1) अग्ना॑विष्णू स॒जोष॑सा स॒जोष॒सा ऽग्ना॑विष्णू॒ अग्ना॑विष्णू स॒जोष॑सा ।
1) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ ।
2) स॒जोष॑से॒मा इ॒मा-स्स॒जोष॑सा स॒जोष॑से॒माः ।
2) स॒जोष॒सेति॑ स - जोष॑सा ।
3) इ॒मा व॑र्धन्तु वर्ध न्त्वि॒मा इ॒मा व॑र्धन्तु ।
4) व॒र्ध॒न्तु॒ वां॒-वाँं॒-वँ॒र्ध॒न्तु॒ व॒र्ध॒न्तु॒ वा॒म् ।
5) वा॒-ङ्गिरो॒ गिरो॑ वां-वाँ॒-ङ्गिरः॑ ।
6) गिर॒ इति॒ गिरः॑ ।
7) द्यु॒म्नै-र्वाजे॑भि॒-र्वाजे॑भि-र्द्यु॒म्नै-र्द्यु॒म्नै-र्वाजे॑भिः ।
8) वाजे॑भि॒रा वाजे॑भि॒-र्वाजे॑भि॒रा ।
9) आ ग॑त-ङ्गत॒ मा ग॑तम् ।
10) ग॒त॒मिति॑ गतम् ।
11) वाज॑श्च च॒ वाजो॒ वाज॑श्च ।
12) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
13) मे॒ प्र॒स॒वः प्र॑स॒वो मे॑ मे प्रस॒वः ।
14) प्र॒स॒वश्च॑ च प्रस॒वः प्र॑स॒वश्च॑ ।
14) प्र॒स॒व इति॑ प्र - स॒वः ।
15) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
16) मे॒ प्रय॑तिः॒ प्रय॑ति-र्मे मे॒ प्रय॑तिः ।
17) प्रय॑तिश्च च॒ प्रय॑तिः॒ प्रय॑तिश्च ।
17) प्रय॑ति॒रिति॒ प्र - य॒तिः॒ ।
18) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
19) मे॒ प्रसि॑तिः॒ प्रसि॑ति-र्मे मे॒ प्रसि॑तिः ।
20) प्रसि॑तिश्च च॒ प्रसि॑तिः॒ प्रसि॑तिश्च ।
20) प्रसि॑ति॒रिति॒ प्र - सि॒तिः॒ ।
21) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
22) मे॒ धी॒ति-र्धी॒ति-र्मे॑ मे धी॒तिः ।
23) धी॒तिश्च॑ च धी॒ति-र्धी॒तिश्च॑ ।
24) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
25) मे॒ क्रतुः॒ क्रतु॑-र्मे मे॒ क्रतुः॑ ।
26) क्रतु॑श्च च॒ क्रतुः॒ क्रतु॑श्च ।
27) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
28) मे॒ स्वर॒-स्स्वरो॑ मे मे॒ स्वरः॑ ।
29) स्वर॑श्च च॒ स्वर॒-स्स्वर॑श्च ।
30) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
31) मे॒ श्लोक॒-श्श्लोको॑ मे मे॒ श्लोकः॑ ।
32) श्लोक॑श्च च॒ श्लोक॒-श्श्लोक॑श्च ।
33) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
34) मे॒ श्रा॒व-श्श्रा॒वो मे॑ मे श्रा॒वः ।
35) श्रा॒वश्च॑ च श्रा॒व-श्श्रा॒वश्च॑ ।
36) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
37) मे॒ श्रुति॒-श्श्रुति॑-र्मे मे॒ श्रुतिः॑ ।
38) श्रुति॑श्च च॒ श्रुति॒-श्श्रुति॑श्च ।
39) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
40) मे॒ ज्योति॒-र्ज्योति॑-र्मे मे॒ ज्योतिः॑ ।
41) ज्योति॑श्च च॒ ज्योति॒-र्ज्योति॑श्च ।
42) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
43) मे॒ सुव॒-स्सुव॑-र्मे मे॒ सुवः॑ ।
44) सुव॑श्च च॒ सुव॒-स्सुव॑श्च ।
45) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
46) मे॒ प्रा॒णः प्रा॒णो मे॑ मे प्रा॒णः ।
47) प्रा॒णश्च॑ च प्रा॒णः प्रा॒णश्च॑ ।
47) प्रा॒ण इति॑ प्र - अ॒नः ।
48) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
49) मे॒ ऽपा॒नो॑ ऽपा॒नो मे॑ मे ऽपा॒नः ।
50) अ॒पा॒नश्च॑ चापा॒नो॑ ऽपा॒नश्च॑ ।
50) अ॒पा॒न इत्य॑प - अ॒नः ।
॥ 1 ॥ (50/57)
1) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
2) मे॒ व्या॒नो व्या॒नो मे॑ मे व्या॒नः ।
3) व्या॒नश्च॑ च व्या॒नो व्या॒नश्च॑ ।
3) व्या॒न इति॑ वि - अ॒नः ।
4) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
5) मे ऽसु॒ रसु॑-र्मे॒ मे ऽसुः॑ ।
6) असु॑श्च॒ चासु॒ रसु॑श्च ।
7) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
8) मे॒ चि॒त्त-ञ्चि॒त्त-म्मे॑ मे चि॒त्तम् ।
9) चि॒त्त-ञ्च॑ च चि॒त्त-ञ्चि॒त्त-ञ्च॑ ।
10) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
11) म॒ आधी॑त॒ माधी॑त-म्मे म॒ आधी॑तम् ।
12) आधी॑त-ञ्च॒ चाधी॑त॒ माधी॑त-ञ्च ।
12) आधी॑त॒मित्या - धी॒त॒म् ।
13) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
14) मे॒ वाग् वा-म्मे॑ मे॒ वाक् ।
15) वाक्च॑ च॒ वाग् वाक्च॑ ।
16) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
17) मे॒ मनो॒ मनो॑ मे मे॒ मनः॑ ।
18) मन॑श्च च॒ मनो॒ मन॑श्च ।
19) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
20) मे॒ चक्षु॒ श्चक्षु॑-र्मे मे॒ चक्षुः॑ ।
21) चक्षु॑श्च च॒ चक्षु॒ श्चक्षु॑श्च ।
22) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
23) मे॒ श्रोत्र॒(ग्ग्॒) श्रोत्र॑-म्मे मे॒ श्रोत्र᳚म् ।
24) श्रोत्र॑-ञ्च च॒ श्रोत्र॒(ग्ग्॒) श्रोत्र॑-ञ्च ।
25) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
26) मे॒ दक्षो॒ दक्षो॑ मे मे॒ दक्षः॑ ।
27) दक्ष॑श्च च॒ दक्षो॒ दक्ष॑श्च ।
28) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
29) मे॒ बल॒-म्बल॑-म्मे मे॒ बल᳚म् ।
30) बल॑-ञ्च च॒ बल॒-म्बल॑-ञ्च ।
31) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
32) म॒ ओज॒ ओजो॑ मे म॒ ओजः॑ ।
33) ओज॑श्च॒ चौज॒ ओज॑श्च ।
34) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
35) मे॒ सह॒-स्सहो॑ मे मे॒ सहः॑ ।
36) सह॑श्च च॒ सह॒-स्सह॑श्च ।
37) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
38) म॒ आयु॒ रायु॑-र्मे म॒ आयुः॑ ।
39) आयु॑श्च॒ चायु॒ रायु॑श्च ।
40) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
41) मे॒ ज॒रा ज॒रा मे॑ मे ज॒रा ।
42) ज॒रा च॑ च ज॒रा ज॒रा च॑ ।
43) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
44) म॒ आ॒त्मा ऽऽत्मा मे॑ म आ॒त्मा ।
45) आ॒त्मा च॑ चा॒त्मा ऽऽत्मा च॑ ।
46) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
47) मे॒ त॒नू स्त॒नू-र्मे॑ मे त॒नूः ।
48) त॒नूश्च॑ च त॒नू स्त॒नूश्च॑ ।
49) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
50) मे॒ शर्म॒ शर्म॑ मे मे॒ शर्म॑ ।
51) शर्म॑ च च॒ शर्म॒ शर्म॑ च ।
52) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
53) मे॒ वर्म॒ वर्म॑ मे मे॒ वर्म॑ ।
54) वर्म॑ च च॒ वर्म॒ वर्म॑ च ।
55) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
56) मे ऽङ्गा॒ न्यङ्गा॑नि मे॒ मे ऽङ्गा॑नि ।
57) अङ्गा॑नि च॒ चाङ्गा॒ न्यङ्गा॑नि च ।
58) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
59) मे॒ ऽस्था न्य॒स्थानि॑ मे मे॒ ऽस्थानि॑ ।
60) अ॒स्थानि॑ च चा॒स्था न्य॒स्थानि॑ च ।
61) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
62) मे॒ परू(ग्म्॑)षि॒ परू(ग्म्॑)षि मे मे॒ परू(ग्म्॑)षि ।
63) परू(ग्म्॑)षि च च॒ परू(ग्म्॑)षि॒ परू(ग्म्॑)षि च ।
64) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
65) मे॒ शरी॑राणि॒ शरी॑राणि मे मे॒ शरी॑राणि ।
66) शरी॑राणि च च॒ शरी॑राणि॒ शरी॑राणि च ।
67) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
68) म॒ इति॑ मे ।
॥ 2 ॥ (68/70)
॥ अ. 1 ॥
1) ज्यैष्ठ्य॑-ञ्च च॒ ज्यैष्ठ्य॒-ञ्ज्यैष्ठ्य॑-ञ्च ।
2) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
3) म॒ आधि॑पत्य॒ माधि॑पत्य-म्मे म॒ आधि॑पत्यम् ।
4) आधि॑पत्य-ञ्च॒ चाधि॑पत्य॒ माधि॑पत्य-ञ्च ।
4) आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् ।
5) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
6) मे॒ म॒न्यु-र्म॒न्यु-र्मे॑ मे म॒न्युः ।
7) म॒न्युश्च॑ च म॒न्यु-र्म॒न्युश्च॑ ।
8) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
9) मे॒ भामो॒ भामो॑ मे मे॒ भामः॑ ।
10) भाम॑श्च च॒ भामो॒ भाम॑श्च ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) मे ऽमो ऽमो॑ मे॒ मे ऽमः॑ ।
13) अम॑श्च॒ चामो ऽम॑श्च ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) मे ऽम्भो ऽम्भो॑ मे॒ मे ऽम्भः॑ ।
16) अम्भ॑श्च॒ चाम्भो ऽम्भ॑श्च ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) मे॒ जे॒मा जे॒मा मे॑ मे जे॒मा ।
19) जे॒मा च॑ च जे॒मा जे॒मा च॑ ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) मे॒ म॒हि॒मा म॑हि॒मा मे॑ मे महि॒मा ।
22) म॒हि॒मा च॑ च महि॒मा म॑हि॒मा च॑ ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) मे॒ व॒रि॒मा व॑रि॒मा मे॑ मे वरि॒मा ।
25) व॒रि॒मा च॑ च वरि॒मा व॑रि॒मा च॑ ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) मे॒ प्र॒थि॒मा प्र॑थि॒मा मे॑ मे प्रथि॒मा ।
28) प्र॒थि॒मा च॑ च प्रथि॒मा प्र॑थि॒मा च॑ ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) मे॒ व॒र्ष्मा व॒र्ष्मा मे॑ मे व॒र्ष्मा ।
31) व॒र्ष्मा च॑ च व॒र्ष्मा व॒र्ष्मा च॑ ।
32) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
33) मे॒ द्रा॒घु॒या द्रा॑घु॒या मे॑ मे द्राघु॒या ।
34) द्रा॒घु॒या च॑ च द्राघु॒या द्रा॑घु॒या च॑ ।
35) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
36) मे॒ वृ॒द्धं-वृँ॒द्ध-म्मे॑ मे वृ॒द्धम् ।
37) वृ॒द्ध-ञ्च॑ च वृ॒द्धं-वृँ॒द्ध-ञ्च॑ ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) मे॒ वृद्धि॒-र्वृद्धि॑-र्मे मे॒ वृद्धिः॑ ।
40) वृद्धि॑श्च च॒ वृद्धि॒-र्वृद्धि॑श्च ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) मे॒ स॒त्यग्ं स॒त्य-म्मे॑ मे स॒त्यम् ।
43) स॒त्य-ञ्च॑ च स॒त्यग्ं स॒त्य-ञ्च॑ ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) मे॒ श्र॒द्धा श्र॒द्धा मे॑ मे श्र॒द्धा ।
46) श्र॒द्धा च॑ च श्र॒द्धा श्र॒द्धा च॑ ।
46) श्र॒द्धेति॑ श्रत् - धा ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) मे॒ जग॒ज् जग॑-न्मे मे॒ जग॑त् ।
49) जग॑च् च च॒ जग॒ज् जग॑च् च ।
50) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
॥ 3 ॥ (50/52)
1) मे॒ धन॒-न्धन॑-म्मे मे॒ धन᳚म् ।
2) धन॑-ञ्च च॒ धन॒-न्धन॑-ञ्च ।
3) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
4) मे॒ वशो॒ वशो॑ मे मे॒ वशः॑ ।
5) वश॑श्च च॒ वशो॒ वश॑श्च ।
6) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
7) मे॒ त्विषि॒ स्त्विषि॑-र्मे मे॒ त्विषिः॑ ।
8) त्विषि॑श्च च॒ त्विषि॒ स्त्विषि॑श्च ।
9) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
10) मे॒ क्री॒डा क्री॒डा मे॑ मे क्री॒डा ।
11) क्री॒डा च॑ च क्री॒डा क्री॒डा च॑ ।
12) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
13) मे॒ मोदो॒ मोदो॑ मे मे॒ मोदः॑ ।
14) मोद॑श्च च॒ मोदो॒ मोद॑श्च ।
15) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
16) मे॒ जा॒त-ञ्जा॒त-म्मे॑ मे जा॒तम् ।
17) जा॒त-ञ्च॑ च जा॒त-ञ्जा॒त-ञ्च॑ ।
18) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
19) मे॒ ज॒नि॒ष्यमा॑ण-ञ्जनि॒ष्यमा॑ण-म्मे मे जनि॒ष्यमा॑णम् ।
20) ज॒नि॒ष्यमा॑ण-ञ्च च जनि॒ष्यमा॑ण-ञ्जनि॒ष्यमा॑ण-ञ्च ।
21) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
22) मे॒ सू॒क्तग्ं सू॒क्त-म्मे॑ मे सू॒क्तम् ।
23) सू॒क्त-ञ्च॑ च सू॒क्तग्ं सू॒क्त-ञ्च॑ ।
23) सू॒क्तमिति॑ सु - उ॒क्तम् ।
24) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
25) मे॒ सु॒कृ॒तग्ं सु॑कृ॒त-म्मे॑ मे सुकृ॒तम् ।
26) सु॒कृ॒त-ञ्च॑ च सुकृ॒तग्ं सु॑कृ॒त-ञ्च॑ ।
26) सु॒कृ॒तमिति॑ सु - कृ॒तम् ।
27) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
28) मे॒ वि॒त्तं-विँ॒त्त-म्मे॑ मे वि॒त्तम् ।
29) वि॒त्त-ञ्च॑ च वि॒त्तं-विँ॒त्त-ञ्च॑ ।
30) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
31) मे॒ वेद्यं॒-वेँद्य॑-म्मे मे॒ वेद्य᳚म् ।
32) वेद्य॑-ञ्च च॒ वेद्यं॒-वेँद्य॑-ञ्च ।
33) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
34) मे॒ भू॒त-म्भू॒त-म्मे॑ मे भू॒तम् ।
35) भू॒त-ञ्च॑ च भू॒त-म्भू॒त-ञ्च॑ ।
36) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
37) मे॒ भ॒वि॒ष्य-द्भ॑वि॒ष्य-न्मे॑ मे भवि॒ष्यत् ।
38) भ॒वि॒ष्यच् च॑ च भवि॒ष्य-द्भ॑वि॒ष्यच् च॑ ।
39) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
40) मे॒ सु॒गग्ं सु॒ग-म्मे॑ मे सु॒गम् ।
41) सु॒ग-ञ्च॑ च सु॒गग्ं सु॒ग-ञ्च॑ ।
41) सु॒गमिति॑ सु - गम् ।
42) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
43) मे॒ सु॒पथ(ग्म्॑) सु॒पथ॑-म्मे मे सु॒पथ᳚म् ।
44) सु॒पथ॑-ञ्च च सु॒पथ(ग्म्॑) सु॒पथ॑-ञ्च ।
44) सु॒पथ॒मिति॑ सु - पथ᳚म् ।
45) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
46) म॒ ऋ॒द्ध मृ॒द्ध-म्मे॑ म ऋ॒द्धम् ।
47) ऋ॒द्ध-ञ्च॑ च॒ र्द्ध मृ॒द्ध-ञ्च॑ ।
48) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
49) म॒ ऋद्धि॒र्॒ ऋद्धि॑-र्मे म॒ ऋद्धिः॑ ।
50) ऋद्धि॑श्च॒ चर्द्धि॒र्॒ ऋद्धि॑श्च ।
51) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
52) मे॒ क्लृ॒प्त-ङ्क्लृ॒प्त-म्मे॑ मे क्लृ॒प्तम् ।
53) क्लृ॒प्त-ञ्च॑ च क्लृ॒प्त-ङ्क्लृ॒प्त-ञ्च॑ ।
54) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
55) मे॒ क्लृप्तिः॒ क्लृप्ति॑-र्मे मे॒ क्लृप्तिः॑ ।
56) क्लृप्ति॑श्च च॒ क्लृप्तिः॒ क्लृप्ति॑श्च ।
57) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
58) मे॒ म॒ति-र्म॒ति-र्मे॑ मे म॒तिः ।
59) म॒तिश्च॑ च म॒ति-र्म॒तिश्च॑ ।
60) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
61) मे॒ सु॒म॒ति-स्सु॑म॒ति-र्मे॑ मे सुम॒तिः ।
62) सु॒म॒तिश्च॑ च सुम॒ति-स्सु॑म॒तिश्च॑ ।
62) सु॒म॒तिरिति॑ सु - म॒तिः ।
63) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
64) म॒ इति॑ मे ।
॥ 4 ॥ (64/69)
॥ अ. 2 ॥
1) श-ञ्च॑ च॒ शग्ं श-ञ्च॑ ।
2) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
3) मे॒ मयो॒ मयो॑ मे मे॒ मयः॑ ।
4) मय॑श्च च॒ मयो॒ मय॑श्च ।
5) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
6) मे॒ प्रि॒य-म्प्रि॒य-म्मे॑ मे प्रि॒यम् ।
7) प्रि॒य-ञ्च॑ च प्रि॒य-म्प्रि॒य-ञ्च॑ ।
8) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
9) मे॒ ऽनु॒का॒मो॑ ऽनुका॒मो मे॑ मे ऽनुका॒मः ।
10) अ॒नु॒का॒मश्च॑ चानुका॒मो॑ ऽनुका॒मश्च॑ ।
10) अ॒नु॒का॒म इत्य॑नु - का॒मः ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) मे॒ कामः॒ कामो॑ मे मे॒ कामः॑ ।
13) काम॑श्च च॒ कामः॒ काम॑श्च ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) मे॒ सौ॒म॒न॒स-स्सौ॑मन॒सो मे॑ मे सौमन॒सः ।
16) सौ॒म॒न॒सश्च॑ च सौमन॒स-स्सौ॑मन॒सश्च॑ ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) मे॒ भ॒द्र-म्भ॒द्र-म्मे॑ मे भ॒द्रम् ।
19) भ॒द्र-ञ्च॑ च भ॒द्र-म्भ॒द्र-ञ्च॑ ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) मे॒ श्रेय॒-श्श्रेयो॑ मे मे॒ श्रेयः॑ ।
22) श्रेय॑श्च च॒ श्रेय॒-श्श्रेय॑श्च ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) मे॒ वस्यो॒ वस्यो॑ मे मे॒ वस्यः॑ ।
25) वस्य॑श्च च॒ वस्यो॒ वस्य॑श्च ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) मे॒ यशो॒ यशो॑ मे मे॒ यशः॑ ।
28) यश॑श्च च॒ यशो॒ यश॑श्च ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) मे॒ भगो॒ भगो॑ मे मे॒ भगः॑ ।
31) भग॑श्च च॒ भगो॒ भग॑श्च ।
32) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
33) मे॒ द्रवि॑ण॒-न्द्रवि॑ण-म्मे मे॒ द्रवि॑णम् ।
34) द्रवि॑ण-ञ्च च॒ द्रवि॑ण॒-न्द्रवि॑ण-ञ्च ।
35) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
36) मे॒ य॒न्ता य॒न्ता मे॑ मे य॒न्ता ।
37) य॒न्ता च॑ च य॒न्ता य॒न्ता च॑ ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) मे॒ ध॒र्ता ध॒र्ता मे॑ मे ध॒र्ता ।
40) ध॒र्ता च॑ च ध॒र्ता ध॒र्ता च॑ ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) मे॒ क्षेमः॒, क्षेमो॑ मे मे॒ क्षेमः॑ ।
43) क्षेम॑श्च च॒ क्षेमः॒, क्षेम॑श्च ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) मे॒ धृति॒-र्धृति॑-र्मे मे॒ धृतिः॑ ।
46) धृति॑श्च च॒ धृति॒-र्धृति॑श्च ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) मे॒ विश्वं॒-विँश्व॑-म्मे मे॒ विश्व᳚म् ।
49) विश्व॑-ञ्च च॒ विश्वं॒-विँश्व॑-ञ्च ।
50) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
॥ 5 ॥ (50/51)
1) मे॒ महो॒ महो॑ मे मे॒ महः॑ ।
2) मह॑श्च च॒ महो॒ मह॑श्च ।
3) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
4) मे॒ सं॒विँ-थ्सं॒विँ-न्मे॑ मे सं॒विँत् ।
5) सं॒विँच् च॑ च सं॒विँ-थ्सं॒विँच् च॑ ।
5) सं॒विँदिति॑ सम् - वित् ।
6) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
7) मे॒ ज्ञात्र॒-ञ्ज्ञात्र॑-म्मे मे॒ ज्ञात्र᳚म् ।
8) ज्ञात्र॑-ञ्च च॒ ज्ञात्र॒-ञ्ज्ञात्र॑-ञ्च ।
9) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
10) मे॒ सू-स्सू-र्मे॑ मे॒ सूः ।
11) सूश्च॑ च॒ सू-स्सूश्च॑ ।
12) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
13) मे॒ प्र॒सूः प्र॒सू-र्मे॑ मे प्र॒सूः ।
14) प्र॒सूश्च॑ च प्र॒सूः प्र॒सूश्च॑ ।
14) प्र॒सूरिति॑ प्र - सूः ।
15) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
16) मे॒ सीर॒(ग्म्॒) सीर॑-म्मे मे॒ सीर᳚म् ।
17) सीर॑-ञ्च च॒ सीर॒(ग्म्॒) सीर॑-ञ्च ।
18) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
19) मे॒ ल॒यो ल॒यो मे॑ मे ल॒यः ।
20) ल॒यश्च॑ च ल॒यो ल॒यश्च॑ ।
21) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
22) म॒ ऋ॒त मृ॒त-म्मे॑ म ऋ॒तम् ।
23) ऋ॒त-ञ्च॑ च॒ र्त मृ॒त-ञ्च॑ ।
24) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
25) मे॒ ऽमृत॑ म॒मृत॑-म्मे मे॒ ऽमृत᳚म् ।
26) अ॒मृत॑-ञ्च चा॒मृत॑ म॒मृत॑-ञ्च ।
27) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
28) मे॒ ऽय॒क्ष्म म॑य॒क्ष्म-म्मे॑ मे ऽय॒क्ष्मम् ।
29) अ॒य॒क्ष्म-ञ्च॑ चाय॒क्ष्म म॑य॒क्ष्म-ञ्च॑ ।
30) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
31) मे ऽना॑मय॒ दना॑मय-न्मे॒ मे ऽना॑मयत् ।
32) अना॑मयच् च॒ चाना॑मय॒ दना॑मयच् च ।
33) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
34) मे॒ जी॒वातु॑-र्जी॒वातु॑-र्मे मे जी॒वातुः॑ ।
35) जी॒वातु॑श्च च जी॒वातु॑-र्जी॒वातु॑श्च ।
36) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
37) मे॒ दी॒र्घा॒यु॒त्व-न्दी᳚र्घायु॒त्व-म्मे॑ मे दीर्घायु॒त्वम् ।
38) दी॒र्घा॒यु॒त्व-ञ्च॑ च दीर्घायु॒त्व-न्दी᳚र्घायु॒त्व-ञ्च॑ ।
38) दी॒र्घा॒यु॒त्वमिति॑ दीर्घायु - त्वम् ।
39) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
40) मे॒ ऽन॒मि॒त्र म॑नमि॒त्र-म्मे॑ मे ऽनमि॒त्रम् ।
41) अ॒न॒मि॒त्र-ञ्च॑ चानमि॒त्र म॑नमि॒त्र-ञ्च॑ ।
42) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
43) मे ऽभ॑य॒ मभ॑य-म्मे॒ मे ऽभ॑यम् ।
44) अभ॑य-ञ्च॒ चाभ॑य॒ मभ॑य-ञ्च ।
45) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
46) मे॒ सु॒गग्ं सु॒ग-म्मे॑ मे सु॒गम् ।
47) सु॒ग-ञ्च॑ च सु॒गग्ं सु॒ग-ञ्च॑ ।
47) सु॒गमिति॑ सु - गम् ।
48) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
49) मे॒ शय॑न॒(ग्म्॒) शय॑न-म्मे मे॒ शय॑नम् ।
50) शय॑न-ञ्च च॒ शय॑न॒(ग्म्॒) शय॑न-ञ्च ।
51) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
52) मे॒ सू॒षा सू॒षा मे॑ मे सू॒षा ।
53) सू॒षा च॑ च सू॒षा सू॒षा च॑ ।
53) सू॒षेति॑ सु - उ॒षा ।
54) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
55) मे॒ सु॒दिन(ग्म्॑) सु॒दिन॑-म्मे मे सु॒दिन᳚म् ।
56) सु॒दिन॑-ञ्च च सु॒दिन(ग्म्॑) सु॒दिन॑-ञ्च ।
56) सु॒दिन॒मिति॑ सु - दिन᳚म् ।
57) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
58) म॒ इति॑ मे ।
॥ 6 ॥ (58/64)
॥ अ. 3 ॥
1) ऊर्क्च॒ चोर्गूर्क्च॑ ।
2) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
3) मे॒ सू॒नृता॑ सू॒नृता॑ मे मे सू॒नृता᳚ ।
4) सू॒नृता॑ च च सू॒नृता॑ सू॒नृता॑ च ।
5) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
6) मे॒ पयः॒ पयो॑ मे मे॒ पयः॑ ।
7) पय॑श्च च॒ पयः॒ पय॑श्च ।
8) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
9) मे॒ रसो॒ रसो॑ मे मे॒ रसः॑ ।
10) रस॑श्च च॒ रसो॒ रस॑श्च ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) मे॒ घृ॒त-ङ्घृ॒त-म्मे॑ मे घृ॒तम् ।
13) घृ॒त-ञ्च॑ च घृ॒त-ङ्घृ॒त-ञ्च॑ ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) मे॒ मधु॒ मधु॑ मे मे॒ मधु॑ ।
16) मधु॑ च च॒ मधु॒ मधु॑ च ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) मे॒ सग्धि॒-स्सग्धि॑-र्मे मे॒ सग्धिः॑ ।
19) सग्धि॑श्च च॒ सग्धि॒-स्सग्धि॑श्च ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) मे॒ सपी॑ति॒-स्सपी॑ति-र्मे मे॒ सपी॑तिः ।
22) सपी॑तिश्च च॒ सपी॑ति॒-स्सपी॑तिश्च ।
22) सपी॑ति॒रिति॒ स - पी॒तिः॒ ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) मे॒ कृ॒षिः कृ॒षि-र्मे॑ मे कृ॒षिः ।
25) कृ॒षिश्च॑ च कृ॒षिः कृ॒षिश्च॑ ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) मे॒ वृष्टि॒-र्वृष्टि॑-र्मे मे॒ वृष्टिः॑ ।
28) वृष्टि॑श्च च॒ वृष्टि॒-र्वृष्टि॑श्च ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) मे॒ जैत्र॒-ञ्जैत्र॑-म्मे मे॒ जैत्र᳚म् ।
31) जैत्र॑-ञ्च च॒ जैत्र॒-ञ्जैत्र॑-ञ्च ।
32) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
33) म॒ औद्भि॑द्य॒ मौद्भि॑द्य-म्मे म॒ औद्भि॑द्यम् ।
34) औद्भि॑द्य-ञ्च॒ चौद्भि॑द्य॒ मौद्भि॑द्य-ञ्च ।
34) औद्भि॑द्य॒मित्यौत् - भि॒द्य॒म् ।
35) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
36) मे॒ र॒यी र॒यि-र्मे॑ मे र॒यिः ।
37) र॒यिश्च॑ च र॒यी र॒यिश्च॑ ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) मे॒ रायो॒ रायो॑ मे मे॒ रायः॑ ।
40) राय॑श्च च॒ रायो॒ राय॑श्च ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) मे॒ पु॒ष्ट-म्पु॒ष्ट-म्मे॑ मे पु॒ष्टम् ।
43) पु॒ष्ट-ञ्च॑ च पु॒ष्ट-म्पु॒ष्ट-ञ्च॑ ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) मे॒ पुष्टिः॒ पुष्टि॑-र्मे मे॒ पुष्टिः॑ ।
46) पुष्टि॑श्च च॒ पुष्टिः॒ पुष्टि॑श्च ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) मे॒ वि॒भु वि॒भु मे॑ मे वि॒भु ।
49) वि॒भु च॑ च वि॒भु वि॒भु च॑ ।
49) वि॒भ्विति॑ वि - भु ।
50) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
॥ 7 ॥ (50/53)
1) मे॒ प्र॒भु प्र॒भु मे॑ मे प्र॒भु ।
2) प्र॒भु च॑ च प्र॒भु प्र॒भु च॑ ।
2) प्र॒भ्विति॑ प्र - भु ।
3) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
4) मे॒ ब॒हु ब॒हु मे॑ मे ब॒हु ।
5) ब॒हु च॑ च ब॒हु ब॒हु च॑ ।
6) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
7) मे॒ भूयो॒ भूयो॑ मे मे॒ भूयः॑ ।
8) भूय॑श्च च॒ भूयो॒ भूय॑श्च ।
9) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
10) मे॒ पू॒र्ण-म्पू॒र्ण-म्मे॑ मे पू॒र्णम् ।
11) पू॒र्ण-ञ्च॑ च पू॒र्ण-म्पू॒र्ण-ञ्च॑ ।
12) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
13) मे॒ पू॒र्णत॑र-म्पू॒र्णत॑र-म्मे मे पू॒र्णत॑रम् ।
14) पू॒र्णत॑र-ञ्च च पू॒र्णत॑र-म्पू॒र्णत॑र-ञ्च ।
14) पू॒र्णत॑र॒मिति॑ पू॒र्ण - त॒र॒म् ।
15) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
16) मे ऽक्षि॑ति॒ रक्षि॑ति-र्मे॒ मे ऽक्षि॑तिः ।
17) अक्षि॑तिश्च॒ चाक्षि॑ति॒ रक्षि॑तिश्च ।
18) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
19) मे॒ कूय॑वाः॒ कूय॑वा मे मे॒ कूय॑वाः ।
20) कूय॑वाश्च च॒ कूय॑वाः॒ कूय॑वाश्च ।
21) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
22) मे ऽन्न॒ मन्न॑-म्मे॒ मे ऽन्न᳚म् ।
23) अन्न॑-ञ्च॒ चान्न॒ मन्न॑-ञ्च ।
24) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
25) मे ऽक्षु॒ दक्षु॑-न्मे॒ मे ऽक्षु॑त् ।
26) अक्षु॑च् च॒ चाक्षु॒ दक्षु॑च् च ।
27) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
28) मे॒ व्री॒हयो᳚ व्री॒हयो॑ मे मे व्री॒हयः॑ ।
29) व्री॒हय॑श्च च व्री॒हयो᳚ व्री॒हय॑श्च ।
30) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
31) मे॒ यवा॒ यवा॑ मे मे॒ यवाः᳚ ।
32) यवा᳚श्च च॒ यवा॒ यवा᳚श्च ।
33) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
34) मे॒ माषा॒ माषा॑ मे मे॒ माषाः᳚ ।
35) माषा᳚श्च च॒ माषा॒ माषा᳚श्च ।
36) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
37) मे॒ तिला॒ स्तिला॑ मे मे॒ तिलाः᳚ ।
38) तिला᳚श्च च॒ तिला॒ स्तिला᳚श्च ।
39) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
40) मे॒ मु॒द्गा मु॒द्गा मे॑ मे मु॒द्गाः ।
41) मु॒द्गाश्च॑ च मु॒द्गा मु॒द्गाश्च॑ ।
42) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
43) मे॒ ख॒ल्वाः᳚ ख॒ल्वा॑ मे मे ख॒ल्वाः᳚ ।
44) ख॒ल्वा᳚श्च च ख॒ल्वाः᳚ ख॒ल्वा᳚श्च ।
45) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
46) मे॒ गो॒धूमा॑ गो॒धूमा॑ मे मे गो॒धूमाः᳚ ।
47) गो॒धूमा᳚श्च च गो॒धूमा॑ गो॒धूमा᳚श्च ।
48) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
49) मे॒ म॒सुरा॑ म॒सुरा॑ मे मे म॒सुराः᳚ ।
50) म॒सुरा᳚श्च च म॒सुरा॑ म॒सुरा᳚श्च ।
51) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
52) मे॒ प्रि॒यङ्ग॑वः प्रि॒यङ्ग॑वो मे मे प्रि॒यङ्ग॑वः ।
53) प्रि॒यङ्ग॑वश्च च प्रि॒यङ्ग॑वः प्रि॒यङ्ग॑वश्च ।
54) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
55) मे ऽण॒वो ऽण॑वो मे॒ मे ऽण॑वः ।
56) अण॑वश्च॒ चाण॒वो ऽण॑वश्च ।
57) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
58) मे॒ श्या॒माका᳚-श्श्या॒माका॑ मे मे श्या॒माकाः᳚ ।
59) श्या॒माका᳚श्च च श्या॒माका᳚-श्श्या॒माका᳚श्च ।
60) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
61) मे॒ नी॒वारा॑ नी॒वारा॑ मे मे नी॒वाराः᳚ ।
62) नी॒वारा᳚श्च च नी॒वारा॑ नी॒वारा᳚श्च ।
63) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
64) म॒ इति॑ मे ।
॥ 8 ॥ (64/66)
॥ अ. 4 ॥
1) अश्मा॑ च॒ चाश्मा ऽश्मा॑ च ।
2) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
3) मे॒ मृत्ति॑का॒ मृत्ति॑का मे मे॒ मृत्ति॑का ।
4) मृत्ति॑का च च॒ मृत्ति॑का॒ मृत्ति॑का च ।
5) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
6) मे॒ गि॒रयो॑ गि॒रयो॑ मे मे गि॒रयः॑ ।
7) गि॒रय॑श्च च गि॒रयो॑ गि॒रय॑श्च ।
8) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
9) मे॒ पर्व॑ताः॒ पर्व॑ता मे मे॒ पर्व॑ताः ।
10) पर्व॑ताश्च च॒ पर्व॑ताः॒ पर्व॑ताश्च ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) मे॒ सिक॑ता॒-स्सिक॑ता मे मे॒ सिक॑ताः ।
13) सिक॑ताश्च च॒ सिक॑ता॒-स्सिक॑ताश्च ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) मे॒ वन॒स्पत॑यो॒ वन॒स्पत॑यो मे मे॒ वन॒स्पत॑यः ।
16) वन॒स्पत॑यश्च च॒ वन॒स्पत॑यो॒ वन॒स्पत॑यश्च ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) मे॒ हिर॑ण्य॒(ग्म्॒) हिर॑ण्य-म्मे मे॒ हिर॑ण्यम् ।
19) हिर॑ण्य-ञ्च च॒ हिर॑ण्य॒(ग्म्॒) हिर॑ण्य-ञ्च ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) मे ऽयो ऽयो॑ मे॒ मे ऽयः॑ ।
22) अय॑श्च॒ चायो ऽय॑श्च ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) मे॒ सीस॒(ग्म्॒) सीस॑-म्मे मे॒ सीस᳚म् ।
25) सीस॑-ञ्च च॒ सीस॒(ग्म्॒) सीस॑-ञ्च ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) मे॒ त्रपु॒ त्रपु॑ मे मे॒ त्रपु॑ ।
28) त्रपु॑श् च च॒ त्रपु॒ त्रपु॑श् च ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) मे॒ श्या॒मग्ग् श्या॒म-म्मे॑ मे श्या॒मम् ।
31) श्या॒म-ञ्च॑ च श्या॒मग्ग् श्या॒म-ञ्च॑ ।
32) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
33) मे॒ लो॒हम् ँलो॒ह-म्मे॑ मे लो॒हम् ।
34) लो॒ह-ञ्च॑ च लो॒हम् ँलो॒ह-ञ्च॑ ।
35) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
36) मे॒ ऽग्नि र॒ग्नि-र्मे॑ मे॒ ऽग्निः ।
37) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्निश्च॑ ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) म॒ आप॒ आपो॑ मे म॒ आपः॑ ।
40) आप॑श्च॒ चाप॒ आप॑श्च ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) मे॒ वी॒रुधो॑ वी॒रुधो॑ मे मे वी॒रुधः॑ ।
43) वी॒रुध॑श्च च वी॒रुधो॑ वी॒रुध॑श्च ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) म॒ ओष॑धय॒ ओष॑धयो मे म॒ ओष॑धयः ।
46) ओष॑धयश्च॒ चौष॑धय॒ ओष॑धयश्च ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) मे॒ कृ॒ष्ट॒प॒च्य-ङ्कृ॑ष्टप॒च्य-म्मे॑ मे कृष्टप॒च्यम् ।
49) कृ॒ष्ट॒प॒च्य-ञ्च॑ च कृष्टप॒च्य-ङ्कृ॑ष्टप॒च्य-ञ्च॑ ।
49) कृ॒ष्ट॒प॒च्यमिति॑ कृष्ट - प॒च्यम् ।
50) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
॥ 9 ॥ (50/51)
1) मे॒ ऽकृ॒ष्ट॒प॒च्य म॑कृष्टप॒च्य-म्मे॑ मे ऽकृष्टप॒च्यम् ।
2) अ॒कृ॒ष्ट॒प॒च्य-ञ्च॑ चाकृष्टप॒च्य म॑कृष्टप॒च्य-ञ्च॑ ।
2) अ॒कृ॒ष्ट॒प॒च्यमित्य॑कृष्ट - प॒च्यम् ।
3) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
4) मे॒ ग्रा॒म्या ग्रा॒म्या मे॑ मे ग्रा॒म्याः ।
5) ग्रा॒म्याश्च॑ च ग्रा॒म्या ग्रा॒म्याश्च॑ ।
6) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
7) मे॒ प॒शवः॑ प॒शवो॑ मे मे प॒शवः॑ ।
8) प॒शव॑ आर॒ण्या आ॑र॒ण्याः प॒शवः॑ प॒शव॑ आर॒ण्याः ।
9) आ॒र॒ण्याश्च॑ चार॒ण्या आ॑र॒ण्याश्च॑ ।
10) च॒ य॒ज्ञेन॑ य॒ज्ञेन॑ च च य॒ज्ञेन॑ ।
11) य॒ज्ञेन॑ कल्पन्ता-ङ्कल्पन्तां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पन्ताम् ।
12) क॒ल्प॒न्तां॒-विँ॒त्तं-विँ॒त्त-ङ्क॑ल्पन्ता-ङ्कल्पन्तां-विँ॒त्तम् ।
13) वि॒त्त-ञ्च॑ च वि॒त्तं-विँ॒त्त-ञ्च॑ ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) मे॒ वित्ति॒-र्वित्ति॑-र्मे मे॒ वित्तिः॑ ।
16) वित्ति॑श्च च॒ वित्ति॒-र्वित्ति॑श्च ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) मे॒ भू॒त-म्भू॒त-म्मे॑ मे भू॒तम् ।
19) भू॒त-ञ्च॑ च भू॒त-म्भू॒त-ञ्च॑ ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) मे॒ भूति॒-र्भूति॑-र्मे मे॒ भूतिः॑ ।
22) भूति॑श्च च॒ भूति॒-र्भूति॑श्च ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) मे॒ वसु॒ वसु॑ मे मे॒ वसु॑ ।
25) वसु॑ च च॒ वसु॒ वसु॑ च ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) मे॒ व॒स॒ति-र्व॑स॒ति-र्मे॑ मे वस॒तिः ।
28) व॒स॒तिश्च॑ च वस॒ति-र्व॑स॒तिश्च॑ ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) मे॒ कर्म॒ कर्म॑ मे मे॒ कर्म॑ ।
31) कर्म॑ च च॒ कर्म॒ कर्म॑ च ।
32) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
33) मे॒ शक्ति॒-श्शक्ति॑-र्मे मे॒ शक्तिः॑ ।
34) शक्ति॑श्च च॒ शक्ति॒-श्शक्ति॑श्च ।
35) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
36) मे ऽर्थो ऽर्थो॑ मे॒ मे ऽर्थः॑ ।
37) अर्थ॑श्च॒ चार्थो ऽर्थ॑श्च ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) म॒ एम॒ एमो॑ मे म॒ एमः॑ ।
40) एम॑श्च॒ चैम॒ एम॑श्च ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) म॒ इति॒ रिति॑-र्मे म॒ इतिः॑ ।
43) इति॑श्च॒ चेति॒ रिति॑श्च ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) मे॒ गति॒-र्गति॑-र्मे मे॒ गतिः॑ ।
46) गति॑श्च च॒ गति॒-र्गति॑श्च ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) म॒ इति॑ मे ।
॥ 10 ॥ (48/49)
॥ अ. 5 ॥
1) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्निश्च॑ ।
2) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
3) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
4) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
5) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
6) मे॒ सोम॒-स्सोमो॑ मे मे॒ सोमः॑ ।
7) सोम॑श्च च॒ सोम॒-स्सोम॑श्च ।
8) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
9) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
10) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) मे॒ स॒वि॒ता स॑वि॒ता मे॑ मे सवि॒ता ।
13) स॒वि॒ता च॑ च सवि॒ता स॑वि॒ता च॑ ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
16) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) मे॒ सर॑स्वती॒ सर॑स्वती मे मे॒ सर॑स्वती ।
19) सर॑स्वती च च॒ सर॑स्वती॒ सर॑स्वती च ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
22) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) मे॒ पू॒षा पू॒षा मे॑ मे पू॒षा ।
25) पू॒षा च॑ च पू॒षा पू॒षा च॑ ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
28) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) मे॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्मे मे॒ बृह॒स्पतिः॑ ।
31) बृह॒स्पति॑श्च च॒ बृह॒स्पति॒-र्बृह॒स्पति॑श्च ।
32) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
33) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
34) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
35) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
36) मे॒ मि॒त्रो मि॒त्रो मे॑ मे मि॒त्रः ।
37) मि॒त्रश्च॑ च मि॒त्रो मि॒त्रश्च॑ ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
40) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) मे॒ वरु॑णो॒ वरु॑णो मे मे॒ वरु॑णः ।
43) वरु॑णश्च च॒ वरु॑णो॒ वरु॑णश्च ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
46) इन्द्र॑श्च॒ चे न्द्र॒ इन्द्र॑श्च ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) मे॒ त्वष्टा॒ त्वष्टा॑ मे मे॒ त्वष्टा᳚ ।
49) त्वष्टा॑ च च॒ त्वष्टा॒ त्वष्टा॑ च ।
50) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
॥ 11 ॥ (50/50)
1) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
2) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
3) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
4) मे॒ धा॒ता धा॒ता मे॑ मे धा॒ता ।
5) धा॒ता च॑ च धा॒ता धा॒ता च॑ ।
6) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
7) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
8) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
9) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
10) मे॒ विष्णु॒-र्विष्णु॑-र्मे मे॒ विष्णुः॑ ।
11) विष्णु॑श्च च॒ विष्णु॒-र्विष्णु॑श्च ।
12) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
13) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
14) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
15) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
16) मे॒ ऽश्विना॑ व॒श्विनौ॑ मे मे॒ ऽश्विनौ᳚ ।
17) अ॒श्विनौ॑ च चा॒श्विना॑ व॒श्विनौ॑ च ।
18) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
19) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
20) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
21) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
22) मे॒ म॒रुतो॑ म॒रुतो॑ मे मे म॒रुतः॑ ।
23) म॒रुत॑श्च च म॒रुतो॑ म॒रुत॑श्च ।
24) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
25) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
26) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
27) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
28) मे॒ विश्वे॒ विश्वे॑ मे मे॒ विश्वे᳚ ।
29) विश्वे॑ च च॒ विश्वे॒ विश्वे॑ च ।
30) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
31) मे॒ दे॒वा दे॒वा मे॑ मे दे॒वाः ।
32) दे॒वा इन्द्र॒ इन्द्रो॑ दे॒वा दे॒वा इन्द्रः॑ ।
33) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
34) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
35) मे॒ पृ॒थि॒वी पृ॑थि॒वी मे॑ मे पृथि॒वी ।
36) पृ॒थि॒वी च॑ च पृथि॒वी पृ॑थि॒वी च॑ ।
37) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
38) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
39) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
40) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
41) मे॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष-म्मे मे॒ ऽन्तरि॑क्षम् ।
42) अ॒न्तरि॑क्ष-ञ्च चा॒न्तरि॑क्ष म॒न्तरि॑क्ष-ञ्च ।
43) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
44) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
45) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
46) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
47) मे॒ द्यौ-र्द्यौ-र्मे॑ मे॒ द्यौः ।
48) द्यौश्च॑ च॒ द्यौ-र्द्यौश्च॑ ।
49) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
50) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
51) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
52) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
53) मे॒ दिशो॒ दिशो॑ मे मे॒ दिशः॑ ।
54) दिश॑श्च च॒ दिशो॒ दिश॑श्च ।
55) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
56) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
57) इन्द्र॑श्च॒ चे न्द्र॒ इन्द्र॑श्च ।
58) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
59) मे॒ मू॒र्धा मू॒र्धा मे॑ मे मू॒र्धा ।
60) मू॒र्धा च॑ च मू॒र्धा मू॒र्धा च॑ ।
61) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
62) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
63) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
64) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
65) मे॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्मे मे प्र॒जाप॑तिः ।
66) प्र॒जाप॑तिश्च च प्र॒जाप॑तिः प्र॒जाप॑तिश्च ।
66) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
67) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
68) म॒ इन्द्र॒ इन्द्रो॑ मे म॒ इन्द्रः॑ ।
69) इन्द्र॑श्च॒ चेन्द्र॒ इन्द्र॑श्च ।
70) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
71) म॒ इति॑ मे ।
॥ 12 ॥ (71/72)
॥ अ. 6 ॥
1) अ॒(ग्म्॒)शुश्च॑ चा॒(ग्म्॒)शु र॒(ग्म्॒)शुश्च॑ ।
2) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
3) मे॒ र॒श्मी र॒श्मि-र्मे॑ मे र॒श्मिः ।
4) र॒श्मिश्च॑ च र॒श्मी र॒श्मिश्च॑ ।
5) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
6) मे ऽदा॒भ्यो ऽदा᳚भ्यो मे॒ मे ऽदा᳚भ्यः ।
7) अदा᳚भ्यश्च॒ चादा॒भ्यो ऽदा᳚भ्यश्च ।
8) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
9) मे ऽधि॑पति॒ रधि॑पति-र्मे॒ मे ऽधि॑पतिः ।
10) अधि॑पतिश्च॒ चाधि॑पति॒ रधि॑पतिश्च ।
10) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) म॒ उ॒पा॒(ग्म्॒)शु रु॑पा॒(ग्म्॒)शु-र्मे॑ म उपा॒(ग्म्॒)शुः ।
13) उ॒पा॒(ग्म्॒)शुश्च॑ चोपा॒(ग्म्॒)शु रु॑पा॒(ग्म्॒)शुश्च॑ ।
13) उ॒पा॒(ग्म्॒)शुरित्यु॑प - अ॒(ग्म्॒)शुः ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) मे॒ ऽन्त॒र्या॒मो᳚ ऽन्तर्या॒मो मे॑ मे ऽन्तर्या॒मः ।
16) अ॒न्त॒र्या॒मश्च॑ चान्तर्या॒मो᳚ ऽन्तर्या॒मश्च॑ ।
16) अ॒न्त॒र्या॒म इत्य॑न्तः - या॒मः ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) म॒ ऐ॒न्द्र॒वा॒य॒व ऐ᳚न्द्रवाय॒वो मे॑ म ऐन्द्रवाय॒वः ।
19) ऐ॒न्द्र॒वा॒य॒वश्च॑ चैन्द्रवाय॒व ऐ᳚न्द्रवाय॒वश्च॑ ।
19) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) मे॒ मै॒त्रा॒व॒रु॒णो मै᳚त्रावरु॒णो मे॑ मे मैत्रावरु॒णः ।
22) मै॒त्रा॒व॒रु॒णश्च॑ च मैत्रावरु॒णो मै᳚त्रावरु॒णश्च॑ ।
22) मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा - व॒रु॒णः ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) म॒ आ॒श्वि॒न आ᳚श्वि॒नो मे॑ म आश्वि॒नः ।
25) आ॒श्वि॒नश्च॑ चाश्वि॒न आ᳚श्वि॒नश्च॑ ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) मे॒ प्र॒ति॒प्र॒स्थानः॑ प्रतिप्र॒स्थानो॑ मे मे प्रतिप्र॒स्थानः॑ ।
28) प्र॒ति॒प्र॒स्थान॑श्च च प्रतिप्र॒स्थानः॑ प्रतिप्र॒स्थान॑श्च ।
28) प्र॒ति॒प्र॒स्थान॒ इति॑ प्रति - प्र॒स्थानः॑ ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) मे॒ शु॒क्र-श्शु॒क्रो मे॑ मे शु॒क्रः ।
31) शु॒क्रश्च॑ च शु॒क्र-श्शु॒क्रश्च॑ ।
32) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
33) मे॒ म॒न्थी म॒न्थी मे॑ मे म॒न्थी ।
34) म॒न्थी च॑ च म॒न्थी म॒न्थी च॑ ।
35) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
36) म॒ आ॒ग्र॒य॒ण आ᳚ग्रय॒णो मे॑ म आग्रय॒णः ।
37) आ॒ग्र॒य॒णश्च॑ चाग्रय॒ण आ᳚ग्रय॒णश्च॑ ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) मे॒ वै॒श्व॒दे॒वो वै᳚श्वदे॒वो मे॑ मे वैश्वदे॒वः ।
40) वै॒श्व॒दे॒वश्च॑ च वैश्वदे॒वो वै᳚श्वदे॒वश्च॑ ।
40) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) मे॒ ध्रु॒वो ध्रु॒वो मे॑ मे ध्रु॒वः ।
43) ध्रु॒वश्च॑ च ध्रु॒वो ध्रु॒वश्च॑ ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) मे॒ वै॒श्वा॒न॒रो वै᳚श्वान॒रो मे॑ मे वैश्वान॒रः ।
46) वै॒श्वा॒न॒रश्च॑ च वैश्वान॒रो वै᳚श्वान॒रश्च॑ ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) म॒ ऋ॒तु॒ग्र॒हा ऋ॑तुग्र॒हा मे॑ म ऋतुग्र॒हाः ।
49) ऋ॒तु॒ग्र॒हाश्च॑ च र्तुग्र॒हा ऋ॑तुग्र॒हाश्च॑ ।
49) ऋ॒तु॒ग्र॒हा इत्यृ॑तु - ग्र॒हाः ।
50) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
॥ 13 ॥ (50/58)
1) मे॒ ऽति॒ग्रा॒ह्या॑ अतिग्रा॒ह्या॑ मे मे ऽतिग्रा॒ह्याः᳚ ।
2) अ॒ति॒ग्रा॒ह्या᳚श्च चातिग्रा॒ह्या॑ अतिग्रा॒ह्या᳚श्च ।
2) अ॒ति॒ग्रा॒ह्या॑ इत्य॑ति - ग्रा॒ह्याः᳚ ।
3) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
4) म॒ ऐ॒न्द्रा॒ग्न ऐ᳚न्द्रा॒ग्नो मे॑ म ऐन्द्रा॒ग्नः ।
5) ऐ॒न्द्रा॒ग्नश्च॑ चैन्द्रा॒ग्न ऐ᳚न्द्रा॒ग्नश्च॑ ।
5) ऐ॒न्द्रा॒ग्न इत्यै᳚न्द्र - अ॒ग्नः ।
6) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
7) मे॒ वै॒श्व॒दे॒वो वै᳚श्वदे॒वो मे॑ मे वैश्वदे॒वः ।
8) वै॒श्व॒दे॒वश्च॑ च वैश्वदे॒वो वै᳚श्वदे॒वश्च॑ ।
8) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः ।
9) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
10) मे॒ म॒रु॒त्व॒तीया॑ मरुत्व॒तीया॑ मे मे मरुत्व॒तीयाः᳚ ।
11) म॒रु॒त्व॒तीया᳚श्च च मरुत्व॒तीया॑ मरुत्व॒तीया᳚श्च ।
12) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
13) मे॒ मा॒हे॒न्द्रो मा॑हे॒न्द्रो मे॑ मे माहे॒न्द्रः ।
14) मा॒हे॒न्द्रश्च॑ च माहे॒न्द्रो मा॑हे॒न्द्रश्च॑ ।
14) मा॒हे॒न्द्र इति॑ माहा - इ॒न्द्रः ।
15) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
16) म॒ आ॒दि॒त्य आ॑दि॒त्यो मे॑ म आदि॒त्यः ।
17) आ॒दि॒त्यश्च॑ चादि॒त्य आ॑दि॒त्यश्च॑ ।
18) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
19) मे॒ सा॒वि॒त्र-स्सा॑वि॒त्रो मे॑ मे सावि॒त्रः ।
20) सा॒वि॒त्रश्च॑ च सावि॒त्र-स्सा॑वि॒त्रश्च॑ ।
21) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
22) मे॒ सा॒र॒स्व॒त-स्सा॑रस्व॒तो मे॑ मे सारस्व॒तः ।
23) सा॒र॒स्व॒तश्च॑ च सारस्व॒त-स्सा॑रस्व॒तश्च॑ ।
24) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
25) मे॒ पौ॒ष्णः पौ॒ष्णो मे॑ मे पौ॒ष्णः ।
26) पौ॒ष्णश्च॑ च पौ॒ष्णः पौ॒ष्णश्च॑ ।
27) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
28) मे॒ पा॒त्नी॒व॒तः पा᳚त्नीव॒तो मे॑ मे पात्नीव॒तः ।
29) पा॒त्नी॒व॒तश्च॑ च पात्नीव॒तः पा᳚त्नीव॒तश्च॑ ।
29) पा॒त्नी॒व॒त इति॑ पात्नी - व॒तः ।
30) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
31) मे॒ हा॒रि॒यो॒ज॒नो हा॑रियोज॒नो मे॑ मे हारियोज॒नः ।
32) हा॒रि॒यो॒ज॒नश्च॑ च हारियोज॒नो हा॑रियोज॒नश्च॑ ।
32) हा॒रि॒यो॒ज॒न इति॑ हारि - यो॒ज॒नः ।
33) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
34) म॒ इति॑ मे ।
॥ 14 ॥ (34/40)
॥ अ. 7 ॥
1) इ॒द्ध्मश्च॑ चे॒द्ध्म इ॒द्ध्मश्च॑ ।
2) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
3) मे॒ ब॒र्॒हि-र्ब॒र्॒हि-र्मे॑ मे ब॒र्॒हिः ।
4) ब॒र्॒हिश्च॑ च ब॒र्॒हि-र्ब॒र्॒हिश्च॑ ।
5) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
6) मे॒ वेदि॒-र्वेदि॑-र्मे मे॒ वेदिः॑ ।
7) वेदि॑श्च च॒ वेदि॒-र्वेदि॑श्च ।
8) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
9) मे॒ धिष्णि॑या॒ धिष्णि॑या मे मे॒ धिष्णि॑याः ।
10) धिष्णि॑याश्च च॒ धिष्णि॑या॒ धिष्णि॑याश्च ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) मे॒ स्रुच॒-स्स्रुचो॑ मे मे॒ स्रुचः॑ ।
13) स्रुच॑श्च च॒ स्रुच॒-स्स्रुच॑श्च ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) मे॒ च॒म॒सा श्च॑म॒सा मे॑ मे चम॒साः ।
16) च॒म॒साश्च॑ च चम॒सा श्च॑म॒साश्च॑ ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) मे॒ ग्रावा॑णो॒ ग्रावा॑णो मे मे॒ ग्रावा॑णः ।
19) ग्रावा॑णश्च च॒ ग्रावा॑णो॒ ग्रावा॑णश्च ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) मे॒ स्वर॑व॒-स्स्वर॑वो मे मे॒ स्वर॑वः ।
22) स्वर॑वश्च च॒ स्वर॑व॒-स्स्वर॑वश्च ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) म॒ उ॒प॒र॒वा उ॑पर॒वा मे॑ म उपर॒वाः ।
25) उ॒प॒र॒वाश्च॑ चोपर॒वा उ॑पर॒वाश्च॑ ।
25) उ॒प॒र॒वा इत्यु॑प - र॒वाः ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) मे॒ ऽधि॒षव॑णे अधि॒षव॑णे मे मे ऽधि॒षव॑णे ।
28) अ॒धि॒षव॑णे च चाधि॒षव॑णे अधि॒षव॑णे च ।
28) अ॒धि॒षव॑णे॒ इत्य॑धि - सव॑ने ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) मे॒ द्रो॒ण॒क॒ल॒शो द्रो॑णकल॒शो मे॑ मे द्रोणकल॒शः ।
31) द्रो॒ण॒क॒ल॒शश्च॑ च द्रोणकल॒शो द्रो॑णकल॒शश्च॑ ।
31) द्रो॒ण॒क॒ल॒श इति॑ द्रोण - क॒ल॒शः ।
32) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
33) मे॒ वा॒य॒व्या॑नि वाय॒व्या॑नि मे मे वाय॒व्या॑नि ।
34) वा॒य॒व्या॑नि च च वाय॒व्या॑नि वाय॒व्या॑नि च ।
35) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
36) मे॒ पू॒त॒भृ-त्पू॑त॒भृ-न्मे॑ मे पूत॒भृत् ।
37) पू॒त॒भृच् च॑ च पूत॒भृ-त्पू॑त॒भृच् च॑ ।
37) पू॒त॒भृदिति॑ पूत - भृत् ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) म॒ आ॒ध॒व॒नीय॑ आधव॒नीयो॑ मे म आधव॒नीयः॑ ।
40) आ॒ध॒व॒नीय॑श्च चाधव॒नीय॑ आधव॒नीय॑श्च ।
40) आ॒ध॒व॒नीय॒इत्या᳚ - ध॒व॒नीयः॑ ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) म॒ आग्नी᳚द्ध्र॒ माग्नी᳚द्ध्र-म्मे म॒ आग्नी᳚द्ध्रम् ।
43) आग्नी᳚द्ध्र-ञ्च॒ चाग्नी᳚द्ध्र॒ माग्नी᳚द्ध्र-ञ्च ।
43) आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) मे॒ ह॒वि॒र्धान(ग्म्॑) हवि॒र्धान॑-म्मे मे हवि॒र्धान᳚म् ।
46) ह॒वि॒र्धान॑-ञ्च च हवि॒र्धान(ग्म्॑) हवि॒र्धान॑-ञ्च ।
46) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) मे॒ गृ॒हा गृ॒हा मे॑ मे गृ॒हाः ।
49) गृ॒हाश्च॑ च गृ॒हा गृ॒हाश्च॑ ।
50) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
51) मे॒ सद॒-स्सदो॑ मे मे॒ सदः॑ ।
52) सद॑श्च च॒ सद॒-स्सद॑श्च ।
53) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
54) मे॒ पु॒रो॒डाशाः᳚ पुरो॒डाशा॑ मे मे पुरो॒डाशाः᳚ ।
55) पु॒रो॒डाशा᳚श्च च पुरो॒डाशाः᳚ पुरो॒डाशा᳚श्च ।
56) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
57) मे॒ प॒च॒ताः प॑च॒ता मे॑ मे पच॒ताः ।
58) प॒च॒ताश्च॑ च पच॒ताः प॑च॒ताश्च॑ ।
59) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
60) मे॒ ऽव॒भृ॒थो॑ ऽवभृ॒थो मे॑ मे ऽवभृ॒थः ।
61) अ॒व॒भृ॒थश्च॑ चावभृ॒थो॑ ऽवभृ॒थश्च॑ ।
61) अ॒व॒भृ॒थ इत्य॑व - भृ॒थः ।
62) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
63) मे॒ स्व॒गा॒का॒र-स्स्व॑गाका॒रो मे॑ मे स्वगाका॒रः ।
64) स्व॒गा॒का॒रश्च॑ च स्वगाका॒र-स्स्व॑गाका॒रश्च॑ ।
64) स्व॒गा॒का॒र इति॑ स्वगा - का॒रः ।
65) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
66) म॒ इति॑ मे ।
॥ 15 ॥ (66/75)
॥ अ. 8 ॥
1) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्निश्च॑ ।
2) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
3) मे॒ घ॒र्मो घ॒र्मो मे॑ मे घ॒र्मः ।
4) घ॒र्मश्च॑ च घ॒र्मो घ॒र्मश्च॑ ।
5) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
6) मे॒ ऽर्को᳚ ऽर्को मे॑ मे॒ ऽर्कः ।
7) अ॒र्कश्च॑ चा॒र्को᳚ ऽर्कश्च॑ ।
8) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
9) मे॒ सूर्य॒-स्सूर्यो॑ मे मे॒ सूर्यः॑ ।
10) सूर्य॑श्च च॒ सूर्य॒-स्सूर्य॑श्च ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) मे॒ प्रा॒णः प्रा॒णो मे॑ मे प्रा॒णः ।
13) प्रा॒णश्च॑ च प्रा॒णः प्रा॒णश्च॑ ।
13) प्रा॒ण इति॑ प्र - अ॒नः ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) मे॒ ऽश्व॒मे॒धो᳚ ऽश्वमे॒धो मे॑ मे ऽश्वमे॒धः ।
16) अ॒श्व॒मे॒धश्च॑ चाश्वमे॒धो᳚ ऽश्वमे॒धश्च॑ ।
16) अ॒श्व॒मे॒ध इत्य॑श्व - मे॒धः ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) मे॒ पृ॒थि॒वी पृ॑थि॒वी मे॑ मे पृथि॒वी ।
19) पृ॒थि॒वी च॑ च पृथि॒वी पृ॑थि॒वी च॑ ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) मे ऽदि॑ति॒ रदि॑ति-र्मे॒ मे ऽदि॑तिः ।
22) अदि॑तिश्च॒ चादि॑ति॒ रदि॑तिश्च ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) मे॒ दिति॒-र्दिति॑-र्मे मे॒ दितिः॑ ।
25) दिति॑श्च च॒ दिति॒-र्दिति॑श्च ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) मे॒ द्यौ-र्द्यौ-र्मे॑ मे॒ द्यौः ।
28) द्यौश्च॑ च॒ द्यौ-र्द्यौश्च॑ ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) मे॒ शक्व॑री॒-श्शक्व॑री-र्मे मे॒ शक्व॑रीः ।
31) शक्व॑री र॒ङ्गुल॑यो॒ ऽङ्गुल॑य॒-श्शक्व॑री॒-श्शक्व॑री र॒ङ्गुल॑यः ।
32) अ॒ङ्गुल॑यो॒ दिशो॒ दिशो॒ ऽङ्गुल॑यो॒ ऽङ्गुल॑यो॒ दिशः॑ ।
33) दिश॑श्च च॒ दिशो॒ दिश॑श्च ।
34) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
35) मे॒ य॒ज्ञेन॑ य॒ज्ञेन॑ मे मे य॒ज्ञेन॑ ।
36) य॒ज्ञेन॑ कल्पन्ता-ङ्कल्पन्तां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पन्ताम् ।
37) क॒ल्प॒न्ता॒ मृ गृक् क॑ल्पन्ता-ङ्कल्पन्ता॒ मृक् ।
38) ऋक्च॒ चर् गृक्च॑ ।
39) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
40) मे॒ साम॒ साम॑ मे मे॒ साम॑ ।
41) साम॑ च च॒ साम॒ साम॑ च ।
42) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
43) मे॒ स्तोम॒-स्स्तोमो॑ मे मे॒ स्तोमः॑ ।
44) स्तोम॑श्च च॒ स्तोम॒-स्स्तोम॑श्च ।
45) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
46) मे॒ यजु॒-र्यजु॑-र्मे मे॒ यजुः॑ ।
47) यजु॑श्च च॒ यजु॒-र्यजु॑श्च ।
48) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
49) मे॒ दी॒क्षा दी॒क्षा मे॑ मे दी॒क्षा ।
50) दी॒क्षा च॑ च दी॒क्षा दी॒क्षा च॑ ।
51) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
52) मे॒ तप॒ स्तपो॑ मे मे॒ तपः॑ ।
53) तप॑श्च च॒ तप॒ स्तप॑श्च ।
54) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
55) म॒ ऋ॒तुर्-ऋ॒तु-र्मे॑ म ऋ॒तुः ।
56) ऋ॒तुश्च॑ च॒ र्तुर्-ऋ॒तुश्च॑ ।
57) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
58) मे॒ व्र॒तं-व्रँ॒त-म्मे॑ मे व्र॒तम् ।
59) व्र॒त-ञ्च॑ च व्र॒तं-व्रँ॒त-ञ्च॑ ।
60) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
61) मे॒ ऽहो॒रा॒त्रयो॑ रहोरा॒त्रयो᳚-र्मे मे ऽहोरा॒त्रयोः᳚ ।
62) अ॒हो॒रा॒त्रयो᳚-र्वृ॒ष्ट्या वृ॒ष्ट्या ऽहो॑रा॒त्रयो॑रहो रा॒त्रयो᳚-र्वृ॒ष्ट्या ।
62) अ॒हो॒रा॒त्रयो॒रित्य॑हः - रा॒त्रयोः᳚ ।
63) वृ॒ष्ट्या बृ॑हद्रथन्त॒रे बृ॑हद्रथन्त॒रे वृ॒ष्ट्या वृ॒ष्ट्या बृ॑हद्रथन्त॒रे ।
64) बृ॒ह॒द्र॒थ॒न्त॒रे च॑ च बृहद्रथन्त॒रे बृ॑हद्रथन्त॒रे च॑ ।
64) बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत् - र॒थ॒न्त॒रे ।
65) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
66) मे॒ य॒ज्ञेन॑ य॒ज्ञेन॑ मे मे य॒ज्ञेन॑ ।
67) य॒ज्ञेन॑ कल्पेता-ङ्कल्पेतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पेताम् ।
68) क॒ल्पे॒ता॒मिति॑ कल्पेताम् ।
॥ 16 ॥ (68/72)
॥ अ. 9 ॥
1) गर्भा᳚श्च च॒ गर्भा॒ गर्भा᳚श्च ।
2) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
3) मे॒ व॒थ्सा व॒थ्सा मे॑ मे व॒थ्साः ।
4) व॒थ्साश्च॑ च व॒थ्सा व॒थ्साश्च॑ ।
5) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
6) मे॒ त्र्यवि॒ स्त्र्यवि॑-र्मे मे॒ त्र्यविः॑ ।
7) त्र्यवि॑श्च च॒ त्र्यवि॒ स्त्र्यवि॑श्च ।
7) त्र्यवि॒रिति॑ त्रि - अविः॑ ।
8) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
9) मे॒ त्र्य॒वी त्र्य॒वी मे॑ मे त्र्य॒वी ।
10) त्र्य॒वी च॑ च त्र्य॒वी त्र्य॒वी च॑ ।
10) त्र्य॒वीति॑ त्रि - अ॒वी ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) मे॒ दि॒त्य॒वा-ड्दि॑त्य॒वाण् मे॑ मे दित्य॒वाट् ।
13) दि॒त्य॒वाट् च॑ च दित्य॒वा-ड्दि॑त्य॒वाट् च॑ ।
13) दि॒त्य॒वाडिति॑ दित्य - वाट् ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) मे॒ दि॒त्यौ॒ही दि॑त्यौ॒ही मे॑ मे दित्यौ॒ही ।
16) दि॒त्यौ॒ही च॑ च दित्यौ॒ही दि॑त्यौ॒ही च॑ ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) मे॒ पञ्चा॑विः॒ पञ्चा॑वि-र्मे मे॒ पञ्चा॑विः ।
19) पञ्चा॑विश्च च॒ पञ्चा॑विः॒ पञ्चा॑विश्च ।
19) पञ्चा॑वि॒रिति॒ पञ्च॑ - अ॒विः॒ ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) मे॒ प॒ञ्चा॒वी प॑ञ्चा॒वी मे॑ मे पञ्चा॒वी ।
22) प॒ञ्चा॒वी च॑ च पञ्चा॒वी प॑ञ्चा॒वी च॑ ।
22) प॒ञ्चा॒वीति॑ पञ्च - अ॒वी ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) मे॒ त्रि॒व॒थ्स स्त्रि॑व॒थ्सो मे॑ मे त्रिव॒थ्सः ।
25) त्रि॒व॒थ्सश्च॑ च त्रिव॒थ्स स्त्रि॑व॒थ्सश्च॑ ।
25) त्रि॒व॒थ्स इति॑ त्रि - व॒थ्सः ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) मे॒ त्रि॒व॒थ्सा त्रि॑व॒थ्सा मे॑ मे त्रिव॒थ्सा ।
28) त्रि॒व॒थ्सा च॑ च त्रिव॒थ्सा त्रि॑व॒थ्सा च॑ ।
28) त्रि॒व॒थ्सेति॑ त्रि - व॒थ्सा ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) मे॒ तु॒र्य॒वा-ट्तु॑र्य॒वाण् मे॑ मे तुर्य॒वाट् ।
31) तु॒र्य॒वाट् च॑ च तुर्य॒वा-ट्तु॑र्य॒वाट् च॑ ।
31) तु॒र्य॒वाडिति॑ तुर्य - वाट् ।
32) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
33) मे॒ तु॒र्यौ॒ही तु॑र्यौ॒ही मे॑ मे तुर्यौ॒ही ।
34) तु॒र्यौ॒ही च॑ च तुर्यौ॒ही तु॑र्यौ॒ही च॑ ।
35) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
36) मे॒ प॒ष्ठ॒वा-त्प॑ष्ठ॒वा-न्मे॑ मे पष्ठ॒वात् ।
37) प॒ष्ठ॒वाच् च॑ च पष्ठ॒वा-त्प॑ष्ठ॒वाच् च॑ ।
37) प॒ष्ठ॒वादिति॑ पष्ठ - वात् ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) मे॒ प॒ष्ठौ॒ही प॑ष्ठौ॒ही मे॑ मे पष्ठौ॒ही ।
40) प॒ष्ठौ॒ही च॑ च पष्ठौ॒ही प॑ष्ठौ॒ही च॑ ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) म॒ उ॒क्षोक्षा मे॑ म उ॒क्षा ।
43) उ॒क्षा च॑ चो॒क्षोक्षा च॑ ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) मे॒ व॒शा व॒शा मे॑ मे व॒शा ।
46) व॒शा च॑ च व॒शा व॒शा च॑ ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) म॒ ऋ॒ष॒भ ऋ॑ष॒भो मे॑ म ऋष॒भः ।
49) ऋ॒ष॒भश्च॑ चर्ष॒भ ऋ॑ष॒भश्च॑ ।
50) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
॥ 17 ॥ (50/59)
1) मे॒ वे॒ह-द्वे॒ह-न्मे॑ मे वे॒हत् ।
2) वे॒हच् च॑ च वे॒ह-द्वे॒हच् च॑ ।
3) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
4) मे॒ ऽन॒ड्वा न॑न॒ड्वा-न्मे॑ मे ऽन॒ड्वान् ।
5) अ॒न॒ड्वान् च॑ चान॒ड्वा न॑न॒ड्वान् च॑ ।
6) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
7) मे॒ धे॒नु-र्धे॒नु-र्मे॑ मे धे॒नुः ।
8) धे॒नुश्च॑ च धे॒नु-र्धे॒नुश्च॑ ।
9) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
10) म॒ आयु॒ रायु॑-र्मे म॒ आयुः॑ ।
11) आयु॑-र्य॒ज्ञेन॑ य॒ज्ञे नायु॒ रायु॑-र्य॒ज्ञेन॑ ।
12) य॒ज्ञेन॑ कल्पता-ङ्कल्पतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पताम् ।
13) क॒ल्प॒ता॒-म्प्रा॒णः प्रा॒णः क॑ल्पता-ङ्कल्पता-म्प्रा॒णः ।
14) प्रा॒णो य॒ज्ञेन॑ य॒ज्ञेन॑ प्रा॒णः प्रा॒णो य॒ज्ञेन॑ ।
14) प्रा॒ण इति॑ प्र - अ॒नः ।
15) य॒ज्ञेन॑ कल्पता-ङ्कल्पतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पताम् ।
16) क॒ल्प॒ता॒ म॒पा॒नो अ॑पा॒नः क॑ल्पता-ङ्कल्पता मपा॒नः ।
17) अ॒पा॒नो य॒ज्ञेन॑ य॒ज्ञेना॑ पा॒नो अ॑पा॒नो य॒ज्ञेन॑ ।
17) अ॒पा॒न इत्य॑प - अ॒नः ।
18) य॒ज्ञेन॑ कल्पता-ङ्कल्पतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पताम् ।
19) क॒ल्प॒तां॒-व्याँ॒नो व्या॒नः क॑ल्पता-ङ्कल्पतां-व्याँ॒नः ।
20) व्या॒नो य॒ज्ञेन॑ य॒ज्ञेन॑ व्या॒नो व्या॒नो य॒ज्ञेन॑ ।
20) व्या॒न इति॑ वि - अ॒नः ।
21) य॒ज्ञेन॑ कल्पता-ङ्कल्पतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पताम् ।
22) क॒ल्प॒ता॒-ञ्चक्षु॒ श्चक्षुः॑ कल्पता-ङ्कल्पता॒-ञ्चक्षुः॑ ।
23) चक्षु॑-र्य॒ज्ञेन॑ य॒ज्ञेन॒ चक्षु॒ श्चक्षु॑-र्य॒ज्ञेन॑ ।
24) य॒ज्ञेन॑ कल्पता-ङ्कल्पतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पताम् ।
25) क॒ल्प॒ता॒(ग्ग्॒) श्रोत्र॒(ग्ग्॒) श्रोत्र॑-ङ्कल्पता-ङ्कल्पता॒(ग्ग्॒) श्रोत्र᳚म् ।
26) श्रोत्रं॑-यँ॒ज्ञेन॑ य॒ज्ञेन॒ श्रोत्र॒(ग्ग्॒) श्रोत्रं॑-यँ॒ज्ञेन॑ ।
27) य॒ज्ञेन॑ कल्पता-ङ्कल्पतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पताम् ।
28) क॒ल्प॒ता॒-म्मनो॒ मनः॑ कल्पता-ङ्कल्पता॒-म्मनः॑ ।
29) मनो॑ य॒ज्ञेन॑ य॒ज्ञेन॒ मनो॒ मनो॑ य॒ज्ञेन॑ ।
30) य॒ज्ञेन॑ कल्पता-ङ्कल्पतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पताम् ।
31) क॒ल्प॒तां॒-वाँग् वाक् क॑ल्पता-ङ्कल्पतां॒-वाँक् ।
32) वाग् य॒ज्ञेन॑ य॒ज्ञेन॒ वाग् वाग् य॒ज्ञेन॑ ।
33) य॒ज्ञेन॑ कल्पता-ङ्कल्पतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पताम् ।
34) क॒ल्प॒ता॒ मा॒त्मा ऽऽत्मा क॑ल्पता-ङ्कल्पता मा॒त्मा ।
35) आ॒त्मा य॒ज्ञेन॑ य॒ज्ञेना॒त्मा ऽऽत्मा य॒ज्ञेन॑ ।
36) य॒ज्ञेन॑ कल्पता-ङ्कल्पतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पताम् ।
37) क॒ल्प॒तां॒-यँ॒ज्ञो य॒ज्ञः क॑ल्पता-ङ्कल्पतां-यँ॒ज्ञः ।
38) य॒ज्ञो य॒ज्ञेन॑ य॒ज्ञेन॑ य॒ज्ञो य॒ज्ञो य॒ज्ञेन॑ ।
39) य॒ज्ञेन॑ कल्पता-ङ्कल्पतां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ कल्पताम् ।
40) क॒ल्प॒ता॒मिति॑ कल्पताम् ।
॥ 18 ॥ (40/43)
॥ अ. 10 ॥
1) एका॑ च॒ चैकैका॑ च ।
2) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
3) मे॒ ति॒स्र स्ति॒स्रो मे॑ मे ति॒स्रः ।
4) ति॒स्रश्च॑ च ति॒स्र स्ति॒स्रश्च॑ ।
5) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
6) मे॒ पञ्च॒ पञ्च॑ मे मे॒ पञ्च॑ ।
7) पञ्च॑ च च॒ पञ्च॒ पञ्च॑ च ।
8) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
9) मे॒ स॒प्त स॒प्त मे॑ मे स॒प्त ।
10) स॒प्त च॑ च स॒प्त स॒प्त च॑ ।
11) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
12) मे॒ नव॒ नव॑ मे मे॒ नव॑ ।
13) नव॑ च च॒ नव॒ नव॑ च ।
14) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
15) म॒ एका॑द॒ शैका॑दश मे म॒ एका॑दश ।
16) एका॑दश च॒ चैका॑द॒ शैका॑दश च ।
17) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
18) मे॒ त्रयो॑दश॒ त्रयो॑दश मे मे॒ त्रयो॑दश ।
19) त्रयो॑दश च च॒ त्रयो॑दश॒ त्रयो॑दश च ।
19) त्रयो॑द॒शेति॒ त्रयः॑ - द॒श॒ ।
20) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
21) मे॒ पञ्च॑दश॒ पञ्च॑दश मे मे॒ पञ्च॑दश ।
22) पञ्च॑दश च च॒ पञ्च॑दश॒ पञ्च॑दश च ।
22) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ ।
23) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
24) मे॒ स॒प्तद॑श स॒प्तद॑श मे मे स॒प्तद॑श ।
25) स॒प्तद॑श च च स॒प्तद॑श स॒प्तद॑श च ।
25) स॒प्तद॒शेति॑ स॒प्त - द॒श॒ ।
26) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
27) मे॒ नव॑दश॒ नव॑दश मे मे॒ नव॑दश ।
28) नव॑दश च च॒ नव॑दश॒ नव॑दश च ।
28) नव॑द॒शेति॒ नव॑ - द॒श॒ ।
29) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
30) म॒ एक॑विग्ंशति॒ रेक॑विग्ंशति-र्मे म॒ एक॑विग्ंशतिः ।
31) एक॑विग्ंशतिश्च॒ चैक॑विग्ंशति॒ रेक॑विग्ंशतिश्च ।
31) एक॑विग्ंशति॒रित्येक॑ - वि॒(ग्म्॒)श॒तिः॒ ।
32) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
33) मे॒ त्रयो॑विग्ंशति॒ स्त्रयो॑विग्ंशति-र्मे मे॒ त्रयो॑विग्ंशतिः ।
34) त्रयो॑विग्ंशतिश्च च॒ त्रयो॑विग्ंशति॒ स्त्रयो॑विग्ंशतिश्च ।
34) त्रयो॑विग्ंशति॒रिति॒ त्रयः॑ - वि॒(ग्म्॒)श॒तिः॒ ।
35) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
36) मे॒ पञ्च॑विग्ंशतिः॒ पञ्च॑विग्ंशति-र्मे मे॒ पञ्च॑विग्ंशतिः ।
37) पञ्च॑विग्ंशतिश्च च॒ पञ्च॑विग्ंशतिः॒ पञ्च॑विग्ंशतिश्च ।
37) पञ्च॑विग्ंशति॒रिति॒ पञ्च॑ - वि॒(ग्म्॒)श॒तिः॒ ।
38) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
39) मे॒ स॒प्तवि(ग्म्॑)शति-स्स॒प्तवि(ग्म्॑)शति-र्मे मे स॒प्तवि(ग्म्॑)शतिः ।
40) स॒प्तवि(ग्म्॑)शतिश्च च स॒प्तवि(ग्म्॑)शति-स्स॒प्तवि(ग्म्॑)शतिश्च ।
40) स॒प्तवि(ग्म्॑)शति॒रिति॑ स॒प्त - वि॒(ग्म्॒)श॒तिः॒ ।
41) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
42) मे॒ नव॑विग्ंशति॒-र्नव॑विग्ंशति-र्मे मे॒ नव॑विग्ंशतिः ।
43) नव॑विग्ंशतिश्च च॒ नव॑विग्ंशति॒-र्नव॑विग्ंशतिश्च ।
43) नव॑विग्ंशति॒रिति॒ नव॑ - वि॒(ग्म्॒)श॒तिः॒ ।
44) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
45) म॒ एक॑त्रिग्ंश॒ देक॑त्रिग्ंश-न्मे म॒ एक॑त्रिग्ंशत् ।
46) एक॑त्रिग्ंशच् च॒ चैक॑त्रिग्ंश॒ देक॑त्रिग्ंशच् च ।
46) एक॑त्रिग्ंश॒दित्येक॑ - त्रि॒(ग्म्॒)श॒त् ।
47) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
48) मे॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश-न्मे मे॒ त्रय॑स्त्रिग्ंशत् ।
49) त्रय॑स्त्रिग्ंशच् च च॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंशच् च ।
49) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒(ग्म्॒)श॒त् ।
50) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
॥ 19 ॥ (50/61)
1) मे॒ चत॑स्र॒ श्चत॑स्रो मे मे॒ चत॑स्रः ।
2) चत॑स्रश्च च॒ चत॑स्र॒ श्चत॑स्रश्च ।
3) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
4) मे॒ ऽष्टा व॒ष्टौ मे॑ मे॒ ऽष्टौ ।
5) अ॒ष्टौ च॑ चा॒ष्टा व॒ष्टौ च॑ ।
6) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
7) मे॒ द्वाद॑श॒ द्वाद॑श मे मे॒ द्वाद॑श ।
8) द्वाद॑श च च॒ द्वाद॑श॒ द्वाद॑श च ।
9) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
10) मे॒ षोड॑श॒ षोड॑श मे मे॒ षोड॑श ।
11) षोड॑श च च॒ षोड॑श॒ षोड॑श च ।
12) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
13) मे॒ वि॒(ग्म्॒)श॒ति-र्वि(ग्म्॑)श॒ति-र्मे॑ मे विग्ंश॒तिः ।
14) वि॒(ग्म्॒)श॒तिश्च॑ च विग्ंश॒ति-र्वि(ग्म्॑)श॒तिश्च॑ ।
15) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
16) मे॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति-र्मे मे॒ चतु॑र्विग्ंशतिः ।
17) चतु॑र्विग्ंशतिश्च च॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशतिश्च ।
17) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒(ग्म्॒)श॒तिः॒ ।
18) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
19) मे॒ ऽष्टावि(ग्म्॑)शति र॒ष्टावि(ग्म्॑)शति-र्मे मे॒ ऽष्टावि(ग्म्॑)शतिः ।
20) अ॒ष्टावि(ग्म्॑)शतिश्च चा॒ष्टावि(ग्म्॑)शति र॒ष्टावि(ग्म्॑)शतिश्च ।
20) अ॒ष्टावि(ग्म्॑)शति॒रित्य॒ष्टा - वि॒(ग्म्॒)श॒तिः॒ ।
21) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
22) मे॒ द्वात्रि(ग्म्॑)श॒-द्द्वात्रि(ग्म्॑)श-न्मे मे॒ द्वात्रि(ग्म्॑)शत् ।
23) द्वात्रि(ग्म्॑)शच् च च॒ द्वात्रि(ग्म्॑)श॒-द्द्वात्रि(ग्म्॑)शच् च ।
24) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
25) मे॒ षट्त्रि(ग्म्॑)श॒-थ्षट्त्रि(ग्म्॑)श-न्मे मे॒ षट्त्रि(ग्म्॑)शत् ।
26) षट्त्रि(ग्म्॑)शच् च च॒ षट्त्रि(ग्म्॑)श॒-थ्षट्त्रि(ग्म्॑)शच् च ।
26) षट्त्रि(ग्म्॑)श॒दिति॒ षट् - त्रि॒(ग्म्॒)श॒त् ।
27) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
28) मे॒ च॒त्वा॒रि॒(ग्म्॒)शच् च॑त्वारि॒(ग्म्॒)श-न्मे॑ मे चत्वारि॒(ग्म्॒)शत् ।
29) च॒त्वा॒रि॒(ग्म्॒)शच् च॑ च चत्वारि॒(ग्म्॒)शच् च॑त्वारि॒(ग्म्॒)शच् च॑ ।
30) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
31) मे॒ चतु॑श्चत्वारिग्ंश॒च् चतु॑श्चत्वारिग्ंश-न्मे मे॒ चतु॑श्चत्वारिग्ंशत् ।
32) चतु॑श्चत्वारिग्ंशच् च च॒ चतु॑श्चत्वारिग्ंश॒च् चतु॑श्चत्वारिग्ंशच् च ।
32) चतु॑श्चत्वारिग्ंश॒दिति॒ चतुः॑ - च॒त्वा॒रि॒(ग्म्॒)श॒त् ।
33) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
34) मे॒ ऽष्टाच॑त्वारिग्ंश द॒ष्टाच॑त्वारिग्ंश-न्मे मे॒ ऽष्टाच॑त्वारिग्ंशत् ।
35) अ॒ष्टाच॑त्वारिग्ंशच् च चा॒ष्टाच॑त्वारिग्ंश द॒ष्टाच॑त्वारिग्ंशच् च ।
35) अ॒ष्टाच॑त्वारिग्ंश॒दित्य॒ष्टा - च॒त्वा॒रि॒(ग्म्॒)श॒त् ।
36) च॒ मे॒ मे॒ च॒ च॒ मे॒ ।
37) मे॒ वाजो॒ वाजो॑ मे मे॒ वाजः॑ ।
38) वाज॑श्च च॒ वाजो॒ वाज॑श्च ।
39) च॒ प्र॒स॒वः प्र॑स॒वश्च॑ च प्रस॒वः ।
40) प्र॒स॒वश्च॑ च प्रस॒वः प्र॑स॒वश्च॑ ।
40) प्र॒स॒व इति॑ प्र - स॒वः ।
41) चा॒पि॒जो अ॑पि॒जश्च॑ चापि॒जः ।
42) अ॒पि॒जश्च॑ चापि॒जो अ॑पि॒जश्च॑ ।
42) अ॒पि॒ज इत्य॑पि - जः ।
43) च॒ क्रतुः॒ क्रतु॑श्च च॒ क्रतुः॑ ।
44) क्रतु॑श्च च॒ क्रतुः॒ क्रतु॑श्च ।
45) च॒ सुव॒-स्सुव॑श्च च॒ सुवः॑ ।
46) सुव॑श्च च॒ सुव॒-स्सुव॑श्च ।
47) च॒ मू॒र्धा मू॒र्धा च॑ च मू॒र्धा ।
48) मू॒र्धा च॑ च मू॒र्धा मू॒र्धा च॑ ।
49) च॒ व्यश्ञि॑यो॒ व्यश्ञि॑यश्च च॒ व्यश्ञि॑यः ।
50) व्यश्ञि॑यश्च च॒ व्यश्ञि॑यो॒ व्यश्ञि॑यश्च ।
50) व्यश्ञि॑य॒ इति॑ वि - अश्ञि॑यः ।
51) चा॒न्त्या॒य॒न आ᳚न्त्याय॒नश्च॑ चान्त्याय॒नः ।
52) आ॒न्त्या॒य॒नश्च॑ चान्त्याय॒न आ᳚न्त्याय॒नश्च॑ ।
53) चान्त्यो॒ अन्त्य॑श्च॒ चान्त्यः॑ ।
54) अन्त्य॑श्च॒ चान्त्यो॒ अन्त्य॑श्च ।
55) च॒ भौ॒व॒नो भौ॑व॒नश्च॑ च भौव॒नः ।
56) भौ॒व॒नश्च॑ च भौव॒नो भौ॑व॒नश्च॑ ।
57) च॒ भुव॑नो॒ भुव॑नश्च च॒ भुव॑नः ।
58) भुव॑नश्च च॒ भुव॑नो॒ भुव॑नश्च ।
59) चाधि॑पति॒ रधि॑पतिश्च॒ चाधि॑पतिः ।
60) अधि॑पतिश्च॒ चाधि॑पति॒ रधि॑पतिश्च ।
60) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
61) चेति॑ च ।
॥ 20 ॥ (61/70)
॥ अ. 11 ॥
1) वाजो॑ नो नो॒ वाजो॒ वाजो॑ नः ।
2) न॒-स्स॒प्त स॒प्त नो॑ न-स्स॒प्त ।
3) स॒प्त प्र॒दिशः॑ प्र॒दिशः॑ स॒प्त स॒प्त प्र॒दिशः॑ ।
4) प्र॒दिश॒ श्चत॑स्र॒ श्चत॑स्रः प्र॒दिशः॑ प्र॒दिश॒ श्चत॑स्रः ।
4) प्र॒दिश॒ इति॑ प्र - दिशः॑ ।
5) चत॑स्रो वा वा॒ चत॑स्र॒ श्चत॑स्रो वा ।
6) वा॒ प॒रा॒वतः॑ परा॒वतो॑ वा वा परा॒वतः॑ ।
7) प॒रा॒वत॒ इति॑ परा - वतः॑ ।
8) वाजो॑ नो नो॒ वाजो॒ वाजो॑ नः ।
9) नो॒ विश्वै॒-र्विश्वै᳚-र्नो नो॒ विश्वैः᳚ ।
10) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः ।
11) दे॒वै-र्धन॑सातौ॒ धन॑सातौ दे॒वै-र्दे॒वै-र्धन॑सातौ ।
12) धन॑साता वि॒हेह धन॑सातौ॒ धन॑साता वि॒ह ।
12) धन॑साता॒विति॒ धन॑ - सा॒तौ॒ ।
13) इ॒हा व॑त्व वत्वि॒ हेहा व॑तु ।
14) अ॒व॒त्वित्य॑वतु ।
15) विश्वे॑ अ॒द्याद्य विश्वे॒ विश्वे॑ अ॒द्य ।
16) अ॒द्य म॒रुतो॑ म॒रुतो॑ अ॒द्याद्य म॒रुतः॑ ।
17) म॒रुतो॒ विश्वे॒ विश्वे॑ म॒रुतो॑ म॒रुतो॒ विश्वे᳚ ।
18) विश्व॑ ऊ॒त्यू॑ती विश्वे॒ विश्व॑ ऊ॒ती ।
19) ऊ॒ती विश्वे॒ विश्व॑ ऊ॒त्यू॑ती विश्वे᳚ ।
20) विश्वे॑ भवन्तु भवन्तु॒ विश्वे॒ विश्वे॑ भवन्तु ।
21) भ॒व॒ न्त्व॒ग्नयो॑ अ॒ग्नयो॑ भवन्तु भव न्त्व॒ग्नयः॑ ।
22) अ॒ग्नय॒-स्समि॑द्धा॒-स्समि॑द्धा अ॒ग्नयो॑ अ॒ग्नय॒-स्समि॑द्धाः ।
23) समि॑द्धा॒ इति॒ सं - इ॒द्धाः॒ ।
24) विश्वे॑ नो नो॒ विश्वे॒ विश्वे॑ नः ।
25) नो॒ दे॒वा दे॒वा नो॑ नो दे॒वाः ।
26) दे॒वा अव॒सा ऽव॑सा दे॒वा दे॒वा अव॑सा ।
27) अव॒सा ऽऽव॒सा ऽव॒सा ।
28) आ ग॑मन्तु गम॒न्त्वा ग॑मन्तु ।
29) ग॒म॒न्तु॒ विश्वं॒-विँश्व॑-ङ्गमन्तु गमन्तु॒ विश्व᳚म् ।
30) विश्व॑ मस्त्वस्तु॒ विश्वं॒-विँश्व॑ मस्तु ।
31) अ॒स्तु॒ द्रवि॑ण॒-न्द्रवि॑ण मस्त्वस्तु॒ द्रवि॑णम् ।
32) द्रवि॑णं॒-वाँजो॒ वाजो॒ द्रवि॑ण॒-न्द्रवि॑णं॒-वाँजः॑ ।
33) वाजो॑ अ॒स्मे अ॒स्मे वाजो॒ वाजो॑ अ॒स्मे ।
34) अ॒स्मे इत्य॒स्मे ।
35) वाज॑स्य प्रस॒व-म्प्र॑स॒वं-वाँज॑स्य॒ वाज॑स्य प्रस॒वम् ।
36) प्र॒स॒व-न्दे॑वा देवाः प्रस॒व-म्प्र॑स॒व-न्दे॑वाः ।
36) प्र॒स॒वमिति॑ प्र - स॒वम् ।
37) दे॒वा॒ रथै॒-र्रथै᳚-र्देवा देवा॒ रथैः᳚ ।
38) रथै᳚-र्यात यात॒ रथै॒-र्रथै᳚-र्यात ।
39) या॒ता॒ हि॒र॒ण्ययैर्॑. हिर॒ण्ययै᳚-र्यात याता हिर॒ण्ययैः᳚ ।
40) हि॒र॒ण्ययै॒रिति॑ हिर॒ण्ययैः᳚ ।
41) अ॒ग्नि रिन्द्र॒ इन्द्रो॑ अ॒ग्नि र॒ग्नि रिन्द्रः॑ ।
42) इन्द्रो॒ बृह॒स्पति॒-र्बृह॒स्पति॒ रिन्द्र॒ इन्द्रो॒ बृह॒स्पतिः॑ ।
43) बृह॒स्पति॑-र्म॒रुतो॑ म॒रुतो॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्म॒रुतः॑ ।
44) म॒रुत॒-स्सोम॑पीतये॒ सोम॑पीतये म॒रुतो॑ म॒रुत॒-स्सोम॑पीतये ।
45) सोम॑पीतय॒ इति॒ सोम॑ - पी॒त॒ये॒ ।
46) वाजे॑वाजे ऽवतावत॒ वाजे॑वाजे॒ वाजे॑वाजे ऽवत ।
46) वाजे॑वाज॒ इति॒ वाजे᳚ - वा॒जे॒ ।
47) अ॒व॒त॒ वा॒जि॒नो॒ वा॒जि॒नो॒ ऽव॒ता॒ व॒त॒ वा॒जि॒नः॒ ।
48) वा॒जि॒नो॒ नो॒ नो॒ वा॒जि॒नो॒ वा॒जि॒नो॒ नः॒ ।
49) नो॒ धने॑षु॒ धने॑षु नो नो॒ धने॑षु ।
50) धने॑षु विप्रा विप्रा॒ धने॑षु॒ धने॑षु विप्राः ।
॥ 21 ॥ (50/54)
1) वि॒प्रा॒ अ॒मृ॒ता॒ अ॒मृ॒ता॒ वि॒प्रा॒ वि॒प्रा॒ अ॒मृ॒ताः॒ ।
2) अ॒मृ॒ता॒ ऋ॒त॒ज्ञा॒ ऋ॒त॒ज्ञा॒ अ॒मृ॒ता॒ अ॒मृ॒ता॒ ऋ॒त॒ज्ञाः॒ ।
3) ऋ॒त॒ज्ञा॒ इत्यृ॑त - ज्ञाः॒ ।
4) अ॒स्य मद्ध्वो॒ मद्ध्वो॑ अ॒स्यास्य मद्ध्वः॑ ।
5) मद्ध्वः॑ पिबत पिबत॒ मद्ध्वो॒ मद्ध्वः॑ पिबत ।
6) पि॒ब॒त॒ मा॒दय॑द्ध्व-म्मा॒दय॑द्ध्व-म्पिबत पिबत मा॒दय॑द्ध्वम् ।
7) मा॒दय॑द्ध्व-न्तृ॒प्ता स्तृ॒प्ता मा॒दय॑द्ध्व-म्मा॒दय॑द्ध्व-न्तृ॒प्ताः ।
8) तृ॒प्ता या॑त यात तृ॒प्ता स्तृ॒प्ता या॑त ।
9) या॒त॒ प॒थिभिः॑ प॒थिभि॑-र्यात यात प॒थिभिः॑ ।
10) प॒थिभि॑-र्देव॒यानै᳚-र्देव॒यानैः᳚ प॒थिभिः॑ प॒थिभि॑-र्देव॒यानैः᳚ ।
10) प॒थिभि॒रिति॑ प॒थि - भिः॒ ।
11) दे॒व॒यानै॒रिति॑ देव - यानैः᳚ ।
12) वाजः॑ पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वाजो॒ वाजः॑ पु॒रस्ता᳚त् ।
13) पु॒रस्ता॑ दु॒तोत पु॒रस्ता᳚-त्पु॒रस्ता॑ दु॒त ।
14) उ॒त म॑द्ध्य॒तो म॑द्ध्य॒त उ॒तोत म॑द्ध्य॒तः ।
15) म॒द्ध्य॒तो नो॑ नो मद्ध्य॒तो म॑द्ध्य॒तो नः॑ ।
16) नो॒ वाजो॒ वाजो॑ नो नो॒ वाजः॑ ।
17) वाजो॑ दे॒वा-न्दे॒वान्. वाजो॒ वाजो॑ दे॒वान् ।
18) दे॒वाग्ं ऋ॒तुभि॑र्-ऋ॒तुभि॑-र्दे॒वा-न्दे॒वाग्ं ऋ॒तुभिः॑ ।
19) ऋ॒तुभिः॑ कल्पयाति कल्पया त्यृ॒तुभि॑र्-ऋ॒तुभिः॑ कल्पयाति ।
19) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
20) क॒ल्प॒या॒तीति॑ कल्पयाति ।
21) वाज॑स्य॒ हि हि वाज॑स्य॒ वाज॑स्य॒ हि ।
22) हि प्र॑स॒वः प्र॑स॒वो हि हि प्र॑स॒वः ।
23) प्र॒स॒वो नन्न॑मीति॒ नन्न॑मीति प्रस॒वः प्र॑स॒वो नन्न॑मीति ।
23) प्र॒स॒व इति॑ प्र - स॒वः ।
24) नन्न॑मीति॒ विश्वा॒ विश्वा॒ नन्न॑मीति॒ नन्न॑मीति॒ विश्वाः᳚ ।
25) विश्वा॒ आशा॒ आशा॒ विश्वा॒ विश्वा॒ आशाः᳚ ।
26) आशा॒ वाज॑पति॒-र्वाज॑पति॒ राशा॒ आशा॒ वाज॑पतिः ।
27) वाज॑पति-र्भवेय-म्भवेयं॒-वाँज॑पति॒-र्वाज॑पति-र्भवेयम् ।
27) वाज॑पति॒रिति॒ वाज॑ - प॒तिः॒ ।
28) भ॒वे॒य॒मिति॑ भवेयम् ।
29) पयः॑ पृथि॒व्या-म्पृ॑थि॒व्या-म्पयः॒ पयः॑ पृथि॒व्याम् ।
30) पृ॒थि॒व्या-म्पयः॒ पयः॑ पृथि॒व्या-म्पृ॑थि॒व्या-म्पयः॑ ।
31) पय॒ ओष॑धी॒ ष्वोष॑धीषु॒ पयः॒ पय॒ ओष॑धीषु ।
32) ओष॑धीषु॒ पयः॒ पय॒ ओष॑धी॒ ष्वोष॑धीषु॒ पयः॑ ।
33) पयो॑ दि॒वि दि॒वि पयः॒ पयो॑ दि॒वि ।
34) दि॒व्य॑न्तरि॑क्षे अ॒न्तरि॑क्षे दि॒वि दि॒व्य॑न्तरि॑क्षे ।
35) अ॒न्तरि॑क्षे॒ पयः॒ पयो॑ अ॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ पयः॑ ।
36) पयो॑ धा-न्धा॒-म्पयः॒ पयो॑ धाम् ।
37) धा॒मिति॑ धाम् ।
38) पय॑स्वतीः प्र॒दिशः॑ प्र॒दिशः॒ पय॑स्वतीः॒ पय॑स्वतीः प्र॒दिशः॑ ।
39) प्र॒दिशः॑ सन्तु सन्तु प्र॒दिशः॑ प्र॒दिशः॑ सन्तु ।
39) प्र॒दिश॒ इति॑ प्र - दिशः॑ ।
40) स॒न्तु॒ मह्य॒-म्मह्य(ग्म्॑) सन्तु सन्तु॒ मह्य᳚म् ।
41) मह्य॒मिति॒ मह्य᳚म् ।
42) स-म्मा॑ मा॒ सग्ं स-म्मा᳚ ।
43) मा॒ सृ॒जा॒मि॒ सृ॒जा॒मि॒ मा॒ मा॒ सृ॒जा॒मि॒ ।
44) सृ॒जा॒मि॒ पय॑सा॒ पय॑सा सृजामि सृजामि॒ पय॑सा ।
45) पय॑सा घृ॒तेन॑ घृ॒तेन॒ पय॑सा॒ पय॑सा घृ॒तेन॑ ।
46) घृ॒तेन॒ सग्ं स-ङ्घृ॒तेन॑ घृ॒तेन॒ सम् ।
47) स-म्मा॑ मा॒ सग्ं स-म्मा᳚ ।
48) मा॒ सृ॒जा॒मि॒ सृ॒जा॒मि॒ मा॒ मा॒ सृ॒जा॒मि॒ ।
49) सृ॒जा॒ म्य॒पो अ॒प-स्सृ॑जामि सृजा म्य॒पः ।
50) अ॒प ओष॑धीभि॒ रोष॑धीभि र॒पो अ॒प ओष॑धीभिः ।
॥ 22 ॥ (50/55)
1) ओष॑धीभि॒रित्योष॑धि - भिः॒ ।
2) सो॑ ऽह म॒हग्ं स सो॑ ऽहम् ।
3) अ॒हं-वाँजं॒-वाँज॑ म॒ह म॒हं-वाँज᳚म् ।
4) वाज(ग्म्॑) सनेयग्ं सनेयं॒-वाँजं॒-वाँज(ग्म्॑) सनेयम् ।
5) स॒ने॒य॒ म॒ग्ने॒ अ॒ग्ने॒ स॒ने॒य॒(ग्म्॒) स॒ने॒य॒ म॒ग्ने॒ ।
6) अ॒ग्न॒ इत्य॑ग्ने ।
7) नक्तो॒षासा॒ सम॑नसा॒ सम॑नसा॒ नक्तो॒षासा॒ नक्तो॒षासा॒ सम॑नसा ।
8) सम॑नसा॒ विरू॑पे॒ विरू॑पे॒ सम॑नसा॒ सम॑नसा॒ विरू॑पे ।
8) सम॑न॒सेति॒ स - म॒न॒सा॒ ।
9) विरू॑पे धा॒पये॑ते धा॒पये॑ते॒ विरू॑पे॒ विरू॑पे धा॒पये॑ते ।
9) विरू॑पे॒ इति॒ वि - रू॒पे॒ ।
10) धा॒पये॑ते॒ शिशु॒(ग्म्॒) शिशु॑-न्धा॒पये॑ते धा॒पये॑ते॒ शिशु᳚म् ।
10) धा॒पये॑ते॒ इति॑ धा॒पये॑ते ।
11) शिशु॒ मेक॒ मेक॒(ग्म्॒) शिशु॒(ग्म्॒) शिशु॒ मेक᳚म् ।
12) एक(ग्म्॑) समी॒ची स॑मी॒ची एक॒ मेक(ग्म्॑) समी॒ची ।
13) स॒मी॒ची इति॑ समी॒ची ।
14) द्यावा॒ क्षाम॒ क्षाम॒ द्यावा॒ द्यावा॒ क्षाम॑ ।
15) क्षामा॑ रु॒क्मो रु॒क्मः, क्षाम॒ क्षामा॑ रु॒क्मः ।
16) रु॒क्मो अ॒न्त र॒न्ता रु॒क्मो रु॒क्मो अ॒न्तः ।
17) अ॒न्त-र्वि व्य॑न्त र॒न्त-र्वि ।
18) वि भा॑ति भाति॒ वि वि भा॑ति ।
19) भा॒ति॒ दे॒वा दे॒वा भा॑ति भाति दे॒वाः ।
20) दे॒वा अ॒ग्नि म॒ग्नि-न्दे॒वा दे॒वा अ॒ग्निम् ।
21) अ॒ग्नि-न्धा॑रय-न्धारय-न्न॒ग्नि म॒ग्नि-न्धा॑रयन्न् ।
22) धा॒र॒य॒-न्द्र॒वि॒णो॒दा द्र॑विणो॒दा धा॑रय-न्धारय-न्द्रविणो॒दाः ।
23) द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः ।
24) स॒मु॒द्रो᳚ ऽस्यसि समु॒द्र-स्स॑मु॒द्रो॑ ऽसि ।
25) अ॒सि॒ नभ॑स्वा॒-न्नभ॑स्वा नस्यसि॒ नभ॑स्वान् ।
26) नभ॑स्वा ना॒र्द्रदा॑नु रा॒र्द्रदा॑नु॒-र्नभ॑स्वा॒-न्नभ॑स्वा ना॒र्द्रदा॑नुः ।
27) आ॒र्द्रदा॑नु-श्श॒म्भू-श्श॒म्भू रा॒र्द्रदा॑नु रा॒र्द्रदा॑नु-श्श॒म्भूः ।
27) आ॒र्द्रदा॑नु॒रित्या॒र्द्र - दा॒नुः॒ ।
28) श॒म्भू-र्म॑यो॒भू-र्म॑यो॒भू-श्श॒म्भू-श्श॒म्भू-र्म॑यो॒भूः ।
28) श॒म्भूरिति॑ शं - भूः ।
29) म॒यो॒भू र॒भ्य॑भि म॑यो॒भू-र्म॑यो॒भू र॒भि ।
29) म॒यो॒भूरिति॑ मयः - भूः ।
30) अ॒भि मा॑ मा॒ ऽभ्य॑भि मा᳚ ।
31) मा॒ वा॒हि॒ वा॒हि॒ मा॒ मा॒ वा॒हि॒ ।
32) वा॒हि॒ स्वाहा॒ स्वाहा॑ वाहि वाहि॒ स्वाहा᳚ ।
33) स्वाहा॑ मारु॒तो मा॑रु॒त-स्स्वाहा॒ स्वाहा॑ मारु॒तः ।
34) मा॒रु॒तो᳚ ऽस्यसि मारु॒तो मा॑रु॒तो॑ ऽसि ।
35) अ॒सि॒ म॒रुता᳚-म्म॒रुता॑ मस्यसि म॒रुता᳚म् ।
36) म॒रुता᳚-ङ्ग॒णो ग॒णो म॒रुता᳚-म्म॒रुता᳚-ङ्ग॒णः ।
37) ग॒ण-श्श॒म्भू-श्श॒म्भू-र्ग॒णो ग॒ण-श्श॒म्भूः ।
38) श॒म्भू-र्म॑यो॒भू-र्म॑यो॒भू-श्श॒म्भू-श्श॒म्भू-र्म॑यो॒भूः ।
38) श॒म्भूरिति॑ शं - भूः ।
39) म॒यो॒भू र॒भ्य॑भि म॑यो॒भू-र्म॑यो॒भू र॒भि ।
39) म॒यो॒भूरिति॑ मयः - भूः ।
40) अ॒भि मा॑ मा॒ ऽभ्य॑भि मा᳚ ।
41) मा॒ वा॒हि॒ वा॒हि॒ मा॒ मा॒ वा॒हि॒ ।
42) वा॒हि॒ स्वाहा॒ स्वाहा॑ वाहि वाहि॒ स्वाहा᳚ ।
43) स्वाहा॑ ऽव॒स्यु र॑व॒स्यु-स्स्वाहा॒ स्वाहा॑ ऽव॒स्युः ।
44) अ॒व॒स्यु र॑स्य स्यव॒स्यु र॑व॒स्यु र॑सि ।
45) अ॒सि॒ दुव॑स्वा॒-न्दुव॑स्वा नस्यसि॒ दुव॑स्वान् ।
46) दुव॑स्वा ञ्छ॒म्भू-श्श॒म्भू-र्दुव॑स्वा॒-न्दुव॑स्वा ञ्छ॒म्भूः ।
47) श॒म्भू-र्म॑यो॒भू-र्म॑यो॒भू-श्श॒म्भू-श्श॒म्भू-र्म॑यो॒भूः ।
47) श॒म्भूरिति॑ शं - भूः ।
48) म॒यो॒भू र॒भ्य॑भि म॑यो॒भू-र्म॑यो॒भू र॒भि ।
48) म॒यो॒भूरिति॑ मयः - भूः ।
49) अ॒भि मा॑ मा॒ ऽभ्य॑भि मा᳚ ।
50) मा॒ वा॒हि॒ वा॒हि॒ मा॒ मा॒ वा॒हि॒ ।
51) वा॒हि॒ स्वाहा॒ स्वाहा॑ वाहि वाहि॒ स्वाहा᳚ ।
52) स्वाहेति॒ स्वाहा᳚ ।
॥ 23 ॥ (52/62)
॥ अ. 12 ॥
1) अ॒ग्निं-युँ॑नज्मि युनज् म्य॒ग्नि म॒ग्निं-युँ॑नज्मि ।
2) यु॒न॒ज्मि॒ शव॑सा॒ शव॑सा युनज्मि युनज्मि॒ शव॑सा ।
3) शव॑सा घृ॒तेन॑ घृ॒तेन॒ शव॑सा॒ शव॑सा घृ॒तेन॑ ।
4) घृ॒तेन॑ दि॒व्य-न्दि॒व्य-ङ्घृ॒तेन॑ घृ॒तेन॑ दि॒व्यम् ।
5) दि॒व्यग्ं सु॑प॒र्णग्ं सु॑प॒र्ण-न्दि॒व्य-न्दि॒व्यग्ं सु॑प॒र्णम् ।
6) सु॒प॒र्णं-वँय॑सा॒ वय॑सा सुप॒र्णग्ं सु॑प॒र्णं-वँय॑सा ।
6) सु॒प॒र्णमिति॑ सु - प॒र्णम् ।
7) वय॑सा बृ॒हन्त॑-म्बृ॒हन्तं॒-वँय॑सा॒ वय॑सा बृ॒हन्त᳚म् ।
8) बृ॒हन्त॒मिति॑ बृ॒हन्त᳚म् ।
9) तेन॑ व॒यं-वँ॒य-न्तेन॒ तेन॑ व॒यम् ।
10) व॒य-म्प॑तेम पतेम व॒यं-वँ॒य-म्प॑तेम ।
11) प॒ते॒म॒ ब्र॒द्ध्नस्य॑ ब्र॒द्ध्नस्य॑ पतेम पतेम ब्र॒द्ध्नस्य॑ ।
12) ब्र॒द्ध्नस्य॑ वि॒ष्टपं॑-विँ॒ष्टप॑-म्ब्र॒द्ध्नस्य॑ ब्र॒द्ध्नस्य॑ वि॒ष्टप᳚म् ।
13) वि॒ष्टप॒(ग्म्॒) सुव॒-स्सुव॑-र्वि॒ष्टपं॑-विँ॒ष्टप॒(ग्म्॒) सुवः॑ ।
14) सुवो॒ रुहा॑णा॒ रुहा॑णा॒-स्सुव॒-स्सुवो॒ रुहा॑णाः ।
15) रुहा॑णा॒ अध्यधि॒ रुहा॑णा॒ रुहा॑णा॒ अधि॑ ।
16) अधि॒ नाके॒ नाके॒ अध्यधि॒ नाके᳚ ।
17) नाक॑ उत्त॒म उ॑त्त॒मे नाके॒ नाक॑ उत्त॒मे ।
18) उ॒त्त॒म इत्यु॑त् - त॒मे ।
19) इ॒मौ ते॑ त इ॒मा वि॒मौ ते᳚ ।
20) ते॒ प॒क्षौ प॒क्षौ ते॑ ते प॒क्षौ ।
21) प॒क्षा व॒जरा॑ व॒जरौ॑ प॒क्षौ प॒क्षा व॒जरौ᳚ ।
22) अ॒जरौ॑ पत॒त्रिणः॑ पत॒त्रिणो॑ अ॒जरा॑ व॒जरौ॑ पत॒त्रिणः॑ ।
23) प॒त॒त्रिणो॒ याभ्यां॒-याँभ्या᳚-म्पत॒त्रिणः॑ पत॒त्रिणो॒ याभ्या᳚म् ।
24) याभ्या॒(ग्म्॒) रक्षा(ग्म्॑)सि॒ रक्षा(ग्म्॑)सि॒ याभ्यां॒-याँभ्या॒(ग्म्॒) रक्षा(ग्म्॑)सि ।
25) रक्षा(ग्ग्॑) स्यप॒हग्ग् स्य॑प॒हग्ंसि॒ रक्षा(ग्म्॑)सि॒ रक्षा(ग्ग्॑) स्यप॒हग्ंसि॑ ।
26) अ॒प॒हग्ग् स्य॑ग्ने अग्ने अप॒हग्ग् स्य॑प॒हग्ग् स्य॑ग्ने ।
26) अ॒प॒हग्ंसीत्य॑प - हग्ंसि॑ ।
27) अ॒ग्न॒ इत्य॑ग्ने ।
28) ताभ्या᳚-म्पतेम पतेम॒ ताभ्या॒-न्ताभ्या᳚-म्पतेम ।
29) प॒ते॒म॒ सु॒कृता(ग्म्॑) सु॒कृता᳚-म्पतेम पतेम सु॒कृता᳚म् ।
30) सु॒कृता॑ मु वु सु॒कृता(ग्म्॑) सु॒कृता॑ मु ।
30) सु॒कृता॒मिति॑ सु - कृता᳚म् ।
31) उ॒ लो॒कम् ँलो॒क मु॑ वु लो॒कम् ।
32) लो॒कं-यँत्र॒ यत्र॑ लो॒कम् ँलो॒कं-यँत्र॑ ।
33) यत्र र्ष॑य॒ ऋष॑यो॒ यत्र॒ यत्र र्ष॑यः ।
34) ऋष॑यः प्रथम॒जाः प्र॑थम॒जा ऋष॑य॒ ऋष॑यः प्रथम॒जाः ।
35) प्र॒थ॒म॒जा ये ये प्र॑थम॒जाः प्र॑थम॒जा ये ।
35) प्र॒थ॒म॒जा इति॑ प्रथम - जाः ।
36) ये पु॑रा॒णाः पु॑रा॒णा ये ये पु॑रा॒णाः ।
37) पु॒रा॒णा इति॑ पुरा॒णाः ।
38) चिद॑स्यसि॒ चिच् चिद॑सि ।
39) अ॒सि॒ स॒मु॒द्रयो॑नि-स्समु॒द्रयो॑नि रस्यसि समु॒द्रयो॑निः ।
40) स॒मु॒द्रयो॑नि॒ रिन्दु॒ रिन्दुः॑ समु॒द्रयो॑नि-स्समु॒द्रयो॑नि॒ रिन्दुः॑ ।
40) स॒मु॒द्रयो॑नि॒रिति॑समु॒द्र - यो॒निः॒ ।
41) इन्दु॒-र्दक्षो॒ दक्ष॒ इन्दु॒ रिन्दु॒-र्दक्षः॑ ।
42) दक्षः॑ श्ये॒न-श्श्ये॒नो दक्षो॒ दक्षः॑ श्ये॒नः ।
43) श्ये॒न ऋ॒ताव॒ र्तावा᳚ श्ये॒न-श्श्ये॒न ऋ॒तावा᳚ ।
44) ऋ॒तावेत्यृ॒त - वा॒ ।
45) हिर॑ण्यपक्ष-श्शकु॒न-श्श॑कु॒नो हिर॑ण्यपक्षो॒ हिर॑ण्यपक्ष-श्शकु॒नः ।
45) हिर॑ण्यपक्ष॒ इति॒ हिर॑ण्य - प॒क्षः॒ ।
46) श॒कु॒नो भु॑र॒ण्यु-र्भु॑र॒ण्यु-श्श॑कु॒न-श्श॑कु॒नो भु॑र॒ण्युः ।
47) भु॒र॒ण्यु-र्म॒हा-न्म॒हा-न्भु॑र॒ण्यु-र्भु॑र॒ण्यु-र्म॒हान् ।
48) म॒हा-न्थ्स॒धस्थे॑ स॒धस्थे॑ म॒हा-न्म॒हा-न्थ्स॒धस्थे᳚ ।
49) स॒धस्थे᳚ ध्रु॒वो ध्रु॒व-स्स॒धस्थे॑ स॒धस्थे᳚ ध्रु॒वः ।
49) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
50) ध्रु॒व आ ध्रु॒वो ध्रु॒व आ ।
॥ 24 ॥ (50/57)
1) आ निष॑त्तो॒ निष॑त्त॒ आ निष॑त्तः ।
2) निष॑त्त॒ इति॒ नि - स॒त्तः॒ ।
3) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते ।
4) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ ।
5) अ॒स्तु॒ मा मा ऽस्त्व॑स्तु॒ मा ।
6) मा मा॑ मा॒ मा मा मा᳚ ।
7) मा॒ हि॒(ग्म्॒)सी॒र्॒ हि॒(ग्म्॒)सी॒-र्मा॒ मा॒ हि॒(ग्म्॒)सीः॒ ।
8) हि॒(ग्म्॒)सी॒-र्विश्व॑स्य॒ विश्व॑स्य हिग्ंसीर्-हिग्ंसी॒-र्विश्व॑स्य ।
9) विश्व॑स्य मू॒र्ध-न्मू॒र्धन्. विश्व॑स्य॒ विश्व॑स्य मू॒र्धन्न् ।
10) मू॒र्ध-न्नध्यधि॑ मू॒र्ध-न्मू॒र्ध-न्नधि॑ ।
11) अधि॑ तिष्ठसि तिष्ठ॒ स्यध्यधि॑ तिष्ठसि ।
12) ति॒ष्ठ॒सि॒ श्रि॒त-श्श्रि॒त स्ति॑ष्ठसि तिष्ठसि श्रि॒तः ।
13) श्रि॒त इति॑ श्रि॒तः ।
14) स॒मु॒द्रे ते॑ ते समु॒द्रे स॑मु॒द्रे ते᳚ ।
15) ते॒ हृद॑य॒(ग्म्॒) हृद॑य-न्ते ते॒ हृद॑यम् ।
16) हृद॑य म॒न्त र॒न्तर्-हृद॑य॒(ग्म्॒) हृद॑य म॒न्तः ।
17) अ॒न्त रायु॒ रायु॑ र॒न्त र॒न्त रायुः॑ ।
18) आयु॒-र्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी आयु॒ रायु॒-र्द्यावा॑पृथि॒वी ।
19) द्यावा॑पृथि॒वी भुव॑नेषु॒ भुव॑नेषु॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी भुव॑नेषु ।
19) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
20) भुव॑ने॒ ष्वर्पि॑ते॒ अर्पि॑ते॒ भुव॑नेषु॒ भुव॑ने॒ ष्वर्पि॑ते ।
21) अर्पि॑ते॒ इत्यर्पि॑ते ।
22) उ॒द्नो द॑त्त दत्तो॒द्न उ॒द्नो द॑त्त ।
23) द॒त्तो॒द॒धि मु॑द॒धि-न्द॑त्त दत्तोद॒धिम् ।
24) उ॒द॒धि-म्भि॑न्त भिन्तोद॒धि मु॑द॒धि-म्भि॑न्त ।
24) उ॒द॒धिमित्यु॑द - धिम् ।
25) भि॒न्त॒ दि॒वो दि॒वो भि॑न्त भिन्त दि॒वः ।
26) दि॒वः प॒र्जन्या᳚-त्प॒र्जन्या᳚-द्दि॒वो दि॒वः प॒र्जन्या᳚त् ।
27) प॒र्जन्या॑ द॒न्तरि॑क्षा द॒न्तरि॑क्षा-त्प॒र्जन्या᳚-त्प॒र्जन्या॑ द॒न्तरि॑क्षात् ।
28) अ॒न्तरि॑क्षा-त्पृथि॒व्याः पृ॑थि॒व्या अ॒न्तरि॑क्षा द॒न्तरि॑क्षा-त्पृथि॒व्याः ।
29) पृ॒थि॒व्या स्तत॒ स्ततः॑ पृथि॒व्याः पृ॑थि॒व्या स्ततः॑ ।
30) ततो॑ नो न॒ स्तत॒ स्ततो॑ नः ।
31) नो॒ वृष्ट्या॒ वृष्ट्या॑ नो नो॒ वृष्ट्या᳚ ।
32) वृष्ट्या॑ ऽवता वत॒ वृष्ट्या॒ वृष्ट्या॑ ऽवत ।
33) अ॒व॒तेत्य॑वत ।
34) दि॒वो मू॒र्धा मू॒र्धा दि॒वो दि॒वो मू॒र्धा ।
35) मू॒र्धा ऽस्य॑सि मू॒र्धा मू॒र्धा ऽसि॑ ।
36) अ॒सि॒ पृ॒थि॒व्याः पृ॑थि॒व्या अ॑स्यसि पृथि॒व्याः ।
37) पृ॒थि॒व्या नाभि॒-र्नाभिः॑ पृथि॒व्याः पृ॑थि॒व्या नाभिः॑ ।
38) नाभि॒ रूर्गूर्-न्नाभि॒-र्नाभि॒ रूर्क् ।
39) ऊर्ग॒पा म॒पा मूर्गूर्ग॒पाम् ।
40) अ॒पा मोष॑धीना॒ मोष॑धीना म॒पा म॒पा मोष॑धीनाम् ।
41) ओष॑धीना॒मित्योष॑धीनाम् ।
42) वि॒श्वायु॒-श्शर्म॒ शर्म॑ वि॒श्वायु॑-र्वि॒श्वायु॒-श्शर्म॑ ।
42) वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ ।
43) शर्म॑ स॒प्रथा᳚-स्स॒प्रथा॒-श्शर्म॒ शर्म॑ स॒प्रथाः᳚ ।
44) स॒प्रथा॒ नमो॒ नमः॑ स॒प्रथा᳚-स्स॒प्रथा॒ नमः॑ ।
44) स॒प्रथा॒ इति॑ स - प्रथाः᳚ ।
45) नम॑ स्प॒थे प॒थे नमो॒ नम॑ स्प॒थे ।
46) प॒थ इति॑ प॒थे ।
47) येन र्ष॑य॒ ऋष॑यो॒ येन॒ येन र्ष॑यः ।
48) ऋष॑य॒ स्तप॑सा॒ तप॒सर्ष॑य॒ ऋष॑य॒ स्तप॑सा ।
49) तप॑सा स॒त्रग्ं स॒त्र-न्तप॑सा॒ तप॑सा स॒त्रम् ।
50) स॒त्र मास॒ता स॑त स॒त्रग्ं स॒त्र मास॑त ।
॥ 25 ॥ (50/54)
1) आस॒ते न्धा॑ना॒ इन्धा॑ना॒ आस॒ता स॒ते न्धा॑नाः ।
2) इन्धा॑ना अ॒ग्नि म॒ग्नि मिन्धा॑ना॒ इन्धा॑ना अ॒ग्निम् ।
3) अ॒ग्निग्ं सुव॒-स्सुव॑ र॒ग्नि म॒ग्निग्ं सुवः॑ ।
4) सुव॑ रा॒भर॑न्त आ॒भर॑न्त॒-स्सुव॒-स्सुव॑ रा॒भर॑न्तः ।
5) आ॒भर॑न्त॒ इत्या᳚ - भर॑न्तः ।
6) तस्मि॑-न्न॒ह म॒ह-न्तस्मि॒ग्ग्॒ स्तस्मि॑-न्न॒हम् ।
7) अ॒ह-न्नि न्य॑ह म॒ह-न्नि ।
8) नि द॑धे दधे॒ नि नि द॑धे ।
9) द॒धे॒ नाके॒ नाके॑ दधे दधे॒ नाके᳚ ।
10) नाके॑ अ॒ग्नि म॒ग्नि-न्नाके॒ नाके॑ अ॒ग्निम् ।
11) अ॒ग्नि मे॒त मे॒त म॒ग्नि म॒ग्नि मे॒तम् ।
12) ए॒तं-यंँ य मे॒त मे॒तं-यँम् ।
13) य मा॒हु रा॒हु-र्यं-यँ मा॒हुः ।
14) आ॒हु-र्मन॑वो॒ मन॑व आ॒हु रा॒हु-र्मन॑वः ।
15) मन॑व-स्स्ती॒र्णब॑र्हिषग्ग् स्ती॒र्णब॑र्हिष॒-म्मन॑वो॒ मन॑व-स्स्ती॒र्णब॑र्हिषम् ।
16) स्ती॒र्णब॑र्हिष॒मिति॑ स्ती॒र्ण - ब॒र्॒हि॒ष॒म् ।
17) त-म्पत्नी॑भिः॒ पत्नी॑भि॒ स्त-न्त-म्पत्नी॑भिः ।
18) पत्नी॑भि॒ रन्वनु॒ पत्नी॑भिः॒ पत्नी॑भि॒ रनु॑ ।
19) अनु॑ गच्छेम गच्छे॒मा न्वनु॑ गच्छेम ।
20) ग॒च्छे॒म॒ दे॒वा॒ दे॒वा॒ ग॒च्छे॒म॒ ग॒च्छे॒म॒ दे॒वाः॒ ।
21) दे॒वाः॒ पु॒त्रैः पु॒त्रै-र्दे॑वा देवाः पु॒त्रैः ।
22) पु॒त्रै-र्भ्रातृ॑भि॒-र्भ्रातृ॑भिः पु॒त्रैः पु॒त्रै-र्भ्रातृ॑भिः ।
23) भ्रातृ॑भि रु॒तोत भ्रातृ॑भि॒-र्भ्रातृ॑भि रु॒त ।
23) भ्रातृ॑भि॒रिति॒ भ्रातृ॑ - भिः॒ ।
24) उ॒त वा॑ वो॒तोत वा᳚ ।
25) वा॒ हिर॑ण्यै॒र्॒ हिर॑ण्यै-र्वा वा॒ हिर॑ण्यैः ।
26) हिर॑ण्यै॒ रिति॒ हिर॑ण्यैः ।
27) नाक॑-ङ्गृह्णा॒ना गृ॑ह्णा॒ना नाक॒-न्नाक॑-ङ्गृह्णा॒नाः ।
28) गृ॒ह्णा॒ना-स्सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ गृह्णा॒ना गृ॑ह्णा॒ना-स्सु॑कृ॒तस्य॑ ।
29) सु॒कृ॒तस्य॑ लो॒के लो॒के सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒के ।
29) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ ।
30) लो॒के तृ॒तीये॑ तृ॒तीये॑ लो॒के लो॒के तृ॒तीये᳚ ।
31) तृ॒तीये॑ पृ॒ष्ठे पृ॒ष्ठे तृ॒तीये॑ तृ॒तीये॑ पृ॒ष्ठे ।
32) पृ॒ष्ठे अध्यधि॑ पृ॒ष्ठे पृ॒ष्ठे अधि॑ ।
33) अधि॑ रोच॒ने रो॑च॒ने ऽध्यधि॑ रोच॒ने ।
34) रो॒च॒ने दि॒वो दि॒वो रो॑च॒ने रो॑च॒ने दि॒वः ।
35) दि॒व इति॑ दि॒वः ।
36) आ वा॒चो वा॒च आ वा॒चः ।
37) वा॒चो मद्ध्य॒-म्मद्ध्यं॑-वाँ॒चो वा॒चो मद्ध्य᳚म् ।
38) मद्ध्य॑ मरुह दरुह॒-न्मद्ध्य॒-म्मद्ध्य॑ मरुहत् ।
39) अ॒रु॒ह॒-द्भु॒र॒ण्यु-र्भु॑र॒ण्यु र॑रुह दरुह-द्भुर॒ण्युः ।
40) भु॒र॒ण्यु र॒य म॒य-म्भु॑र॒ण्यु-र्भु॑र॒ण्यु र॒यम् ।
41) अ॒य म॒ग्नि र॒ग्नि र॒य म॒य म॒ग्निः ।
42) अ॒ग्नि-स्सत्प॑ति॒-स्सत्प॑ति र॒ग्नि र॒ग्नि-स्सत्प॑तिः ।
43) सत्प॑ति॒ श्चेकि॑तान॒ श्चेकि॑तान॒-स्सत्प॑ति॒-स्सत्प॑ति॒ श्चेकि॑तानः ।
43) सत्प॑ति॒रिति॒ सत् - प॒तिः॒ ।
44) चेकि॑तान॒ इति॒ चेकि॑तानः ।
45) पृ॒ष्ठे पृ॑थि॒व्याः पृ॑थि॒व्याः पृ॒ष्ठे पृ॒ष्ठे पृ॑थि॒व्याः ।
46) पृ॒थि॒व्या निहि॑तो॒ निहि॑तः पृथि॒व्याः पृ॑थि॒व्या निहि॑तः ।
47) निहि॑तो॒ दवि॑द्युत॒-द्दवि॑द्युत॒-न्निहि॑तो॒ निहि॑तो॒ दवि॑द्युतत् ।
47) निहि॑त॒ इति॒ नि - हि॒तः॒ ।
48) दवि॑द्युत दधस्प॒द म॑धस्प॒द-न्दवि॑द्युत॒-द्दवि॑द्युत दधस्प॒दम् ।
49) अ॒ध॒स्प॒द-ङ्कृ॑णुते कृणुते अधस्प॒द म॑धस्प॒द-ङ्कृ॑णुते ।
49) अ॒ध॒स्प॒दमित्य॑धः - प॒दम् ।
50) कृ॒णु॒ते॒ ये ये कृ॑णुते कृणुते॒ ये ।
॥ 26 ॥ (50/55)
1) ये पृ॑त॒न्यवः॑ पृत॒न्यवो॒ ये ये पृ॑त॒न्यवः॑ ।
2) पृ॒त॒न्यव॒ इति॑ पृत॒न्यवः॑ ।
3) अ॒य म॒ग्नि र॒ग्नि र॒य म॒य म॒ग्निः ।
4) अ॒ग्नि-र्वी॒रत॑मो वी॒रत॑मो॒ ऽग्नि र॒ग्नि-र्वी॒रत॑मः ।
5) वी॒रत॑मो वयो॒धा व॑यो॒धा वी॒रत॑मो वी॒रत॑मो वयो॒धाः ।
5) वी॒रत॑म॒ इति॑ वी॒र - त॒मः॒ ।
6) व॒यो॒धा-स्स॑ह॒स्रियः॑ सह॒स्रियो॑ वयो॒धा व॑यो॒धा-स्स॑ह॒स्रियः॑ ।
6) व॒यो॒धा इति॑ वयः - धाः ।
7) स॒ह॒स्रियो॑ दीप्यता-न्दीप्यताग्ं सह॒स्रियः॑ सह॒स्रियो॑ दीप्यताम् ।
8) दी॒प्य॒ता॒ मप्र॑युच्छ॒-न्नप्र॑युच्छ-न्दीप्यता-न्दीप्यता॒ मप्र॑युच्छन्न् ।
9) अप्र॑युच्छ॒न्नित्यप्र॑ - यु॒च्छ॒न्न् ।
10) वि॒भ्राज॑मान-स्सरि॒रस्य॑ सरि॒रस्य॑ वि॒भ्राज॑मानो वि॒भ्राज॑मान-स्सरि॒रस्य॑ ।
10) वि॒भ्राज॑मान॒ इति॑ वि - भ्राज॑मानः ।
11) स॒रि॒रस्य॒ मद्ध्ये॒ मद्ध्ये॑ सरि॒रस्य॑ सरि॒रस्य॒ मद्ध्ये᳚ ।
12) मद्ध्य॒ उपोप॒ मद्ध्ये॒ मद्ध्य॒ उप॑ ।
13) उप॒ प्र प्रोपोप॒ प्र ।
14) प्र या॑त यात॒ प्र प्र या॑त ।
15) या॒त॒ दि॒व्यानि॑ दि॒व्यानि॑ यात यात दि॒व्यानि॑ ।
16) दि॒व्यानि॒ धाम॒ धाम॑ दि॒व्यानि॑ दि॒व्यानि॒ धाम॑ ।
17) धामेति॒ धाम॑ ।
18) स-म्प्र प्र सग्ं स-म्प्र ।
19) प्र च्य॑वद्ध्व-ञ्च्यवद्ध्व॒-म्प्र प्र च्य॑वद्ध्वम् ।
20) च्य॒व॒द्ध्व॒ मन्वनु॑ च्यवद्ध्व-ञ्च्यवद्ध्व॒ मनु॑ ।
21) अनु॒ सग्ं स मन्वनु॒ सम् ।
22) स-म्प्र प्र सग्ं स-म्प्र ।
23) प्र या॑त यात॒ प्र प्र या॑त ।
24) या॒ताग्ने ऽग्ने॑ यात या॒ताग्ने᳚ ।
25) अग्ने॑ प॒थः प॒थो ऽग्ने ऽग्ने॑ प॒थः ।
26) प॒थो दे॑व॒याना᳚-न्देव॒याना᳚-न्प॒थः प॒थो दे॑व॒यानान्॑ ।
27) दे॒व॒याना᳚न् कृणुद्ध्व-ङ्कृणुद्ध्व-न्देव॒याना᳚-न्देव॒याना᳚न् कृणुद्ध्वम् ।
27) दे॒व॒याना॒निति॑ देव - यानान्॑ ।
28) कृ॒णु॒द्ध्व॒मिति॑ कृणुद्ध्वम् ।
29) अ॒स्मि-न्थ्स॒धस्थे॑ स॒धस्थे॑ अ॒स्मि-न्न॒स्मि-न्थ्स॒धस्थे᳚ ।
30) स॒धस्थे॒ अध्यधि॑ स॒धस्थे॑ स॒धस्थे॒ अधि॑ ।
30) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
31) अध् युत्त॑रस्मि॒-न्नुत्त॑रस्मि॒-न्नध्यध् युत्त॑रस्मिन्न् ।
32) उत्त॑रस्मि॒न्॒. विश्वे॒ विश्व॒ उत्त॑रस्मि॒-न्नुत्त॑रस्मि॒न्॒. विश्वे᳚ ।
32) उत्त॑रस्मि॒न्नित्युत् - त॒र॒स्मि॒न् ।
33) विश्वे॑ देवा देवा॒ विश्वे॒ विश्वे॑ देवाः ।
34) दे॒वा॒ यज॑मानो॒ यज॑मानो देवा देवा॒ यज॑मानः ।
35) यज॑मानश्च च॒ यज॑मानो॒ यज॑मानश्च ।
36) च॒ सी॒द॒त॒ सी॒द॒त॒ च॒ च॒ सी॒द॒त॒ ।
37) सी॒द॒तेति॑ सीदत ।
38) येना॑ स॒हस्र(ग्म्॑) स॒हस्रं॒-येँन॒ येना॑ स॒हस्र᳚म् ।
39) स॒हस्रं॒-वँह॑सि॒ वह॑सि स॒हस्र(ग्म्॑) स॒हस्रं॒-वँह॑सि ।
40) वह॑सि॒ येन॒ येन॒ वह॑सि॒ वह॑सि॒ येन॑ ।
41) येना᳚ग्ने अग्ने॒ येन॒ येना᳚ग्ने ।
42) अ॒ग्ने॒ स॒र्व॒वे॒द॒सग्ं स॑र्ववेद॒स म॑ग्ने अग्ने सर्ववेद॒सम् ।
43) स॒र्व॒वे॒द॒समिति॑ सर्व - वे॒द॒सम् ।
44) तेने॒ ममि॒म-न्तेन॒ तेने॒मम् ।
45) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् ।
46) य॒ज्ञ-न्नो॑ नो य॒ज्ञं-यँ॒ज्ञ-न्नः॑ ।
47) नो॒ व॒ह॒ व॒ह॒ नो॒ नो॒ व॒ह॒ ।
48) व॒ह॒ दे॒व॒यानो॑ देव॒यानो॑ वह वह देव॒यानः॑ ।
49) दे॒व॒यानो॒ यो यो दे॑व॒यानो॑ देव॒यानो॒ यः ।
49) दे॒व॒यान॒ इति॑ देव - यानः॑ ।
50) य उ॑त्त॒म उ॑त्त॒मो यो य उ॑त्त॒मः ।
॥ 27 ॥ (50/57)
1) उ॒त्त॒म इत्यु॑त् - त॒मः ।
2) उ-द्बु॑द्ध्यस्व बुद्ध्य॒स्वो दु-द्बु॑द्ध्यस्व ।
3) बु॒द्ध्य॒स्वा॒ग्ने॒ अ॒ग्ने॒ बु॒द्ध्य॒स्व॒ बु॒द्ध्य॒स्वा॒ग्ने॒ ।
4) अ॒ग्ने॒ प्रति॒ प्रत्य॑ग्ने अग्ने॒ प्रति॑ ।
5) प्रति॑ जागृहि जागृहि॒ प्रति॒ प्रति॑ जागृहि ।
6) जा॒गृ॒ह्ये॒न॒ मे॒न॒-ञ्जा॒गृ॒हि॒ जा॒गृ॒ह्ये॒न॒म् ।
7) ए॒न॒ मि॒ष्टा॒पू॒र्ते इ॑ष्टापू॒र्ते ए॑न मेन मिष्टापू॒र्ते ।
8) इ॒ष्टा॒पू॒र्ते सग्ं स मि॑ष्टापू॒र्ते इ॑ष्टापू॒र्ते सम् ।
8) इ॒ष्टा॒पू॒र्ते इती᳚ष्टा - पू॒र्ते ।
9) सग्ं सृ॑जेथाग्ं सृजेथा॒(ग्म्॒) सग्ं सग्ं सृ॑जेथाम् ।
10) सृ॒जे॒था॒ म॒य म॒यग्ं सृ॑जेथाग्ं सृजेथा म॒यम् ।
11) अ॒य-ञ्च॑ चा॒य म॒य-ञ्च॑ ।
12) चेति॑ च ।
13) पुनः॑ कृ॒ण्वन् कृ॒ण्व-न्पुनः॒ पुनः॑ कृ॒ण्वन्न् ।
14) कृ॒ण्वग्ग् त्वा᳚ त्वा कृ॒ण्वन् कृ॒ण्वग्ग् त्वा᳚ ।
15) त्वा॒ पि॒तर॑-म्पि॒तर॑-न्त्वा त्वा पि॒तर᳚म् ।
16) पि॒तरं॒-युँवा॑नं॒-युँवा॑न-म्पि॒तर॑-म्पि॒तरं॒-युँवा॑नम् ।
17) युवा॑न म॒न्वाता(ग्म्॑)सी द॒न्वाता(ग्म्॑)सी॒-द्युवा॑नं॒-युँवा॑न म॒न्वाता(ग्म्॑)सीत् ।
18) अ॒न्वाता(ग्म्॑)सी॒-त्त्वयि॒ त्वय्य॒न्वाता(ग्म्॑)सी द॒न्वाता(ग्म्॑)सी॒-त्त्वयि॑ ।
18) अ॒न्वाता(ग्म्॑)सी॒दित्य॑नु - आता(ग्म्॑)सीत् ।
19) त्वयि॒ तन्तु॒-न्तन्तु॒-न्त्वयि॒ त्वयि॒ तन्तु᳚म् ।
20) तन्तु॑ मे॒त मे॒त-न्तन्तु॒-न्तन्तु॑ मे॒तम् ।
21) ए॒तमित्ये॒तम् ।
22) अ॒य-न्ते॑ ते॒ ऽय म॒य-न्ते᳚ ।
23) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ ।
24) योनि॑र्-ऋ॒त्विय॑ ऋ॒त्वियो॒ योनि॒-र्योनि॑र्-ऋ॒त्वियः॑ ।
25) ऋ॒त्वियो॒ यतो॒ यत॑ ऋ॒त्विय॑ ऋ॒त्वियो॒ यतः॑ ।
26) यतो॑ जा॒तो जा॒तो यतो॒ यतो॑ जा॒तः ।
27) जा॒तो अरो॑चथा॒ अरो॑चथा जा॒तो जा॒तो अरो॑चथाः ।
28) अरो॑चथा॒ इत्यरो॑चथाः ।
29) त-ञ्जा॒नन् जा॒न-न्त-न्त-ञ्जा॒नन्न् ।
30) जा॒न-न्न॑ग्ने अग्ने जा॒नन् जा॒न-न्न॑ग्ने ।
31) अ॒ग्न॒ आ ऽग्ने॑ अग्न॒ आ ।
32) आ रो॑ह रो॒हा रो॑ह ।
33) रो॒हाथाथ॑ रोह रो॒हाथ॑ ।
34) अथा॑ नो नो॒ अथाथा॑ नः ।
35) नो॒ व॒र्ध॒य॒ व॒र्ध॒य॒ नो॒ नो॒ व॒र्ध॒य॒ ।
36) व॒र्ध॒या॒ र॒यिग्ं र॒यिं-वँ॑र्धय वर्धया र॒यिम् ।
37) र॒यिमिति॑ र॒यिम् ।
॥ 28 ॥ (37/39)
॥ अ. 13 ॥
1) ममा᳚ग्ने अग्ने॒ मम॒ ममा᳚ग्ने ।
2) अ॒ग्ने॒ वर्चो॒ वर्चो॑ अग्ने अग्ने॒ वर्चः॑ ।
3) वर्चो॑ विह॒वेषु॑ विह॒वेषु॒ वर्चो॒ वर्चो॑ विह॒वेषु॑ ।
4) वि॒ह॒वे ष्व॑स्त्वस्तु विह॒वेषु॑ विह॒वे ष्व॑स्तु ।
4) वि॒ह॒वेष्विति॑ वि - ह॒वेषु॑ ।
5) अ॒स्तु॒ व॒यं-वँ॒य म॑स्त्वस्तु व॒यम् ।
6) व॒य-न्त्वा᳚ त्वा व॒यं-वँ॒य-न्त्वा᳚ ।
7) त्वेन्धा॑ना॒ इन्धा॑ना स्त्वा॒ त्वेन्धा॑नाः ।
8) इन्धा॑ना स्त॒नुव॑-न्त॒नुव॒ मिन्धा॑ना॒ इन्धा॑ना स्त॒नुव᳚म् ।
9) त॒नुव॑-म्पुषेम पुषेम त॒नुव॑-न्त॒नुव॑-म्पुषेम ।
10) पु॒षे॒मेति॑ पुषेम ।
11) मह्य॑-न्नमन्ता-न्नमन्ता॒-म्मह्य॒-म्मह्य॑-न्नमन्ताम् ।
12) न॒म॒न्ता॒-म्प्र॒दिशः॑ प्र॒दिशो॑ नमन्ता-न्नमन्ता-म्प्र॒दिशः॑ ।
13) प्र॒दिश॒ श्चत॑स्र॒ श्चत॑स्रः प्र॒दिशः॑ प्र॒दिश॒ श्चत॑स्रः ।
13) प्र॒दिश॒ इति॑ प्र - दिशः॑ ।
14) चत॑स्र॒ स्त्वया॒ त्वया॒ चत॑स्र॒ श्चत॑स्र॒ स्त्वया᳚ ।
15) त्वया ऽद्ध्य॑क्षे॒णा द्ध्य॑क्षेण॒ त्वया॒ त्वया ऽद्ध्य॑क्षेण ।
16) अद्ध्य॑क्षेण॒ पृत॑नाः॒ पृत॑ना॒ अद्ध्य॑क्षे॒णा द्ध्य॑क्षेण॒ पृत॑नाः ।
16) अद्ध्य॑क्षे॒णेत्यधि॑ - अ॒क्षे॒ण॒ ।
17) पृत॑ना जयेम जयेम॒ पृत॑नाः॒ पृत॑ना जयेम ।
18) ज॒ये॒मेति॑ जयेम ।
19) मम॑ दे॒वा दे॒वा मम॒ मम॑ दे॒वाः ।
20) दे॒वा वि॑ह॒वे वि॑ह॒वे दे॒वा दे॒वा वि॑ह॒वे ।
21) वि॒ह॒वे स॑न्तु सन्तु विह॒वे वि॑ह॒वे स॑न्तु ।
21) वि॒ह॒व इति॑ वि - ह॒वे ।
22) स॒न्तु॒ सर्वे॒ सर्वे॑ सन्तु सन्तु॒ सर्वे᳚ ।
23) सर्व॒ इन्द्रा॑वन्त॒ इन्द्रा॑वन्त॒-स्सर्वे॒ सर्व॒ इन्द्रा॑वन्तः ।
24) इन्द्रा॑वन्तो म॒रुतो॑ म॒रुत॒ इन्द्रा॑वन्त॒ इन्द्रा॑वन्तो म॒रुतः॑ ।
24) इन्द्रा॑वन्त॒ इतीन्द्र॑ - व॒न्तः॒ ।
25) म॒रुतो॒ विष्णु॒-र्विष्णु॑-र्म॒रुतो॑ म॒रुतो॒ विष्णुः॑ ।
26) विष्णु॑ र॒ग्नि र॒ग्नि-र्विष्णु॒-र्विष्णु॑ र॒ग्निः ।
27) अ॒ग्निरित्य॒ग्निः ।
28) ममा॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-म्मम॒ ममा॒न्तरि॑क्षम् ।
29) अ॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रु ।
30) उ॒रु गो॒प-ङ्गो॒प मु॒रू॑रु गो॒पम् ।
31) गो॒प म॑स्त्वस्तु गो॒प-ङ्गो॒प म॑स्तु ।
32) अ॒स्तु॒ मह्य॒-म्मह्य॑ मस्त्वस्तु॒ मह्य᳚म् ।
33) मह्यं॒-वाँतो॒ वातो॒ मह्य॒-म्मह्यं॒-वाँतः॑ ।
34) वातः॑ पवता-म्पवतां॒-वाँतो॒ वातः॑ पवताम् ।
35) प॒व॒ता॒-ङ्कामे॒ कामे॑ पवता-म्पवता॒-ङ्कामे᳚ ।
36) कामे॑ अ॒स्मि-न्न॒स्मिन् कामे॒ कामे॑ अ॒स्मिन्न् ।
37) अ॒स्मिन्नित्य॒स्मिन्न् ।
38) मयि॑ दे॒वा दे॒वा मयि॒ मयि॑ दे॒वाः ।
39) दे॒वा द्रवि॑ण॒-न्द्रवि॑ण-न्दे॒वा दे॒वा द्रवि॑णम् ।
40) द्रवि॑ण॒ मा द्रवि॑ण॒-न्द्रवि॑ण॒ मा ।
41) आ य॑जन्तां-यँजन्ता॒ मा य॑जन्ताम् ।
42) य॒ज॒न्ता॒-म्मयि॒ मयि॑ यजन्तां-यँजन्ता॒-म्मयि॑ ।
43) मय्या॒शी रा॒शी-र्मयि॒ मय्या॒शीः ।
44) आ॒शी र॑स्त्व स्त्वा॒शी रा॒शी र॑स्तु ।
44) आ॒शीरित्या᳚ - शीः ।
45) अ॒स्तु॒ मयि॒ मय्य॑ स्त्वस्तु॒ मयि॑ ।
46) मयि॑ दे॒वहू॑ति-र्दे॒वहू॑ति॒-र्मयि॒ मयि॑ दे॒वहू॑तिः ।
47) दे॒वहू॑ति॒रिति॑ दे॒व - हू॒तिः॒ ।
48) दैव्या॒ होता॑रा॒ होता॑रा॒ दैव्या॒ दैव्या॒ होता॑रा ।
49) होता॑रा वनिषन्त वनिषन्त॒ होता॑रा॒ होता॑रा वनिषन्त ।
50) व॒नि॒ष॒न्त॒ पूर्वे॒ पूर्वे॑ वनिषन्त वनिषन्त॒ पूर्वे᳚ ।
॥ 29 ॥ (50/56)
1) पूर्वे ऽरि॑ष्टा॒ अरि॑ष्टाः॒ पूर्वे॒ पूर्वे ऽरि॑ष्टाः ।
2) अरि॑ष्टा-स्स्याम स्या॒मा रि॑ष्टा॒ अरि॑ष्टा-स्स्याम ।
3) स्या॒म॒ त॒नुवा॑ त॒नुवा᳚ स्याम स्याम त॒नुवा᳚ ।
4) त॒नुवा॑ सु॒वीरा᳚-स्सु॒वीरा᳚ स्त॒नुवा॑ त॒नुवा॑ सु॒वीराः᳚ ।
5) सु॒वीरा॒ इति॑ सु - वीराः᳚ ।
6) मह्यं॑-यँजन्तु यजन्तु॒ मह्य॒-म्मह्यं॑-यँजन्तु ।
7) य॒ज॒न्तु॒ मम॒ मम॑ यजन्तु यजन्तु॒ मम॑ ।
8) मम॒ यानि॒ यानि॒ मम॒ मम॒ यानि॑ ।
9) यानि॑ ह॒व्या ह॒व्या यानि॒ यानि॑ ह॒व्या ।
10) ह॒व्या ऽऽकू॑ति॒ राकू॑तिर्-ह॒व्या ह॒व्या ऽऽकू॑तिः ।
11) आकू॑ति-स्स॒त्या स॒त्या ऽऽकू॑ति॒ राकू॑ति-स्स॒त्या ।
11) आकू॑ति॒रित्या - कू॒तिः॒ ।
12) स॒त्या मन॑सो॒ मन॑स-स्स॒त्या स॒त्या मन॑सः ।
13) मन॑सो मे मे॒ मन॑सो॒ मन॑सो मे ।
14) मे॒ अ॒स्त्व॒स्तु॒ मे॒ मे॒ अ॒स्तु॒ ।
15) अ॒स्त्वित्य॑स्तु ।
16) एनो॒ मा मैन॒ एनो॒ मा ।
17) मा नि नि मा मा नि ।
18) नि गा᳚-ङ्गा॒-न्नि नि गा᳚म् ।
19) गा॒-ङ्क॒त॒म-त्क॑त॒म-द्गा᳚-ङ्गा-ङ्कत॒मत् ।
20) क॒त॒मच् च॒न च॒न क॑त॒म-त्क॑त॒मच् च॒न ।
21) च॒नाह म॒ह-ञ्च॒न च॒नाहम् ।
22) अ॒हं-विँश्वे॒ विश्वे॒ ऽह म॒हं-विँश्वे᳚ ।
23) विश्वे॑ देवासो देवासो॒ विश्वे॒ विश्वे॑ देवासः ।
24) दे॒वा॒सो॒ अध्यधि॑ देवासो देवासो॒ अधि॑ ।
25) अधि॑ वोचत वोच॒ता ध्यधि॑ वोचत ।
26) वो॒च॒ता॒ मे॒ मे॒ वो॒च॒त॒ वो॒च॒ता॒ मे॒ ।
27) म॒ इति॑ मे ।
28) देवी᳚ ष्षडुर्वी ष्षडुर्वी॒-र्देवी॒-र्देवी᳚ ष्षडुर्वीः ।
29) ष॒डु॒र्वी॒ रु॒रू॑रु ष॑डुर्वी ष्षडुर्वी रु॒रु ।
29) ष॒डु॒र्वी॒रिति॑ षट् - उ॒र्वीः॒ ।
30) उ॒रु णो॑ न उ॒रू॑रु णः॑ ।
31) नः॒ कृ॒णो॒त॒ कृ॒णो॒त॒ नो॒ नः॒ कृ॒णो॒त॒ ।
32) कृ॒णो॒त॒ विश्वे॒ विश्वे॑ कृणोत कृणोत॒ विश्वे᳚ ।
33) विश्वे॑ देवासो देवासो॒ विश्वे॒ विश्वे॑ देवासः ।
34) दे॒वा॒स॒ इ॒हे ह दे॑वासो देवास इ॒ह ।
35) इ॒ह वी॑रयद्ध्वं-वीँरयद्ध्व मि॒हे ह वी॑रयद्ध्वम् ।
36) वी॒र॒य॒द्ध्व॒मिति॑ वीरयद्ध्वम् ।
37) मा हा᳚स्महि हास्महि॒ मा मा हा᳚स्महि ।
38) हा॒स्म॒हि॒ प्र॒जया᳚ प्र॒जया॑ हास्महि हास्महि प्र॒जया᳚ ।
39) प्र॒जया॒ मा मा प्र॒जया᳚ प्र॒जया॒ मा ।
39) प्र॒जयेति॑ प्र - जया᳚ ।
40) मा त॒नूभि॑ स्त॒नूभि॒-र्मा मा त॒नूभिः॑ ।
41) त॒नूभि॒-र्मा मा त॒नूभि॑ स्त॒नूभि॒-र्मा ।
42) मा र॑धाम रधाम॒ मा मा र॑धाम ।
43) र॒धा॒म॒ द्वि॒ष॒ते द्वि॑ष॒ते र॑धाम रधाम द्विष॒ते ।
44) द्वि॒ष॒ते सो॑म सोम द्विष॒ते द्वि॑ष॒ते सो॑म ।
45) सो॒म॒ रा॒ज॒-न्रा॒ज॒-न्थ्सो॒म॒ सो॒म॒ रा॒ज॒न्न् ।
46) रा॒ज॒न्निति॑ राजन्न् ।
47) अ॒ग्नि-र्म॒न्यु-म्म॒न्यु म॒ग्नि र॒ग्नि-र्म॒न्युम् ।
48) म॒न्यु-म्प्र॑तिनु॒द-न्प्र॑तिनु॒द-न्म॒न्यु-म्म॒न्यु-म्प्र॑तिनु॒दन्न् ।
49) प्र॒ति॒नु॒द-न्पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्रतिनु॒द-न्प्र॑तिनु॒द-न्पु॒रस्ता᳚त् ।
49) प्र॒ति॒नु॒दन्निति॑ प्रति - नु॒दन्न् ।
50) पु॒रस्ता॒ दद॑ब्धो॒ अद॑ब्धः पु॒रस्ता᳚-त्पु॒रस्ता॒ दद॑ब्धः ।
॥ 30 ॥ (50/54)
1) अद॑ब्धो गो॒पा गो॒पा अद॑ब्धो॒ अद॑ब्धो गो॒पाः ।
2) गो॒पाः परि॒ परि॑ गो॒पा गो॒पाः परि॑ ।
2) गो॒पा इति॑ गो - पाः ।
3) परि॑ पाहि पाहि॒ परि॒ परि॑ पाहि ।
4) पा॒हि॒ नो॒ नः॒ पा॒हि॒ पा॒हि॒ नः॒ ।
5) न॒ स्त्व-न्त्व-न्नो॑ न॒स्त्वम् ।
6) त्वमिति॒ त्वम् ।
7) प्र॒त्यञ्चो॑ यन्तु यन्तु प्र॒त्यञ्चः॑ प्र॒त्यञ्चो॑ यन्तु ।
8) य॒न्तु॒ नि॒गुतो॑ नि॒गुतो॑ यन्तु यन्तु नि॒गुतः॑ ।
9) नि॒गुतः॒ पुनः॒ पुन॑-र्नि॒गुतो॑ नि॒गुतः॒ पुनः॑ ।
9) नि॒गुत॒ इति॑ नि - गुतः॑ ।
10) पुन॒ स्ते ते पुनः॒ पुन॒ स्ते ।
11) ते॑ ऽमा ऽमा ते ते॑ ऽमा ।
12) अ॒मैषा॑ मेषा म॒मा ऽमैषा᳚म् ।
13) ए॒षा॒-ञ्चि॒त्त-ञ्चि॒त्त मे॑षा मेषा-ञ्चि॒त्तम् ।
14) चि॒त्त-म्प्र॒बुधा᳚ प्र॒बुधा॑ चि॒त्त-ञ्चि॒त्त-म्प्र॒बुधा᳚ ।
15) प्र॒बुधा॒ वि वि प्र॒बुधा᳚ प्र॒बुधा॒ वि ।
15) प्र॒बुधेति॑ प्र - बुधा᳚ ।
16) वि ने॑श-न्नेश॒-द्वि वि ने॑शत् ।
17) ने॒श॒दिति॑ नेशत् ।
18) धा॒ता धा॑तृ॒णा-न्धा॑तृ॒णा-न्धा॒ता धा॒ता धा॑तृ॒णाम् ।
19) धा॒तृ॒णा-म्भुव॑नस्य॒ भुव॑नस्य धातृ॒णा-न्धा॑तृ॒णा-म्भुव॑नस्य ।
20) भुव॑नस्य॒ यो यो भुव॑नस्य॒ भुव॑नस्य॒ यः ।
21) य स्पति॒ष् पति॒-र्यो य स्पतिः॑ ।
22) पति॑-र्दे॒व-न्दे॒व-म्पति॒ष् पति॑-र्दे॒वम् ।
23) दे॒वग्ं स॑वि॒तार(ग्म्॑) सवि॒तार॑-न्दे॒व-न्दे॒वग्ं स॑वि॒तार᳚म् ।
24) स॒वि॒तार॑ मभिमाति॒षाह॑ मभिमाति॒षाह(ग्म्॑) सवि॒तार(ग्म्॑) सवि॒तार॑ मभिमाति॒षाह᳚म् ।
25) अ॒भि॒मा॒ति॒षाह॒मित्य॑भिमाति - साह᳚म् ।
26) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् ।
27) य॒ज्ञ म॒श्विना॒ ऽश्विना॑ य॒ज्ञं-यँ॒ज्ञ म॒श्विना᳚ ।
28) अ॒श्वि नो॒भोभा ऽश्विना॒ ऽश्विनो॒भा ।
29) उ॒भा बृह॒स्पति॒-र्बृह॒स्पति॑ रु॒भोभा बृह॒स्पतिः॑ ।
30) बृह॒स्पति॑-र्दे॒वा दे॒वा बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाः ।
31) दे॒वाः पा᳚न्तु पान्तु दे॒वा दे॒वाः पा᳚न्तु ।
32) पा॒न्तु॒ यज॑मानं॒-यँज॑मान-म्पान्तु पान्तु॒ यज॑मानम् ।
33) यज॑मान-न्न्य॒र्था-न्न्य॒र्था-द्यज॑मानं॒-यँज॑मान-न्न्य॒र्थात् ।
34) न्य॒र्थादिति॑ नि - अ॒र्थात् ।
35) उ॒रु॒व्यचा॑ नो न उरु॒व्यचा॑ उरु॒व्यचा॑ नः ।
35) उ॒रु॒व्यचा॒इत्यु॑रु - व्यचाः᳚ ।
36) नो॒ म॒हि॒षो म॑हि॒षो नो॑ नो महि॒षः ।
37) म॒हि॒ष-श्शर्म॒ शर्म॑ महि॒षो म॑हि॒ष-श्शर्म॑ ।
38) शर्म॑ यग्ंस-द्यग्ंस॒च्छर्म॒ शर्म॑ यग्ंसत् ।
39) य॒(ग्म्॒)स॒ द॒स्मि-न्न॒स्मिन्. य(ग्म्॑)स-द्यग्ंस द॒स्मिन्न् ।
40) अ॒स्मिन्. हवे॒ हवे॑ अ॒स्मि-न्न॒स्मिन्. हवे᳚ ।
41) हवे॑ पुरुहू॒तः पु॑रुहू॒तो हवे॒ हवे॑ पुरुहू॒तः ।
42) पु॒रु॒हू॒तः पु॑रु॒क्षु पु॑रु॒क्षु पु॑रुहू॒तः पु॑रुहू॒तः पु॑रु॒क्षु ।
42) पु॒रु॒हू॒त इति॑ पुरु - हू॒तः ।
43) पु॒रु॒क्ष्विति॑ पुरु॒क्षु ।
44) स नो॑ न॒-स्स स नः॑ ।
45) नः॒ प्र॒जायै᳚ प्र॒जायै॑ नो नः प्र॒जायै᳚ ।
46) प्र॒जायै॑ हर्यश्व हर्यश्व प्र॒जायै᳚ प्र॒जायै॑ हर्यश्व ।
46) प्र॒जाया॒ इति॑ प्र - जायै᳚ ।
47) ह॒र्य॒श्व॒ मृ॒ड॒य॒ मृ॒ड॒य॒ ह॒र्य॒श्व॒ ह॒र्य॒श्व॒ मृ॒ड॒य॒ ।
47) ह॒र्य॒श्वेति॑ हरि - अ॒श्व॒ ।
48) मृ॒ड॒ येन्द्रेन्द्र॑ मृडय मृड॒येन्द्र॑ ।
49) इन्द्र॒ मा मेन्द्रेन्द्र॒ मा ।
50) मा नो॑ नो॒ मा मा नः॑ ।
॥ 31 ॥ (50/57)
1) नो॒ री॒रि॒षो॒ री॒रि॒षो॒ नो॒ नो॒ री॒रि॒षः॒ ।
2) री॒रि॒षो॒ मा मा री॑रिषो रीरिषो॒ मा ।
3) मा परा॒ परा॒ मा मा परा᳚ ।
4) परा॑ दा दाः॒ परा॒ परा॑ दाः ।
5) दा॒ इति॑ दाः ।
6) ये नो॑ नो॒ ये ये नः॑ ।
7) न॒-स्स॒पत्ना᳚-स्स॒पत्ना॑ नो न-स्स॒पत्नाः᳚ ।
8) स॒पत्ना॒ अपाप॑ स॒पत्ना᳚-स्स॒पत्ना॒ अप॑ ।
9) अप॒ ते ते अपाप॒ ते ।
10) ते भ॑वन्तु भवन्तु॒ ते ते भ॑वन्तु ।
11) भ॒व॒ न्त्वि॒न्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या᳚-म्भवन्तु भव न्त्विन्द्रा॒ग्निभ्या᳚म् ।
12) इ॒न्द्रा॒ग्निभ्या॒ मवा वे᳚न्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या॒ मव॑ ।
12) इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् ।
13) अव॑ बाधामहे बाधाम॒हे ऽवाव॑ बाधामहे ।
14) बा॒धा॒म॒हे॒ ताग् ता-न्बा॑धामहे बाधामहे॒ तान् ।
15) तानिति॒ तान् ।
16) वस॑वो रु॒द्रा रु॒द्रा वस॑वो॒ वस॑वो रु॒द्राः ।
17) रु॒द्रा आ॑दि॒त्या आ॑दि॒त्या रु॒द्रा रु॒द्रा आ॑दि॒त्याः ।
18) आ॒दि॒त्या उ॑परि॒स्पृश॑ मुपरि॒स्पृश॑ मादि॒त्या आ॑दि॒त्या उ॑परि॒स्पृश᳚म् ।
19) उ॒प॒रि॒स्पृश॑-म्मा मोपरि॒स्पृश॑ मुपरि॒स्पृश॑-म्मा ।
19) उ॒प॒रि॒स्पृश॒मित्यु॑परि - स्पृश᳚म् ।
20) मो॒ग्र मु॒ग्र-म्मा॑ मो॒ग्रम् ।
21) उ॒ग्र-ञ्चेत्ता॑र॒-ञ्चेत्ता॑र मु॒ग्र मु॒ग्र-ञ्चेत्ता॑रम् ।
22) चेत्ता॑र मधिरा॒ज म॑धिरा॒ज-ञ्चेत्ता॑र॒-ञ्चेत्ता॑र मधिरा॒जम् ।
23) अ॒धि॒रा॒ज म॑क्र-न्नक्र-न्नधिरा॒ज म॑धिरा॒ज म॑क्रन्न् ।
23) अ॒धि॒रा॒जमित्य॑धि - रा॒जम् ।
24) अ॒क्र॒न्नित्य॑क्रन्न् ।
25) अ॒र्वाञ्च॒ मिन्द्र॒ मिन्द्र॑ म॒र्वाञ्च॑ म॒र्वाञ्च॒ मिन्द्र᳚म् ।
26) इन्द्र॑ म॒मुतो॑ अ॒मुत॒ इन्द्र॒ मिन्द्र॑ म॒मुतः॑ ।
27) अ॒मुतो॑ हवामहे हवामहे अ॒मुतो॑ अ॒मुतो॑ हवामहे ।
28) ह॒वा॒म॒हे॒ यो यो ह॑वामहे हवामहे॒ यः ।
29) यो गो॒जि-द्गो॒जि-द्यो यो गो॒जित् ।
30) गो॒जि-द्ध॑न॒जि-द्ध॑न॒जि-द्गो॒जि-द्गो॒जि-द्ध॑न॒जित् ।
30) गो॒जिदिति॑ गो - जित् ।
31) ध॒न॒जि द॑श्व॒जि द॑श्व॒जि-द्ध॑न॒जि-द्ध॑न॒जि द॑श्व॒जित् ।
31) ध॒न॒जिदिति॑ धन - जित् ।
32) अ॒श्व॒जि-द्यो यो अ॑श्व॒जि द॑श्व॒जि-द्यः ।
32) अ॒श्व॒जिदित्य॑श्व - जित् ।
33) य इति॒ यः ।
34) इ॒म-न्नो॑ न इ॒म मि॒म-न्नः॑ ।
35) नो॒ य॒ज्ञं-यँ॒ज्ञ-न्नो॑ नो य॒ज्ञम् ।
36) य॒ज्ञं-विँ॑ह॒वे वि॑ह॒वे य॒ज्ञं-यँ॒ज्ञं-विँ॑ह॒वे ।
37) वि॒ह॒वे जु॑षस्व जुषस्व विह॒वे वि॑ह॒वे जु॑षस्व ।
37) वि॒ह॒व इति॑ वि - ह॒वे ।
38) जु॒ष॒स्वा॒ स्यास्य जु॑षस्व जुषस्वा॒स्य ।
39) अ॒स्य कु॑र्मः कुर्मो अ॒स्यास्य कु॑र्मः ।
40) कु॒र्मो॒ ह॒रि॒वो॒ ह॒रि॒वः॒ कु॒र्मः॒ कु॒र्मो॒ ह॒रि॒वः॒ ।
41) ह॒रि॒वो॒ मे॒दिन॑-म्मे॒दिन(ग्म्॑) हरिवो हरिवो मे॒दिन᳚म् ।
41) ह॒रि॒व॒ इति॑ हरि - वः॒ ।
42) मे॒दिन॑-न्त्वा त्वा मे॒दिन॑-म्मे॒दिन॑-न्त्वा ।
43) त्वेति॑ त्वा ।
॥ 32 ॥ (43/51)
॥ अ. 14 ॥
1) अ॒ग्ने-र्म॑न्वे मन्वे अ॒ग्ने र॒ग्ने-र्म॑न्वे ।
2) म॒न्वे॒ प्र॒थ॒मस्य॑ प्रथ॒मस्य॑ मन्वे मन्वे प्रथ॒मस्य॑ ।
3) प्र॒थ॒मस्य॒ प्रचे॑तसः॒ प्रचे॑तसः प्रथ॒मस्य॑ प्रथ॒मस्य॒ प्रचे॑तसः ।
4) प्रचे॑तसो॒ यं-यँ-म्प्रचे॑तसः॒ प्रचे॑तसो॒ यम् ।
4) प्रचे॑तस॒ इति॒ प्र - चे॒त॒सः॒ ।
5) य-म्पाञ्च॑जन्य॒-म्पाञ्च॑जन्यं॒-यंँ य-म्पाञ्च॑जन्यम् ।
6) पाञ्च॑जन्य-म्ब॒हवो॑ ब॒हवः॒ पाञ्च॑जन्य॒-म्पाञ्च॑जन्य-म्ब॒हवः॑ ।
6) पाञ्च॑जन्य॒मिति॒ पाञ्च॑ - ज॒न्य॒म् ।
7) ब॒हवः॑ समि॒न्धते॑ समि॒न्धते॑ ब॒हवो॑ ब॒हवः॑ समि॒न्धते᳚ ।
8) स॒मि॒न्धत॒ इति॑ सम् - इ॒न्धते᳚ ।
9) विश्व॑स्यां-विँ॒शि वि॒शि विश्व॑स्यां॒-विँश्व॑स्यां-विँ॒शि ।
10) वि॒शि प्र॑विविशि॒वाग्ंस॑-म्प्रविविशि॒वाग्ंसं॑-विँ॒शि वि॒शि प्र॑विविशि॒वाग्ंस᳚म् ।
11) प्र॒वि॒वि॒शि॒वाग्ंस॑ मीमह ईमहे प्रविविशि॒वाग्ंस॑-म्प्रविविशि॒वाग्ंस॑ मीमहे ।
11) प्र॒वि॒वि॒शि॒वाग्ंस॒मिति॑ प्र - वि॒वि॒शि॒वाग्ंस᳚म् ।
12) ई॒म॒हे॒ स स ई॑मह ईमहे॒ सः ।
13) स नो॑ न॒-स्स स नः॑ ।
14) नो॒ मु॒ञ्च॒तु॒ मु॒ञ्च॒तु॒ नो॒ नो॒ मु॒ञ्च॒तु॒ ।
15) मु॒ञ्च॒ त्वग्ंह॑सो॒ अग्ंह॑सो मुञ्चतु मुञ्च॒ त्वग्ंह॑सः ।
16) अग्ंह॑स॒ इत्यग्ंह॑सः ।
17) यस्ये॒द मि॒दं-यँस्य॒ यस्ये॒दम् ।
18) इ॒द-म्प्रा॒ण-त्प्रा॒ण दि॒द मि॒द-म्प्रा॒णत् ।
19) प्रा॒ण-न्नि॑मि॒ष-न्नि॑मि॒ष-त्प्रा॒ण-त्प्रा॒ण-न्नि॑मि॒षत् ।
19) प्रा॒णदिति॑ प्र - अ॒नत् ।
20) नि॒मि॒ष-द्य-द्य-न्नि॑मि॒ष-न्नि॑मि॒ष-द्यत् ।
20) नि॒मि॒षदिति॑ नि - मि॒षत् ।
21) यदेज॒ त्येज॑ति॒ य-द्यदेज॑ति ।
22) एज॑ति॒ यस्य॒ यस्यैज॒ त्येज॑ति॒ यस्य॑ ।
23) यस्य॑ जा॒त-ञ्जा॒तं-यँस्य॒ यस्य॑ जा॒तम् ।
24) जा॒त-ञ्जन॑मान॒-ञ्जन॑मान-ञ्जा॒त-ञ्जा॒त-ञ्जन॑मानम् ।
25) जन॑मान-ञ्च च॒ जन॑मान॒-ञ्जन॑मान-ञ्च ।
26) च॒ केव॑ल॒-ङ्केव॑ल-ञ्च च॒ केव॑लम् ।
27) केव॑ल॒मिति॒ केव॑लम् ।
28) स्तौ म्य॒ग्नि म॒ग्निग्ग् स्तौमि॒ स्तौ म्य॒ग्निम् ।
29) अ॒ग्नि-न्ना॑थि॒तो ना॑थि॒तो अ॒ग्नि म॒ग्नि-न्ना॑थि॒तः ।
30) ना॒थि॒तो जो॑हवीमि जोहवीमि नाथि॒तो ना॑थि॒तो जो॑हवीमि ।
31) जो॒ह॒वी॒मि॒ स स जो॑हवीमि जोहवीमि॒ सः ।
32) स नो॑ न॒-स्स स नः॑ ।
33) नो॒ मु॒ञ्च॒तु॒ मु॒ञ्च॒तु॒ नो॒ नो॒ मु॒ञ्च॒तु॒ ।
34) मु॒ञ्च॒ त्वग्ंह॑सो॒ अग्ंह॑सो मुञ्चतु मुञ्च॒ त्वग्ंह॑सः ।
35) अग्ंह॑स॒ इत्यग्ंह॑सः ।
36) इन्द्र॑स्य मन्ये मन्य॒ इन्द्र॒ स्येन्द्र॑स्य मन्ये ।
37) म॒न्ये॒ प्र॒थ॒मस्य॑ प्रथ॒मस्य॑ मन्ये मन्ये प्रथ॒मस्य॑ ।
38) प्र॒थ॒मस्य॒ प्रचे॑तसः॒ प्रचे॑तसः प्रथ॒मस्य॑ प्रथ॒मस्य॒ प्रचे॑तसः ।
39) प्रचे॑तसो वृत्र॒घ्नो वृ॑त्र॒घ्नः प्रचे॑तसः॒ प्रचे॑तसो वृत्र॒घ्नः ।
39) प्रचे॑तस॒ इति॒ प्र - चे॒त॒सः॒ ।
40) वृ॒त्र॒घ्न-स्स्तोमा॒-स्स्तोमा॑ वृत्र॒घ्नो वृ॑त्र॒घ्न-स्स्तोमाः᳚ ।
40) वृ॒त्र॒घ्न इति॑ वृत्र - घ्नः ।
41) स्तोमा॒ उपोप॒ स्तोमा॒-स्स्तोमा॒ उप॑ ।
42) उप॒ मा-म्मा मुपोप॒ माम् ।
43) मा मु॒पागु॑ रु॒पागु॒-र्मा-म्मा मु॒पागुः॑ ।
44) उ॒पागु॒रित्यु॑प - आगुः॑ ।
45) यो दा॒शुषो॑ दा॒शुषो॒ यो यो दा॒शुषः॑ ।
46) दा॒शुषः॑ सु॒कृतः॑ सु॒कृतो॑ दा॒शुषो॑ दा॒शुषः॑ सु॒कृतः॑ ।
47) सु॒कृतो॒ हव॒(ग्म्॒) हव(ग्म्॑) सु॒कृतः॑ सु॒कृतो॒ हव᳚म् ।
47) सु॒कृत॒ इति॑ सु - कृतः॑ ।
48) हव॒ मुपोप॒ हव॒(ग्म्॒) हव॒ मुप॑ ।
49) उप॒ गन्ता॒ गन्तोपोप॒ गन्ता᳚ ।
50) गन्ता॒ स स गन्ता॒ गन्ता॒ सः ।
॥ 33 ॥ (50/58)
1) स नो॑ न॒-स्स स नः॑ ।
2) नो॒ मु॒ञ्च॒तु॒ मु॒ञ्च॒तु॒ नो॒ नो॒ मु॒ञ्च॒तु॒ ।
3) मु॒ञ्च॒ त्वग्ंह॑सो॒ अग्ंह॑सो मुञ्चतु मुञ्च॒ त्वग्ंह॑सः ।
4) अग्ंह॑स॒ इत्यग्ंह॑सः ।
5) य-स्स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒मं-योँ य-स्स॑ङ्ग्रा॒मम् ।
6) स॒ङ्ग्रा॒म-न्नय॑ति॒ नय॑ति सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-न्नय॑ति ।
6) स॒ङ्ग्रा॒ममिति॑ सम् - ग्रा॒मम् ।
7) नय॑ति॒ सग्ं स-न्नय॑ति॒ नय॑ति॒ सम् ।
8) सं-वँ॒शी व॒शी सग्ं सं-वँ॒शी ।
9) व॒शी यु॒धे यु॒धे व॒शी व॒शी यु॒धे ।
10) यु॒धे यो यो यु॒धे यु॒धे यः ।
11) यः पु॒ष्टानि॑ पु॒ष्टानि॒ यो यः पु॒ष्टानि॑ ।
12) पु॒ष्टानि॑ सग्ंसृ॒जति॑ सग्ंसृ॒जति॑ पु॒ष्टानि॑ पु॒ष्टानि॑ सग्ंसृ॒जति॑ ।
13) स॒(ग्म्॒)सृ॒जति॑ त्र॒याणि॑ त्र॒याणि॑ सग्ंसृ॒जति॑ सग्ंसृ॒जति॑ त्र॒याणि॑ ।
13) स॒(ग्म्॒)सृ॒जतीति॑ सं - सृ॒जति॑ ।
14) त्र॒याणीति॑ त्र॒याणि॑ ।
15) स्तौमीन्द्र॒ मिन्द्र॒(ग्ग्॒) स्तौमि॒ स्तौमीन्द्र᳚म् ।
16) इन्द्र॑-न्नाथि॒तो ना॑थि॒त इन्द्र॒ मिन्द्र॑-न्नाथि॒तः ।
17) ना॒थि॒तो जो॑हवीमि जोहवीमि नाथि॒तो ना॑थि॒तो जो॑हवीमि ।
18) जो॒ह॒वी॒मि॒ स स जो॑हवीमि जोहवीमि॒ सः ।
19) स नो॑ न॒-स्स स नः॑ ।
20) नो॒ मु॒ञ्च॒तु॒ मु॒ञ्च॒तु॒ नो॒ नो॒ मु॒ञ्च॒तु॒ ।
21) मु॒ञ्च॒त्वग्ंह॑सो॒ अग्ंह॑सो मुञ्चतु मुञ्च॒त्वग्ंह॑सः ।
22) अग्ंह॑स॒ इत्यग्ंह॑सः ।
23) म॒न्वे वां᳚-वाँ-म्म॒न्वे म॒न्वे वा᳚म् ।
24) वा॒-म्मि॒त्रा॒व॒रु॒णा॒ मि॒त्रा॒व॒रु॒णा॒ वां॒-वाँ॒-म्मि॒त्रा॒व॒रु॒णा॒ ।
25) मि॒त्रा॒व॒रु॒णा॒ तस्य॒ तस्य॑ मित्रावरुणा मित्रावरुणा॒ तस्य॑ ।
25) मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ ।
26) तस्य॑ वित्तं-विँत्त॒-न्तस्य॒ तस्य॑ वित्तम् ।
27) वि॒त्त॒(ग्म्॒) सत्यौ॑जसा॒ सत्यौ॑जसा वित्तं-विँत्त॒(ग्म्॒) सत्यौ॑जसा ।
28) सत्यौ॑जसा दृग्ंहणा दृग्ंहणा॒ सत्यौ॑जसा॒ सत्यौ॑जसा दृग्ंहणा ।
28) सत्यौ॑ज॒सेति॒ सत्य॑ - ओ॒ज॒सा॒ ।
29) दृ॒(ग्म्॒)ह॒णा॒ यं-यँ-न्दृ(ग्म्॑)हणा दृग्ंहणा॒ यम् ।
30) य-न्नु॒देथे॑ नु॒देथे॒ यं-यँ-न्नु॒देथे᳚ ।
31) नु॒देथे॒ इति॑ नु॒देथे᳚ ।
32) या राजा॑न॒(ग्म्॒) राजा॑नं॒-याँ या राजा॑नम् ।
33) राजा॑नग्ं स॒रथ(ग्म्॑) स॒रथ॒(ग्म्॒) राजा॑न॒(ग्म्॒) राजा॑नग्ं स॒रथ᳚म् ।
34) स॒रथं॑-याँ॒थो या॒थ-स्स॒रथ(ग्म्॑) स॒रथं॑-याँ॒थः ।
34) स॒रथ॒मिति॑ स - रथ᳚म् ।
35) या॒थ उ॑ग्रोग्रा या॒थो या॒थ उ॑ग्रा ।
36) उ॒ग्रा॒ ता तोग्रो᳚ग्रा॒ ता ।
37) ता नो॑ न॒ स्ता ता नः॑ ।
38) नो॒ मु॒ञ्च॒त॒-म्मु॒ञ्च॒त॒-न्नो॒ नो॒ मु॒ञ्च॒त॒म् ।
39) मु॒ञ्च॒त॒ माग॑स॒ आग॑सो मुञ्चत-म्मुञ्चत॒ माग॑सः ।
40) आग॑स॒ इत्याग॑सः ।
41) यो वां᳚-वाँं॒-योँ यो वा᳚म् ।
42) वा॒(ग्म्॒) रथो॒ रथो॑ वां-वाँ॒(ग्म्॒) रथः॑ ।
43) रथ॑ ऋ॒जुर॑श्मिर्-ऋ॒जुर॑श्मी॒ रथो॒ रथ॑ ऋ॒जुर॑श्मिः ।
44) ऋ॒जुर॑श्मि-स्स॒त्यध॑र्मा स॒त्यध॑र्म॒ र्जुर॑श्मिर्-ऋ॒जुर॑श्मि-स्स॒त्यध॑र्मा ।
44) ऋ॒जुर॑श्मि॒रित्यृ॒जु - र॒श्मिः॒ ।
45) स॒त्यध॑र्मा॒ मिथु॒ मिथु॑ स॒त्यध॑र्मा स॒त्यध॑र्मा॒ मिथु॑ ।
45) स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ ।
46) मिथु॒श् चर॑न्त॒-ञ्चर॑न्त॒-म्मिथु॒ मिथु॒श् चर॑न्तम् ।
47) चर॑न्त मुप॒यात् यु॑प॒याति॒ चर॑न्त॒-ञ्चर॑न्त मुप॒याति॑ ।
48) उ॒प॒याति॑ दू॒षय॑-न्दू॒षय॑-न्नुप॒यात् यु॑प॒याति॑ दू॒षयन्न्॑ ।
48) उ॒प॒यातीत्यु॑प - याति॑ ।
49) दू॒षय॒न्निति॑ दू॒षयन्न्॑ ।
50) स्तौमि॑ मि॒त्रावरु॑णा मि॒त्रावरु॑णा॒ स्तौमि॒ स्तौमि॑ मि॒त्रावरु॑णा ।
॥ 34 ॥ (50/58)
1) मि॒त्रावरु॑णा नाथि॒तो ना॑थि॒तो मि॒त्रावरु॑णा मि॒त्रावरु॑णा नाथि॒तः ।
1) मि॒त्रावरु॒णेति॑ मि॒त्रा - वरु॑णा ।
2) ना॒थि॒तो जो॑हवीमि जोहवीमि नाथि॒तो ना॑थि॒तो जो॑हवीमि ।
3) जो॒ह॒वी॒मि॒ तौ तौ जो॑हवीमि जोहवीमि॒ तौ ।
4) तौ नो॑ न॒ स्तौ तौ नः॑ ।
5) नो॒ मु॒ञ्च॒त॒-म्मु॒ञ्च॒त॒-न्नो॒ नो॒ मु॒ञ्च॒त॒म् ।
6) मु॒ञ्च॒त॒ माग॑स॒ आग॑सो मुञ्चत-म्मुञ्चत॒ माग॑सः ।
7) आग॑स॒ इत्याग॑सः ।
8) वा॒यो-स्स॑वि॒तु-स्स॑वि॒तु-र्वा॒यो-र्वा॒यो-स्स॑वि॒तुः ।
9) स॒वि॒तु-र्वि॒दथा॑नि वि॒दथा॑नि सवि॒तु-स्स॑वि॒तु-र्वि॒दथा॑नि ।
10) वि॒दथा॑नि मन्महे मन्महे वि॒दथा॑नि वि॒दथा॑नि मन्महे ।
11) म॒न्म॒हे॒ यौ यौ म॑न्महे मन्महे॒ यौ ।
12) या वा᳚त्म॒न् वदा᳚त्म॒न् व-द्यौ या वा᳚त्म॒न्वत् ।
13) आ॒त्म॒न्व-द्बि॑भृ॒तो बि॑भृ॒त आ᳚त्म॒न् वदा᳚त्म॒न्व-द्बि॑भृ॒तः ।
13) आ॒त्म॒न्वदित्या᳚त्मन्न् - वत् ।
14) बि॒भृ॒तो यौ यौ बि॑भृ॒तो बि॑भृ॒तो यौ ।
15) यौ च॑ च॒ यौ यौ च॑ ।
16) च॒ रक्ष॑तो॒ रक्ष॑तश्च च॒ रक्ष॑तः ।
17) रक्ष॑त॒ इति॒ रक्ष॑तः ।
18) यौ विश्व॑स्य॒ विश्व॑स्य॒ यौ यौ विश्व॑स्य ।
19) विश्व॑स्य परि॒भू प॑रि॒भू विश्व॑स्य॒ विश्व॑स्य परि॒भू ।
20) प॒रि॒भू ब॑भू॒वतु॑-र्बभू॒वतुः॑ परि॒भू प॑रि॒भू ब॑भू॒वतुः॑ ।
20) प॒रि॒भू इति॑ परि - भूः ।
21) ब॒भू॒वतु॒ स्तौ तौ ब॑भू॒वतु॑-र्बभू॒वतु॒ स्तौ ।
22) तौ नो॑ न॒ स्तौ तौ नः॑ ।
23) नो॒ मु॒ञ्च॒त॒-म्मु॒ञ्च॒त॒-न्नो॒ नो॒ मु॒ञ्च॒त॒म् ।
24) मु॒ञ्च॒त॒ माग॑स॒ आग॑सो मुञ्चत-म्मुञ्चत॒ माग॑सः ।
25) आग॑स॒ इत्याग॑सः ।
26) उप॒ श्रेष्ठा॒-श्श्रेष्ठा॒ उपोप॒ श्रेष्ठाः᳚ ।
27) श्रेष्ठा॑ नो न॒-श्श्रेष्ठा॒-श्श्रेष्ठा॑ नः ।
28) न॒ आ॒शिष॑ आ॒शिषो॑ नो न आ॒शिषः॑ ।
29) आ॒शिषो॑ दे॒वयो᳚-र्दे॒वयो॑ रा॒शिष॑ आ॒शिषो॑ दे॒वयोः᳚ ।
29) आ॒शिष॒इत्या᳚ - शिषः॑ ।
30) दे॒वयो॒-र्धर्मे॒ धर्मे॑ दे॒वयो᳚-र्दे॒वयो॒-र्धर्मे᳚ ।
31) धर्मे॑ अस्थिर-न्नस्थिर॒-न्धर्मे॒ धर्मे॑ अस्थिरन्न् ।
32) अ॒स्थि॒र॒न्नित्य॑स्थिरन्न् ।
33) स्तौमि॑ वा॒युं-वाँ॒युग्ग् स्तौमि॒ स्तौमि॑ वा॒युम् ।
34) वा॒युग्ं स॑वि॒तार(ग्म्॑) सवि॒तारं॑-वाँ॒युं-वाँ॒युग्ं स॑वि॒तार᳚म् ।
35) स॒वि॒तार॑-न्नाथि॒तो ना॑थि॒त-स्स॑वि॒तार(ग्म्॑) सवि॒तार॑-न्नाथि॒तः ।
36) ना॒थि॒तो जो॑हवीमि जोहवीमि नाथि॒तो ना॑थि॒तो जो॑हवीमि ।
37) जो॒ह॒वी॒मि॒ तौ तौ जो॑हवीमि जोहवीमि॒ तौ ।
38) तौ नो॑ न॒ स्तौ तौ नः॑ ।
39) नो॒ मु॒ञ्च॒त॒-म्मु॒ञ्च॒त॒-न्नो॒ नो॒ मु॒ञ्च॒त॒म् ।
40) मु॒ञ्च॒त॒ माग॑स॒ आग॑सो मुञ्चत-म्मुञ्चत॒ माग॑सः ।
41) आग॑स॒ इत्याग॑सः ।
42) र॒थीत॑मौ रथी॒नाग्ं र॑थी॒नाग्ं र॒थीत॑मौ र॒थीत॑मौ रथी॒नाम् ।
42) र॒थीत॑मा॒विति॑ र॒थि - त॒मौ॒ ।
43) र॒थी॒ना म॑ह्वे अह्वे रथी॒नाग्ं र॑थी॒ना म॑ह्वे ।
44) अ॒ह्व॒ ऊ॒तय॑ ऊ॒तये॑ अह्वे अह्व ऊ॒तये᳚ ।
45) ऊ॒तये॒ शुभ॒ग्ं॒ शुभ॑ मू॒तय॑ ऊ॒तये॒ शुभ᳚म् ।
46) शुभ॒-ङ्गमि॑ष्ठौ॒ गमि॑ष्ठौ॒ शुभ॒ग्ं॒ शुभ॒-ङ्गमि॑ष्ठौ ।
47) गमि॑ष्ठौ सु॒यमे॑भि-स्सु॒यमे॑भि॒-र्गमि॑ष्ठौ॒ गमि॑ष्ठौ सु॒यमे॑भिः ।
48) सु॒यमे॑भि॒ रश्वै॒ रश्वै᳚-स्सु॒यमे॑भि-स्सु॒यमे॑भि॒ रश्वैः᳚ ।
48) सु॒यमे॑भि॒रिति॑ सु - यमे॑भिः ।
49) अश्वै॒रित्यश्वैः᳚ ।
50) ययो᳚-र्वां-वाँं॒-यँयो॒-र्ययो᳚-र्वाम् ।
॥ 35 ॥ (50/56)
1) वा॒-न्दे॒वौ॒ दे॒वौ॒ वां॒-वाँ॒-न्दे॒वौ॒ ।
2) दे॒वौ॒ दे॒वेषु॑ दे॒वेषु॑ देवौ देवौ दे॒वेषु॑ ।
3) दे॒वे ष्वनि॑शित॒ मनि॑शित-न्दे॒वेषु॑ दे॒वे ष्वनि॑शितम् ।
4) अनि॑शित॒ मोज॒ ओजो ऽनि॑शित॒ मनि॑शित॒ मोजः॑ ।
4) अनि॑शित॒मित्यनि॑ - शि॒त॒म् ।
5) ओज॒ स्तौ ता वोज॒ ओज॒ स्तौ ।
6) तौ नो॑ न॒ स्तौ तौ नः॑ ।
7) नो॒ मु॒ञ्च॒त॒-म्मु॒ञ्च॒त॒-न्नो॒ नो॒ मु॒ञ्च॒त॒म् ।
8) मु॒ञ्च॒त॒ माग॑स॒ आग॑सो मुञ्चत-म्मुञ्चत॒ माग॑सः ।
9) आग॑स॒ इत्याग॑सः ।
10) यदया॑त॒ मया॑तं॒-यँ-द्यदया॑तम् ।
11) अया॑तं-वँह॒तुं-वँ॑ह॒तु मया॑त॒ मया॑तं-वँह॒तुम् ।
12) व॒ह॒तुग्ं सू॒र्याया᳚-स्सू॒र्याया॑ वह॒तुं-वँ॑ह॒तुग्ं सू॒र्यायाः᳚ ।
13) सू॒र्याया᳚ स्त्रिच॒क्रेण॑ त्रिच॒क्रेण॑ सू॒र्याया᳚-स्सू॒र्याया᳚ स्त्रिच॒क्रेण॑ ।
14) त्रि॒च॒क्रेण॑ स॒(ग्म्॒)सद(ग्म्॑) स॒(ग्म्॒)सद॑-न्त्रिच॒क्रेण॑ त्रिच॒क्रेण॑ स॒(ग्म्॒)सद᳚म् ।
14) त्रि॒च॒क्रेणेति॑ त्रि - च॒क्रेण॑ ।
15) स॒(ग्म्॒)सद॑ मि॒च्छमा॑ना वि॒च्छमा॑नौ स॒(ग्म्॒)सद(ग्म्॑) स॒(ग्म्॒)सद॑ मि॒च्छमा॑नौ ।
15) स॒(ग्म्॒)सद॒मिति॑ सम् - सद᳚म् ।
16) इ॒च्छमा॑ना॒विती॒च्छमा॑नौ ।
17) स्तौमि॑ दे॒वौ दे॒वौ स्तौमि॒ स्तौमि॑ दे॒वौ ।
18) दे॒वा व॒श्विना॑ व॒श्विनौ॑ दे॒वौ दे॒वा व॒श्विनौ᳚ ।
19) अ॒श्विनौ॑ नाथि॒तो ना॑थि॒तो अ॒श्विना॑ व॒श्विनौ॑ नाथि॒तः ।
20) ना॒थि॒तो जो॑हवीमि जोहवीमि नाथि॒तो ना॑थि॒तो जो॑हवीमि ।
21) जो॒ह॒वी॒मि॒ तौ तौ जो॑हवीमि जोहवीमि॒ तौ ।
22) तौ नो॑ न॒ स्तौ तौ नः॑ ।
23) नो॒ मु॒ञ्च॒त॒-म्मु॒ञ्च॒त॒-न्नो॒ नो॒ मु॒ञ्च॒त॒म् ।
24) मु॒ञ्च॒त॒ माग॑स॒ आग॑सो मुञ्चत-म्मुञ्चत॒ माग॑सः ।
25) आग॑स॒ इत्याग॑सः ।
26) म॒रुता᳚-म्मन्वे मन्वे म॒रुता᳚-म्म॒रुता᳚-म्मन्वे ।
27) म॒न्वे॒ अध्यधि॑ मन्वे मन्वे॒ अधि॑ ।
28) अधि॑ नो नो॒ अध्यधि॑ नः ।
29) नो॒ ब्रु॒व॒न्तु॒ ब्रु॒व॒न्तु॒ नो॒ नो॒ ब्रु॒व॒न्तु॒ ।
30) ब्रु॒व॒न्तु॒ प्र प्र ब्रु॑वन्तु ब्रुवन्तु॒ प्र ।
31) प्रेमा मि॒मा-म्प्र प्रेमाम् ।
32) इ॒मां-वाँचं॒-वाँच॑ मि॒मा मि॒मां-वाँच᳚म् ।
33) वाचं॒-विँश्वां॒-विँश्वां॒-वाँचं॒-वाँचं॒-विँश्वा᳚म् ।
34) विश्वा॑ मव न्त्ववन्तु॒ विश्वां॒-विँश्वा॑ मवन्तु ।
35) अ॒व॒न्तु॒ विश्वे॒ विश्वे॑ ऽवन्त्ववन्तु॒ विश्वे᳚ ।
36) विश्व॒ इति॒ विश्वे᳚ ।
37) आ॒शून्. हु॑वे हुव आ॒शू ना॒शून्. हु॑वे ।
38) हु॒वे॒ सु॒यमा᳚-न्थ्सु॒यमान्॑. हुवे हुवे सु॒यमान्॑ ।
39) सु॒यमा॑ नू॒तय॑ ऊ॒तये॑ सु॒यमा᳚-न्थ्सु॒यमा॑ नू॒तये᳚ ।
39) सु॒यमा॒निति॑ सु - यमान्॑ ।
40) ऊ॒तये॒ ते त ऊ॒तय॑ ऊ॒तये॒ ते ।
41) ते नो॑ न॒ स्ते ते नः॑ ।
42) नो॒ मु॒ञ्च॒न्तु॒ मु॒ञ्च॒न्तु॒ नो॒ नो॒ मु॒ञ्च॒न्तु॒ ।
43) मु॒ञ्च॒ न्त्वेन॑स॒ एन॑सो मुञ्चन्तु मुञ्च॒ न्त्वेन॑सः ।
44) एन॑स॒ इत्येन॑सः ।
45) ति॒ग्म मायु॑ध॒ मायु॑ध-न्ति॒ग्म-न्ति॒ग्म मायु॑धम् ।
46) आयु॑धं-वीँडि॒तं-वीँ॑डि॒त मायु॑ध॒ मायु॑धं-वीँडि॒तम् ।
47) वी॒डि॒तग्ं सह॑स्व॒-थ्सह॑स्व-द्वीडि॒तं-वीँ॑डि॒तग्ं सह॑स्वत् ।
48) सह॑स्व-द्दि॒व्य-न्दि॒व्यग्ं सह॑स्व॒-थ्सह॑स्व-द्दि॒व्यम् ।
49) दि॒व्यग्ं शर्ध॒-श्शर्धो॑ दि॒व्य-न्दि॒व्यग्ं शर्धः॑ ।
50) शर्धः॒ पृत॑नासु॒ पृत॑नासु॒ शर्ध॒-श्शर्धः॒ पृत॑नासु ।
॥ 36 ॥ (50/54)
1) पृत॑नासु जि॒ष्णु जि॒ष्णु पृत॑नासु॒ पृत॑नासु जि॒ष्णु ।
2) जि॒ष्ण्विति॑ जि॒ष्णु ।
3) स्तौमि॑ दे॒वा-न्दे॒वा-न्थ्स्तौमि॒ स्तौमि॑ दे॒वान् ।
4) दे॒वा-न्म॒रुतो॑ म॒रुतो॑ दे॒वा-न्दे॒वा-न्म॒रुतः॑ ।
5) म॒रुतो॑ नाथि॒तो ना॑थि॒तो म॒रुतो॑ म॒रुतो॑ नाथि॒तः ।
6) ना॒थि॒तो जो॑हवीमि जोहवीमि नाथि॒तो ना॑थि॒तो जो॑हवीमि ।
7) जो॒ह॒वी॒मि॒ ते ते जो॑हवीमि जोहवीमि॒ ते ।
8) ते नो॑ न॒ स्ते ते नः॑ ।
9) नो॒ मु॒ञ्च॒न्तु॒ मु॒ञ्च॒न्तु॒ नो॒ नो॒ मु॒ञ्च॒न्तु॒ ।
10) मु॒ञ्च॒ न्त्वेन॑स॒ एन॑सो मुञ्चन्तु मुञ्च॒ न्त्वेन॑सः ।
11) एन॑स॒ इत्येन॑सः ।
12) दे॒वाना᳚-म्मन्वे मन्वे दे॒वाना᳚-न्दे॒वाना᳚-म्मन्वे ।
13) म॒न्वे॒ अध्यधि॑ मन्वे मन्वे॒ अधि॑ ।
14) अधि॑ नो नो॒ अध्यधि॑ नः ।
15) नो॒ ब्रु॒व॒न्तु॒ ब्रु॒व॒न्तु॒ नो॒ नो॒ ब्रु॒व॒न्तु॒ ।
16) ब्रु॒व॒न्तु॒ प्र प्र ब्रु॑वन्तु ब्रुवन्तु॒ प्र ।
17) प्रेमा मि॒मा-म्प्र प्रेमाम् ।
18) इ॒मां-वाँचं॒-वाँच॑ मि॒मा मि॒मां-वाँच᳚म् ।
19) वाचं॒-विँश्वां॒-विँश्वां॒-वाँचं॒-वाँचं॒-विँश्वा᳚म् ।
20) विश्वा॑ मव न्त्ववन्तु॒ विश्वां॒-विँश्वा॑ मवन्तु ।
21) अ॒व॒न्तु॒ विश्वे॒ विश्वे॑ ऽव-न्त्ववन्तु॒ विश्वे᳚ ।
22) विश्व॒ इति॒ विश्वे᳚ ।
23) आ॒शून्. हु॑वे हुव आ॒शू ना॒शून्. हु॑वे ।
24) हु॒वे॒ सु॒यमा᳚-न्थ्सु॒यमान्॑. हुवे हुवे सु॒यमान्॑ ।
25) सु॒यमा॑ नू॒तय॑ ऊ॒तये॑ सु॒यमा᳚-न्थ्सु॒यमा॑ नू॒तये᳚ ।
25) सु॒यमा॒निति॑ सु - यमान्॑ ।
26) ऊ॒तये॒ ते त ऊ॒तय॑ ऊ॒तये॒ ते ।
27) ते नो॑ न॒ स्ते ते नः॑ ।
28) नो॒ मु॒ञ्च॒न्तु॒ मु॒ञ्च॒न्तु॒ नो॒ नो॒ मु॒ञ्च॒न्तु॒ ।
29) मु॒ञ्च॒ न्त्वेन॑स॒ एन॑सो मुञ्चन्तु मुञ्च॒ न्त्वेन॑सः ।
30) एन॑स॒ इत्येन॑सः ।
31) यदि॒द मि॒दं-यँ-द्यदि॒दम् ।
32) इ॒द-म्मा॑ मे॒द मि॒द-म्मा᳚ ।
33) मा॒ ऽभि॒शोच॑ त्यभि॒शोच॑ति मा मा ऽभि॒शोच॑ति ।
34) अ॒भि॒शोच॑ति॒ पौरु॑षेयेण॒ पौरु॑षेयेणा भि॒शोच॑त्य भि॒शोच॑ति॒ पौरु॑षेयेण ।
34) अ॒भि॒शोच॒तीत्य॑भि - शोच॑ति ।
35) पौरु॑षेयेण॒ दैव्ये॑न॒ दैव्ये॑न॒ पौरु॑षेयेण॒ पौरु॑षेयेण॒ दैव्ये॑न ।
36) दैव्ये॒नेति॒ दैव्ये॑न ।
37) स्तौमि॒ विश्वा॒न्॒. विश्वा॒-न्थ्स्तौमि॒ स्तौमि॒ विश्वान्॑ ।
38) विश्वा᳚-न्दे॒वा-न्दे॒वान्. विश्वा॒न्॒. विश्वा᳚-न्दे॒वान् ।
39) दे॒वा-न्ना॑थि॒तो ना॑थि॒तो दे॒वा-न्दे॒वा-न्ना॑थि॒तः ।
40) ना॒थि॒तो जो॑हवीमि जोहवीमि नाथि॒तो ना॑थि॒तो जो॑हवीमि ।
41) जो॒ह॒वी॒मि॒ ते ते जो॑हवीमि जोहवीमि॒ ते ।
42) ते नो॑ न॒ स्ते ते नः॑ ।
43) नो॒ मु॒ञ्च॒न्तु॒ मु॒ञ्च॒न्तु॒ नो॒ नो॒ मु॒ञ्च॒न्तु॒ ।
44) मु॒ञ्च॒ न्त्वेन॑स॒ एन॑सो मुञ्चन्तु मुञ्च॒ न्त्वेन॑सः ।
45) एन॑स॒ इत्येन॑सः ।
46) अनु॑ नो नो॒ अन्वनु॑ नः ।
47) नो॒ ऽद्याद्य नो॑ नो॒ ऽद्य ।
48) अ॒द्या नु॑मति॒ रनु॑मति र॒द्याद्या नु॑मतिः ।
49) अनु॑मति॒ रन्वन् वनु॑मति॒ रनु॑मति॒ रनु॑ ।
49) अनु॑मति॒रियनु॑ - म॒तिः॒ ।
50) अन्विदि दन् वन् वित् ।
॥ 37 ॥ (50/53)
1) इद॑नुमते ऽनुमत॒ इदि द॑नुमते ।
2) अ॒नु॒म॒ते॒ त्व-न्त्व म॑नुमते ऽनुमते॒ त्वम् ।
2) अ॒नु॒म॒त॒ इत्य॑नु - म॒ते॒ ।
3) त्वं-वैँ᳚श्वान॒रो वै᳚श्वान॒र स्त्व-न्त्वं-वैँ᳚श्वान॒रः ।
4) वै॒श्वा॒न॒रो नो॑ नो वैश्वान॒रो वै᳚श्वान॒रो नः॑ ।
5) न॒ ऊ॒त्योत्या नो॑ न ऊ॒त्या ।
6) ऊ॒त्या पृ॒ष्टः पृ॒ष्ट ऊ॒त्योत्या पृ॒ष्टः ।
7) पृ॒ष्टो दि॒वि दि॒वि पृ॒ष्टः पृ॒ष्टो दि॒वि ।
8) दि॒वीति॑ दि॒वि ।
9) ये अप्र॑थेता॒ मप्र॑थेतां॒-येँ ये अप्र॑थेताम् ।
9) ये इति॒ ये ।
10) अप्र॑थेता॒ ममि॑तेभि॒ रमि॑तेभि॒ रप्र॑थेता॒ मप्र॑थेता॒ ममि॑तेभिः ।
11) अमि॑तेभि॒ रोजो॑भि॒ रोजो॑भि॒ रमि॑तेभि॒ रमि॑तेभि॒ रोजो॑भिः ।
12) ओजो॑भि॒-र्ये ये ओजो॑भि॒ रोजो॑भि॒-र्ये ।
12) ओजो॑भि॒रित्योजः॑ - भिः॒ ।
13) ये प्र॑ति॒ष्ठे प्र॑ति॒ष्ठे ये ये प्र॑ति॒ष्ठे ।
13) ये इति॒ ये ।
14) प्र॒ति॒ष्ठे अभ॑वता॒ मभ॑वता-म्प्रति॒ष्ठे प्र॑ति॒ष्ठे अभ॑वताम् ।
14) प्र॒ति॒ष्ठे इति॑ प्रति - स्थे ।
15) अभ॑वतां॒-वँसू॑नां॒-वँसू॑ना॒ मभ॑वता॒ मभ॑वतां॒-वँसू॑नाम् ।
16) वसू॑ना॒मिति॒ वसू॑नाम् ।
17) स्तौमि॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी स्तौमि॒ स्तौमि॒ द्यावा॑पृथि॒वी ।
18) द्यावा॑पृथि॒वी ना॑थि॒तो ना॑थि॒तो द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ना॑थि॒तः ।
18) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
19) ना॒थि॒तो जो॑हवीमि जोहवीमि नाथि॒तो ना॑थि॒तो जो॑हवीमि ।
20) जो॒ह॒वी॒मि॒ ते ते जो॑हवीमि जोहवीमि॒ ते ।
21) ते नो॑ न॒ स्ते ते नः॑ ।
21) ते इति॒ ते ।
22) नो॒ मु॒ञ्च॒त॒-म्मु॒ञ्च॒त॒-न्नो॒ नो॒ मु॒ञ्च॒त॒म् ।
23) मु॒ञ्च॒त॒ मग्ंह॑सो॒ अग्ंह॑सो मुञ्चत-म्मुञ्चत॒ मग्ंह॑सः ।
24) अग्ंह॑स॒ इत्यग्ंह॑सः ।
25) उर्वी॑ रोदसी रोदसी॒ उर्वी॒ उर्वी॑ रोदसी ।
25) उर्वी॒ इत्युर्वी᳚ ।
26) रो॒द॒सी॒ वरि॑वो॒ वरि॑वो रोदसी रोदसी॒ वरि॑वः ।
26) रो॒द॒सी॒ इति॑ रोदसी ।
27) वरि॑वः कृणोत-ङ्कृणोतं॒-वँरि॑वो॒ वरि॑वः कृणोतम् ।
28) कृ॒णो॒त॒-ङ्क्षेत्र॑स्य॒ क्षेत्र॑स्य कृणोत-ङ्कृणोत॒-ङ्क्षेत्र॑स्य ।
29) क्षेत्र॑स्य पत्नी पत्नी॒ क्षेत्र॑स्य॒ क्षेत्र॑स्य पत्नी ।
30) प॒त्नी॒ अध्यधि॑ पत्नी पत्नी॒ अधि॑ ।
30) प॒त्नी॒ इति॑ पत्नी ।
31) अधि॑ नो नो॒ अध्यधि॑ नः ।
32) नो॒ ब्रू॒या॒त॒-म्ब्रू॒या॒त॒-न्नो॒ नो॒ ब्रू॒या॒त॒म् ।
33) ब्रू॒या॒त॒मिति॑ ब्रूयातम् ।
34) स्तौमि॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी स्तौमि॒ स्तौमि॒ द्यावा॑पृथि॒वी ।
35) द्यावा॑पृथि॒वी ना॑थि॒तो ना॑थि॒तो द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ना॑थि॒तः ।
35) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
36) ना॒थि॒तो जो॑हवीमि जोहवीमि नाथि॒तो ना॑थि॒तो जो॑हवीमि ।
37) जो॒ह॒वी॒मि॒ ते ते जो॑हवीमि जोहवीमि॒ ते ।
38) ते नो॑ न॒ स्ते ते नः॑ ।
38) ते इति॒ ते ।
39) नो॒ मु॒ञ्च॒त॒-म्मु॒ञ्च॒त॒-न्नो॒ नो॒ मु॒ञ्च॒त॒म् ।
40) मु॒ञ्च॒त॒ मग्ंह॑सो॒ अग्ंह॑सो मुञ्चत-म्मुञ्चत॒ मग्ंह॑सः ।
41) अग्ंह॑स॒ इत्यग्ंह॑सः ।
42) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
43) ते॒ व॒यं-वँ॒य-न्ते॑ ते व॒यम् ।
44) व॒य-म्पु॑रुष॒त्रा पु॑रुष॒त्रा व॒यं-वँ॒य-म्पु॑रुष॒त्रा ।
45) पु॒रु॒ष॒त्रा य॑विष्ठ यविष्ठ पुरुष॒त्रा पु॑रुष॒त्रा य॑विष्ठ ।
45) पु॒रु॒ष॒त्रेति॑ पुरुष - त्रा ।
46) य॒वि॒ष्ठावि॑द्वा॒(ग्म्॒)सो ऽवि॑द्वाग्ंसो यविष्ठ यवि॒ष्ठावि॑द्वाग्ंसः ।
47) अवि॑द्वाग्ंस श्चकृ॒म च॑कृ॒मावि॑द्वा॒(ग्म्॒)सो ऽवि॑द्वाग्ंस श्चकृ॒म ।
48) च॒कृ॒मा क-त्कच् च॑कृ॒म च॑कृ॒मा कत् ।
49) कच् च॒न च॒न क-त्कच् च॒न ।
50) च॒नाग॒ आग॑ श्च॒न च॒नागः॑ ।
॥ 38 ॥ (50/63)
1) आग॒ इत्यागः॑ ।
2) कृ॒धी सु सु कृ॒धि कृ॒धी सु ।
3) स्व॑स्माग्ं अ॒स्मा-न्थ्सु स्व॑स्मान् ।
4) अ॒स्माग्ं अदि॑ते॒ रदि॑ते र॒स्माग्ं अ॒स्माग्ं अदि॑तेः ।
5) अदि॑ते॒ रना॑गा॒ अना॑गा॒ अदि॑ते॒ रदि॑ते॒ रना॑गाः ।
6) अना॑गा॒ वि व्यना॑गा॒ अना॑गा॒ वि ।
7) व्येना॒(ग्ग्॒) स्येना(ग्म्॑)सि॒ वि व्येना(ग्म्॑)सि ।
8) एना(ग्म्॑)सि शिश्रथ-श्शिश्रथ॒ एना॒(ग्ग्॒) स्येना(ग्म्॑)सि शिश्रथः ।
9) शि॒श्र॒थो॒ विष्व॒ग् विष्व॑क् छिश्रथ-श्शिश्रथो॒ विष्व॑क् ।
10) विष्व॑गग्ने अग्ने॒ विष्व॒ग् विष्व॑गग्ने ।
11) अ॒ग्न॒ इत्य॑ग्ने ।
12) यथा॑ ह ह॒ यथा॒ यथा॑ ह ।
13) ह॒ त-त्त द्ध॑ ह॒ तत् ।
14) त-द्व॑सवो वसव॒ स्त-त्त-द्व॑सवः ।
15) व॒स॒वो॒ गौ॒र्य॑-ङ्गौ॒र्यं॑-वँसवो वसवो गौ॒र्य᳚म् ।
16) गौ॒र्य॑-ञ्चिच् चि-द्गौ॒र्य॑-ङ्गौ॒र्य॑-ञ्चित् ।
17) चि॒-त्प॒दि प॒दि चि॑च् चि-त्प॒दि ।
18) प॒दि षि॒ताग्ं सि॒ता-म्प॒दि प॒दि षि॒ताम् ।
19) सि॒ता ममु॑ञ्च॒ता मु॑ञ्चत सि॒ताग्ं सि॒ता ममु॑ञ्चत ।
20) अमु॑ञ्चता यजत्रा यजत्रा॒ अमु॑ञ्च॒ता मु॑ञ्चता यजत्राः ।
21) य॒ज॒त्रा॒ इति॑ यजत्राः ।
22) ए॒वा त्व-न्त्व मे॒वैवा त्वम् ।
23) त्व म॒स्म द॒स्म-त्त्व-न्त्व म॒स्मत् ।
24) अ॒स्म-त्प्र प्रास्म द॒स्म-त्प्र ।
25) प्र मु॑ञ्च मुञ्च॒ प्र प्र मु॑ञ्च ।
26) मु॒ञ्चा॒ वि वि मु॑ञ्च मुञ्चा॒ वि ।
27) व्यग्ंहो ऽग्ंहो॒ वि व्यग्ंहः॑ ।
28) अग्ंहः॒ प्र प्राग्ंहो ऽग्ंहः॒ प्र ।
29) प्राता᳚र्यतारि॒ प्र प्राता॑रि ।
30) अ॒ता॒ र्य॒ग्ने॒ अ॒ग्ने॒ अ॒ता॒ र्य॒ता॒ र्य॒ग्ने॒ ।
31) अ॒ग्ने॒ प्र॒त॒रा-म्प्र॑त॒रा म॑ग्ने अग्ने प्रत॒राम् ।
32) प्र॒त॒रा-न्नो॑ नः प्रत॒रा-म्प्र॑त॒रा-न्नः॑ ।
32) प्र॒त॒रामिति॑ प्र - त॒राम् ।
33) न॒ आयु॒ रायु॑-र्नो न॒ आयुः॑ ।
34) आयु॒रित्यायुः॑ ।
॥ 39 ॥ (34, 35)
॥ अ. 15 ॥