View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्रद्धा सूक्तम्

(तै. ब्रा. 2.8.8.6)

श्र॒द्धाया॒-ऽग्नि-स्समि॑ध्यते ।
श्र॒द्धया॑ विन्दते ह॒विः ।
श्र॒द्धा-म्भग॑स्य मू॒र्धनि॑ ।
वच॒सा-ऽऽवे॑दयामसि ।
प्रि॒यग्ग् श्र॑द्धे॒ दद॑तः ।
प्रि॒यग्ग् श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒य-म्भो॒जेषु॒ यज्व॑सु ॥

इ॒द-म्म॑ उदि॒त-ङ्कृ॑धि ।
यथा॑ दे॒वा असु॑रेषु ।
श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
ए॒व-म्भो॒जेषु॒ यज्व॑सु ।
अ॒स्माक॑मुदि॒त-ङ्कृ॑धि ।
श्र॒द्धा-न्दे॑वा॒ यज॑मानाः ।
वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धाग्ं हृ॑द॒य्य॑या-ऽऽकू᳚त्या ।
श्र॒द्धया॑ हूयते ह॒विः ।
श्र॒द्धा-म्प्रा॒तर्​ह॑वामहे ॥

श्र॒द्धा-म्म॒ध्यन्दि॑न॒-म्परि॑ ।
श्र॒द्धाग्ं सूर्य॑स्य नि॒मृचि॑ ।
श्रद्धे॒ श्रद्धा॑पये॒ह मा᳚ ।
श्र॒द्धा दे॒वानधि॑वस्ते ।
श्र॒द्धा विश्व॑मि॒द-ञ्जग॑त् ।
श्र॒द्धा-ङ्काम॑स्य मा॒तरम्᳚ ।
ह॒विषा॑ वर्धयामसि ।




Browse Related Categories: