॑प - रु॒द्ध्यमा॑नः ।
2) वेन्द्र॒ मिन्द्रं॑-वाँ॒ वेन्द्र᳚म् ।
3) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
4) ए॒व सु॒त्रामा॑णग्ं सु॒त्रामा॑ण मे॒वैव सु॒त्रामा॑णम् ।
5) सु॒त्रामा॑ण॒ग्ग्॒ स्वेन॒ स्वेन॑ सु॒त्रामा॑णग्ं सु॒त्रामा॑ण॒ग्ग्॒ स्वेन॑ ।
5) सु॒त्रामा॑ण॒मिति॑ सु - त्रामा॑णम् ।
6) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
7) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
7) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
8) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
9) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
10) स ए॒वैव स स ए॒व ।
11) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
12) ए॒न॒-न्त्रा॒य॒ते॒ त्रा॒य॒त॒ ए॒न॒ मे॒न॒-न्त्रा॒य॒ते॒ ।
13) त्रा॒य॒ते॒ ऽन॒प॒रु॒द्ध्यो॑ ऽनपरु॒द्ध्य स्त्रा॑यते त्रायते ऽनपरु॒द्ध्यः ।
14) अ॒न॒प॒रु॒द्ध्यो भ॑वति भव त्यनपरु॒द्ध्यो॑ ऽनपरु॒द्ध्यो भ॑वति ।
14) अ॒न॒प॒रु॒द्ध्य इत्य॑नप - रु॒द्ध्यः ।
15) भ॒व॒तीन्द्र॒ इन्द्रो॑ भवति भव॒तीन्द्रः॑ ।
16) इन्द्रो॒ वै वा इन्द्र॒ इन्द्रो॒ वै ।
17) वै स॒दृ-ङ्ख्​स॒दृं-वैँ वै स॒दृम् ।
18) स॒दृ-न्दे॒वता॑भि-र्दे॒वता॑भि-स्स॒दृ-ङ्ख्​स॒दृ-न्दे॒वता॑भिः ।
18) स॒दृङ्ङिति॑ स - दृम् ।
19) दे॒वता॑भि रासी दासी-द्दे॒वता॑भि-र्दे॒वता॑भि रासीत् ।
20) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः ।
21) स न न स स न ।
22) न व्या॒वृतं॑-व्याँ॒वृत॒-न्न न व्या॒वृत᳚म् ।
23) व्या॒वृत॑ मगच्छ दगच्छ-द्व्या॒वृतं॑-व्याँ॒वृत॑ मगच्छत् ।
23) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् ।
24) अ॒ग॒च्छ॒-थ्स सो॑ ऽगच्छ दगच्छ॒-थ्सः ।
25) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
26) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
26) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
27) उपा॑धाव दधाव॒ दुपोपा॑ धावत् ।
28) अ॒धा॒व॒-त्तस्मै॒ तस्मा॑ अधाव दधाव॒-त्तस्मै᳚ ।
29) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
30) ए॒त मै॒न्द्र मै॒न्द्र मे॒त मे॒त मै॒न्द्रम् ।
31) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
32) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
32) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
33) निर॑वप दवप॒-न्नि-र्णि र॑वपत् ।
34) अ॒व॒प॒-त्तेन॒ तेना॑ वप दवप॒-त्तेन॑ ।
35) तेनै॒वैव तेन॒ तेनै॒व ।
36) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
37) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
38) इ॒न्द्रि॒य म॑दधा ददधा दिन्द्रि॒य मि॑न्द्रि॒य म॑दधात् ।
39) अ॒द॒धा॒च् छक्व॑री॒ शक्व॑री अदधा ददधा॒च् छक्व॑री ।
40) शक्व॑री याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ शक्व॑री॒ शक्व॑री याज्यानुवा॒क्ये᳚ ।
40) शक्व॑री॒ इति॒ शक्व॑री ।
41) या॒ज्या॒नु॒वा॒क्ये॑ अकरोदकरो-द्याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ अकरोत् ।
41) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
42) अ॒क॒रो॒-द्वज्रो॒ वज्रो॑ ऽकरो दकरो॒-द्वज्रः॑ ।
43) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
44) वै शक्व॑री॒ शक्व॑री॒ वै वै शक्व॑री ।
45) शक्व॑री॒ स स शक्व॑री॒ शक्व॑री॒ सः ।
46) स ए॑न मेन॒ग्ं॒ स स ए॑नम् ।
47) ए॒नं॒-वँज्रो॒ वज्र॑ एन मेनं॒-वँज्रः॑ ।
48) वज्रो॒ भूत्यै॒ भूत्यै॒ वज्रो॒ वज्रो॒ भूत्यै᳚ ।
49) भूत्या॑ ऐन्धैन्ध॒ भूत्यै॒ भूत्या॑ ऐन्ध ।
50) ऐ॒न्ध॒ स स ऐ᳚न्धैन्ध॒ सः ।
॥ 44 ॥ (50/60)

1) सो॑ ऽभव दभव॒-थ्स सो॑ ऽभवत् ।
2) अ॒भ॒व॒-थ्स सो॑ ऽभव दभव॒-थ्सः ।
3) सो॑ ऽबिभे दबिभे॒-थ्स सो॑ ऽबिभेत् ।
4) अ॒बि॒भे॒-द्भू॒तो भू॒तो॑ ऽबिभे दबिभे-द्भू॒तः ।
5) भू॒तः प्र प्र भू॒तो भू॒तः प्र ।
6) प्र मा॑ मा॒ प्र प्र मा᳚ ।
7) मा॒ ध॒क्ष्य॒ति॒ ध॒क्ष्य॒ति॒ मा॒ मा॒ ध॒क्ष्य॒ति॒ ।
8) ध॒क्ष्य॒तीतीति॑ धक्ष्यति धक्ष्य॒तीति॑ ।
9) इति॒ स स इतीति॒ सः ।
10) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
11) प्र॒जाप॑ति॒-म्पुनः॒ पुनः॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-म्पुनः॑ ।
11) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
12) पुन॒ रुपोप॒ पुनः॒ पुन॒ रुप॑ ।
13) उपा॑धाव दधाव॒ दुपोपा॑ धावत् ।
14) अ॒धा॒व॒-थ्स सो॑ ऽधाव दधाव॒-थ्सः ।
15) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः ।
16) प्र॒जाप॑ति॒-श्शक्व॑र्या॒-श्शक्व॑र्याः प्र॒जाप॑तिः प्र॒जाप॑ति॒-श्शक्व॑र्याः ।
16) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
17) शक्व॑र्या॒ अध्यधि॒ शक्व॑र्या॒-श्शक्व॑र्या॒ अधि॑ ।
18) अधि॑ रे॒वतीग्ं॑ रे॒वती॒ मध्यधि॑ रे॒वती᳚म् ।
19) रे॒वती॒-न्नि-र्णी रे॒वतीग्ं॑ रे॒वती॒-न्निः ।
20) निर॑मिमीता मिमीत॒ नि-र्णि र॑मिमीत ।
21) अ॒मि॒मी॒त॒ शान्त्यै॒ शान्त्या॑ अमिमीता मिमीत॒ शान्त्यै᳚ ।
22) शान्त्या॒ अप्र॑दाहा॒या प्र॑दाहाय॒ शान्त्यै॒ शान्त्या॒ अप्र॑दाहाय ।
23) अप्र॑दाहाय॒ यो यो ऽप्र॑दाहा॒या प्र॑दाहाय॒ यः ।
23) अप्र॑दाहा॒येत्यप्र॑ - दा॒हा॒य॒ ।
24) यो ऽल॒ मलं॒-योँ यो ऽल᳚म् ।
25) अलग्ग्॑ श्रि॒यै श्रि॒या अल॒ मलग्ग्॑ श्रि॒यै ।
26) श्रि॒यै स-न्थ्स-ञ्छ्रि॒यै श्रि॒यै सन्न् ।
27) स-न्थ्स॒दृ-ङ्ख्​स॒दृ-ङ्ख्​स-न्थ्स-न्थ्स॒दृम् ।
28) स॒दृ-ङ्ख्​स॑मा॒नै-स्स॑मा॒नै-स्स॒दृ-ङ्ख्​स॒दृ-ङ्ख्​स॑मा॒नैः ।
28) स॒दृङ्ङिति॑ स - दृम् ।
29) स॒मा॒नै-स्स्या-थ्स्या-थ्स॑मा॒नै-स्स॑मा॒नै-स्स्यात् ।
30) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
31) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
32) ए॒त मै॒न्द्र मै॒न्द्र मे॒त मे॒त मै॒न्द्रम् ।
33) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
34) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
34) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
35) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
36) व॒पे॒दिन्द्र॒ मिन्द्रं॑-वँपे-द्वपे॒दिन्द्र᳚म् ।
37) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
38) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
39) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
40) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
40) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
41) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
42) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
43) स ए॒वैव स स ए॒व ।
44) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
45) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
46) इ॒न्द्रि॒य-न्द॑धाति दधातीन्द्रि॒य मि॑न्द्रि॒य-न्द॑धाति ।
47) द॒धा॒ति॒ रे॒वती॑ रे॒वती॑ दधाति दधाति रे॒वती᳚ ।
48) रे॒वती॑ पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ रे॒वती॑ रे॒वती॑ पुरोनुवा॒क्या᳚ ।
49) पु॒रो॒नु॒वा॒क्या॑ भवति भवति पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ भवति ।
49) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
50) भ॒व॒ति॒ शान्त्यै॒ शान्त्यै॑ भवति भवति॒ शान्त्यै᳚ ।
51) शान्त्या॒ अप्र॑दाहा॒या प्र॑दाहाय॒ शान्त्यै॒ शान्त्या॒ अप्र॑दाहाय ।
52) अप्र॑दाहाय॒ शक्व॑री॒ शक्व॒र्य प्र॑दाहा॒या प्र॑दाहाय॒ शक्व॑री ।
52) अप्र॑दाहा॒येत्यप्र॑ - दा॒हा॒य॒ ।
53) शक्व॑री या॒ज्या॑ या॒ज्या॑ शक्व॑री॒ शक्व॑री या॒ज्या᳚ ।
54) या॒ज्या॑ वज्रो॒ वज्रो॑ या॒ज्या॑ या॒ज्या॑ वज्रः॑ ।
55) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
56) वै शक्व॑री॒ शक्व॑री॒ वै वै शक्व॑री ।
57) शक्व॑री॒ स स शक्व॑री॒ शक्व॑री॒ सः ।
58) स ए॑न मेन॒ग्ं॒ स स ए॑नम् ।
59) ए॒नं॒-वँज्रो॒ वज्र॑ एन मेनं॒-वँज्रः॑ ।
60) वज्रो॒ भूत्यै॒ भूत्यै॒ वज्रो॒ वज्रो॒ भूत्यै᳚ ।
61) भूत्या॑ इन्ध इन्धे॒ भूत्यै॒ भूत्या॑ इन्धे ।
62) इ॒न्धे॒ भव॑ति॒ भव॑तीन्ध इन्धे॒ भव॑ति ।
63) भव॑ त्ये॒वैव भव॑ति॒ भव॑ त्ये॒व ।
64) ए॒वे त्ये॒व ।
॥ 45 ॥ (64/72)
॥ अ. 8 ॥

1) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् ।
1) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
2) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
2) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
3) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
4) व॒पे॒ द॒भि॒चर॑-न्नभि॒चरन्॑. वपे-द्वपे दभि॒चरन्न्॑ ।
5) अ॒भि॒चर॒-न्थ्सर॑स्वती॒ सर॑स्व त्यभि॒चर॑-न्नभि॒चर॒-न्थ्सर॑स्वती ।
5) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ ।
6) सर॑स्व॒ त्याज्य॑भा॒गा ऽऽज्य॑भागा॒ सर॑स्वती॒ सर॑स्व॒ त्याज्य॑भागा ।
7) आज्य॑भागा॒ स्या-थ्स्या दाज्य॑भा॒गा ऽऽज्य॑भागा॒ स्यात् ।
7) आज्य॑भा॒गेत्याज्य॑ - भा॒गा॒ ।
8) स्या-द्बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य-स्स्या-थ्स्या-द्बा॑र्​हस्प॒त्यः ।
9) बा॒र्॒ह॒स्प॒त्य श्च॒रु श्च॒रु-र्बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य श्च॒रुः ।
10) च॒रु-र्य-द्यच् च॒रु श्च॒रु-र्यत् ।
11) यदा᳚ग्नावैष्ण॒व आ᳚ग्नावैष्ण॒वो य-द्यदा᳚ग्नावैष्ण॒वः ।
12) आ॒ग्ना॒वै॒ष्ण॒व एका॑दशकपाल॒ एका॑दशकपाल आग्नावैष्ण॒व आ᳚ग्नावैष्ण॒व एका॑दशकपालः ।
12) आ॒ग्ना॒वै॒ष्ण॒व इत्या᳚ग्ना - वै॒ष्ण॒वः ।
13) एका॑दशकपालो॒ भव॑ति॒ भव॒त्येका॑दशकपाल॒ एका॑दशकपालो॒ भव॑ति ।
13) एका॑दशकपाल॒ इत्येका॑दश - क॒पा॒लः॒ ।
14) भव॑ त्य॒ग्नि र॒ग्नि-र्भव॑ति॒ भव॑ त्य॒ग्निः ।
15) अ॒ग्नि-स्सर्वा॒-स्सर्वा॑ अ॒ग्नि र॒ग्नि-स्सर्वाः᳚ ।
16) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
17) दे॒वता॒ विष्णु॒-र्विष्णु॑-र्दे॒वता॑ दे॒वता॒ विष्णुः॑ ।
18) विष्णु॑-र्य॒ज्ञो य॒ज्ञो विष्णु॒-र्विष्णु॑-र्य॒ज्ञः ।
19) य॒ज्ञो दे॒वता॑भि-र्दे॒वता॑भि-र्य॒ज्ञो य॒ज्ञो दे॒वता॑भिः ।
20) दे॒वता॑भिश्च च दे॒वता॑भि-र्दे॒वता॑भिश्च ।
21) चै॒वैव च॑ चै॒व ।
22) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
23) ए॒नं॒-यँ॒ज्ञेन॑ य॒ज्ञेनै॑न मेनं-यँ॒ज्ञेन॑ ।
24) य॒ज्ञेन॑ च च य॒ज्ञेन॑ य॒ज्ञेन॑ च ।
25) चा॒भ्य॑भि च॑ चा॒भि ।
26) अ॒भि च॑रति चर त्य॒भ्य॑भि च॑रति ।
27) च॒र॒ति॒ सर॑स्वती॒ सर॑स्वती चरति चरति॒ सर॑स्वती ।
28) सर॑स्व॒ त्याज्य॑भा॒गा ऽऽज्य॑भागा॒ सर॑स्वती॒ सर॑स्व॒ त्याज्य॑भागा ।
29) आज्य॑भागा भवति भव॒ त्याज्य॑भा॒गा ऽऽज्य॑भागा भवति ।
29) आज्य॑भा॒गेत्याज्य॑ - भा॒गा॒ ।
30) भ॒व॒ति॒ वाग् वाग् भ॑वति भवति॒ वाक् ।
31) वाग् वै वै वाग् वाग् वै ।
32) वै सर॑स्वती॒ सर॑स्वती॒ वै वै सर॑स्वती ।
33) सर॑स्वती वा॒चा वा॒चा सर॑स्वती॒ सर॑स्वती वा॒चा ।
34) वा॒चैवैव वा॒चा वा॒चैव ।
35) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
36) ए॒न॒ म॒भ्या᳚(1॒)भ्ये॑न मेन म॒भि ।
37) अ॒भि च॑रति चर त्य॒भ्य॑भि च॑रति ।
38) च॒र॒ति॒ बा॒र्॒ह॒स्प॒त्यो बा॑र्​हस्प॒त्य श्च॑रति चरति बार्​हस्प॒त्यः ।
39) बा॒र्॒ह॒स्प॒त्य श्च॒रु श्च॒रु-र्बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य श्च॒रुः ।
40) च॒रु-र्भ॑वति भवति च॒रु श्च॒रु-र्भ॑वति ।
41) भ॒व॒ति॒ ब्रह्म॒ ब्रह्म॑ भवति भवति॒ ब्रह्म॑ ।
42) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै ।
43) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
44) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ ।
45) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा ।
46) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑ णै॒व ।
47) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
48) ए॒न॒ म॒भ्या᳚(1॒)भ्ये॑न मेन म॒भि ।
49) अ॒भि च॑रति चर त्य॒भ्य॑भि च॑रति ।
50) च॒र॒ति॒ प्रति॒ प्रति॑ चरति चरति॒ प्रति॑ ।
॥ 46 ॥ (50/57)

1) प्रति॒ वै वै प्रति॒ प्रति॒ वै ।
2) वै प॒रस्ता᳚-त्प॒रस्ता॒-द्वै वै प॒रस्ता᳚त् ।
3) प॒रस्ता॑ दभि॒चर॑न्त मभि॒चर॑न्त-म्प॒रस्ता᳚-त्प॒रस्ता॑ दभि॒चर॑न्तम् ।
4) अ॒भि॒चर॑न्त म॒भ्या᳚(1॒)भ्य॑भि॒चर॑न्त मभि॒चर॑न्त म॒भि ।
4) अ॒भि॒चर॑न्त॒मित्य॑भि - चर॑न्तम् ।
5) अ॒भि च॑रन्ति चर न्त्य॒भ्य॑भि च॑रन्ति ।
6) च॒र॒न्ति॒ द्वेद्वे॒ द्वेद्वे॑ चरन्ति चरन्ति॒ द्वेद्वे᳚ ।
7) द्वेद्वे॑ पुरोनुवा॒क्ये॑ पुरोनुवा॒क्ये᳚ द्वेद्वे॒ द्वेद्वे॑ पुरोनुवा॒क्ये᳚ ।
7) द्वेद्वे॒ इति॒ द्वे - द्वे॒ ।
8) पु॒रो॒नु॒वा॒क्ये॑ कुर्या-त्कुर्या-त्पुरोनुवा॒क्ये॑ पुरोनुवा॒क्ये॑ कुर्यात् ।
8) पु॒रो॒नु॒वा॒क्ये॑ इति॑ पुरः - अ॒नु॒वा॒क्ये᳚ ।
9) कु॒र्या॒ दत्यति॑ कुर्या-त्कुर्या॒ दति॑ ।
10) अति॒ प्रयु॑क्त्यै॒ प्रयु॑क्त्या॒ अत्यति॒ प्रयु॑क्त्यै ।
11) प्रयु॑क्त्या ए॒तयै॒तया॒ प्रयु॑क्त्यै॒ प्रयु॑क्त्या ए॒तया᳚ ।
11) प्रयु॑क्त्या॒ इति॒ प्र - यु॒क्त्यै॒ ।
12) ए॒त यै॒वैवै तयै॒त यै॒व ।
13) ए॒व य॑जेत यजेतै॒वैव य॑जेत ।
14) य॒जे॒ता॒ भि॒च॒र्यमा॑णो ऽभिच॒र्यमा॑णो यजेत यजेता भिच॒र्यमा॑णः ।
15) अ॒भि॒च॒र्यमा॑णो दे॒वता॑भि-र्दे॒वता॑भि रभिच॒र्यमा॑णो ऽभिच॒र्यमा॑णो दे॒वता॑भिः ।
15) अ॒भि॒च॒र्यमा॑ण॒ इत्य॑भि - च॒र्यमा॑णः ।
16) दे॒वता॑भि रे॒वैव दे॒वता॑भि-र्दे॒वता॑भि रे॒व ।
17) ए॒व दे॒वता॑ दे॒वता॑ ए॒वैव दे॒वताः᳚ ।
18) दे॒वताः᳚ प्रति॒चर॑ति प्रति॒चर॑ति दे॒वता॑ दे॒वताः᳚ प्रति॒चर॑ति ।
19) प्र॒ति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒चर॑ति प्रति॒चर॑ति य॒ज्ञेन॑ ।
19) प्र॒ति॒चर॒तीति॑ प्रति - चर॑ति ।
20) य॒ज्ञेन॑ य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञेन॑ य॒ज्ञेन॑ य॒ज्ञम् ।
21) य॒ज्ञं-वाँ॒चा वा॒चा य॒ज्ञं-यँ॒ज्ञं-वाँ॒चा ।
22) वा॒चा वाचं॒-वाँचं॑-वाँ॒चा वा॒चा वाच᳚म् ।
23) वाच॒-म्ब्रह्म॑णा॒ ब्रह्म॑णा॒ वाचं॒-वाँच॒-म्ब्रह्म॑णा ।
24) ब्रह्म॑णा॒ ब्रह्म॒ ब्रह्म॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ ब्रह्म॑ ।
25) ब्रह्म॒ स स ब्रह्म॒ ब्रह्म॒ सः ।
26) स दे॒वता॑ दे॒वता॒-स्स स दे॒वताः᳚ ।
27) दे॒वता᳚श्च च दे॒वता॑ दे॒वता᳚श्च ।
28) चै॒वैव च॑ चै॒व ।
29) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् ।
30) य॒ज्ञ-ञ्च॑ च य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ ।
31) च॒ म॒द्ध्य॒तो म॑द्ध्य॒तश्च॑ च मद्ध्य॒तः ।
32) म॒द्ध्य॒तो व्यव॑सर्पति॒ व्यव॑सर्पति मद्ध्य॒तो म॑द्ध्य॒तो व्यव॑सर्पति ।
33) व्यव॑सर्पति॒ तस्य॒ तस्य॒ व्यव॑सर्पति॒ व्यव॑सर्पति॒ तस्य॑ ।
33) व्यव॑सर्प॒तीति॑ वि - अव॑सर्पति ।
34) तस्य॒ न न तस्य॒ तस्य॒ न ।
35) न कुतः॒ कुतो॒ न न कुतः॑ ।
36) कुत॑श्च॒न च॒न कुतः॒ कुत॑श्च॒न ।
37) च॒नो पा᳚व्या॒ध उ॑पाव्या॒धश्च॒न च॒नो पा᳚व्या॒धः ।
38) उ॒पा॒व्या॒धो भ॑वति भव त्युपाव्या॒ध उ॑पाव्या॒धो भ॑वति ।
38) उ॒पा॒व्या॒ध इत्यु॑प - आ॒व्या॒धः ।
39) भ॒व॒ति॒ न न भ॑वति भवति॒ न ।
40) नैन॑ मेन॒-न्न नैन᳚म् ।
41) ए॒न॒ म॒भि॒चर॑-न्नभि॒चर॑-न्नेन मेन मभि॒चरन्न्॑ ।
42) अ॒भि॒चर᳚-न्थ्स्तृणुते स्तृणुते ऽभि॒चर॑-न्नभि॒चर᳚-न्थ्स्तृणुते ।
42) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ ।
43) स्तृ॒णु॒त॒ आ॒ग्ना॒वै॒ष्ण॒व मा᳚ग्नावैष्ण॒वग्ग्​ स्तृ॑णुते स्तृणुत आग्नावैष्ण॒वम् ।
44) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् ।
44) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
45) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
45) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
46) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
47) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् ।
48) यं-यँ॒ज्ञो य॒ज्ञो यं-यंँ य॒ज्ञः ।
49) य॒ज्ञो न न य॒ज्ञो य॒ज्ञो न ।
50) नोप॒नमे॑ दुप॒नमे॒-न्न नोप॒नमे᳚त् ।
॥ 47 ॥ (50/61)

1) उ॒प॒नमे॑ द॒ग्नि र॒ग्नि रु॑प॒नमे॑ दुप॒नमे॑ द॒ग्निः ।
1) उ॒प॒नमे॒दित्यु॑प - नमे᳚त् ।
2) अ॒ग्नि-स्सर्वा॒-स्सर्वा॑ अ॒ग्नि र॒ग्नि-स्सर्वाः᳚ ।
3) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
4) दे॒वता॒ विष्णु॒-र्विष्णु॑-र्दे॒वता॑ दे॒वता॒ विष्णुः॑ ।
5) विष्णु॑-र्य॒ज्ञो य॒ज्ञो विष्णु॒-र्विष्णु॑-र्य॒ज्ञः ।
6) य॒ज्ञो᳚ ऽग्नि म॒ग्निं-यँ॒ज्ञो य॒ज्ञो᳚ ऽग्निम् ।
7) अ॒ग्नि-ञ्च॑ चा॒ग्नि म॒ग्नि-ञ्च॑ ।
8) चै॒वैव च॑ चै॒व ।
9) ए॒व विष्णुं॒-विँष्णु॑ मे॒वैव विष्णु᳚म् ।
10) विष्णु॑-ञ्च च॒ विष्णुं॒-विँष्णु॑-ञ्च ।
11) च॒ स्वेन॒ स्वेन॑ च च॒ स्वेन॑ ।
12) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
13) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
13) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
14) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
15) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
16) ता वे॒वैव तौ ता वे॒व ।
17) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
18) अ॒स्मै॒ य॒ज्ञं-यँ॒ज्ञ म॑स्मा अस्मै य॒ज्ञम् ।
19) य॒ज्ञ-म्प्र प्र य॒ज्ञं-यँ॒ज्ञ-म्प्र ।
20) प्र य॑च्छतो यच्छतः॒ प्र प्र य॑च्छतः ।
21) य॒च्छ॒त॒ उपोप॑ यच्छतो यच्छत॒ उप॑ ।
22) उपै॑न मेन॒ मुपोपै॑नम् ।
23) ए॒नं॒-यँ॒ज्ञो य॒ज्ञ ए॑न मेनं-यँ॒ज्ञः ।
24) य॒ज्ञो न॑मति नमति य॒ज्ञो य॒ज्ञो न॑मति ।
25) न॒म॒ त्या॒ग्ना॒वै॒ष्ण॒व मा᳚ग्नावैष्ण॒व-न्न॑मति नम त्याग्नावैष्ण॒वम् ।
26) आ॒ग्ना॒वै॒ष्ण॒व-ङ्घृ॒ते घृ॒त आ᳚ग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व-ङ्घृ॒ते ।
26) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
27) घृ॒ते च॒रु-ञ्च॒रु-ङ्घृ॒ते घृ॒ते च॒रुम् ।
28) च॒रु-न्नि-र्णिश् च॒रु-ञ्च॒रु-न्निः ।
29) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
30) व॒पे॒च् चक्षु॑ष्काम॒ श्चक्षु॑ष्कामो वपे-द्वपे॒च् चक्षु॑ष्कामः ।
31) चक्षु॑ष्कामो॒ ऽग्ने र॒ग्ने श्चक्षु॑ष्काम॒ श्चक्षु॑ष्कामो॒ ऽग्नेः ।
31) चक्षु॑ष्काम॒ इति॒ चक्षुः॑ - का॒मः॒ ।
32) अ॒ग्ने-र्वै वा अ॒ग्ने र॒ग्ने-र्वै ।
33) वै चक्षु॑षा॒ चक्षु॑षा॒ वै वै चक्षु॑षा ।
34) चक्षु॑षा मनु॒ष्या॑ मनु॒ष्या᳚ श्चक्षु॑षा॒ चक्षु॑षा मनु॒ष्याः᳚ ।
35) म॒नु॒ष्या॑ वि वि म॑नु॒ष्या॑ मनु॒ष्या॑ वि ।
36) वि प॑श्यन्ति पश्यन्ति॒ वि वि प॑श्यन्ति ।
37) प॒श्य॒न्ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ पश्यन्ति पश्यन्ति य॒ज्ञस्य॑ ।
38) य॒ज्ञस्य॑ दे॒वा दे॒वा य॒ज्ञस्य॑ य॒ज्ञस्य॑ दे॒वाः ।
39) दे॒वा अ॒ग्नि म॒ग्नि-न्दे॒वा दे॒वा अ॒ग्निम् ।
40) अ॒ग्नि-ञ्च॑ चा॒ग्नि म॒ग्नि-ञ्च॑ ।
41) चै॒वैव च॑ चै॒व ।
42) ए॒व विष्णुं॒-विँष्णु॑ मे॒वैव विष्णु᳚म् ।
43) विष्णु॑-ञ्च च॒ विष्णुं॒-विँष्णु॑-ञ्च ।
44) च॒ स्वेन॒ स्वेन॑ च च॒ स्वेन॑ ।
45) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
46) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
46) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
47) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
48) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
49) ता वे॒वैव तौ ता वे॒व ।
50) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
॥ 48 ॥ (50/55)

1) अ॒स्मि॒न् चक्षु॒ श्चक्षु॑रस्मि-न्नस्मि॒न् चक्षुः॑ ।
2) चक्षु॑-र्धत्तो धत्त॒ श्चक्षु॒ श्चक्षु॑-र्धत्तः ।
3) ध॒त्त॒ श्चक्षु॑ष्मा॒ग्॒ श्चक्षु॑ष्मा-न्धत्तो धत्त॒ श्चक्षु॑ष्मान् ।
4) चक्षु॑ष्मा ने॒वैव चक्षु॑ष्मा॒ग्॒ श्चक्षु॑ष्मा ने॒व ।
5) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
6) भ॒व॒ति॒ धे॒न्वै धे॒न्वै भ॑वति भवति धे॒न्वै ।
7) धे॒न्वै वै वै धे॒न्वै धे॒न्वै वै ।
8) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
9) ए॒त-द्रेतो॒ रेत॑ ए॒त दे॒त-द्रेतः॑ ।
10) रेतो॒ य-द्य-द्रेतो॒ रेतो॒ यत् ।
11) यदाज्य॒ माज्यं॒-यँ-द्यदाज्य᳚म् ।
12) आज्य॑ मन॒डुहो॑ ऽन॒डुह॒ आज्य॒ माज्य॑ मन॒डुहः॑ ।
13) अ॒न॒डुह॑ स्तण्डु॒ला स्त॑ण्डु॒ला अ॑न॒डुहो॑ ऽन॒डुह॑ स्तण्डु॒लाः ।
14) त॒ण्डु॒ला मि॑थु॒ना-न्मि॑थु॒ना-त्त॑ण्डु॒ला स्त॑ण्डु॒ला मि॑थु॒नात् ।
15) मि॒थु॒ना दे॒वैव मि॑थु॒ना-न्मि॑थु॒ना दे॒व ।
16) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
17) अ॒स्मै॒ चक्षु॒ श्चक्षु॑ रस्मा अस्मै॒ चक्षुः॑ ।
18) चक्षुः॒ प्र प्र चक्षु॒ श्चक्षुः॒ प्र ।
19) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
20) ज॒न॒य॒ति॒ घृ॒ते घृ॒ते ज॑नयति जनयति घृ॒ते ।
21) घृ॒ते भ॑वति भवति घृ॒ते घृ॒ते भ॑वति ।
22) भ॒व॒ति॒ तेज॒ स्तेजो॑ भवति भवति॒ तेजः॑ ।
23) तेजो॒ वै वै तेज॒ स्तेजो॒ वै ।
24) वै घृ॒त-ङ्घृ॒तं-वैँ वै घृ॒तम् ।
25) घृ॒त-न्तेज॒ स्तेजो॑ घृ॒त-ङ्घृ॒त-न्तेजः॑ ।
26) तेज॒ श्चक्षु॒ श्चक्षु॒ स्तेज॒ स्तेज॒ श्चक्षुः॑ ।
27) चक्षु॒ स्तेज॑सा॒ तेज॑सा॒ चक्षु॒ श्चक्षु॒ स्तेज॑सा ।
28) तेज॑सै॒वैव तेज॑सा॒ तेज॑सै॒व ।
29) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
30) अ॒स्मै॒ तेज॒ स्तेजो᳚ ऽस्मा अस्मै॒ तेजः॑ ।
31) तेज॒ श्चक्षु॒ श्चक्षु॒ स्तेज॒ स्तेज॒ श्चक्षुः॑ ।
32) चक्षु॒ रवाव॒ चक्षु॒ श्चक्षु॒ रव॑ ।
33) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
34) रु॒न्ध॒ इ॒न्द्रि॒य मि॑न्द्रि॒यग्ं रु॑न्धे रुन्ध इन्द्रि॒यम् ।
35) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ ।
36) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
37) वी॒र्यं॑-वृँङ्क्ते वृङ्क्ते वी॒र्यं॑-वीँ॒र्यं॑-वृँङ्क्ते ।
38) वृ॒ङ्क्ते॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यः ।
39) भ्रातृ॑व्यो॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो॒ यज॑मानः ।
40) यज॑मा॒नो ऽय॑जमान॒स्या य॑जमानस्य॒ यज॑मानो॒ यज॑मा॒नो ऽय॑जमानस्य ।
41) अय॑जमानस्या द्ध्व॒रक॑ल्पा मद्ध्व॒रक॑ल्पा॒ मय॑जमान॒स्या य॑जमानस्या द्ध्व॒रक॑ल्पाम् ।
42) अ॒द्ध्व॒रक॑ल्पा॒-म्प्रति॒ प्रत्य॑ द्ध्व॒रक॑ल्पा मद्ध्व॒रक॑ल्पा॒-म्प्रति॑ ।
42) अ॒द्ध्व॒रक॑ल्पा॒मित्य॑द्ध्व॒र - क॒ल्पा॒म् ।
43) प्रति॒ नि-र्णिष् प्रति॒ प्रति॒ निः ।
44) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
45) व॒पे॒-द्भ्रातृ॑व्ये॒ भ्रातृ॑व्ये वपे-द्वपे॒-द्भ्रातृ॑व्ये ।
46) भ्रातृ॑व्ये॒ यज॑माने॒ यज॑माने॒ भ्रातृ॑व्ये॒ भ्रातृ॑व्ये॒ यज॑माने ।
47) यज॑माने॒ न न यज॑माने॒ यज॑माने॒ न ।
48) नास्या᳚स्य॒ न नास्य॑ ।
49) अ॒स्ये॒ न्द्रि॒य मि॑न्द्रि॒य म॑स्यास्ये न्द्रि॒यम् ।
50) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
॥ 49 ॥ (50/51)

1) वी॒र्यं॑-वृँङ्क्ते वृङ्क्ते वी॒र्यं॑-वीँ॒र्यं॑-वृँङ्क्ते ।
2) वृ॒ङ्क्ते॒ पु॒रा पु॒रा वृ॑ङ्क्ते वृङ्क्ते पु॒रा ।
3) पु॒रा वा॒चो वा॒चः पु॒रा पु॒रा वा॒चः ।
4) वा॒चः प्रव॑दितोः॒ प्रव॑दितो-र्वा॒चो वा॒चः प्रव॑दितोः ।
5) प्रव॑दितो॒-र्नि-र्णिष् प्रव॑दितोः॒ प्रव॑दितो॒-र्निः ।
5) प्रव॑दितो॒रिति॒ प्र - व॒दि॒तोः॒ ।
6) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
7) व॒पे॒-द्याव॑ती॒ याव॑ती वपे-द्वपे॒-द्याव॑ती ।
8) याव॑ त्ये॒वैव याव॑ती॒ याव॑ त्ये॒व ।
9) ए॒व वाग् वागे॒वैव वाक् ।
10) वा-क्ता-न्तां-वाँग् वा-क्ताम् ।
11) ता मप्रो॑दिता॒ मप्रो॑दिता॒-न्ता-न्ता मप्रो॑दिताम् ।
12) अप्रो॑दिता॒-म्भ्रातृ॑व्यस्य॒ भ्रातृ॑व्य॒स्या प्रो॑दिता॒ मप्रो॑दिता॒-म्भ्रातृ॑व्यस्य ।
12) अप्रो॑दिता॒मित्यप्र॑ - उ॒दि॒ता॒म् ।
13) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
14) वृ॒ङ्क्ते॒ ता-न्तां-वृँ॑ङ्क्ते वृङ्क्ते॒ ताम् ।
15) ता म॑स्यास्य॒ ता-न्ता म॑स्य ।
16) अ॒स्य॒ वाचं॒-वाँच॑ मस्यास्य॒ वाच᳚म् ।
17) वाच॑-म्प्र॒वद॑न्ती-म्प्र॒वद॑न्तीं॒-वाँचं॒-वाँच॑-म्प्र॒वद॑न्तीम् ।
18) प्र॒वद॑न्ती म॒न्या अ॒न्याः प्र॒वद॑न्ती-म्प्र॒वद॑न्ती म॒न्याः ।
18) प्र॒वद॑न्ती॒मिति॑ प्र - वद॑न्तीम् ।
19) अ॒न्या वाचो॒ वाचो॒ ऽन्या अ॒न्या वाचः॑ ।
20) वाचो ऽन्वनु॒ वाचो॒ वाचो ऽनु॑ ।
21) अनु॒ प्र प्राण्वनु॒ प्र ।
22) प्र व॑दन्ति वदन्ति॒ प्र प्र व॑दन्ति ।
23) व॒द॒न्ति॒ तास्ता व॑दन्ति वदन्ति॒ ताः ।
24) ता इ॑न्द्रि॒य मि॑न्द्रि॒य-न्तास्ता इ॑न्द्रि॒यम् ।
25) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
26) वी॒र्यं॑-यँज॑माने॒ यज॑माने वी॒र्यं॑-वीँ॒र्यं॑-यँज॑माने ।
27) यज॑माने दधति दधति॒ यज॑माने॒ यज॑माने दधति ।
28) द॒ध॒ त्या॒ग्ना॒वै॒ष्ण॒व मा᳚ग्नावैष्ण॒व-न्द॑धति दध त्याग्नावैष्ण॒वम् ।
29) आ॒ग्ना॒वै॒ष्ण॒व म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व म॒ष्टाक॑पालम् ।
29) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
30) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
30) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
31) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
32) व॒पे॒-त्प्रा॒त॒स्स॒व॒नस्य॑ प्रातस्सव॒नस्य॑ वपे-द्वपे-त्प्रातस्सव॒नस्य॑ ।
33) प्रा॒त॒स्स॒व॒नस्या॑ का॒ल आ॑का॒ले प्रा॑तस्सव॒नस्य॑ प्रातस्सव॒नस्या॑ का॒ले ।
33) प्रा॒त॒स्स॒व॒नस्येति॑ प्रातः - स॒व॒नस्य॑ ।
34) आ॒का॒ले सर॑स्वती॒ सर॑स्व त्याका॒ल आ॑का॒ले सर॑स्वती ।
34) आ॒का॒ल इत्या᳚ - का॒ले ।
35) सर॑स्व॒ त्याज्य॑भा॒गा ऽऽज्य॑भागा॒ सर॑स्वती॒ सर॑स्व॒ त्याज्य॑भागा ।
36) आज्य॑भागा॒ स्या-थ्स्यादाज्य॑भा॒गा ऽऽज्य॑भागा॒ स्यात् ।
36) आज्य॑भा॒गेत्याज्य॑ - भा॒गा॒ ।
37) स्या-द्बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य-स्स्या-थ्स्या-द्बा॑र्​हस्प॒त्यः ।
38) बा॒र्॒ह॒स्प॒त्य श्च॒रु श्च॒रु-र्बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य श्च॒रुः ।
39) च॒रु-र्य-द्यच् च॒रु श्च॒रु-र्यत् ।
40) यद॒ष्टाक॑पालो॒ ऽष्टाक॑पालो॒ य-द्यद॒ष्टाक॑पालः ।
41) अ॒ष्टाक॑पालो॒ भव॑ति॒ भव॑त्य॒ष्टाक॑पालो॒ ऽष्टाक॑पालो॒ भव॑ति ।
41) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ ।
42) भव॑ त्य॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा॒ भव॑ति॒ भव॑ त्य॒ष्टाक्ष॑रा ।
43) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री ।
43) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ ।
44) गा॒य॒त्री गा॑य॒त्र-ङ्गा॑य॒त्र-ङ्गा॑य॒त्री गा॑य॒त्री गा॑य॒त्रम् ।
45) गा॒य॒त्र-म्प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒न-ङ्गा॑य॒त्र-ङ्गा॑य॒त्र-म्प्रा॑तस्सव॒नम् ।
46) प्रा॒त॒स्स॒व॒न-म्प्रा॑तस्सव॒नम् ।
46) प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् ।
47) प्रा॒त॒स्स॒व॒न मे॒वैव प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒न मे॒व ।
47) प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् ।
48) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
49) तेना᳚प्नो त्याप्नोति॒ तेन॒ तेना᳚प्नोति ।
50) आ॒प्नो॒ त्या॒ग्ना॒वै॒ष्ण॒व मा᳚ग्नावैष्ण॒व मा᳚प्नो त्याप्नो त्याग्नावैष्ण॒वम् ।
॥ 50 ॥ (50/62)

1) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् ।
1) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
2) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
2) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
3) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
4) व॒पे॒-न्माद्ध्य॑न्दिनस्य॒ माद्ध्य॑न्दिनस्य वपे-द्वपे॒-न्माद्ध्य॑न्दिनस्य ।
5) माद्ध्य॑न्दिनस्य॒ सव॑नस्य॒ सव॑नस्य॒ माद्ध्य॑न्दिनस्य॒ माद्ध्य॑न्दिनस्य॒ सव॑नस्य ।
6) सव॑नस्याका॒ल आ॑का॒ले सव॑नस्य॒ सव॑नस्याका॒ले ।
7) आ॒का॒ले सर॑स्वती॒ सर॑स्वत्याका॒ल आ॑का॒ले सर॑स्वती ।
7) आ॒का॒ल इत्या᳚ - का॒ले ।
8) सर॑स्व॒ त्याज्य॑भा॒गा ऽऽज्य॑भागा॒ सर॑स्वती॒ सर॑स्व॒ त्याज्य॑भागा ।
9) आज्य॑भागा॒ स्या-थ्स्यादाज्य॑भा॒गा ऽऽज्य॑भागा॒ स्यात् ।
9) आज्य॑भा॒गेत्याज्य॑ - भा॒गा॒ ।
10) स्या-द्बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य-स्स्या-थ्स्या-द्बा॑र्​हस्प॒त्यः ।
11) बा॒र्॒ह॒स्प॒त्य श्च॒रु श्च॒रु-र्बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य श्च॒रुः ।
12) च॒रु-र्य-द्यच् च॒रु श्च॒रु-र्यत् ।
13) यदेका॑दशकपाल॒ एका॑दशकपालो॒ य-द्यदेका॑दशकपालः ।
14) एका॑दशकपालो॒ भव॑ति॒ भव॒त्येका॑दशकपाल॒ एका॑दशकपालो॒ भव॑ति ।
14) एका॑दशकपाल॒ इत्येका॑दश - क॒पा॒लः॒ ।
15) भव॒ त्येका॑दशाक्ष॒ रैका॑दशाक्षरा॒ भव॑ति॒ भव॒ त्येका॑दशाक्षरा ।
16) एका॑दशाक्षरा त्रि॒ष्टु-प्त्रि॒ष्टु बेका॑दशाक्ष॒ रैका॑दशाक्षरा त्रि॒ष्टुप् ।
16) एका॑दशाक्ष॒रेत्येका॑दश - अ॒क्ष॒रा॒ ।
17) त्रि॒ष्टु-प्त्रैष्टु॑भ॒-न्त्रैष्टु॑भ-न्त्रि॒ष्टु-प्त्रि॒ष्टु-प्त्रैष्टु॑भम् ।
18) त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒-न्त्रैष्टु॑भ॒-न्त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिनम् ।
19) माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑नम् ।
20) सव॑न॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न॒-म्माद्ध्य॑न्दिनम् ।
21) माद्ध्य॑न्दिन मे॒वैव माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन मे॒व ।
22) ए॒व सव॑न॒ग्ं॒ सव॑न मे॒वैव सव॑नम् ।
23) सव॑न॒-न्तेन॒ तेन॒ सव॑न॒ग्ं॒ सव॑न॒-न्तेन॑ ।
24) तेना᳚ प्नो त्याप्नोति॒ तेन॒ तेना᳚प्नोति ।
25) आ॒प्नो॒ त्या॒ग्ना॒वै॒ष्ण॒व मा᳚ग्नावैष्ण॒व मा᳚प्नो त्याप्नो त्याग्नावैष्ण॒वम् ।
26) आ॒ग्ना॒वै॒ष्ण॒व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व-न्द्वाद॑शकपालम् ।
26) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
27) द्वाद॑शकपाल॒-न्नि-र्णि-र्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-न्निः ।
27) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
28) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
29) व॒पे॒-त्तृ॒ती॒य॒स॒व॒नस्य॑ तृतीयसव॒नस्य॑ वपे-द्वपे-त्तृतीयसव॒नस्य॑ ।
30) तृ॒ती॒य॒स॒व॒नस्या॑ का॒ल आ॑का॒ले तृ॑तीयसव॒नस्य॑ तृतीयसव॒नस्या॑ का॒ले ।
30) तृ॒ती॒य॒स॒व॒नस्येति॑ तृतीय - स॒व॒नस्य॑ ।
31) आ॒का॒ले सर॑स्वती॒ सर॑स्वत्या का॒ल आ॑का॒ले सर॑स्वती ।
31) आ॒का॒ल इत्या᳚ - का॒ले ।
32) सर॑स्व॒ त्याज्य॑भा॒गा ऽऽज्य॑भागा॒ सर॑स्वती॒ सर॑स्व॒ त्याज्य॑भागा ।
33) आज्य॑भागा॒ स्या-थ्स्या दाज्य॑भा॒गा ऽऽज्य॑भागा॒ स्यात् ।
33) आज्य॑भा॒गेत्याज्य॑ - भा॒गा॒ ।
34) स्या-द्बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य-स्स्या-थ्स्या-द्बा॑र्​हस्प॒त्यः ।
35) बा॒र्॒ह॒स्प॒त्य श्च॒रु श्च॒रु-र्बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य श्च॒रुः ।
36) च॒रु-र्य-द्यच् च॒रु श्च॒रु-र्यत् ।
37) य-द्द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ य-द्य-द्द्वाद॑शकपालः ।
38) द्वाद॑शकपालो॒ भव॑ति॒ भव॑ति॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ भव॑ति ।
38) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ ।
39) भव॑ति॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा॒ भव॑ति॒ भव॑ति॒ द्वाद॑शाक्षरा ।
40) द्वाद॑शाक्षरा॒ जग॑ती॒ जग॑ती॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा॒ जग॑ती ।
40) द्वाद॑शाक्ष॒रेति॒ द्वाद॑श - अ॒क्ष॒रा॒ ।
41) जग॑ती॒ जाग॑त॒-ञ्जाग॑त॒-ञ्जग॑ती॒ जग॑ती॒ जाग॑तम् ।
42) जाग॑त-न्तृतीयसव॒न-न्तृ॑तीयसव॒न-ञ्जाग॑त॒-ञ्जाग॑त-न्तृतीयसव॒नम् ।
43) तृ॒ती॒य॒स॒व॒न-न्तृ॑तीयसव॒नम् ।
43) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् ।
44) तृ॒ती॒य॒स॒व॒न मे॒वैव तृ॑तीयसव॒न-न्तृ॑तीयसव॒न मे॒व ।
44) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् ।
45) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
46) तेना᳚ प्नोत्या प्नोति॒ तेन॒ तेना᳚प्नोति ।
47) आ॒प्नो॒ति॒ दे॒वता॑भि-र्दे॒वता॑भि राप्नो त्याप्नोति दे॒वता॑भिः ।
48) दे॒वता॑भि रे॒वैव दे॒वता॑भि-र्दे॒वता॑भि रे॒व ।
49) ए॒व दे॒वता॑ दे॒वता॑ ए॒वैव दे॒वताः᳚ ।
50) दे॒वताः᳚ प्रति॒चर॑ति प्रति॒चर॑ति दे॒वता॑ दे॒वताः᳚ प्रति॒चर॑ति ।
॥ 51 ॥ (50/65)

1) प्र॒ति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒चर॑ति प्रति॒चर॑ति य॒ज्ञेन॑ ।
1) प्र॒ति॒चर॒तीति॑ प्रति - चर॑ति ।
2) य॒ज्ञेन॑ य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञेन॑ य॒ज्ञेन॑ य॒ज्ञम् ।
3) य॒ज्ञं-वाँ॒चा वा॒चा य॒ज्ञं-यँ॒ज्ञं-वाँ॒चा ।
4) वा॒चा वाचं॒-वाँचं॑-वाँ॒चा वा॒चा वाच᳚म् ।
5) वाच॒-म्ब्रह्म॑णा॒ ब्रह्म॑णा॒ वाचं॒-वाँच॒-म्ब्रह्म॑णा ।
6) ब्रह्म॑णा॒ ब्रह्म॒ ब्रह्म॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ ब्रह्म॑ ।
7) ब्रह्म॑ क॒पालैः᳚ क॒पालै॒-र्ब्रह्म॒ ब्रह्म॑ क॒पालैः᳚ ।
8) क॒पालै॑ रे॒वैव क॒पालैः᳚ क॒पालै॑ रे॒व ।
9) ए॒व छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒वैव छन्दाग्ं॑सि ।
10) छन्दाग्॑ स्या॒प्नो त्या॒प्नोति॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्या॒प्नोति॑ ।
11) आ॒प्नोति॑ पुरो॒डाशैः᳚ पुरो॒डाशै॑ रा॒प्नो त्या॒प्नोति॑ पुरो॒डाशैः᳚ ।
12) पु॒रो॒डाशै॒-स्सव॑नानि॒ सव॑नानि पुरो॒डाशैः᳚ पुरो॒डाशै॒-स्सव॑नानि ।
13) सव॑नानि मैत्रावरु॒ण-म्मै᳚त्रावरु॒णग्ं सव॑नानि॒ सव॑नानि मैत्रावरु॒णम् ।
14) मै॒त्रा॒व॒रु॒ण मेक॑कपाल॒ मेक॑कपाल-म्मैत्रावरु॒ण-म्मै᳚त्रावरु॒ण मेक॑कपालम् ।
14) मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा - व॒रु॒णम् ।
15) एक॑कपाल॒-न्नि-र्णिरेक॑कपाल॒ मेक॑कपाल॒-न्निः ।
15) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् ।
16) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
17) व॒पे॒-द्व॒शायै॑ व॒शायै॑ वपे-द्वपे-द्व॒शायै᳚ ।
18) व॒शायै॑ का॒ले का॒ले व॒शायै॑ व॒शायै॑ का॒ले ।
19) का॒ले या या का॒ले का॒ले या ।
20) यैवैव या यैव ।
21) ए॒वासा व॒सा वे॒वैवासौ ।
22) अ॒सौ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्या॒सा व॒सौ भ्रातृ॑व्यस्य ।
23) भ्रातृ॑व्यस्य व॒शा व॒शा भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य व॒शा ।
24) व॒शा ऽनू॑ब॒न्ध्या॑ ऽनूब॒न्ध्या॑ व॒शा व॒शा ऽनू॑ब॒न्ध्या᳚ ।
25) अ॒नू॒ब॒न्ध्या॑ सो सो अ॑नूब॒न्ध्या॑ ऽनूब॒न्ध्या॑ सो ।
25) अ॒नू॒ब॒न्ध्येत्य॑नु - ब॒न्ध्या᳚ ।
26) सो ए॒वैव सो सो ए॒व ।
26) सो इति॒ सो ।
27) ए॒वै षैषै वैवैषा ।
28) ए॒षैतस्यै॒ तस्यै॒ षैषैतस्य॑ ।
29) ए॒त स्यैक॑कपाल॒ एक॑कपाल ए॒त स्यै॒त स्यैक॑कपालः ।
30) एक॑कपालो भवति भव॒ त्येक॑कपाल॒ एक॑कपालो भवति ।
30) एक॑कपाल॒ इत्येक॑ - क॒पा॒लः॒ ।
31) भ॒व॒ति॒ न न भ॑वति भवति॒ न ।
32) न हि हि न न हि ।
33) हि क॒पालैः᳚ क॒पालै॒र्॒ हि हि क॒पालैः᳚ ।
34) क॒पालैः᳚ प॒शु-म्प॒शु-ङ्क॒पालैः᳚ क॒पालैः᳚ प॒शुम् ।
35) प॒शु मर्​ह॒ त्यर्​ह॑ति प॒शु-म्प॒शु मर्​ह॑ति ।
36) अर्​ह॒ त्याप्तु॒ माप्तु॒ मर्​ह॒ त्यर्​ह॒ त्याप्तु᳚म् ।
37) आप्तु॒मित्याप्तु᳚म् ।
॥ 52 ॥ (37/43)
॥ अ. 9 ॥

1) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
2) आ॒दि॒त्यो न नादि॒त्य आ॑दि॒त्यो न ।
3) न वि वि न न वि ।
4) व्य॑रोचता रोचत॒ वि व्य॑रोचत ।
5) अ॒रो॒च॒त॒ तस्मै॒ तस्मा॑ अरोचता रोचत॒ तस्मै᳚ ।
6) तस्मै॑ दे॒वा दे॒वा स्तस्मै॒ तस्मै॑ दे॒वाः ।
7) दे॒वाः प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति-न्दे॒वा दे॒वाः प्राय॑श्चित्तिम् ।
8) प्राय॑श्चित्ति मैच्छ-न्नैच्छ॒-न्प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति मैच्छन्न् ।
9) ऐ॒च्छ॒-न्तस्मै॒ तस्मा॑ ऐच्छ-न्नैच्छ॒-न्तस्मै᳚ ।
10) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
11) ए॒तग्ं सो॑मारौ॒द्रग्ं सो॑मारौ॒द्र मे॒त मे॒तग्ं सो॑मारौ॒द्रम् ।
12) सो॒मा॒रौ॒द्र-ञ्च॒रु-ञ्च॒रुग्ं सो॑मारौ॒द्रग्ं सो॑मारौ॒द्र-ञ्च॒रुम् ।
12) सो॒मा॒रौ॒द्रमिति॑ सोमा - रौ॒द्रम् ।
13) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
14) नि र॑वप-न्नवप॒-न्नि-र्णि र॑वपन्न् ।
15) अ॒व॒प॒-न्तेन॒ तेना॑वप-न्नवप॒-न्तेन॑ ।
16) तेनै॒वैव तेन॒ तेनै॒व ।
17) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
18) अ॒स्मि॒-न्रुच॒ग्ं॒ रुच॑ मस्मि-न्नस्मि॒-न्रुच᳚म् ।
19) रुच॑ मदधु रदधू॒ रुच॒ग्ं॒ रुच॑ मदधुः ।
20) अ॒द॒धु॒-र्यो यो॑ ऽदधु रदधु॒-र्यः ।
21) यो ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑मो॒ यो यो ब्र॑ह्मवर्च॒सका॑मः ।
22) ब्र॒ह्म॒व॒र्च॒सका॑म॒-स्स्या-थ्स्या-द्ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑म॒-स्स्यात् ।
22) ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ ।
23) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
24) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
25) ए॒तग्ं सो॑मारौ॒द्रग्ं सो॑मारौ॒द्र मे॒त मे॒तग्ं सो॑मारौ॒द्रम् ।
26) सो॒मा॒रौ॒द्र-ञ्च॒रु-ञ्च॒रुग्ं सो॑मारौ॒द्रग्ं सो॑मारौ॒द्र-ञ्च॒रुम् ।
26) सो॒मा॒रौ॒द्रमिति॑ सोमा - रौ॒द्रम् ।
27) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
28) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
29) व॒पे॒-थ्सोम॒ग्ं॒ सोमं॑-वँपे-द्वपे॒-थ्सोम᳚म् ।
30) सोम॑-ञ्च च॒ सोम॒ग्ं॒ सोम॑-ञ्च ।
31) चै॒वैव च॑ चै॒व ।
32) ए॒व रु॒द्रग्ं रु॒द्र मे॒वैव रु॒द्रम् ।
33) रु॒द्र-ञ्च॑ च रु॒द्रग्ं रु॒द्र-ञ्च॑ ।
34) च॒ स्वेन॒ स्वेन॑ च च॒ स्वेन॑ ।
35) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
36) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
36) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
37) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
38) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
39) ता वे॒वैव तौ ता वे॒व ।
40) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
41) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मि-न्नस्मि-न्ब्रह्मवर्च॒सम् ।
42) ब्र॒ह्म॒व॒र्च॒स-न्ध॑त्तो धत्तो ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्ध॑त्तः ।
42) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
43) ध॒त्तो॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी ध॑त्तो धत्तो ब्रह्मवर्च॒सी ।
44) ब्र॒ह्म॒व॒र्च॒ स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्ये॑व ।
44) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
45) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
46) भ॒व॒ति॒ ति॒ष्या॒पू॒र्ण॒मा॒से ति॑ष्यापूर्णमा॒से भ॑वति भवति तिष्यापूर्णमा॒से ।
47) ति॒ष्या॒पू॒र्ण॒मा॒से नि-र्णिष् टि॑ष्यापूर्णमा॒से ति॑ष्यापूर्णमा॒से निः ।
47) ति॒ष्या॒पू॒र्ण॒मा॒स इति॑ तिष्या - पू॒र्ण॒मा॒से ।
48) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
49) व॒पे॒-द्रु॒द्रो रु॒द्रो व॑पे-द्वपे-द्रु॒द्रः ।
50) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै ।
॥ 53 ॥ (50/57)

1) वै ति॒ष्य॑ स्ति॒ष्यो॑ वै वै ति॒ष्यः॑ ।
2) ति॒ष्यः॑ सोम॒-स्सोम॑ स्ति॒ष्य॑ स्ति॒ष्यः॑ सोमः॑ ।
3) सोमः॑ पू॒र्णमा॑सः पू॒र्णमा॑स॒-स्सोम॒-स्सोमः॑ पू॒र्णमा॑सः ।
4) पू॒र्णमा॑स-स्सा॒क्षा-थ्सा॒क्षा-त्पू॒र्णमा॑सः पू॒र्णमा॑स-स्सा॒क्षात् ।
4) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒सः॒ ।
5) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
5) सा॒क्षादिति॑ स - अ॒क्षात् ।
6) ए॒व ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒वैव ब्र॑ह्मवर्च॒सम् ।
7) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ ।
7) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
9) रु॒न्धे॒ परि॑श्रिते॒ परि॑श्रिते रुन्धे रुन्धे॒ परि॑श्रिते ।
10) परि॑श्रिते याजयति याजयति॒ परि॑श्रिते॒ परि॑श्रिते याजयति ।
10) परि॑श्रित॒ इति॒ परि॑ - श्रि॒ते॒ ।
11) या॒ज॒य॒ति॒ ब्र॒ह्म॒व॒र्च॒सस्य॑ ब्रह्मवर्च॒सस्य॑ याजयति याजयति ब्रह्मवर्च॒सस्य॑ ।
12) ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै ब्रह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।
12) ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ ।
13) परि॑गृहीत्यै श्वे॒तायै᳚ श्वे॒तायै॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै श्वे॒तायै᳚ ।
13) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
14) श्वे॒तायै᳚ श्वे॒तव॑थ्सायै श्वे॒तव॑थ्सायै श्वे॒तायै᳚ श्वे॒तायै᳚ श्वे॒तव॑थ्सायै ।
15) श्वे॒तव॑थ्सायै दु॒ग्ध-न्दु॒ग्धग्ग्​ श्वे॒तव॑थ्सायै श्वे॒तव॑थ्सायै दु॒ग्धम् ।
15) श्वे॒तव॑थ्साया॒ इति॑ श्वे॒त - व॒थ्सा॒यै॒ ।
16) दु॒ग्ध-म्म॑थि॒त-म्म॑थि॒त-न्दु॒ग्ध-न्दु॒ग्ध-म्म॑थि॒तम् ।
17) म॒थि॒त माज्य॒ माज्य॑-म्मथि॒त-म्म॑थि॒त माज्य᳚म् ।
18) आज्य॑-म्भवति भव॒त्याज्य॒ माज्य॑-म्भवति ।
19) भ॒व॒ त्याज्य॒ माज्य॑-म्भवति भव॒ त्याज्य᳚म् ।
20) आज्य॒-म्प्रोक्ष॑ण॒-म्प्रोक्ष॑ण॒ माज्य॒ माज्य॒-म्प्रोक्ष॑णम् ।
21) प्रोक्ष॑ण॒ माज्ये॒नाज्ये॑न॒ प्रोक्ष॑ण॒-म्प्रोक्ष॑ण॒ माज्ये॑न ।
21) प्रोक्ष॑ण॒मिति॑ प्र - उक्ष॑णम् ।
22) आज्ये॑न मार्जयन्ते मार्जयन्त॒ आज्ये॒ नाज्ये॑न मार्जयन्ते ।
23) मा॒र्ज॒य॒न्ते॒ याव॒-द्याव॑-न्मार्जयन्ते मार्जयन्ते॒ याव॑त् ।
24) याव॑ दे॒वैव याव॒-द्याव॑ दे॒व ।
25) ए॒व ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒वैव ब्र॑ह्मवर्च॒सम् ।
26) ब्र॒ह्म॒व॒र्च॒स-न्त-त्त-द्ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्तत् ।
26) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
27) त-थ्सर्व॒ग्ं॒ सर्व॒-न्त-त्त-थ्सर्व᳚म् ।
28) सर्व॑-ङ्करोति करोति॒ सर्व॒ग्ं॒ सर्व॑-ङ्करोति ।
29) क॒रो॒ त्यत्यति॑ करोति करो॒ त्यति॑ ।
30) अति॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मत्यति॑ ब्रह्मवर्च॒सम् ।
31) ब्र॒ह्म॒व॒र्च॒स-ङ्क्रि॑यते क्रियते ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्क्रि॑यते ।
31) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
32) क्रि॒य॒त॒ इतीति॑ क्रियते क्रियत॒ इति॑ ।
33) इत्या॑हु राहु॒ रिती त्या॑हुः ।
34) आ॒हु॒ री॒श्व॒र ई᳚श्व॒र आ॑हु राहु रीश्व॒रः ।
35) ई॒श्व॒रो दु॒श्चर्मा॑ दु॒श्चर्मे᳚श्व॒र ई᳚श्व॒रो दु॒श्चर्मा᳚ ।
36) दु॒श्चर्मा॒ भवि॑तो॒-र्भवि॑तो-र्दु॒श्चर्मा॑ दु॒श्चर्मा॒ भवि॑तोः ।
36) दु॒श्चर्मेति॑ दुः - चर्मा᳚ ।
37) भवि॑तो॒ रितीति॒ भवि॑तो॒-र्भवि॑तो॒ रिति॑ ।
38) इति॑ मान॒वी मा॑न॒वी इतीति॑ मान॒वी ।
39) मा॒न॒वी ऋचा॒ वृचौ॑ मान॒वी मा॑न॒वी ऋचौ᳚ ।
39) मा॒न॒वी इति॑ मान॒वी ।
40) ऋचौ॑ धा॒य्ये॑ धा॒य्ये॑ ऋचा॒ वृचौ॑ धा॒य्ये᳚ ।
40) 53) - धा॒य्ये᳚ । कु॒र्या॒त् ।
40) धा॒य्ये॑ कुर्या-त्कुर्या-द्धा॒य्ये॑ धा॒य्ये॑ कुर्यात् ।
40) 54) - धा॒य्ये᳚ ।
40) धा॒य्ये॑ इति॑ धा॒य्ये᳚ ।
42) कु॒र्या॒-द्य-द्य-त्कु॑र्या-त्कुर्या॒-द्यत् ।
43) य-द्वै वै य-द्य-द्वै ।
44) वै कि-ङ्किं-वैँ वै किम् ।
45) कि-ञ्च॑ च॒ कि-ङ्कि-ञ्च॑ ।
46) च॒ मनु॒-र्मनु॑श्च च॒ मनुः॑ ।
47) मनु॒ रव॑द॒ दव॑द॒-न्मनु॒-र्मनु॒रव॑दत् ।
48) अव॑द॒-त्त-त्तदव॑ द॒दव॑द॒-त्तत् ।
49) त-द्भे॑ष॒ज-म्भे॑ष॒ज-न्त-त्त-द्भे॑ष॒जम् ।
50) भे॒ष॒ज-म्भे॑ष॒जम् ।
॥ 54 ॥ (50/63)

1) भे॒ष॒ज मे॒वैव भे॑ष॒ज-म्भे॑ष॒ज मे॒व ।
2) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
3) अ॒स्मै॒ क॒रो॒ति॒ क॒रो॒ त्य॒स्मा॒ अ॒स्मै॒ क॒रो॒ति॒ ।
4) क॒रो॒ति॒ यदि॒ यदि॑ करोति करोति॒ यदि॑ ।
5) यदि॑ बिभी॒या-द्बि॑भी॒या-द्यदि॒ यदि॑ बिभी॒यात् ।
6) बि॒भी॒या-द्दु॒श्चर्मा॑ दु॒श्चर्मा॑ बिभी॒या-द्बि॑भी॒या-द्दु॒श्चर्मा᳚ ।
7) दु॒श्चर्मा॑ भविष्यामि भविष्यामि दु॒श्चर्मा॑ दु॒श्चर्मा॑ भविष्यामि ।
7) दु॒श्चर्मेति॑ दुः - चर्मा᳚ ।
8) भ॒वि॒ष्या॒मीतीति॑ भविष्यामि भविष्या॒मीति॑ ।
9) इति॑ सोमापौ॒ष्णग्ं सो॑मापौ॒ष्ण मितीति॑ सोमापौ॒ष्णम् ।
10) सो॒मा॒पौ॒ष्ण-ञ्च॒रु-ञ्च॒रुग्ं सो॑मापौ॒ष्णग्ं सो॑मापौ॒ष्ण-ञ्च॒रुम् ।
10) सो॒मा॒पौ॒ष्णमिति॑ सोमा - पौ॒ष्णम् ।
11) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
12) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
13) व॒पे॒-थ्सौ॒म्य-स्सौ॒म्यो व॑पे-द्वपे-थ्सौ॒म्यः ।
14) सौ॒म्यो वै वै सौ॒म्य-स्सौ॒म्यो वै ।
15) वै दे॒वत॑या दे॒वत॑या॒ वै वै दे॒वत॑या ।
16) दे॒वत॑या॒ पुरु॑षः॒ पुरु॑षो दे॒वत॑या दे॒वत॑या॒ पुरु॑षः ।
17) पुरु॑षः पौ॒ष्णाः पौ॒ष्णाः पुरु॑षः॒ पुरु॑षः पौ॒ष्णाः ।
18) पौ॒ष्णाः प॒शवः॑ प॒शवः॑ पौ॒ष्णाः पौ॒ष्णाः प॒शवः॑ ।
19) प॒शव॒-स्स्वया॒ स्वया॑ प॒शवः॑ प॒शव॒-स्स्वया᳚ ।
20) स्वयै॒वैव स्वया॒ स्वयै॒व ।
21) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
22) अ॒स्मै॒ दे॒वत॑या दे॒वत॑या ऽस्मा अस्मै दे॒वत॑या ।
23) दे॒वत॑या प॒शुभिः॑ प॒शुभि॑-र्दे॒वत॑या दे॒वत॑या प॒शुभिः॑ ।
24) प॒शुभि॒ स्त्वच॒-न्त्वच॑-म्प॒शुभिः॑ प॒शुभि॒ स्त्वच᳚म् ।
24) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
25) त्वच॑-ङ्करोति करोति॒ त्वच॒-न्त्वच॑-ङ्करोति ।
26) क॒रो॒ति॒ न न क॑रोति करोति॒ न ।
27) न दु॒श्चर्मा॑ दु॒श्चर्मा॒ न न दु॒श्चर्मा᳚ ।
28) दु॒श्चर्मा॑ भवति भवति दु॒श्चर्मा॑ दु॒श्चर्मा॑ भवति ।
28) दु॒श्चर्मेति॑ दुः - चर्मा᳚ ।
29) भ॒व॒ति॒ सो॒मा॒रौ॒द्रग्ं सो॑मारौ॒द्र-म्भ॑वति भवति सोमारौ॒द्रम् ।
30) सो॒मा॒रौ॒द्र-ञ्च॒रु-ञ्च॒रुग्ं सो॑मारौ॒द्रग्ं सो॑मारौ॒द्र-ञ्च॒रुम् ।
30) सो॒मा॒रौ॒द्रमिति॑ सोमा - रौ॒द्रम् ।
31) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
32) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
33) व॒पे॒-त्प्र॒जाका॑मः प्र॒जाका॑मो वपे-द्वपे-त्प्र॒जाका॑मः ।
34) प्र॒जाका॑म॒-स्सोम॒-स्सोमः॑ प्र॒जाका॑मः प्र॒जाका॑म॒-स्सोमः॑ ।
34) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
35) सोमो॒ वै वै सोम॒-स्सोमो॒ वै ।
36) वै रे॑तो॒धा रे॑तो॒धा वै वै रे॑तो॒धाः ।
37) रे॒तो॒धा अ॒ग्नि र॒ग्नी रे॑तो॒धा रे॑तो॒धा अ॒ग्निः ।
37) रे॒तो॒धा इति॑ रेतः - धाः ।
38) अ॒ग्निः प्र॒जाना᳚-म्प्र॒जाना॑ म॒ग्निर॒ग्निः प्र॒जाना᳚म् ।
39) प्र॒जाना᳚-म्प्रजनयि॒ता प्र॑जनयि॒ता प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्रजनयि॒ता ।
39) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
40) प्र॒ज॒न॒यि॒ता सोम॒-स्सोमः॑ प्रजनयि॒ता प्र॑जनयि॒ता सोमः॑ ।
40) प्र॒ज॒न॒यि॒तेति॑ प्र - ज॒न॒यि॒ता ।
41) सोम॑ ए॒वैव सोम॒-स्सोम॑ ए॒व ।
42) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
43) अ॒स्मै॒ रेतो॒ रेतो᳚ ऽस्मा अस्मै॒ रेतः॑ ।
44) रेतो॒ दधा॑ति॒ दधा॑ति॒ रेतो॒ रेतो॒ दधा॑ति ।
45) दधा᳚ त्य॒ग्नि र॒ग्नि-र्दधा॑ति॒ दधा᳚ त्य॒ग्निः ।
46) अ॒ग्निः प्र॒जा-म्प्र॒जा म॒ग्नि र॒ग्निः प्र॒जाम् ।
47) प्र॒जा-म्प्र प्र प्र॒जा-म्प्र॒जा-म्प्र ।
47) प्र॒जामिति॑ प्र - जाम् ।
48) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
49) ज॒न॒य॒ति॒ वि॒न्दते॑ वि॒न्दते॑ जनयति जनयति वि॒न्दते᳚ ।
50) वि॒न्दते᳚ प्र॒जा-म्प्र॒जां-विँ॒न्दते॑ वि॒न्दते᳚ प्र॒जाम् ।
॥ 55 ॥ (50/60)

1) प्र॒जाग्ं सो॑मारौ॒द्रग्ं सो॑मारौ॒द्र-म्प्र॒जा-म्प्र॒जाग्ं सो॑मारौ॒द्रम् ।
1) प्र॒जामिति॑ प्र - जाम् ।
2) सो॒मा॒रौ॒द्र-ञ्च॒रु-ञ्च॒रुग्ं सो॑मारौ॒द्रग्ं सो॑मारौ॒द्र-ञ्च॒रुम् ।
2) सो॒मा॒रौ॒द्रमिति॑ सोमा - रौ॒द्रम् ।
3) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
4) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
5) व॒पे॒ द॒भि॒चर॑-न्नभि॒चरन्॑. वपे-द्वपे दभि॒चरन्न्॑ ।
6) अ॒भि॒चर᳚-न्थ्सौ॒म्य-स्सौ॒म्यो॑ ऽभिचर॑-न्नभि॒चर᳚-न्थ्सौ॒म्यः ।
6) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ ।
7) सौ॒म्यो वै वै सौ॒म्य-स्सौ॒म्यो वै ।
8) वै दे॒वत॑या दे॒वत॑या॒ वै वै दे॒वत॑या ।
9) दे॒वत॑या॒ पुरु॑षः॒ पुरु॑षो दे॒वत॑या दे॒वत॑या॒ पुरु॑षः ।
10) पुरु॑ष ए॒ष ए॒ष पुरु॑षः॒ पुरु॑ष ए॒षः ।
11) ए॒ष रु॒द्रो रु॒द्र ए॒ष ए॒ष रु॒द्रः ।
12) रु॒द्रो य-द्य-द्रु॒द्रो रु॒द्रो यत् ।
13) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
14) अ॒ग्नि-स्स्वाया॒-स्स्वाया॑ अ॒ग्नि र॒ग्नि-स्स्वायाः᳚ ।
15) स्वाया॑ ए॒वैव स्वाया॒-स्स्वाया॑ ए॒व ।
16) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
17) ए॒न॒-न्दे॒वता॑यै दे॒वता॑या एन मेन-न्दे॒वता॑यै ।
18) दे॒वता॑यै नि॒ष्क्रीय॑ नि॒ष्क्रीय॑ दे॒वता॑यै दे॒वता॑यै नि॒ष्क्रीय॑ ।
19) नि॒ष्क्रीय॑ रु॒द्राय॑ रु॒द्राय॑ नि॒ष्क्रीय॑ नि॒ष्क्रीय॑ रु॒द्राय॑ ।
19) नि॒ष्क्रीयेति॑ निः - क्रीय॑ ।
20) रु॒द्रायाप्यपि॑ रु॒द्राय॑ रु॒द्रायापि॑ ।
21) अपि॑ दधाति दधा॒ त्यप्यपि॑ दधाति ।
22) द॒धा॒ति॒ ता॒ज-क्ता॒जग् द॑धाति दधाति ता॒जक् ।
23) ता॒जगार्ति॒ मार्ति॑-न्ता॒ज-क्ता॒जगार्ति᳚म् ।
24) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
25) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
26) ऋ॒च्छ॒ति॒ सो॒मा॒रौ॒द्रग्ं सो॑मारौ॒द्र मृ॑च्छ त्यृच्छति सोमारौ॒द्रम् ।
27) सो॒मा॒रौ॒द्र-ञ्च॒रु-ञ्च॒रुग्ं सो॑मारौ॒द्रग्ं सो॑मारौ॒द्र-ञ्च॒रुम् ।
27) सो॒मा॒रौ॒द्रमिति॑ सोमा - रौ॒द्रम् ।
28) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
29) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
30) व॒पे॒ज् ज्योगा॑मयावी॒ ज्योगा॑मयावी वपे-द्वपे॒ज् ज्योगा॑मयावी ।
31) ज्योगा॑मयावी॒ सोम॒ग्ं॒ सोम॒-ञ्ज्योगा॑मयावी॒ ज्योगा॑मयावी॒ सोम᳚म् ।
31) ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ ।
32) सोमं॒-वैँ वै सोम॒ग्ं॒ सोमं॒-वैँ ।
33) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
34) ए॒तस्य॒ रसो॒ रस॑ ए॒तस्यै॒तस्य॒ रसः॑ ।
35) रसो॑ गच्छति गच्छति॒ रसो॒ रसो॑ गच्छति ।
36) ग॒च्छ॒ त्य॒ग्नि म॒ग्नि-ङ्ग॑च्छति गच्छ त्य॒ग्निम् ।
37) अ॒ग्निग्ं शरी॑र॒ग्ं॒ शरी॑र म॒ग्नि म॒ग्निग्ं शरी॑रम् ।
38) शरी॑रं॒-यँस्य॒ यस्य॒ शरी॑र॒ग्ं॒ शरी॑रं॒-यँस्य॑ ।
39) यस्य॒ ज्योग् ज्योग् यस्य॒ यस्य॒ ज्योक् ।
40) ज्योगा॒मय॑ त्या॒मय॑ति॒ ज्योग् ज्योगा॒मय॑ति ।
41) आ॒मय॑ति॒ सोमा॒-थ्सोमा॑ दा॒मय॑ त्या॒मय॑ति॒ सोमा᳚त् ।
42) सोमा॑ दे॒वैव सोमा॒-थ्सोमा॑ दे॒व ।
43) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
44) अ॒स्य॒ रस॒ग्ं॒ रस॑ मस्यास्य॒ रस᳚म् ।
45) रस॑-न्निष्क्री॒णाति॑ निष्क्री॒णाति॒ रस॒ग्ं॒ रस॑-न्निष्क्री॒णाति॑ ।
46) नि॒ष्क्री॒णा त्य॒ग्ने र॒ग्ने-र्नि॑ष्क्री॒णाति॑ निष्क्री॒णा त्य॒ग्नेः ।
46) नि॒ष्क्री॒णातीति॑ निः - क्री॒णाति॑ ।
47) अ॒ग्ने-श्शरी॑र॒ग्ं॒ शरी॑र म॒ग्ने र॒ग्ने-श्शरी॑रम् ।
48) शरी॑र मु॒तोत शरी॑र॒ग्ं॒ शरी॑र मु॒त ।
49) उ॒त यदि॒ यद्यु॒तोत यदि॑ ।
50) यदी॒तासु॑ रि॒तासु॒-र्यदि॒ यदी॒तासुः॑ ।
॥ 56 ॥ (50/57)

1) इ॒तासु॒-र्भव॑ति॒ भव॑ती॒तासु॑ रि॒तासु॒-र्भव॑ति ।
1) इ॒तासु॒रिती॒त - अ॒सुः॒ ।
2) भव॑ति॒ जीव॑ति॒ जीव॑ति॒ भव॑ति॒ भव॑ति॒ जीव॑ति ।
3) जीव॑ त्ये॒वैव जीव॑ति॒ जीव॑ त्ये॒व ।
4) ए॒व सो॑मारु॒द्रयो᳚-स्सोमारु॒द्रयो॑ रे॒वैव सो॑मारु॒द्रयोः᳚ ।
5) सो॒मा॒रु॒द्रयो॒-र्वै वै सो॑मारु॒द्रयो᳚-स्सोमारु॒द्रयो॒-र्वै ।
5) सो॒मा॒रु॒द्रयो॒रिति॑ सोमा - रु॒द्रयोः᳚ ।
6) वा ए॒त मे॒तं-वैँ वा ए॒तम् ।
7) ए॒त-ङ्ग्र॑सि॒त-ङ्ग्र॑सि॒त मे॒त मे॒त-ङ्ग्र॑सि॒तम् ।
8) ग्र॒सि॒तग्ं होता॒ होता᳚ ग्रसि॒त-ङ्ग्र॑सि॒तग्ं होता᳚ ।
9) होता॒ नि-र्णिर्-होता॒ होता॒ निः ।
10) निष् खि॑दति खिदति॒ नि-र्णिष् खि॑दति ।
11) खि॒द॒ति॒ स स खि॑दति खिदति॒ सः ।
12) स ई᳚श्व॒र ई᳚श्व॒र-स्स स ई᳚श्व॒रः ।
13) ई॒श्व॒र आर्ति॒ मार्ति॑ मीश्व॒र ई᳚श्व॒र आर्ति᳚म् ।
14) आर्ति॒ मार्तो॒रार्तो॒रार्ति॒ मार्ति॒ मार्तोः᳚ ।
15) आर्तो॑ रन॒ड्वा न॑न॒ड्वा नार्तो॒ रार्तो॑ रन॒ड्वान् ।
15) आर्तो॒रिया -अर्तोः॒ ।
16) अ॒न॒ड्वान्. होत्रा॒ होत्रा॑ ऽन॒ड्वा न॑न॒ड्वान्. होत्रा᳚ ।
17) होत्रा॒ देयो॒ देयो॒ होत्रा॒ होत्रा॒ देयः॑ ।
18) देयो॒ वह्नि॒-र्वह्नि॒-र्देयो॒ देयो॒ वह्निः॑ ।
19) वह्नि॒-र्वै वै वह्नि॒-र्वह्नि॒-र्वै ।
20) वा अ॑न॒ड्वा न॑न॒ड्वान्. वै वा अ॑न॒ड्वान् ।
21) अ॒न॒ड्वान्. वह्नि॒-र्वह्नि॑ रन॒ड्वा न॑न॒ड्वान्. वह्निः॑ ।
22) वह्नि॒र्-होता॒ होता॒ वह्नि॒-र्वह्नि॒र्-होता᳚ ।
23) होता॒ वह्नि॑ना॒ वह्नि॑ना॒ होता॒ होता॒ वह्नि॑ना ।
24) वह्नि॑नै॒वैव वह्नि॑ना॒ वह्नि॑नै॒व ।
25) ए॒व वह्निं॒-वँह्नि॑ मे॒वैव वह्नि᳚म् ।
26) वह्नि॑ मा॒त्मान॑ मा॒त्मानं॒-वँह्निं॒-वँह्नि॑ मा॒त्मान᳚म् ।
27) आ॒त्मानग्ग्॑ स्पृणोति स्पृणो त्या॒त्मान॑ मा॒त्मानग्ग्॑ स्पृणोति ।
28) स्पृ॒णो॒ति॒ सो॒मा॒रौ॒द्रग्ं सो॑मारौ॒द्रग्ग्​ स्पृ॑णोति स्पृणोति सोमारौ॒द्रम् ।
29) सो॒मा॒रौ॒द्र-ञ्च॒रु-ञ्च॒रुग्ं सो॑मारौ॒द्रग्ं सो॑मारौ॒द्र-ञ्च॒रुम् ।
29) सो॒मा॒रौ॒द्रमिति॑ सोमा - रौ॒द्रम् ।
30) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
31) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
32) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
33) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
34) का॒मये॑त॒ स्वे स्वे का॒मये॑त का॒मये॑त॒ स्वे ।
35) स्वे᳚ ऽस्मा अस्मै॒ स्वे स्वे᳚ ऽस्मै ।
36) अ॒स्मा॒ आ॒यत॑न आ॒यत॑ने ऽस्मा अस्मा आ॒यत॑ने ।
37) आ॒यत॑ने॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मा॒यत॑न आ॒यत॑ने॒ भ्रातृ॑व्यम् ।
37) आ॒यत॑न॒ इत्या᳚ - यत॑ने ।
38) भ्रातृ॑व्य-ञ्जनयेय-ञ्जनयेय॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-ञ्जनयेयम् ।
39) ज॒न॒ये॒य॒ मितीति॑ जनयेय-ञ्जनयेय॒ मिति॑ ।
40) इति॒ वेदिं॒-वेँदि॒ मितीति॒ वेदि᳚म् ।
41) वेदि॑-म्परि॒गृह्य॑ परि॒गृह्य॒ वेदिं॒-वेँदि॑-म्परि॒गृह्य॑ ।
42) प॒रि॒गृह्या॒र्ध म॒र्ध-म्प॑रि॒गृह्य॑ परि॒गृह्या॒र्धम् ।
42) प॒रि॒गृह्येति॑ परि - गृह्य॑ ।
43) अ॒र्ध मु॑द्ध॒न्या दु॑द्ध॒न्या द॒र्ध म॒र्ध मु॑द्ध॒न्यात् ।
44) उ॒द्ध॒न्या द॒र्ध म॒र्ध मु॑द्ध॒न्या दु॑द्ध॒न्या द॒र्धम् ।
44) उ॒द्ध॒न्यादित्यु॑त् - ह॒न्यात् ।
45) अ॒र्ध-न्न नार्ध म॒र्ध-न्न ।
46) नार्ध म॒र्ध-न्न नार्धम् ।
47) अ॒र्ध-म्ब॒र्॒हिषो॑ ब॒र्॒हिषो॒ ऽर्ध म॒र्ध-म्ब॒र्॒हिषः॑ ।
48) ब॒र्॒हिषः॑ स्तृणी॒या-थ्स्तृ॑णी॒या-द्ब॒र्॒हिषो॑ ब॒र्॒हिषः॑ स्तृणी॒यात् ।
49) स्तृ॒णी॒या द॒र्ध म॒र्धग्ग्​ स्तृ॑णी॒या-थ्स्तृ॑णी॒या द॒र्धम् ।
50) अ॒र्ध-न्न नार्ध म॒र्ध-न्न ।
51) नार्ध म॒र्ध-न्न नार्धम् ।
52) अ॒र्ध मि॒द्ध्मस्ये॒ द्ध्मस्या॒र्ध म॒र्ध मि॒द्ध्मस्य॑ ।
53) इ॒द्ध्मस्या᳚ भ्याद॒द्ध्या द॑भ्याद॒द्ध्या दि॒द्ध्मस्ये॒ द्ध्मस्या᳚ भ्याद॒द्ध्यात् ।
54) अ॒भ्या॒द॒द्ध्या द॒र्ध म॒र्ध म॑भ्याद॒द्ध्या द॑भ्याद॒द्ध्या द॒र्धम् ।
54) अ॒भ्या॒द॒द्ध्यादित्य॑भि - आ॒द॒द्ध्यात् ।
55) अ॒र्ध-न्न नार्ध म॒र्ध-न्न ।
56) न स्वे स्वे न न स्वे ।
57) स्व ए॒वैव स्वे स्व ए॒व ।
58) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
59) अ॒स्मा॒ आ॒यत॑न आ॒यत॑ने ऽस्मा अस्मा आ॒यत॑ने ।
60) आ॒यत॑ने॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मा॒यत॑न आ॒यत॑ने॒ भ्रातृ॑व्यम् ।
60) आ॒यत॑न॒ इत्या᳚ - यत॑ने ।
61) भ्रातृ॑व्य-ञ्जनयति जनयति॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-ञ्जनयति ।
62) ज॒न॒य॒तीति॑ जनयति ।
॥ 57 ॥ (62/71)
॥ अ. 10 ॥

1) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
2) एका॑दशकपाल॒-न्नि-र्णि रेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
2) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
3) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
4) व॒पे॒-न्मा॒रु॒त-म्मा॑रु॒तं-वँ॑पे-द्वपे-न्मारु॒तम् ।
5) मा॒रु॒तग्ं स॒प्तक॑पालग्ं स॒प्तक॑पाल-म्मारु॒त-म्मा॑रु॒तग्ं स॒प्तक॑पालम् ।
6) स॒प्तक॑पाल॒-ङ्ग्राम॑कामो॒ ग्राम॑काम-स्स॒प्तक॑पालग्ं स॒प्तक॑पाल॒-ङ्ग्राम॑कामः ।
6) स॒प्तक॑पाल॒मिति॑ स॒प्त - क॒पा॒ल॒म् ।
7) ग्राम॑काम॒ इन्द्र॒ मिन्द्र॒-ङ्ग्राम॑कामो॒ ग्राम॑काम॒ इन्द्र᳚म् ।
7) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
8) इन्द्र॑-ञ्च॒ चे न्द्र॒ मिन्द्र॑-ञ्च ।
9) चै॒वैव च॑ चै॒व ।
10) ए॒व म॒रुतो॑ म॒रुत॑ ए॒वैव म॒रुतः॑ ।
11) म॒रुत॑श्च च म॒रुतो॑ म॒रुत॑श्च ।
12) च॒ स्वेन॒ स्वेन॑ च च॒ स्वेन॑ ।
13) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
14) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
14) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
15) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
16) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
17) त ए॒वैव ते त ए॒व ।
18) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
19) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
20) स॒जा॒ता-न्प्र प्र स॑जा॒ता-न्थ्स॑जा॒ता-न्प्र ।
20) स॒जा॒तानिति॑ स - जा॒तान् ।
21) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
22) य॒च्छ॒न्ति॒ ग्रा॒मी ग्रा॒मी य॑च्छन्ति यच्छन्ति ग्रा॒मी ।
23) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
24) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
25) भ॒व॒ त्या॒ह॒व॒नीय॑ आहव॒नीये॑ भवति भव त्याहव॒नीये᳚ ।
26) आ॒ह॒व॒नीय॑ ऐ॒न्द्र मै॒न्द्र मा॑हव॒नीय॑ आहव॒नीय॑ ऐ॒न्द्रम् ।
26) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ ।
27) ऐ॒न्द्र मध्यध्यै॒न्द्र मै॒न्द्र मधि॑ ।
28) अधि॑ श्रयति श्रय॒ त्यध्यधि॑ श्रयति ।
29) श्र॒य॒ति॒ गार्​ह॑पत्ये॒ गार्​ह॑पत्ये श्रयति श्रयति॒ गार्​ह॑पत्ये ।
30) गार्​ह॑पत्ये मारु॒त-म्मा॑रु॒त-ङ्गार्​ह॑पत्ये॒ गार्​ह॑पत्ये मारु॒तम् ।
30) गार्​ह॑पत्य॒ इति॒ गार्​ह॑ - प॒त्ये॒ ।
31) मा॒रु॒त-म्पा॑पवस्य॒सस्य॑ पापवस्य॒सस्य॑ मारु॒त-म्मा॑रु॒त-म्पा॑पवस्य॒सस्य॑ ।
32) पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै॒ विधृ॑त्यै पापवस्य॒सस्य॑ पापवस्य॒सस्य॒ विधृ॑त्यै ।
32) पा॒प॒व॒स्य॒सस्येति॑ पाप - व॒स्य॒सस्य॑ ।
33) विधृ॑त्यै स॒प्तक॑पाल-स्स॒प्तक॑पालो॒ विधृ॑त्यै॒ विधृ॑त्यै स॒प्तक॑पालः ।
33) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ ।
34) स॒प्तक॑पालो मारु॒तो मा॑रु॒त-स्स॒प्तक॑पाल-स्स॒प्तक॑पालो मारु॒तः ।
34) स॒प्तक॑पाल॒ इति॑ स॒प्त - क॒पा॒लः॒ ।
35) मा॒रु॒तो भ॑वति भवति मारु॒तो मा॑रु॒तो भ॑वति ।
36) भ॒व॒ति॒ स॒प्तग॑णा-स्स॒प्तग॑णा भवति भवति स॒प्तग॑णाः ।
37) स॒प्तग॑णा॒ वै वै स॒प्तग॑णा-स्स॒प्तग॑णा॒ वै ।
37) स॒प्तग॑णा॒ इति॑ स॒प्त - ग॒णाः॒ ।
38) वै म॒रुतो॑ म॒रुतो॒ वै वै म॒रुतः॑ ।
39) म॒रुतो॑ गण॒शो ग॑ण॒शो म॒रुतो॑ म॒रुतो॑ गण॒शः ।
40) ग॒ण॒श ए॒वैव ग॑ण॒शो ग॑ण॒श ए॒व ।
40) ग॒ण॒श इति॑ गण - शः ।
41) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
42) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
43) स॒जा॒ता नवाव॑ सजा॒ता-न्थ्स॑जा॒ता नव॑ ।
43) स॒जा॒तानिति॑ स - जा॒तान् ।
44) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
45) रु॒न्धे॒ ऽनू॒च्यमा॑ने ऽनू॒च्यमा॑ने रुन्धे रुन्धे ऽनू॒च्यमा॑ने ।
46) अ॒नू॒च्यमा॑न॒ आ ऽनू॒च्यमा॑ने ऽनू॒च्यमा॑न॒ आ ।
46) अ॒नू॒च्यमा॑न॒ इत्य॑नु - उ॒च्यमा॑ने ।
47) आ सा॑दयति सादय॒त्या सा॑दयति ।
48) सा॒द॒य॒ति॒ विशं॒-विँशग्ं॑ सादयति सादयति॒ विश᳚म् ।
49) विश॑ मे॒वैव विशं॒-विँश॑ मे॒व ।
50) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
॥ 58 ॥ (50/64)

1) अ॒स्मा॒ अनु॑वर्त्मान॒ मनु॑वर्त्मान मस्मा अस्मा॒ अनु॑वर्त्मानम् ।
2) अनु॑वर्त्मान-ङ्करोति करो॒ त्यनु॑वर्त्मान॒ मनु॑वर्त्मान-ङ्करोति ।
2) अनु॑वर्त्मान॒मित्यनु॑ - व॒र्त्मा॒न॒म् ।
3) क॒रो॒ त्ये॒ता मे॒ता-ङ्क॑रोति करो त्ये॒ताम् ।
4) ए॒ता मे॒वैवैता मे॒ता मे॒व ।
5) ए॒व नि-र्णि रे॒वैव निः ।
6) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
7) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
8) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
9) का॒मये॑त क्ष॒त्राय॑ क्ष॒त्राय॑ का॒मये॑त का॒मये॑त क्ष॒त्राय॑ ।
10) क्ष॒त्राय॑ च च क्ष॒त्राय॑ क्ष॒त्राय॑ च ।
11) च॒ वि॒शे वि॒शे च॑ च वि॒शे ।
12) वि॒शे च॑ च वि॒शे वि॒शे च॑ ।
13) च॒ स॒मदग्ं॑ स॒मद॑-ञ्च च स॒मद᳚म् ।
14) स॒मद॑-न्दद्ध्या-न्दद्ध्याग्ं स॒मदग्ं॑ स॒मद॑-न्दद्ध्याम् ।
14) स॒मद॒मिति॑ स - मद᳚म् ।
15) द॒द्ध्या॒ मितीति॑ दद्ध्या-न्दद्ध्या॒ मिति॑ ।
16) इत्यै॒न्द्र स्यै॒न्द्रस्ये तीत्यै॒न्द्रस्य॑ ।
17) ऐ॒न्द्रस्या॑ व॒द्य-न्न॑व॒द्य-न्नै॒न्द्र स्यै॒न्द्रस्या॑ व॒द्यन्न् ।
18) अ॒व॒द्य-न्ब्रू॑या-द्ब्रूया दव॒द्य-न्न॑व॒द्य-न्ब्रू॑यात् ।
18) अ॒व॒द्यन्नित्य॑व - द्यन्न् ।
19) ब्रू॒या॒ दिन्द्रा॒ये न्द्रा॑य ब्रूया-द्ब्रूया॒ दिन्द्रा॑य ।
20) इन्द्रा॒या न्वन्विन्द्रा॒ये न्द्रा॒यानु॑ ।
21) अनु॑ ब्रूहि ब्रू॒ह्यन्वनु॑ ब्रूहि ।
22) ब्रू॒हीतीति॑ ब्रूहि ब्रू॒हीति॑ ।
23) इत्या॒श्राव्या॒ श्राव्ये ती त्या॒श्राव्य॑ ।
24) आ॒श्राव्य॑ ब्रूया-द्ब्रूया दा॒श्राव्या॒ श्राव्य॑ ब्रूयात् ।
24) आ॒श्राव्येत्या᳚ - श्राव्य॑ ।
25) ब्रू॒या॒-न्म॒रुतो॑ म॒रुतो᳚ ब्रूया-द्ब्रूया-न्म॒रुतः॑ ।
26) म॒रुतो॑ यज यज म॒रुतो॑ म॒रुतो॑ यज ।
27) य॒जे तीति॑ यज य॒जे ति॑ ।
28) इति॑ मारु॒तस्य॑ मारु॒तस्ये तीति॑ मारु॒तस्य॑ ।
29) मा॒रु॒तस्या॑ व॒द्य-न्न॑व॒द्य-न्मा॑रु॒तस्य॑ मारु॒तस्या॑ व॒द्यन्न् ।
30) अ॒व॒द्य-न्ब्रू॑या-द्ब्रूया दव॒द्य-न्न॑व॒द्य-न्ब्रू॑यात् ।
30) अ॒व॒द्यन्नित्य॑व - द्यन्न् ।
31) ब्रू॒या॒-न्म॒रुद्भ्यो॑ म॒रुद्भ्यो᳚ ब्रूया-द्ब्रूया-न्म॒रुद्भ्यः॑ ।
32) म॒रुद्भ्यो ऽन्वनु॑ म॒रुद्भ्यो॑ म॒रुद्भ्यो ऽनु॑ ।
32) म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ ।
33) अनु॑ ब्रूहि ब्रू॒ह्यन्वनु॑ ब्रूहि ।
34) ब्रू॒हीतीति॑ ब्रूहि ब्रू॒हीति॑ ।
35) इत्या॒श्राव्या॒ श्राव्ये तीत्या॒श्राव्य॑ ।
36) आ॒श्राव्य॑ ब्रूया-द्ब्रूया दा॒श्राव्या॒ श्राव्य॑ ब्रूयात् ।
36) आ॒श्राव्येत्या᳚ - श्राव्य॑ ।
37) ब्रू॒या॒ दिन्द्र॒ मिन्द्र॑-म्ब्रूया-द्ब्रूया॒ दिन्द्र᳚म् ।
38) इन्द्रं॑-यँज य॒जे न्द्र॒ मिन्द्रं॑-यँज ।
39) य॒जे तीति॑ यज य॒जे ति॑ ।
40) इति॒ स्वे स्व इतीति॒ स्वे ।
41) स्व ए॒वैव स्वे स्व ए॒व ।
42) ए॒वैभ्य॑ एभ्य ए॒वैवैभ्यः॑ ।
43) ए॒भ्यो॒ भा॒ग॒धेये॑ भाग॒धेय॑ एभ्य एभ्यो भाग॒धेये᳚ ।
44) भा॒ग॒धेये॑ स॒मदग्ं॑ स॒मद॑-म्भाग॒धेये॑ भाग॒धेये॑ स॒मद᳚म् ।
44) भा॒ग॒धेय॒ इति॑ भाग - धेये᳚ ।
45) स॒मद॑-न्दधाति दधाति स॒मदग्ं॑ स॒मद॑-न्दधाति ।
45) स॒मद॒मिति॑ स - मद᳚म् ।
46) द॒धा॒ति॒ वि॒तृ॒ग्ं॒हा॒णा वि॑तृग्ंहा॒णा द॑धाति दधाति वितृग्ंहा॒णाः ।
47) वि॒तृ॒ग्ं॒हा॒णा स्ति॑ष्ठन्ति तिष्ठन्ति वितृग्ंहा॒णा वि॑तृग्ंहा॒णा स्ति॑ष्ठन्ति ।
47) वि॒तृ॒ग्ं॒हा॒णा इति॑ वि - तृ॒ग्ं॒हा॒णाः ।
48) ति॒ष्ठ॒ न्त्ये॒ता मे॒ता-न्ति॑ष्ठन्ति तिष्ठ न्त्ये॒ताम् ।
49) ए॒ता मे॒वैवैता मे॒ता मे॒व ।
50) ए॒व नि-र्णि रे॒वैव निः ।
॥ 59 ॥ (50/60)

1) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
2) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
3) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
4) का॒मये॑त॒ कल्पे॑र॒न् कल्पे॑रन् का॒मये॑त का॒मये॑त॒ कल्पे॑रन्न् ।
5) कल्पे॑र॒-न्नितीति॒ कल्पे॑र॒न् कल्पे॑र॒-न्निति॑ ।
6) इति॑ यथादेव॒तं-यँ॑थादेव॒त मितीति॑ यथादेव॒तम् ।
7) य॒था॒दे॒व॒त म॑व॒दाया॑ व॒दाय॑ यथादेव॒तं-यँ॑थादेव॒त म॑व॒दाय॑ ।
7) य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् ।
8) अ॒व॒दाय॑ यथादेव॒तं-यँ॑थादेव॒त म॑व॒दाया॑ व॒दाय॑ यथादेव॒तम् ।
8) अ॒व॒दायेत्य॑व - दाय॑ ।
9) य॒था॒दे॒व॒तं-यँ॑जे-द्यजे-द्यथादेव॒तं-यँ॑थादेव॒तं-यँ॑जेत् ।
9) य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् ।
10) य॒जे॒-द्भा॒ग॒धेये॑न भाग॒धेये॑न यजे-द्यजे-द्भाग॒धेये॑न ।
11) भा॒ग॒धेये॑ नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑ नै॒व ।
11) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
12) ए॒वैना॑ नेना ने॒वैवैनान्॑ ।
13) ए॒ना॒न्॒. य॒था॒य॒थं-यँ॑थाय॒थ मे॑ना नेनान्. यथाय॒थम् ।
14) य॒था॒य॒थ-ङ्क॑ल्पयति कल्पयति यथाय॒थं-यँ॑थाय॒थ-ङ्क॑ल्पयति ।
14) य॒था॒य॒थमिति॑ यथा - य॒थम् ।
15) क॒ल्प॒य॒ति॒ कल्प॑न्ते॒ कल्प॑न्ते कल्पयति कल्पयति॒ कल्प॑न्ते ।
16) कल्प॑न्त ए॒वैव कल्प॑न्ते॒ कल्प॑न्त ए॒व ।
17) ए॒वैन्द्र मै॒न्द्र मे॒वैवैन्द्रम् ।
18) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
19) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
19) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
20) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
21) व॒पे॒-द्वै॒श्व॒दे॒वं-वैँ᳚श्वदे॒वं-वँ॑पे-द्वपे-द्वैश्वदे॒वम् ।
22) वै॒श्व॒दे॒व-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व-न्द्वाद॑शकपालम् ।
22) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
23) द्वाद॑शकपाल॒-ङ्ग्राम॑कामो॒ ग्राम॑कामो॒ द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-ङ्ग्राम॑कामः ।
23) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
24) ग्राम॑काम॒ इन्द्र॒ मिन्द्र॒-ङ्ग्राम॑कामो॒ ग्राम॑काम॒ इन्द्र᳚म् ।
24) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
25) इन्द्र॑-ञ्च॒ चे न्द्र॒ मिन्द्र॑-ञ्च ।
26) चै॒वैव च॑ चै॒व ।
27) ए॒व विश्वा॒न्॒. विश्वा॑ ने॒वैव विश्वान्॑ ।
28) विश्वाग्॑श्च च॒ विश्वा॒न्॒. विश्वाग्॑श्च ।
29) च॒ दे॒वा-न्दे॒वाग्​श्च॑ च दे॒वान् ।
30) दे॒वा-न्थ्स्वेन॒ स्वेन॑ दे॒वा-न्दे॒वा-न्थ्स्वेन॑ ।
31) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
32) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
32) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
33) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
34) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
35) त ए॒वैव ते त ए॒व ।
36) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
37) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
38) स॒जा॒ता-न्प्र प्र स॑जा॒ता-न्थ्स॑जा॒ता-न्प्र ।
38) स॒जा॒तानिति॑ स - जा॒तान् ।
39) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
40) य॒च्छ॒न्ति॒ ग्रा॒मी ग्रा॒मी य॑च्छन्ति यच्छन्ति ग्रा॒मी ।
41) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
42) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
43) भ॒व॒ त्यै॒न्द्र स्यै॒न्द्रस्य॑ भवति भव त्यै॒न्द्रस्य॑ ।
44) ऐ॒न्द्र स्या॑व॒दाया॑ व॒दा यै॒न्द्र स्यै॒न्द्रस्या॑ व॒दाय॑ ।
45) अ॒व॒दाय॑ वैश्वदे॒वस्य॑ वैश्वदे॒वस्या॑ व॒दाया॑ व॒दाय॑ वैश्वदे॒वस्य॑ ।
45) अ॒व॒दायेत्य॑व - दाय॑ ।
46) वै॒श्व॒दे॒वस्यावाव॑ वैश्वदे॒वस्य॑ वैश्वदे॒वस्याव॑ ।
46) वै॒श्व॒दे॒वस्येति॑ वैश्व - दे॒वस्य॑ ।
47) अव॑ द्ये-द्द्ये॒दवाव॑ द्येत् ।
48) द्ये॒दथाथ॑ द्ये-द्द्ये॒दथ॑ ।
49) अथै॒ न्द्र स्यै॒न्द्रस्या थाथै॒न्द्रस्य॑ ।
50) ऐ॒न्द्र स्यो॒परि॑ष्टा दु॒परि॑ष्टा दै॒न्द्र स्यै॒न्द्र स्यो॒परि॑ष्टात् ।
॥ 60 ॥ (50/63)

1) उ॒परि॑ष्टा दिन्द्रि॒येणे᳚ न्द्रि॒ये णो॒परि॑ष्टा दु॒परि॑ष्टा दिन्द्रि॒येण॑ ।
2) इ॒न्द्रि॒ये णै॒वैवे न्द्रि॒येणे᳚ न्द्रि॒ये णै॒व ।
3) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
4) अ॒स्मा॒ उ॒भ॒यत॑ उभ॒यतो᳚ ऽस्मा अस्मा उभ॒यतः॑ ।
5) उ॒भ॒यतः॑ सजा॒ता-न्थ्स॑जा॒ता नु॑भ॒यत॑ उभ॒यतः॑ सजा॒तान् ।
6) स॒जा॒ता-न्परि॒ परि॑ सजा॒ता-न्थ्स॑जा॒ता-न्परि॑ ।
6) स॒जा॒तानिति॑ स - जा॒तान् ।
7) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
8) गृ॒ह्णा॒ त्यु॒पा॒धा॒य्य॑पूर्वय मुपाधा॒य्य॑पूर्वय-ङ्गृह्णाति गृह्णा त्युपाधा॒य्य॑पूर्वयम् ।
9) उ॒पा॒धा॒य्य॑पूर्वयं॒-वाँसो॒ वास॑ उपाधा॒य्य॑पूर्वय मुपाधा॒य्य॑पूर्वयं॒-वाँसः॑ ।
9) उ॒पा॒धा॒य्य॑ पूर्वय॒मित्यु॑पाधा॒य्य॑ - पू॒र्व॒य॒म् ।
10) वासो॒ दक्षि॑णा॒ दक्षि॑णा॒ वासो॒वासो॒ दक्षि॑णा ।
11) दक्षि॑णा सजा॒तानाग्ं॑ सजा॒ताना॒-न्दक्षि॑णा॒ दक्षि॑णा सजा॒ताना᳚म् ।
12) स॒जा॒ताना॒ मुप॑हित्या॒ उप॑हित्यै सजा॒तानाग्ं॑ सजा॒ताना॒ मुप॑हित्यै ।
12) स॒जा॒ताना॒मिति॑ स - जा॒ताना᳚म् ।
13) उप॑हित्यै॒ पृश्ञि॑यै॒ पृश्ञि॑या॒ उप॑हित्या॒ उप॑हित्यै॒ पृश्ञि॑यै ।
13) उप॑हित्या॒ इत्युप॑ - हि॒त्यै॒ ।
14) पृश्ञि॑यै दु॒ग्धे दु॒ग्धे पृश्ञि॑यै॒ पृश्ञि॑यै दु॒ग्धे ।
15) दु॒ग्धे प्रैय॑ङ्गव॒-म्प्रैय॑ङ्गव-न्दु॒ग्धे दु॒ग्धे प्रैय॑ङ्गवम् ।
16) प्रैय॑ङ्गव-ञ्च॒रु-ञ्च॒रु-म्प्रैय॑ङ्गव॒-म्प्रैय॑ङ्गव-ञ्च॒रुम् ।
17) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
18) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
19) व॒पे॒-न्म॒रुद्भ्यो॑ म॒रुद्भ्यो॑ वपे-द्वपे-न्म॒रुद्भ्यः॑ ।
20) म॒रुद्भ्यो॒ ग्राम॑कामो॒ ग्राम॑कामो म॒रुद्भ्यो॑ म॒रुद्भ्यो॒ ग्राम॑कामः ।
20) म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ ।
21) ग्राम॑कामः॒ पृश्ञि॑यै॒ पृश्ञि॑यै॒ ग्राम॑कामो॒ ग्राम॑कामः॒ पृश्ञि॑यै ।
21) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
22) पृश्ञि॑यै॒ वै वै पृश्ञि॑यै॒ पृश्ञि॑यै॒ वै ।
23) वै पय॑सः॒ पय॑ सो॒ वै वै पय॑सः ।
24) पय॑सो म॒रुतो॑ म॒रुतः॒ पय॑सः॒ पय॑सो म॒रुतः॑ ।
25) म॒रुतो॑ जा॒ता जा॒ता म॒रुतो॑ म॒रुतो॑ जा॒ताः ।
26) जा॒ताः पृश्ञि॑यै॒ पृश्ञि॑यै जा॒ता जा॒ताः पृश्ञि॑यै ।
27) पृश्ञि॑यै प्रि॒यङ्ग॑वः प्रि॒यङ्ग॑वः॒ पृश्ञि॑यै॒ पृश्ञि॑यै प्रि॒यङ्ग॑वः ।
28) प्रि॒यङ्ग॑वो मारु॒ता मा॑रु॒ताः प्रि॒यङ्ग॑वः प्रि॒यङ्ग॑वो मारु॒ताः ।
29) मा॒रु॒ताः खलु॒ खलु॑ मारु॒ता मा॑रु॒ताः खलु॑ ।
30) खलु॒ वै वै खलु॒ खलु॒ वै ।
31) वै दे॒वत॑या दे॒वत॑या॒ वै वै दे॒वत॑या ।
32) दे॒वत॑या सजा॒ता-स्स॑जा॒ता दे॒वत॑या दे॒वत॑या सजा॒ताः ।
33) स॒जा॒ता म॒रुतो॑ म॒रुतः॑ सजा॒ता-स्स॑जा॒ता म॒रुतः॑ ।
33) स॒जा॒ता इति॑ स - जा॒ताः ।
34) म॒रुत॑ ए॒वैव म॒रुतो॑ म॒रुत॑ ए॒व ।
35) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
36) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
37) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
37) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
38) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
39) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
40) त ए॒वैव ते त ए॒व ।
41) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
42) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
43) स॒जा॒ता-न्प्र प्र स॑जा॒ता-न्थ्स॑जा॒ता-न्प्र ।
43) स॒जा॒तानिति॑ स - जा॒तान् ।
44) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
45) य॒च्छ॒न्ति॒ ग्रा॒मी ग्रा॒मी य॑च्छन्ति यच्छन्ति ग्रा॒मी ।
46) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
47) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
48) भ॒व॒ति॒ प्रि॒यव॑ती प्रि॒यव॑ती भवति भवति प्रि॒यव॑ती ।
49) प्रि॒यव॑ती याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये᳚ प्रि॒यव॑ती प्रि॒यव॑ती याज्यानुवा॒क्ये᳚ ।
49) प्रि॒यव॑ती॒ इति॑ प्रि॒य - व॒ती॒ ।
50) या॒ज्या॒नु॒वा॒क्ये॑ भवतो भवतो याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
50) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
॥ 61 ॥ (50/61)

1) भ॒व॒तः॒ प्रि॒य-म्प्रि॒य-म्भ॑वतो भवतः प्रि॒यम् ।
2) प्रि॒य मे॒वैव प्रि॒य-म्प्रि॒य मे॒व ।
3) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
4) ए॒न॒ग्ं॒ स॒मा॒नानाग्ं॑ समा॒नाना॑ मेन मेनग्ं समा॒नाना᳚म् ।
5) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नानाग्ं॑ समा॒नाना᳚-ङ्करोति ।
6) क॒रो॒ति॒ द्वि॒पदा᳚ द्वि॒पदा॑ करोति करोति द्वि॒पदा᳚ ।
7) द्वि॒पदा॑ पुरोनुवा॒क्या॑ पुरोनुवा॒क्या᳚ द्वि॒पदा᳚ द्वि॒पदा॑ पुरोनुवा॒क्या᳚ ।
7) द्वि॒पदेति॑ द्वि - पदा᳚ ।
8) पु॒रो॒नु॒वा॒क्या॑ भवति भवति पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ भवति ।
8) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
9) भ॒व॒ति॒ द्वि॒पदो᳚ द्वि॒पदो॑ भवति भवति द्वि॒पदः॑ ।
10) द्वि॒पद॑ ए॒वैव द्वि॒पदो᳚ द्वि॒पद॑ ए॒व ।
10) द्वि॒पद॒ इति॑ द्वि - पदः॑ ।
11) ए॒वा वावै॒ वैवाव॑ ।
12) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
13) रु॒न्धे॒ चतु॑ष्पदा॒ चतु॑ष्पदा रुन्धे रुन्धे॒ चतु॑ष्पदा ।
14) चतु॑ष्पदा या॒ज्या॑ या॒ज्या॑ चतु॑ष्पदा॒ चतु॑ष्पदा या॒ज्या᳚ ।
14) चतु॑ष्प॒देति॒ चतुः॑ - प॒दा॒ ।
15) या॒ज्या॑ चतु॑ष्पद॒ श्चतु॑ष्पदो या॒ज्या॑ या॒ज्या॑ चतु॑ष्पदः ।
16) चतु॑ष्पद ए॒वैव चतु॑ष्पद॒ श्चतु॑ष्पद ए॒व ।
16) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ ।
17) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
18) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
19) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
20) रु॒न्धे॒ दे॒वा॒सु॒रा दे॑वासु॒रा रु॑न्धे रुन्धे देवासु॒राः ।
21) दे॒वा॒सु॒रा-स्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्सं​यँ॑त्ताः ।
21) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
22) सं​यँ॑त्ता आस-न्नास॒-न्थ्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता आसन्न् ।
22) सं​यँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ ।
23) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते ।
24) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
25) दे॒वा मि॒थो मि॒थो दे॒वा दे॒वा मि॒थः ।
26) मि॒थो विप्रि॑या॒ विप्रि॑या मि॒थो मि॒थो विप्रि॑याः ।
27) विप्रि॑या आस-न्नास॒न्॒. विप्रि॑या॒ विप्रि॑या आसन्न् ।
27) विप्रि॑या॒ इति॒ वि - प्रि॒याः॒ ।
28) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते ।
29) ते᳚(1॒) ऽन्यो᳚ ऽन्यस्ते ते᳚ ऽन्यः ।
30) अ॒न्यो᳚ ऽन्यस्मा॑ अ॒न्यस्मा॑ अ॒न्यो᳚(1॒) ऽन्यो᳚ ऽन्यस्मै᳚ ।
31) अ॒न्यस्मै॒ ज्यैष्ठ्​या॑य॒ ज्यैष्ठ्​या॑या॒न्यस्मा॑ अ॒न्यस्मै॒ ज्यैष्ठ्​या॑य ।
32) ज्यैष्ठ्​या॒याति॑ष् ठमाना॒ अति॑ष्ठमाना॒ ज्यैष्ठ्​या॑य॒ ज्यैष्ठ्​या॒या ति॑ष्ठमानाः ।
33) अति॑ष्ठमाना श्चतु॒र्धा च॑तु॒र्धा ऽति॑ष्ठमाना॒ अति॑ष्ठमाना श्चतु॒र्धा ।
34) च॒तु॒र्धा वि वि च॑तु॒र्धा च॑तु॒र्धा वि ।
34) च॒तु॒र्धेति॑ चतुः - धा ।
35) व्य॑क्राम-न्नक्राम॒न्॒. वि व्य॑क्रामन्न् ।
36) अ॒क्रा॒म॒-न्न॒ग्नि र॒ग्नि र॑क्राम-न्नक्राम-न्न॒ग्निः ।
37) अ॒ग्नि-र्वसु॑भि॒-र्वसु॑भि र॒ग्नि र॒ग्नि-र्वसु॑भिः ।
38) वसु॑भि॒-स्सोम॒-स्सोमो॒ वसु॑भि॒-र्वसु॑भि॒-स्सोमः॑ ।
38) वसु॑भि॒रिति॒ वसु॑ - भिः॒ ।
39) सोमो॑ रु॒द्रै रु॒द्रै-स्सोम॒-स्सोमो॑ रु॒द्रैः ।
40) रु॒द्रै रिन्द्र॒ इन्द्रो॑ रु॒द्रै रु॒द्रै रिन्द्रः॑ ।
41) इन्द्रो॑ म॒रुद्भि॑-र्म॒रुद्भि॒ रिन्द्र॒ इन्द्रो॑ म॒रुद्भिः॑ ।
42) म॒रुद्भि॒-र्वरु॑णो॒ वरु॑णो म॒रुद्भि॑-र्म॒रुद्भि॒-र्वरु॑णः ।
42) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ ।
43) वरु॑ण आदि॒त्यै रा॑दि॒त्यै-र्वरु॑णो॒ वरु॑ण आदि॒त्यैः ।
44) आ॒दि॒त्यै-स्स स आ॑दि॒त्यै रा॑दि॒त्यै-स्सः ।
45) स इन्द्र॒ इन्द्र॒-स्स स इन्द्रः॑ ।
46) इन्द्रः॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मिन्द्र॒ इन्द्रः॑ प्र॒जाप॑तिम् ।
47) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
47) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
48) उपा॑धाव दधाव॒ दुपोपा॑ धावत् ।
49) अ॒धा॒व॒-त्त-न्त म॑धाव दधाव॒-त्तम् ।
50) त मे॒तयै॒तया॒ त-न्त मे॒तया᳚ ।
॥ 62 ॥ (50/62)

1) ए॒तया॑ सं॒(2)ज्ञान्या॑ सं॒(2)ज्ञान् यै॒तयै॒तया॑ सं॒(2)ज्ञान्या᳚ ।
2) सं॒(2)ज्ञान्या॑ ऽयाजय दयाजय-थ्सं॒(2)ज्ञान्या॑ सं॒(2)ज्ञान्या॑ ऽयाजयत् ।
2) सं॒(2)ज्ञान्येति॑ सं - ज्ञान्या᳚ ।
3) अ॒या॒ज॒य॒ द॒ग्नये॒ ऽग्नये॑ ऽयाजय दयाजय द॒ग्नये᳚ ।
4) अ॒ग्नये॒ वसु॑मते॒ वसु॑मते॒ ऽग्नये॒ ऽग्नये॒ वसु॑मते ।
5) वसु॑मते पुरो॒डाश॑-म्पुरो॒डाशं॒-वँसु॑मते॒ वसु॑मते पुरो॒डाश᳚म् ।
5) वसु॑मत॒ इति॒ वसु॑ - म॒ते॒ ।
6) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
7) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
7) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
8) निर॑वप दवप॒-न्नि-र्णि र॑वपत् ।
9) अ॒व॒प॒-थ्सोमा॑य॒ सोमा॑या वपदवप॒-थ्सोमा॑य ।
10) सोमा॑य रु॒द्रव॑ते रु॒द्रव॑ते॒ सोमा॑य॒ सोमा॑य रु॒द्रव॑ते ।
11) रु॒द्रव॑ते च॒रु-ञ्च॒रुग्ं रु॒द्रव॑ते रु॒द्रव॑ते च॒रुम् ।
11) रु॒द्रव॑त॒ इति॑ रु॒द्र - व॒ते॒ ।
12) च॒रु मिन्द्रा॒ये न्द्रा॑य च॒रु-ञ्च॒रु मिन्द्रा॑य ।
13) इन्द्रा॑य म॒रुत्व॑ते म॒रुत्व॑त॒ इन्द्रा॒ये न्द्रा॑य म॒रुत्व॑ते ।
14) म॒रुत्व॑ते पुरो॒डाश॑-म्पुरो॒डाश॑-म्म॒रुत्व॑ते म॒रुत्व॑ते पुरो॒डाश᳚म् ।
15) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
16) एका॑दशकपालं॒-वँरु॑णाय॒ वरु॑णा॒यैका॑दशकपाल॒ मेका॑दशकपालं॒-वँरु॑णाय ।
16) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
17) वरु॑णायादि॒त्यव॑त आदि॒त्यव॑ते॒ वरु॑णाय॒ वरु॑णायादि॒त्यव॑ते ।
18) आ॒दि॒त्यव॑ते च॒रु-ञ्च॒रु मा॑दि॒त्यव॑त आदि॒त्यव॑ते च॒रुम् ।
18) आ॒दि॒त्यव॑त॒ इत्या॑दि॒त्य - व॒ते॒ ।
19) च॒रु-न्तत॒ स्तत॑ श्च॒रु-ञ्च॒रु-न्ततः॑ ।
20) ततो॒ वै वै तत॒ स्ततो॒ वै ।
21) वा इन्द्र॒ मिन्द्रं॒-वैँ वा इन्द्र᳚म् ।
22) इन्द्र॑-न्दे॒वा दे॒वा इन्द्र॒ मिन्द्र॑-न्दे॒वाः ।
23) दे॒वा ज्यैष्ठ्​या॑य॒ ज्यैष्ठ्​या॑य दे॒वा दे॒वा ज्यैष्ठ्​या॑य ।
24) ज्यैष्ठ्​या॑या॒ भ्य॑भि ज्यैष्ठ्​या॑य॒ ज्यैष्ठ्​या॑या॒भि ।
25) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
26) स म॑जानता जानत॒ सग्ं स म॑जानत ।
27) अ॒जा॒न॒त॒ यो यो॑ ऽजानता जानत॒ यः ।
28) य-स्स॑मा॒नै-स्स॑मा॒नै-र्यो य-स्स॑मा॒नैः ।
29) स॒मा॒नै-र्मि॒थो मि॒थ-स्स॑मा॒नै-स्स॑मा॒नै-र्मि॒थः ।
30) मि॒थो विप्रि॑यो॒ विप्रि॑यो मि॒थो मि॒थो विप्रि॑यः ।
31) विप्रि॑य॒-स्स्या-थ्स्या-द्विप्रि॑यो॒ विप्रि॑य॒-स्स्यात् ।
31) विप्रि॑य॒ इति॒ वि - प्रि॒यः॒ ।
32) स्या-त्त-न्तग्ग्​ स्या-थ्स्या-त्तम् ।
33) त मे॒तयै॒तया॒ त-न्त मे॒तया᳚ ।
34) ए॒तया॑ सं॒(2)ज्ञान्या॑ सं॒(2)ज्ञा न्यै॒तयै॒तया॑ सं॒(2)ज्ञान्या᳚ ।
35) सं॒(2)ज्ञान्या॑ याजये-द्याजये-थ्सं॒(2)ज्ञान्या॑ सं॒(2)ज्ञान्या॑ याजयेत् ।
35) सं॒(2)ज्ञान्येति॑ सं - ज्ञान्या᳚ ।
36) या॒ज॒ये॒ द॒ग्नये॒ ऽग्नये॑ याजये-द्याजये द॒ग्नये᳚ ।
37) अ॒ग्नये॒ वसु॑मते॒ वसु॑मते॒ ऽग्नये॒ ऽग्नये॒ वसु॑मते ।
38) वसु॑मते पुरो॒डाश॑-म्पुरो॒डाशं॒-वँसु॑मते॒ वसु॑मते पुरो॒डाश᳚म् ।
38) वसु॑मत॒ इति॒ वसु॑ - म॒ते॒ ।
39) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
40) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
40) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
41) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
42) व॒पे॒-थ्सोमा॑य॒ सोमा॑य वपे-द्वपे॒-थ्सोमा॑य ।
43) सोमा॑य रु॒द्रव॑ते रु॒द्रव॑ते॒ सोमा॑य॒ सोमा॑य रु॒द्रव॑ते ।
44) रु॒द्रव॑ते च॒रु-ञ्च॒रुग्ं रु॒द्रव॑ते रु॒द्रव॑ते च॒रुम् ।
44) रु॒द्रव॑त॒ इति॑ रु॒द्र - व॒ते॒ ।
45) च॒रु मिन्द्रा॒ये न्द्रा॑य च॒रु-ञ्च॒रु मिन्द्रा॑य ।
46) इन्द्रा॑य म॒रुत्व॑ते म॒रुत्व॑त॒ इन्द्रा॒ये न्द्रा॑य म॒रुत्व॑ते ।
47) म॒रुत्व॑ते पुरो॒डाश॑-म्पुरो॒डाश॑-म्म॒रुत्व॑ते म॒रुत्व॑ते पुरो॒डाश᳚म् ।
48) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
49) एका॑दशकपालं॒-वँरु॑णाय॒ वरु॑णा॒ यैका॑दशकपाल॒ मेका॑दशकपालं॒-वँरु॑णाय ।
49) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
50) वरु॑णाया दि॒त्यव॑त आदि॒त्यव॑ते॒ वरु॑णाय॒ वरु॑णाया दि॒त्यव॑ते ।
51) आ॒दि॒त्यव॑ते च॒रु-ञ्च॒रु मा॑दि॒त्यव॑त आदि॒त्यव॑ते च॒रुम् ।
51) आ॒दि॒त्यव॑त॒ इत्या॑दि॒त्य - व॒ते॒ ।
52) च॒रु मिन्द्र॒ मिन्द्र॑-ञ्च॒रु-ञ्च॒रु मिन्द्र᳚म् ।
53) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
54) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
55) ए॒न॒-म्भू॒त-म्भू॒त मे॑न मेन-म्भू॒तम् ।
56) भू॒त-ञ्ज्यैष्ठ्​या॑य॒ ज्यैष्ठ्​या॑य भू॒त-म्भू॒त-ञ्ज्यैष्ठ्​या॑य ।
57) ज्यैष्ठ्​या॑य समा॒ना-स्स॑मा॒ना ज्यैष्ठ्​या॑य॒ ज्यैष्ठ्​या॑य समा॒नाः ।
58) स॒मा॒ना अ॒भ्य॑भि स॑मा॒ना-स्स॑मा॒ना अ॒भि ।
59) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
60) स-ञ्जा॑नते जानते॒ सग्ं स-ञ्जा॑नते ।
61) जा॒न॒ते॒ वसि॑ष्ठो॒ वसि॑ष्ठो जानते जानते॒ वसि॑ष्ठः ।
62) वसि॑ष्ठ-स्समा॒नानाग्ं॑ समा॒नानां॒-वँसि॑ष्ठो॒ वसि॑ष्ठ-स्समा॒नाना᳚म् ।
63) स॒मा॒नाना᳚-म्भवति भवति समा॒नानाग्ं॑ समा॒नाना᳚-म्भवति ।
64) भ॒व॒तीति॑ भवति ।
॥ 63 ॥ (64/77)
॥ अ. 11 ॥

1) हि॒र॒ण्य॒ग॒र्भ आप॒ आपो॑ हिरण्यग॒र्भो हि॑रण्यग॒र्भ आपः॑ ।
1) हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्य - ग॒र्भः ।
2) आपो॑ ह॒ हाप॒ आपो॑ ह ।
3) ह॒ य-द्यद्ध॑ ह॒ यत् ।
4) य-त्प्रजा॑पते॒ प्रजा॑पते॒ य-द्य-त्प्रजा॑पते ।
5) प्रजा॑पत॒ इति॒ प्रजा᳚ - प॒ते॒ ।
6) स वे॑द वेद॒ स स वे॑द ।
7) वे॒द॒ पु॒त्रः पु॒त्रो वे॑द वेद पु॒त्रः ।
8) पु॒त्रः पि॒तर॑-म्पि॒तर॑-म्पु॒त्रः पु॒त्रः पि॒तर᳚म् ।
9) पि॒तर॒ग्ं॒ स स पि॒तर॑-म्पि॒तर॒ग्ं॒ सः ।
10) स मा॒तर॑-म्मा॒तर॒ग्ं॒ स स मा॒तर᳚म् ।
11) मा॒तर॒ग्ं॒ स स मा॒तर॑-म्मा॒तर॒ग्ं॒ सः ।
12) स सू॒नु-स्सू॒नु-स्स स सू॒नुः ।
13) सू॒नु-र्भु॑व-द्भुव-थ्सू॒नु-स्सू॒नु-र्भु॑वत् ।
14) भु॒व॒-थ्स स भु॑व-द्भुव॒-थ्सः ।
15) स भु॑व-द्भुव॒-थ्स स भु॑वत् ।
16) भु॒व॒-त्पुन॑र्मघः॒ पुन॑र्मघो भुव-द्भुव॒-त्पुन॑र्मघः ।
17) पुन॑र्मघ॒ इति॒ पुनः॑ - म॒घः॒ ।
18) स द्या-न्द्याग्ं स स द्याम् ।
19) द्या मौर्णो॒ दौर्णो॒-द्द्या-न्द्या मौर्णो᳚त् ।
20) और्णो॑ द॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मौर्णो॒ दौर्णो॑ द॒न्तरि॑क्षम् ।
21) अ॒न्तरि॑क्ष॒ग्ं॒ स सो अ॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ग्ं॒ सः ।
22) स सुव॒-स्सुव॒-स्स स सुवः॑ ।
23) सुव॒-स्स स सुव॒-स्सुव॒-स्सः ।
24) स विश्वा॒ विश्वा॒-स्स स विश्वाः᳚ ।
25) विश्वा॒ भुवो॒ भुवो॒ विश्वा॒ विश्वा॒ भुवः॑ ।
26) भुवो॑ अभव दभव॒-द्भुवो॒ भुवो॑ अभवत् ।
27) अ॒भ॒व॒-थ्स सो अ॑भव दभव॒-थ्सः ।
28) स आ स स आ ।
29) आ ऽभ॑व दभव॒दा ऽभ॑वत् ।
30) अ॒भ॒व॒दित्य॑भवत् ।
31) उदु॑ वु॒ वुदुदु॑ ।
32) उ॒ त्य-न्त्य मु॑ वु॒ त्यम् ।
33) त्य-ञ्चि॒त्र-ञ्चि॒त्र-न्त्य-न्त्य-ञ्चि॒त्रम् ।
34) चि॒त्रमिति॑ चि॒त्रम् ।
35) स प्र॑त्न॒व-त्प्र॑त्न॒व-थ्स स प्र॑त्न॒वत् ।
36) प्र॒त्न॒व-न्नवी॑यसा॒ नवी॑यसा प्रत्न॒व-त्प्र॑त्न॒व-न्नवी॑यसा ।
36) प्र॒त्न॒वदिति॑ प्रत्न - वत् ।
37) नवी॑य॒सा ऽग्ने ऽग्ने॒ नवी॑यसा॒ नवी॑य॒सा ऽग्ने᳚ ।
38) अग्ने᳚ द्यु॒म्नेन॑ द्यु॒म्नेनाग्ने ऽग्ने᳚ द्यु॒म्नेन॑ ।
39) द्यु॒म्नेन॑ सं॒​यँता॑ सं॒​यँता᳚ द्यु॒म्नेन॑ द्यु॒म्नेन॑ सं॒​यँता᳚ ।
40) सं॒​यँतेति॑ सं - यता᳚ ।
41) बृ॒ह-त्त॑तन्थ ततन्थ बृ॒ह-द्बृ॒ह-त्त॑तन्थ ।
42) त॒त॒न्थ॒ भा॒नुना॑ भा॒नुना॑ ततन्थ ततन्थ भा॒नुना᳚ ।
43) भा॒नुनेति॑ भा॒नुना᳚ ।
44) नि काव्या॒ काव्या॒ नि नि काव्या᳚ ।
45) काव्या॑ वे॒धसो॑ वे॒धसः॒ काव्या॒ काव्या॑ वे॒धसः॑ ।
46) वे॒धस॒-श्शश्व॑त॒-श्शश्व॑तो वे॒धसो॑ वे॒धस॒-श्शश्व॑तः ।
47) शश्व॑तः कः क॒-श्शश्व॑त॒-श्शश्व॑तः कः ।
48) क॒र्॒ हस्ते॒ हस्ते॑ कः क॒र्॒ हस्ते᳚ ।
49) हस्ते॒ दधा॑नो॒ दधा॑नो॒ हस्ते॒ हस्ते॒ दधा॑नः ।
50) दधा॑नो॒ नर्या॒ नर्या॒ दधा॑नो॒ दधा॑नो॒ नर्या᳚ ।
॥ 64 ॥ (50/52)

1) नर्या॑ पु॒रूणि॑ पु॒रूणि॒ नर्या॒ नर्या॑ पु॒रूणि॑ ।
2) पु॒रूणीति॑ पु॒रूणि॑ ।
3) अ॒ग्नि-र्भु॑व-द्भुव द॒ग्नि र॒ग्नि-र्भु॑वत् ।
4) भु॒व॒-द्र॒यि॒पती॑ रयि॒पति॑-र्भुव-द्भुव-द्रयि॒पतिः॑ ।
5) र॒यि॒पती॑ रयी॒णाग्ं र॑यी॒णाग्ं र॑यि॒पती॑ रयि॒पती॑ रयी॒णाम् ।
5) र॒यि॒पति॒रिति॑ रयि - पतिः॑ ।
6) र॒यी॒णाग्ं स॒त्रा स॒त्रा र॑यी॒णाग्ं र॑यी॒णाग्ं स॒त्रा ।
7) स॒त्रा च॑क्रा॒ण श्च॑क्रा॒ण-स्स॒त्रा स॒त्रा च॑क्रा॒णः ।
8) च॒क्रा॒णो अ॒मृता᳚ न्य॒मृता॑नि चक्रा॒ण श्च॑क्रा॒णो अ॒मृता॑नि ।
9) अ॒मृता॑नि॒ विश्वा॒ विश्वा॒ ऽमृता᳚ न्य॒मृता॑नि॒ विश्वा᳚ ।
10) विश्वेति॒ विश्वा᳚ ।
11) हिर॑ण्यपाणि मू॒तय॑ ऊ॒तये॒ हिर॑ण्यपाणि॒ग्ं॒ हिर॑ण्यपाणि मू॒तये᳚ ।
11) हिर॑ण्यपाणि॒मिति॒ हिर॑ण्य - पा॒णि॒म् ।
12) ऊ॒तये॑ सवि॒तारग्ं॑ सवि॒तार॑ मू॒तय॑ ऊ॒तये॑ सवि॒तार᳚म् ।
13) स॒वि॒तार॒ मुपोप॑ सवि॒तारग्ं॑ सवि॒तार॒ मुप॑ ।
14) उप॑ ह्वये ह्वय॒ उपोप॑ ह्वये ।
15) ह्व॒य॒ इति॑ ह्वये ।
16) स चेत्ता॒ चेत्ता॒ स स चेत्ता᳚ ।
17) चेत्ता॑ दे॒वता॑ दे॒वता॒ चेत्ता॒ चेत्ता॑ दे॒वता᳚ ।
18) दे॒वता॑ प॒द-म्प॒द-न्दे॒वता॑ दे॒वता॑ प॒दम् ।
19) प॒दमिति॑ प॒दम् ।
20) वा॒म म॒द्याद्य वा॒मं-वाँ॒म म॒द्य ।
21) अ॒द्य स॑वित-स्सवित-र॒द्याद्य स॑वितः ।
22) स॒वि॒त॒-र्वा॒मं-वाँ॒मग्ं स॑वित-स्सवित-र्वा॒मम् ।
23) वा॒म मु॑ वु वा॒मं-वाँ॒म मु॑ ।
24) उ॒ श्व-श्श्व उ॑ वु॒ श्वः ।
25) श्वो दि॒वेदि॑वे दि॒वेदि॑वे॒ श्व-श्श्वो दि॒वेदि॑वे ।
26) दि॒वेदि॑वे वा॒मं-वाँ॒म-न्दि॒वेदि॑वे दि॒वेदि॑वे वा॒मम् ।
26) दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ ।
27) वा॒म म॒स्मभ्य॑ म॒स्मभ्यं॑-वाँ॒मं-वाँ॒म म॒स्मभ्य᳚म् ।
28) अ॒स्मभ्यग्ं॑ सावी-स्सावीर॒स्मभ्य॑ म॒स्मभ्यग्ं॑ सावीः ।
28) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
29) सा॒वी॒रिति॑ सावीः ।
30) वा॒मस्य॒ हि हि वा॒मस्य॑ वा॒मस्य॒ हि ।
31) हि क्षय॑स्य॒ क्षय॑स्य॒ हि हि क्षय॑स्य ।
32) क्षय॑स्य देव देव॒ क्षय॑स्य॒ क्षय॑स्य देव ।
33) दे॒व॒ भूरे॒-र्भूरे᳚-र्देव देव॒ भूरेः᳚ ।
34) भूरे॑र॒या ऽया भूरे॒-र्भूरे॑र॒या ।
35) अ॒या धि॒या धि॒या ऽया ऽया धि॒या ।
36) धि॒या वा॑म॒भाजो॑ वाम॒भाजो॑ धि॒या धि॒या वा॑म॒भाजः॑ ।
37) वा॒म॒भाजः॑ स्याम स्याम वाम॒भाजो॑ वाम॒भाजः॑ स्याम ।
37) वा॒म॒भाज॒ इति॑ वाम - भाजः॑ ।
38) स्या॒मेति॑ स्याम ।
39) बडि॒त्थेत्था ब-ड्बडि॒त्था ।
40) इ॒त्था पर्व॑ताना॒-म्पर्व॑ताना मि॒त्थेत्था पर्व॑तानाम् ।
41) पर्व॑ताना-ङ्खि॒द्र-ङ्खि॒द्र-म्पर्व॑ताना॒-म्पर्व॑ताना-ङ्खि॒द्रम् ।
42) खि॒द्र-म्बि॑भर्​षि बिभर्​षि खि॒द्र-ङ्खि॒द्र-म्बि॑भर्​षि ।
43) बि॒भ॒र्॒षि॒ पृ॒थि॒वि॒ पृ॒थि॒वि॒ बि॒भ॒र्॒षि॒ बि॒भ॒र्॒षि॒ पृ॒थि॒वि॒ ।
44) पृ॒थि॒वीति॑ पृथिवि ।
45) प्र या या प्र प्र या ।
46) या भू॑मि भूमि॒ या या भू॑मि ।
47) भू॒मि॒ प्र॒व॒त्व॒ति॒ प्र॒व॒त्व॒ति॒ भू॒मि॒ भू॒मि॒ प्र॒व॒त्व॒ति॒ ।
48) प्र॒व॒त्व॒ति॒ म॒ह्ना म॒ह्ना प्र॑वत्वति प्रवत्वति म॒ह्ना ।
49) म॒ह्ना जि॒नोषि॑ जि॒नोषि॑ म॒ह्ना म॒ह्ना जि॒नोषि॑ ।
50) जि॒नोषि॑ महिनि महिनि जि॒नोषि॑ जि॒नोषि॑ महिनि ।
॥ 65 ॥ (50/55)

1) म॒हि॒नीति॑ महिनि ।
2) स्तोमा॑स स्त्वा त्वा॒ स्तोमा॑स॒-स्स्तोमा॑ सस्त्वा ।
3) त्वा॒ वि॒चा॒रि॒णि॒ वि॒चा॒रि॒णि॒ त्वा॒ त्वा॒ वि॒चा॒रि॒णि॒ ।
4) वि॒चा॒रि॒णि॒ प्रति॒ प्रति॑ विचारिणि विचारिणि॒ प्रति॑ ।
4) वि॒चा॒रि॒णीति॑ वि - चा॒रि॒णि॒ ।
5) प्रति॑ ष्टोभन्ति स्तोभन्ति॒ प्रति॒ प्रति॑ ष्टोभन्ति ।
6) स्तो॒भ॒ न्त्य॒क्तुभि॑ र॒क्तुभिः॑ स्तोभन्ति स्तोभ न्त्य॒क्तुभिः॑ ।
7) अ॒क्तुभि॒रित्य॒क्तु - भिः॒ ।
8) प्र या या प्र प्र या ।
9) या वाजं॒-वाँजं॒-याँ या वाज᳚म् ।
10) वाज॒-न्न न वाजं॒-वाँज॒-न्न ।
11) न हेष॑न्त॒ग्ं॒ हेष॑न्त॒-न्न न हेष॑न्तम् ।
12) हेष॑न्त-म्पे॒रु-म्पे॒रुग्ं हेष॑न्त॒ग्ं॒ हेष॑न्त-म्पे॒रुम् ।
13) पे॒रु मस्य॒ स्यस्य॑सि पे॒रु-म्पे॒रु मस्य॑सि ।
14) अस्य॑ स्यर्जु न्यर्जु॒ न्यस्य॒ स्यस्य॑ स्यर्जुनि ।
15) अ॒र्जु॒नीत्य॑र्जुनि ।
16) ऋ॒दू॒दरे॑ण॒ सख्या॒ सख्य॑ र्​दू॒दरे॑ण र्​दू॒दरे॑ण॒ सख्या᳚ ।
17) सख्या॑ सचेय सचेय॒ सख्या॒ सख्या॑ सचेय ।
18) स॒चे॒य॒ यो य-स्स॑चेय सचेय॒ यः ।
19) यो मा॑ मा॒ यो यो मा᳚ ।
20) मा॒ न न मा॑ मा॒ न ।
21) न रिष्ये॒-द्रिष्ये॒-न्न न रिष्ये᳚त् ।
22) रिष्ये᳚ द्धर्यश्व हर्यश्व॒ रिष्ये॒-द्रिष्ये᳚ द्धर्यश्व ।
23) ह॒र्य॒श्व॒ पी॒तः पी॒तो ह॑र्यश्व हर्यश्व पी॒तः ।
23) ह॒र्य॒श्वेति॑ हरि - अ॒श्व॒ ।
24) पी॒त इति॑ पी॒तः ।
25) अ॒यं-योँ यो॑ ऽय म॒यं-यः ँ।
26) य-स्सोम॒-स्सोमो॒ यो य-स्सोमः॑ ।
27) सोमो॒ न्यधा॑यि॒ न्यधा॑यि॒ सोम॒-स्सोमो॒ न्यधा॑यि ।
28) न्यधा᳚य्य॒स्मे अ॒स्मे न्यधा॑यि॒ न्यधा᳚य्य॒स्मे ।
28) न्यधा॒यीति॑ नि - अधा॑यि ।
29) अ॒स्मे तस्मै॒ तस्मा॑ अ॒स्मे अ॒स्मे तस्मै᳚ ।
29) अ॒स्मे इत्य॒स्मे ।
30) तस्मा॒ इन्द्र॒ मिन्द्र॒-न्तस्मै॒ तस्मा॒ इन्द्र᳚म् ।
31) इन्द्र॑-म्प्र॒तिर॑-म्प्र॒तिर॒ मिन्द्र॒ मिन्द्र॑-म्प्र॒तिर᳚म् ।
32) प्र॒तिर॑ मेम्येमि प्र॒तिर॑-म्प्र॒तिर॑ मेमि ।
32) प्र॒तिर॒मिति॑ प्र - तिर᳚म् ।
33) ए॒ म्यच्छा च्छै᳚म्ये॒ म्यच्छ॑ ।
34) अच्छेत्यच्छ॑ ।
35) आपा᳚न्तमन्यु स्तृ॒पल॑प्रभर्मा तृ॒पल॑प्रभ॒र्मा ऽऽपा᳚न्तमन्यु॒ रापा᳚न्तमन्यु स्तृ॒पल॑प्रभर्मा ।
35) आपा᳚न्तमन्यु॒रित्यापा᳚न्त - म॒न्युः॒ ।
36) तृ॒पल॑प्रभर्मा॒ धुनि॒-र्धुनि॑ स्तृ॒पल॑प्रभर्मा तृ॒पल॑प्रभर्मा॒ धुनिः॑ ।
36) तृ॒पल॑प्रभ॒र्मेति॑ तृ॒पल॑ - प्र॒भ॒र्मा॒ ।
37) धुनि॒-श्शिमी॑वा॒-ञ्छिमी॑वा॒-न्धुनि॒-र्धुनि॒-श्शिमी॑वान् ।
38) शिमी॑वा॒-ञ्छरु॑मा॒-ञ्छरु॑मा॒-ञ्छिमी॑वा॒-ञ्छिमी॑वा॒-ञ्छरु॑मान् ।
39) शरु॑माग्ं ऋजी॒ष्यृ॑जी॒षी शरु॑मा॒-ञ्छरु॑माग्ं ऋजी॒षी ।
39) शरु॑मा॒निति॒ शरु॑ - मा॒न् ।
40) ऋ॒जी॒षीत्यृ॑जी॒षी ।
41) सोमो॒ विश्वा॑नि॒ विश्वा॑नि॒ सोम॒-स्सोमो॒ विश्वा॑नि ।
42) विश्वा᳚न्यत॒सा ऽत॒सा विश्वा॑नि॒ विश्वा᳚ न्यत॒सा ।
43) अ॒त॒सा वना॑नि॒ वना᳚ न्यत॒सा ऽत॒सा वना॑नि ।
44) वना॑नि॒ न न वना॑नि॒ वना॑नि॒ न ।
45) नार्वा ग॒र्वा-न्न नार्वाक् ।
46) अ॒र्वा गिन्द्र॒ मिन्द्र॑ म॒र्वा ग॒र्वागिन्द्र᳚म् ।
47) इन्द्र॑-म्प्रति॒माना॑नि प्रति॒माना॒नीन्द्र॒ मिन्द्र॑-म्प्रति॒माना॑नि ।
48) प्र॒ति॒माना॑नि देभु-र्देभुः प्रति॒माना॑नि प्रति॒माना॑नि देभुः ।
48) प्र॒ति॒माना॒नीति॑ प्रति - माना॑नि ।
49) दे॒भु॒रिति॑ देभुः ।
50) प्र सु॑वा॒न-स्सु॑वा॒नः प्र प्र सु॑वा॒नः ।
॥ 66 ॥ (50/59)

1) सु॒वा॒न-स्सोम॒-स्सोमः॑ सुवा॒न-स्सु॑वा॒न-स्सोमः॑ ।
2) सोम॑ ऋत॒युर्-ऋ॑त॒यु-स्सोम॒-स्सोम॑ ऋत॒युः ।
3) ऋ॒त॒यु श्चि॑केत चिकेत र्त॒युर्-ऋ॑त॒यु श्चि॑केत ।
3) ऋ॒त॒युरित्यृ॑त - युः ।
4) चि॒के॒ते न्द्रा॒ये न्द्रा॑य चिकेत चिके॒ते न्द्रा॑य ।
5) इन्द्रा॑य॒ ब्रह्म॒ ब्रह्मे न्द्रा॒ये न्द्रा॑य॒ ब्रह्म॑ ।
6) ब्रह्म॑ ज॒मद॑ग्नि-र्ज॒मद॑ग्नि॒-र्ब्रह्म॒ ब्रह्म॑ ज॒मद॑ग्निः ।
7) ज॒मद॑ग्नि॒ रर्च॒-न्नर्च॑न् ज॒मद॑ग्नि-र्ज॒मद॑ग्नि॒ रर्चन्न्॑ ।
8) अर्च॒न्नित्यर्चन्न्॑ ।
9) वृषा॑ य॒न्ता य॒न्ता वृषा॒ वृषा॑ य॒न्ता ।
10) य॒न्ता ऽस्य॑सि य॒न्ता य॒न्ता ऽसि॑ ।
11) अ॒सि॒ शव॑स॒-श्शव॑सो ऽस्यसि॒ शव॑सः ।
12) शव॑स स्तु॒रस्य॑ तु॒रस्य॒ शव॑स॒-श्शव॑स स्तु॒रस्य॑ ।
13) तु॒रस्या॒ न्त र॒न्त स्तु॒रस्य॑ तु॒रस्या॒न्तः ।
14) अ॒न्त-र्य॑च्छ यच्छा॒न्त र॒न्त-र्य॑च्छ ।
15) य॒च्छ॒ गृ॒ण॒ते गृ॑ण॒ते य॑च्छ यच्छ गृण॒ते ।
16) गृ॒ण॒ते ध॒र्त्र-न्ध॒र्त्र-ङ्गृ॑ण॒ते गृ॑ण॒ते ध॒र्त्रम् ।
17) ध॒र्त्र-न्दृग्ं॑ह दृग्ंह ध॒र्त्र-न्ध॒र्त्र-न्दृग्ं॑ह ।
18) दृ॒ग्ं॒हेति॑ दृग्ंह ।
19) स॒बाध॑ स्ते ते स॒बाधः॑ स॒बाध॑ स्ते ।
19) स॒बाध॒ इति॑ स - बाधः॑ ।
20) ते॒ मद॒-म्मद॑-न्ते ते॒ मद᳚म् ।
21) मद॑-ञ्च च॒ मद॒-म्मद॑-ञ्च ।
22) च॒ शु॒ष्म॒यग्ं शु॑ष्म॒य-ञ्च॑ च शुष्म॒यम् ।
23) शु॒ष्म॒य-ञ्च॑ च शुष्म॒यग्ं शु॑ष्म॒य-ञ्च॑ ।
24) च॒ ब्रह्म॒ ब्रह्म॑ च च॒ ब्रह्म॑ ।
25) ब्रह्म॒ नरो॒ नरो॒ ब्रह्म॒ ब्रह्म॒ नरः॑ ।
26) नरो᳚ ब्रह्म॒कृतो᳚ ब्रह्म॒कृतो॒ नरो॒ नरो᳚ ब्रह्म॒कृतः॑ ।
27) ब्र॒ह्म॒कृतः॑ सपर्य-न्थ्सपर्य-न्ब्रह्म॒कृतो᳚ ब्रह्म॒कृतः॑ सपर्यन्न् ।
27) ब्र॒ह्म॒कृत॒ इति॑ ब्रह्म - कृतः॑ ।
28) स॒प॒र्य॒न्निति॑ सपर्यन्न् ।
29) अ॒र्को वा॑ वा॒ ऽर्को॑ अ॒र्को वा᳚ ।
30) वा॒ य-द्य-द्वा॑ वा॒ यत् ।
31) य-त्तु॒रते॑ तु॒रते॒ य-द्य-त्तु॒रते᳚ ।
32) तु॒रते॒ सोम॑चक्षा॒-स्सोम॑चक्षा स्तु॒रते॑ तु॒रते॒ सोम॑चक्षाः ।
33) सोम॑चक्षा॒ स्तत्र॒ तत्र॒ सोम॑चक्षा॒-स्सोम॑चक्षा॒ स्तत्र॑ ।
33) सोम॑चक्षा॒ इति॒ सोम॑ - च॒क्षाः॒ ।
34) तत्रे दि-त्तत्र॒ तत्रे त् ।
35) दिन्द्र॒ इन्द्र॒ इदि दिन्द्रः॑ ।
36) इन्द्रो॑ दधते दधत॒ इन्द्र॒ इन्द्रो॑ दधते ।
37) द॒ध॒ते॒ पृ॒थ्सु पृ॒थ्सु द॑धते दधते पृ॒थ्सु ।
38) पृ॒थ्सु तु॒र्या-न्तु॒र्या-म्पृ॒थ्सु पृ॒थ्सु॑ तु॒र्याम् ।
38) पृ॒थ्स्विति॑ पृत् - सु ।
39) तु॒र्यामिति॑ तु॒र्याम् ।
40) वष॑-ट्ते ते॒ वष॒-ड्वष॑-ट्ते ।
41) ते॒ वि॒ष्णो॒ वि॒ष्णो॒ ते॒ ते॒ वि॒ष्णो॒ ।
42) वि॒ष्ण॒ वा॒स आ॒सो वि॑ष्णो विष्ण वा॒सः ।
43) आ॒स आ ऽऽस आ॒स आ ।
44) आ कृ॑णोमि कृणो॒म्या कृ॑णोमि ।
45) कृ॒णो॒मि॒ त-त्त-त्कृ॑णोमि कृणोमि॒ तत् ।
46) त-न्मे॑ मे॒ त-त्त-न्मे᳚ ।
47) मे॒ जु॒ष॒स्व॒ जु॒ष॒स्व॒ मे॒ मे॒ जु॒ष॒स्व॒ ।
48) जु॒ष॒स्व॒ शि॒पि॒वि॒ष्ट॒ शि॒पि॒वि॒ष्ट॒ जु॒ष॒स्व॒ जु॒ष॒स्व॒ शि॒पि॒वि॒ष्ट॒ ।
49) शि॒पि॒वि॒ष्ट॒ ह॒व्यग्ं ह॒व्यग्ं शि॑पिविष्ट शिपिविष्ट ह॒व्यम् ।
49) शि॒पि॒वि॒ष्टेति॑ शिपि - वि॒ष्ट॒ ।
50) ह॒व्यमिति॑ ह॒व्यम् ।
॥ 67 ॥ (50/56)

1) वर्ध॑न्तु त्वा त्वा॒ वर्ध॑न्तु॒ वर्ध॑न्तु त्वा ।
2) त्वा॒ सु॒ष्टु॒तयः॑ सुष्टु॒तय॑ स्त्वा त्वा सुष्टु॒तयः॑ ।
3) सु॒ष्टु॒तयो॒ गिरो॒ गिरः॑ सुष्टु॒तयः॑ सुष्टु॒तयो॒ गिरः॑ ।
3) सु॒ष्टु॒तय॒ इति॑ सु - स्तु॒तयः॑ ।
4) गिरो॑ मे मे॒ गिरो॒ गिरो॑ मे ।
5) मे॒ यू॒यं-यूँ॒य-म्मे॑ मे यू॒यम् ।
6) यू॒य-म्पा॑त पात यू॒यं-यूँ॒य-म्पा॑त ।
7) पा॒त॒ स्व॒स्तिभिः॑ स्व॒स्तिभिः॑ पात पात स्व॒स्तिभिः॑ ।
8) स्व॒स्तिभि॒-स्सदा॒ सदा᳚ स्व॒स्तिभिः॑ स्व॒स्तिभि॒-स्सदा᳚ ।
8) स्व॒स्तिभि॒रिति॑ स्व॒स्ति - भिः॒ ।
9) सदा॑ नो न॒-स्सदा॒ सदा॑ नः ।
10) न॒ इति॑ नः ।
11) प्र त-त्त-त्प्र प्र तत् ।
12) त-त्ते॑ ते॒ त-त्त-त्ते᳚ ।
13) ते॒ अ॒द्याद्य ते॑ ते अ॒द्य ।
14) अ॒द्य शि॑पिविष्ट शिपिविष्टा॒ द्याद्य शि॑पिविष्ट ।
15) शि॒पि॒वि॒ष्ट॒ नाम॒ नाम॑ शिपिविष्ट शिपिविष्ट॒ नाम॑ ।
15) शि॒पि॒वि॒ष्टेति॑ शिपि - वि॒ष्ट॒ ।
16) नामा॒र्यो अ॒र्यो नाम॒ नामा॒र्यः ।
17) अ॒र्य-श्शग्ं॑सामि शग्ंसा म्य॒र्यो अ॒र्य-श्शग्ं॑सामि ।
18) श॒ग्ं॒सा॒मि॒ व॒युना॑नि व॒युना॑नि शग्ंसामि शग्ंसामि व॒युना॑नि ।
19) व॒युना॑नि वि॒द्वान्. वि॒द्वान्. व॒युना॑नि व॒युना॑नि वि॒द्वान् ।
20) वि॒द्वानिति॑ वि॒द्वान् ।
21) त-न्त्वा᳚ त्वा॒ त-न्त-न्त्वा᳚ ।
22) त्वा॒ गृ॒णा॒मि॒ गृ॒णा॒मि॒ त्वा॒ त्वा॒ गृ॒णा॒मि॒ ।
23) गृ॒णा॒मि॒ त॒वस॑-न्त॒वस॑-ङ्गृणामि गृणामि त॒वस᳚म् ।
24) त॒वस॒ मत॑वीया॒ नत॑वीया-न्त॒वस॑-न्त॒वस॒ मत॑वीयान् ।
25) अत॑वीया॒न् क्षय॑न्त॒-ङ्क्षय॑न्त॒ मत॑वीया॒ नत॑वीया॒न् क्षय॑न्तम् ।
26) क्षय॑न्त म॒स्यास्य क्षय॑न्त॒-ङ्क्षय॑न्त म॒स्य ।
27) अ॒स्य रज॑सो॒ रज॑सो अ॒स्यास्य रज॑सः ।
28) रज॑सः परा॒के प॑रा॒के रज॑सो॒ रज॑सः परा॒के ।
29) प॒रा॒क इति॑ परा॒के ।
30) कि मिदि-त्कि-ङ्कि मित् ।
31) इ-त्ते॑ त॒ इदि-त्ते᳚ ।
32) ते॒ वि॒ष्णो॒ वि॒ष्णो॒ ते॒ ते॒ वि॒ष्णो॒ ।
33) वि॒ष्णो॒ प॒रि॒चक्ष्य॑-म्परि॒चक्ष्यं॑-विँष्णो विष्णो परि॒चक्ष्य᳚म् ।
33) वि॒ष्णो॒ इति॑ विष्णो ।
34) प॒रि॒चक्ष्य॑-म्भू-द्भू-त्परि॒चक्ष्य॑-म्परि॒चक्ष्य॑-म्भूत् ।
34) प॒रि॒चक्ष्य॒मिति॑ परि - चक्ष्य᳚म् ।
35) भू॒-त्प्र प्र भू᳚-द्भू॒-त्प्र ।
36) प्र य-द्य-त्प्र प्र यत् ।
37) य-द्व॑व॒क्षे व॑व॒क्षे य-द्य-द्व॑व॒क्षे ।
38) व॒व॒क्षे शि॑पिवि॒ष्ट-श्शि॑पिवि॒ष्टो व॑व॒क्षे व॑व॒क्षे शि॑पिवि॒ष्टः ।
39) शि॒पि॒वि॒ष्टो अ॑स्म्यस्मि शिपिवि॒ष्ट-श्शि॑पिवि॒ष्टो अ॑स्मि ।
39) शि॒पि॒वि॒ष्ट इति॑ शिपि - वि॒ष्टः ।
40) अ॒स्मीत्य॑स्मि ।
41) मा वर्पो॒ वर्पो॒ मा मा वर्पः॑ ।
42) वर्पो॑ अ॒स्म द॒स्म-द्वर्पो॒ वर्पो॑ अ॒स्मत् ।
43) अ॒स्म दपा पा॒स्म द॒स्म दप॑ ।
44) अप॑ गूहो गूहो॒ अपाप॑ गूहः ।
45) गू॒ह॒ ए॒त दे॒त-द्गू॑हो गूह ए॒तत् ।
46) ए॒त-द्य-द्यदे॒त दे॒त-द्यत् ।
47) यद॒न्यरू॑पो अ॒न्यरू॑पो॒ य-द्यद॒न्यरू॑पः ।
48) अ॒न्यरू॑प-स्समि॒थे स॑मि॒थे अ॒न्यरू॑पो अ॒न्यरू॑प-स्समि॒थे ।
48) अ॒न्यरू॑प॒ इत्य॒न्य - रू॒पः॒ ।
49) स॒मि॒थे ब॒भूथ॑ ब॒भूथ॑ समि॒थे स॑मि॒थे ब॒भूथ॑ ।
49) स॒मि॒थ इति॑ सं - इ॒थे ।
50) ब॒भूथेति॑ ब॒भूथ॑ ।
॥ 68 ॥ (50/58)

1) अग्ने॒ दा दा अग्ने ऽग्ने॒ दाः ।
2) दा दा॒शुषे॑ दा॒शुषे॒ दा दा दा॒शुषे᳚ ।
3) दा॒शुषे॑ र॒यिग्ं र॒यि-न्दा॒शुषे॑ दा॒शुषे॑ र॒यिम् ।
4) र॒यिं-वीँ॒रव॑न्तं-वीँ॒रव॑न्तग्ं र॒यिग्ं र॒यिं-वीँ॒रव॑न्तम् ।
5) वी॒रव॑न्त॒-म्परी॑णस॒-म्परी॑णसं-वीँ॒रव॑न्तं-वीँ॒रव॑न्त॒-म्परी॑णसम् ।
5) वी॒रव॑न्त॒मिति॑ वी॒र - व॒न्त॒म् ।
6) परी॑णस॒मिति॒ परि॑ - न॒स॒म् ।
7) शि॒शी॒हि नो॑ न-श्शिशी॒हि शि॑शी॒हि नः॑ ।
8) न॒-स्सू॒नु॒मतः॑ सूनु॒मतो॑ नो न-स्सूनु॒मतः॑ ।
9) सू॒नु॒मत॒ इति॑ सूनु - मतः॑ ।
10) दा नो॑ नो॒ दा दा नः॑ ।
11) नो॒ अ॒ग्ने॒ अ॒ग्ने॒ नो॒ नो॒ अ॒ग्ने॒ ।
12) अ॒ग्ने॒ श॒तिनः॑ श॒तिनो॑ अग्ने अग्ने श॒तिनः॑ ।
13) श॒तिनो॒ दा दा-श्श॒तिनः॑ श॒तिनो॒ दाः ।
14) दा-स्स॑ह॒स्रिणः॑ सह॒स्रिणो॒ दा दा-स्स॑ह॒स्रिणः॑ ।
15) स॒ह॒स्रिणो॑ दु॒रो दु॒र-स्स॑ह॒स्रिणः॑ सह॒स्रिणो॑ दु॒रः ।
16) दु॒रो न न दु॒रो दु॒रो न ।
17) न वाजं॒-वाँज॒-न्न न वाज᳚म् ।
18) वाज॒ग्ग्॒ श्रुत्यै॒ श्रुत्यै॒ वाजं॒-वाँज॒ग्ग्॒ श्रुत्यै᳚ ।
19) श्रुत्या॒ अपाप॒ श्रुत्यै॒ श्रुत्या॒ अप॑ ।
20) अपा॑ वृधि वृ॒ध्यपापा॑ वृधि ।
21) वृ॒धीति॑ वृधि ।
22) प्राची॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी प्राची॒ प्राची॒ द्यावा॑पृथि॒वी ।
22) प्राची॒ इति॒ प्राची᳚ ।
23) द्यावा॑पृथि॒वी ब्रह्म॑णा॒ ब्रह्म॑णा॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ब्रह्म॑णा ।
23) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
24) ब्रह्म॑णा कृधि कृधि॒ ब्रह्म॑णा॒ ब्रह्म॑णा कृधि ।
25) कृ॒धि॒ सुव॒-स्सुव॑ स्कृधि कृधि॒ सुवः॑ ।
26) सुव॒-र्ण न सुव॒-स्सुव॒-र्ण ।
27) न शु॒क्रग्ं शु॒क्र-न्न न शु॒क्रम् ।
28) शु॒क्र मु॒षस॑ उ॒षसः॑ शु॒क्रग्ं शु॒क्र मु॒षसः॑ ।
29) उ॒षसो॒वि व्यु॑षस॑ उ॒षसो॒वि ।
30) वि दि॑द्युतु-र्दिद्युतु॒-र्वि वि दि॑द्युतुः ।
31) दि॒द्यु॒तु॒रिति॑ दिद्युतुः ।
32) अ॒ग्नि-र्दा॑ दा अ॒ग्नि र॒ग्नि-र्दाः᳚ ।
33) दा॒ द्रवि॑ण॒-न्द्रवि॑ण-न्दा दा॒ द्रवि॑णम् ।
34) द्रवि॑णं-वीँ॒रपे॑शा वी॒रपे॑शा॒ द्रवि॑ण॒-न्द्रवि॑णं-वीँ॒रपे॑शाः ।
35) वी॒रपे॑शा अ॒ग्निर॒ग्नि-र्वी॒रपे॑शा वी॒रपे॑शा अ॒ग्निः ।
35) वी॒रपे॑शा॒ इति॑ वी॒र - पे॒शाः॒ ।
36) अ॒ग्निर्-ऋषि॒ मृषि॑ म॒ग्नि र॒ग्निर्-ऋषि᳚म् ।
37) ऋषिं॒-योँ य ऋषि॒ मृषिं॒-यः ँ।
38) य-स्स॒हस्रा॑ स॒हस्रा॒ यो य-स्स॒हस्रा᳚ ।
39) स॒हस्रा॑ स॒नोति॑ स॒नोति॑ स॒हस्रा॑ स॒हस्रा॑ स॒नोति॑ ।
40) स॒नोतीति॑ स॒नोति॑ ।
41) अ॒ग्नि-र्दि॒वि दि॒व्य॑ग्नि र॒ग्नि-र्दि॒वि ।
42) दि॒वि ह॒व्यग्ं ह॒व्य-न्दि॒वि दि॒वि ह॒व्यम् ।
43) ह॒व्य मा ह॒व्यग्ं ह॒व्य मा ।
44) आ त॑तान तता॒ना त॑तान ।
45) त॒ता॒ना॒ ग्ने र॒ग्ने स्त॑तान तताना॒ ग्नेः ।
46) अ॒ग्ने-र्धामा॑नि॒ धामा᳚ न्य॒ग्ने र॒ग्ने-र्धामा॑नि ।
47) धामा॑नि॒ विभृ॑ता॒ विभृ॑ता॒ धामा॑नि॒ धामा॑नि॒ विभृ॑ता ।
48) विभृ॑ता पुरु॒त्रा पु॑रु॒त्रा विभृ॑ता॒ विभृ॑ता पुरु॒त्रा ।
48) विभृ॒तेति॒ वि - भृ॒ता॒ ।
49) पु॒रु॒त्रेति॑ पुरु - त्रा ।
50) मा नो॑ नो॒ मा मा नः॑ ।
॥ 69 ॥ (50/55)

1) नो॒ म॒र्धी॒-र्म॒र्धी॒-र्नो॒ नो॒ म॒र्धीः॒ ।
2) म॒र्धी॒रा म॑र्धी-र्मर्धी॒रा ।
3) आ तु त्वा तु ।
4) तू भ॑र भर॒ तु तू भ॑र ।
5) भ॒रेति॑ भर ।
6) घृ॒त-न्न न घृ॒त-ङ्घृ॒त-न्न ।
7) न पू॒त-म्पू॒त-न्न न पू॒तम् ।
8) पू॒त-न्त॒नू स्त॒नूः पू॒त-म्पू॒त-न्त॒नूः ।
9) त॒नू र॑रे॒पा अ॑रे॒पा स्त॒नू स्त॒नू र॑रे॒पाः ।
10) अ॒रे॒पा-श्शुचि॒ शुच्य॑रे॒पा अ॑रे॒पा-श्शुचि॑ ।
11) शुचि॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒ग्ं॒ शुचि॒ शुचि॒ हिर॑ण्यम् ।
12) हिर॑ण्य॒मिति॒ हिर॑ण्यम् ।
13) त-त्ते॑ ते॒ त-त्त-त्ते᳚ ।
14) ते॒ रु॒क्मो रु॒क्म स्ते॑ ते रु॒क्मः ।
15) रु॒क्मो न न रु॒क्मो रु॒क्मो न ।
16) न रो॑चत रोचत॒ न न रो॑चत ।
17) रो॒च॒त॒ स्व॒धा॒व॒-स्स्व॒धा॒वो॒ रो॒च॒त॒ रो॒च॒त॒ स्व॒धा॒वः॒ ।
18) स्व॒धा॒व॒ इति॑ स्वधा - वः॒ ।
19) उ॒भे सु॑श्चन्द्र सुश्चन्द्रो॒भे उ॒भे सु॑श्चन्द्र ।
19) उ॒भे इत्यु॒भे ।
20) सु॒श्च॒न्द्र॒ स॒र्पिषः॑ स॒र्पिषः॑ सुश्चन्द्र सुश्चन्द्र स॒र्पिषः॑ ।
20) सु॒श्च॒न्द्रेति॑ सु - च॒न्द्र॒ ।
21) स॒र्पिषो॒ दर्वी॒ दर्वी॑ स॒र्पिषः॑ स॒र्पिषो॒ दर्वी᳚ ।
22) दर्वी᳚ श्रीणीषे श्रीणीषे॒ दर्वी॒ दर्वी᳚ श्रीणीषे ।
22) दर्वी॒ इति॒ दर्वी᳚ ।
23) श्री॒णी॒ष॒ आ॒स न्या॒सनि॑ श्रीणीषे श्रीणीष आ॒सनि॑ ।
24) आ॒सनीत्या॒सनि॑ ।
25) उ॒तो नो॑ न उ॒तो उ॒तो नः॑ ।
25) उ॒तो इत्यु॒तो ।
26) न॒ उदु-न्नो॑ न॒ उत् ।
27) उ-त्पु॑पूर्याः पुपूर्या॒ उदु-त्पु॑पूर्याः ।
28) पु॒पू॒र्या॒ उ॒क्थे षू॒क्थेषु॑ पुपूर्याः पुपूर्या उ॒क्थेषु॑ ।
29) उ॒क्थेषु॑ शवस-श्शवस उ॒क्थे षू॒क्थेषु॑ शवसः ।
30) श॒व॒स॒ स्प॒ते॒ प॒ते॒ श॒व॒स॒-श्श॒व॒स॒ स्प॒ते॒ ।
31) प॒त॒ इष॒ मिष॑-म्पते पत॒ इष᳚म् ।
32) इषग्ग्॑ स्तो॒तृभ्यः॑ स्तो॒तृभ्य॒ इष॒ मिषग्ग्॑ स्तो॒तृभ्यः॑ ।
33) स्तो॒तृभ्य॒ आ स्तो॒तृभ्यः॑ स्तो॒तृभ्य॒ आ ।
33) स्तो॒तृभ्य॒ इति॑ स्तो॒तृ - भ्यः॒ ।
34) आ भ॑र भ॒रा भ॑र ।
35) भ॒रेति॑ भर ।
36) वायो॑ श॒तग्ं श॒तं-वाँयो॒ वायो॑ श॒तम् ।
36) वायो॒ इति॒ वायो᳚ ।
37) श॒तग्ं हरी॑णा॒ग्ं॒ हरी॑णाग्ं श॒तग्ं श॒तग्ं हरी॑णाम् ।
38) हरी॑णां-युँ॒वस्व॑ यु॒वस्व॒ हरी॑णा॒ग्ं॒ हरी॑णां-युँ॒वस्व॑ ।
39) यु॒वस्व॒ पोष्या॑णा॒-म्पोष्या॑णां-युँ॒वस्व॑ यु॒वस्व॒ पोष्या॑णाम् ।
40) पोष्या॑णा॒मिति॒ पोष्या॑णाम् ।
41) उ॒त वा॑ वो॒तोत वा᳚ ।
42) वा॒ ते॒ ते॒ वा॒ वा॒ ते॒ ।
43) ते॒ स॒ह॒स्रिणः॑ सह॒स्रिण॑ स्ते ते सह॒स्रिणः॑ ।
44) स॒ह॒स्रिणो॒ रथो॒ रथः॑ सह॒स्रिणः॑ सह॒स्रिणो॒ रथः॑ ।
45) रथ॒ आ रथो॒ रथ॒ आ ।
46) आ या॑तु या॒त्वा या॑तु ।
47) या॒तु॒ पाज॑सा॒ पाज॑सा यातु यातु॒ पाज॑सा ।
48) पाज॒सेति॒ पाज॑सा ।
49) प्र याभि॒-र्याभिः॒ प्र प्र याभिः॑ ।
50) याभि॒-र्यासि॒ यासि॒ याभि॒-र्याभि॒-र्यासि॑ ।
॥ 70 ॥ (50/56)

1) यासि॑ दा॒श्वाग्ंस॑-न्दा॒श्वाग्ंसं॒-याँसि॒ यासि॑ दा॒श्वाग्ंस᳚म् ।
2) दा॒श्वाग्ंस॒ मच्छाच्छ॑ दा॒श्वाग्ंस॑-न्दा॒श्वाग्ंस॒ मच्छ॑ ।
3) अच्छा॑ नि॒युद्भि॑-र्नि॒युद्भि॒ रच्छाच्छा॑ नि॒युद्भिः॑ ।
4) नि॒युद्भि॑-र्वायो वायो नि॒युद्भि॑-र्नि॒युद्भि॑-र्वायो ।
4) नि॒युद्भि॒रिति॑ नि॒युत् - भिः॒ ।
5) वा॒यवि॒ष्टय॑ इ॒ष्टये॑ वायो वा॒यवि॒ष्टये᳚ ।
6) इ॒ष्टये॑ दुरो॒णे दु॑रो॒ण इ॒ष्टय॑ इ॒ष्टये॑ दुरो॒णे ।
7) दु॒रो॒ण इति॑ दुः - ओ॒ने ।
8) नि नो॑ नो॒ नि नि नः॑ ।
9) नो॒ र॒यिग्ं र॒यि-न्नो॑ नो र॒यिम् ।
10) र॒यिग्ं सु॒भोज॑सग्ं सु॒भोज॑सग्ं र॒यिग्ं र॒यिग्ं सु॒भोज॑सम् ।
11) सु॒भोज॑सं-युँव युव सु॒भोज॑सग्ं सु॒भोज॑सं-युँव ।
11) सु॒भोज॑स॒मिति॑ सु - भोज॑सम् ।
12) यु॒वे॒ हे ह यु॑व युवे॒ ह ।
13) इ॒ह नि नीहे ह नि ।
14) नि वी॒रव॑-द्वी॒रव॒-न्नि नि वी॒रव॑त् ।
15) वी॒रव॒-द्गव्य॒-ङ्गव्यं॑-वीँ॒रव॑-द्वी॒रव॒-द्गव्य᳚म् ।
15) वी॒रव॒दिति॑ वी॒र - व॒त् ।
16) गव्य॒ मश्वि॑य॒ मश्वि॑य॒-ङ्गव्य॒-ङ्गव्य॒ मश्वि॑यम् ।
17) अश्वि॑य-ञ्च॒ चाश्वि॑य॒ मश्वि॑य-ञ्च ।
18) च॒ राधो॒ राध॑श्च च॒ राधः॑ ।
19) राध॒ इति॒ राधः॑ ।
20) रे॒वती᳚-र्नो नो रे॒वती॑ रे॒वती᳚-र्नः ।
21) न॒-स्स॒ध॒मादः॑ सध॒मादो॑ नो न-स्सध॒मादः॑ ।
22) स॒ध॒माद॒ इन्द्र॒ इन्द्रे॑ सध॒मादः॑ सध॒माद॒ इन्द्रे᳚ ।
22) स॒ध॒माद॒ इति॑ सध - मादः॑ ।
23) इन्द्रे॑ सन्तु स॒न्त्विन्द्र॒ इन्द्रे॑ सन्तु ।
24) स॒न्तु॒ तु॒विवा॑जा स्तु॒विवा॑जा-स्सन्तु सन्तु तु॒विवा॑जाः ।
25) तु॒विवा॑जा॒ इति॑ तु॒वि - वा॒जाः॒ ।
26) क्षु॒मन्तो॒ याभि॒-र्याभिः॑ क्षु॒मन्तः॑ क्षु॒मन्तो॒ याभिः॑ ।
27) याभि॒-र्मदे॑म॒ मदे॑म॒ याभि॒-र्याभि॒-र्मदे॑म ।
28) मदे॒मेति॒ मदे॑म ।
29) रे॒वाग्ं इदि-द्रे॒वा-न्रे॒वाग्ं इत् ।
30) इ-द्रे॒वतो॑ रे॒वत॒ इदि-द्रे॒वतः॑ ।
31) रे॒वतः॑ स्तो॒ता स्तो॒ता रे॒वतो॑ रे॒वतः॑ स्तो॒ता ।
32) स्तो॒ता स्या-थ्स्या-थ्स्तो॒ता स्तो॒ता स्यात् ।
33) स्या-त्त्वाव॑त॒ स्त्वाव॑त॒-स्स्या-थ्स्या-त्त्वाव॑तः ।
34) त्वाव॑तो म॒घोनो॑ म॒घोन॒ स्त्वाव॑त॒ स्त्वाव॑तो म॒घोनः॑ ।
34) त्वाव॑त॒ इति॒ त्व - व॒तः॒ ।
35) म॒घोन॒ इति॑ म॒घोनः॑ ।
36) प्रे दि-त्प्र प्रे त् ।
37) इदु॑ वु॒ विदिदु॑ ।
38) उ॒ ह॒रि॒वो॒ ह॒रि॒व॒ उ॒ वु॒ ह॒रि॒वः॒ ।
39) ह॒रि॒व॒-श्श्रु॒तस्य॑ श्रु॒तस्य॑ हरिवो हरिव-श्श्रु॒तस्य॑ ।
39) ह॒रि॒व॒ इति॑ हरि - वः॒ ।
40) श्रु॒तस्येति॑ श्रु॒तस्य॑ ।
॥ 71 ॥ (40, 46)

॥ अ. 12 ॥




Browse Related Categories: