1) आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यो॒ भुव॑द्वद्भ्य आदि॒त्येभ्य॑ आदि॒त्येभ्यो॒ भुव॑द्वद्भ्यः ।
2) भुव॑द्वद्भ्य श्च॒रु-ञ्च॒रु-म्भुव॑द्वद्भ्यो॒ भुव॑द्वद्भ्य श्च॒रुम् ।
2) भुव॑द्वद्भ्य॒ इति॒ भुव॑द्वत् - भ्यः॒ ।
3) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
4) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
5) व॒पे॒-द्भूति॑कामो॒ भूति॑कामो वपे-द्वपे॒-द्भूति॑कामः ।
6) भूति॑काम आदि॒त्या आ॑दि॒त्या भूति॑कामो॒ भूति॑काम आदि॒त्याः ।
6) भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ ।
7) आ॒दि॒त्या वै वा आ॑दि॒त्या आ॑दि॒त्या वै ।
8) वा ए॒त मे॒तं-वैँ वा ए॒तम् ।
9) ए॒त-म्भूत्यै॒ भूत्या॑ ए॒त मे॒त-म्भूत्यै᳚ ।
10) भूत्यै॒ प्रति॒ प्रति॒ भूत्यै॒ भूत्यै॒ प्रति॑ ।
11) प्रति॑ नुदन्ते नुदन्ते॒ प्रति॒ प्रति॑ नुदन्ते ।
12) नु॒द॒न्ते॒ यो यो नु॑दन्ते नुदन्ते॒ यः ।
13) यो ऽल॒ मलं॒-योँ यो ऽल᳚म् ।
14) अल॒-म्भूत्यै॒ भूत्या॒ अल॒ मल॒-म्भूत्यै᳚ ।
15) भूत्यै॒ स-न्थ्स-न्भूत्यै॒ भूत्यै॒ सन्न् ।
16) स-न्भूति॒-म्भूति॒ग्ं॒ स-न्थ्स-न्भूति᳚म् ।
17) भूति॒-न्न न भूति॒-म्भूति॒-न्न ।
18) न प्रा॒प्नोति॑ प्रा॒प्नोति॒ न न प्रा॒प्नोति॑ ।
19) प्रा॒प्नो त्या॑दि॒त्या ना॑दि॒त्या-न्प्रा॒प्नोति॑ प्रा॒प्नो त्या॑दि॒त्यान् ।
19) प्रा॒प्नोतीति॑ प्र - आ॒प्नोति॑ ।
20) आ॒दि॒त्या ने॒वैवादि॒त्या ना॑दि॒त्या ने॒व ।
21) ए॒व भुव॑द्वतो॒ भुव॑द्वत ए॒वैव भुव॑द्वतः ।
22) भुव॑द्वत॒-स्स्वेन॒ स्वेन॒ भुव॑द्वतो॒ भुव॑द्वत॒-स्स्वेन॑ ।
22) भुव॑द्वत॒ इति॒ भुव॑त् - व॒तः॒ ।
23) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
24) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
24) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
25) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
26) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
27) त ए॒वैव ते त ए॒व ।
28) ए॒वैन॑ मेन मे॒ वैवैन᳚म् ।
29) ए॒न॒-म्भूति॒-म्भूति॑ मेन मेन॒-म्भूति᳚म् ।
30) भूति॑-ङ्गमयन्ति गमयन्ति॒ भूति॒-म्भूति॑-ङ्गमयन्ति ।
31) ग॒म॒य॒न्ति॒ भव॑ति॒ भव॑ति गमयन्ति गमयन्ति॒ भव॑ति ।
32) भव॑ त्ये॒वैव भव॑ति॒ भव॑ त्ये॒व ।
33) ए॒वादि॒त्येभ्य॑ आदि॒त्येभ्य॑ ए॒वैवादि॒त्येभ्यः॑ ।
34) आ॒दि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यो धा॒रय॑द्वद्भ्य आदि॒त्येभ्य॑ आदि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यः ।
35) धा॒रय॑द्वद्भ्य श्च॒रु-ञ्च॒रु-न्धा॒रय॑द्वद्भ्यो धा॒रय॑द्वद्भ्य श्च॒रुम् ।
35) धा॒रय॑द्वद्भ्य॒ इति॑ धा॒रय॑द्वत् - भ्यः॒ ।
36) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
37) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
38) व॒पे॒ दप॑रु॒द्धो ऽप॑रुद्धो वपे-द्वपे॒ दप॑रुद्धः ।
39) अप॑रुद्धो वा॒ वा ऽप॑रु॒द्धो ऽप॑रुद्धो वा ।
39) अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ ।
40) वा॒ ऽप॒रु॒द्ध्यमा॑नो ऽपरु॒द्ध्यमा॑नो वा वा ऽपरु॒द्ध्यमा॑नः ।
41) अ॒प॒रु॒द्ध्यमा॑नो वा वा ऽपरु॒द्ध्यमा॑नो ऽपरु॒द्ध्यमा॑नो वा ।
41) अ॒प॒रु॒द्ध्यमा॑न॒ इत्य॑प - रु॒ध्यमा॑नः ।
42) वा॒ ऽऽदि॒त्या आ॑दि॒त्या वा॑ वा ऽऽदि॒त्याः ।
43) आ॒दि॒त्या वै वा आ॑दि॒त्या आ॑दि॒त्या वै ।
44) वा अ॑परो॒द्धारो॑ ऽपरो॒द्धारो॒ वै वा अ॑परो॒द्धारः॑ ।
45) अ॒प॒रो॒द्धार॑ आदि॒त्या आ॑दि॒त्या अ॑परो॒द्धारो॑ ऽपरो॒द्धार॑ आदि॒त्याः ।
45) अ॒प॒रो॒द्धार॒ इत्य॑प - रो॒द्धारः॑ ।
46) आ॒दि॒त्या अ॑वगमयि॒तारो॑ ऽवगमयि॒तार॑ आदि॒त्या आ॑दि॒त्या अ॑वगमयि॒तारः॑ ।
47) अ॒व॒ग॒म॒यि॒तार॑ आदि॒त्या ना॑दि॒त्या न॑वगमयि॒तारो॑ ऽवगमयि॒तार॑ आदि॒त्यान् ।
47) अ॒व॒ग॒म॒यि॒तार॒ इत्य॑व - ग॒म॒यि॒तारः॑ ।
48) आ॒दि॒त्या ने॒वै वादि॒त्या ना॑दि॒त्या ने॒व ।
49) ए॒व धा॒रय॑द्वतो धा॒रय॑द्वत ए॒वैव धा॒रय॑द्वतः ।
50) धा॒रय॑द्वत॒-स्स्वेन॒ स्वेन॑ धा॒रय॑द्वतो धा॒रय॑द्वत॒-स्स्वेन॑ ।
50) धा॒रय॑द्वत॒ इति॑ धा॒रय॑त् - व॒तः॒ ।
॥ 1 ॥ (50/61)
1) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
2) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
2) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
3) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
4) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
5) त ए॒वैव ते त ए॒व ।
6) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
7) ए॒नं॒-विँ॒शि वि॒श्ये॑न मेनं-विँ॒शि ।
8) वि॒शि दा᳚द्ध्रति दाद्ध्रति वि॒शि वि॒शि दा᳚द्ध्रति ।
9) दा॒द्ध्र॒ त्य॒न॒प॒रु॒द्ध्यो॑ ऽनपरु॒द्ध्यो दा᳚द्ध्रति दाद्ध्र त्यनपरु॒द्ध्यः ।
10) अ॒न॒प॒रु॒द्ध्यो भ॑वति भव त्यनपरु॒द्ध्यो॑ ऽनपरु॒द्ध्यो भ॑वति ।
10) अ॒न॒प॒रु॒द्ध्य इत्य॑नप - रु॒द्ध्यः ।
11) भ॒व॒ त्यदि॒ते ऽदि॑ते भवति भव॒ त्यदि॑ते ।
12) अदि॒ते ऽन्वन्वदि॒ते ऽदि॒ते ऽनु॑ ।
13) अनु॑ मन्यस्व मन्य॒स्वा न्वनु॑ मन्यस्व ।
14) म॒न्य॒स्वे तीति॑ मन्यस्व मन्य॒स्वे ति॑ ।
15) इत्य॑परु॒द्ध्यमा॑नो ऽपरु॒द्ध्यमा॑न॒ इती त्य॑परु॒द्ध्यमा॑नः ।
16) अ॒प॒रु॒द्ध्यमा॑नो ऽस्यास्या परु॒द्ध्यमा॑नो ऽपरु॒द्ध्यमा॑नो ऽस्य ।
16) अ॒प॒रु॒द्ध्यमा॑न॒ इत्य॑प - रु॒द्ध्यमा॑नः ।
17) अ॒स्य॒ प॒द-म्प॒द म॑स्यास्य प॒दम् ।
18) प॒द मा प॒द-म्प॒द मा ।
19) आ द॑दीत ददी॒ता द॑दीत ।
20) द॒दी॒ते॒ य मि॒य-न्द॑दीत ददीते॒ यम् ।
21) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
22) वा अदि॑ति॒ रदि॑ति॒-र्वै वा अदि॑तिः ।
23) अदि॑ति रि॒य मि॒य मदि॑ति॒ रदि॑ति रि॒यम् ।
24) इ॒य मे॒वैवे य मि॒य मे॒व ।
25) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
26) अ॒स्मै॒ रा॒ज्यग्ं रा॒ज्य म॑स्मा अस्मै रा॒ज्यम् ।
27) रा॒ज्य मन्वनु॑ रा॒ज्यग्ं रा॒ज्य मनु॑ ।
28) अनु॑ मन्यते मन्य॒ते ऽन्वनु॑ मन्यते ।
29) म॒न्य॒ते॒ स॒त्या स॒त्या म॑न्यते मन्यते स॒त्या ।
30) स॒त्या ऽऽशीरा॒शी-स्स॒त्या स॒त्या ऽऽशीः ।
31) आ॒शी रिती त्या॒शी रा॒शी रिति॑ ।
31) आ॒शीरित्या᳚ - शीः ।
32) इत्या॑हा॒हे तीत्या॑ह ।
33) आ॒ह॒ स॒त्याग्ं स॒त्या मा॑हाह स॒त्याम् ।
34) स॒त्या मे॒वैव स॒त्याग्ं स॒त्या मे॒व ।
35) ए॒वाशिष॑ मा॒शिष॑ मे॒वैवाशिष᳚म् ।
36) आ॒शिष॑-ङ्कुरुते कुरुत आ॒शिष॑ मा॒शिष॑-ङ्कुरुते ।
36) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
37) कु॒रु॒त॒ इ॒हे ह कु॑रुते कुरुत इ॒ह ।
38) इ॒ह मनो॒ मन॑ इ॒हे ह मनः॑ ।
39) मन॒ इतीति॒ मनो॒ मन॒ इति॑ ।
40) इत्या॑हा॒हे तीत्या॑ह ।
41) आ॒ह॒ प्र॒जाः प्र॒जा आ॑हाह प्र॒जाः ।
42) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व ।
42) प्र॒जा इति॑ प्र - जाः ।
43) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
44) अ॒स्मै॒ सम॑नस॒-स्सम॑नसो ऽस्मा अस्मै॒ सम॑नसः ।
45) सम॑नसः करोति करोति॒ सम॑नस॒-स्सम॑नसः करोति ।
45) सम॑नस॒ इति॒ स - म॒न॒सः॒ ।
46) क॒रो॒ त्युपोप॑ करोति करो॒ त्युप॑ ।
47) उप॒ प्र प्रोपोप॒ प्र ।
48) प्रे ते॑ त॒ प्र प्रे त॑ ।
49) इ॒त॒ म॒रु॒तो॒ म॒रु॒त॒ इ॒ते॒ त॒ म॒रु॒तः॒ ।
50) म॒रु॒त॒-स्सु॒दा॒न॒व॒-स्सु॒दा॒न॒वो॒ म॒रु॒तो॒ म॒रु॒त॒-स्सु॒दा॒न॒वः॒ ।
॥ 2 ॥ (50/57)
1) सु॒दा॒न॒व॒ ए॒नैना सु॑दानव-स्सुदानव ए॒ना ।
1) सु॒दा॒न॒व॒ इति॑ सु - दा॒न॒वः॒ ।
2) ए॒ना वि॒श्पति॑ना वि॒श्पति॑ नै॒नैना वि॒श्पति॑ना ।
3) वि॒श्पति॑ना॒ ऽभ्य॑भि वि॒श्पति॑ना वि॒श्पति॑ना॒ ऽभि ।
4) अ॒भ्य॑मु म॒मु म॒भ्या᳚(1॒)भ्य॑मुम् ।
5) अ॒मुग्ं राजा॑न॒ग्ं॒ राजा॑न म॒मु म॒मुग्ं राजा॑नम् ।
6) राजा॑न॒ मितीति॒ राजा॑न॒ग्ं॒ राजा॑न॒ मिति॑ ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒ह॒ मा॒रु॒ती मा॑रु॒ त्या॑हाह मारु॒ती ।
9) मा॒रु॒ती वै वै मा॑रु॒ती मा॑रु॒ती वै ।
10) वै वि-ड्वि-ड्वै वै विट् ।
11) वि-ड्ज्ये॒ष्ठो ज्ये॒ष्ठो वि-ड्वि-ड्ज्ये॒ष्ठः ।
12) ज्ये॒ष्ठो वि॒श्पति॑-र्वि॒श्पति॑-र्ज्ये॒ष्ठो ज्ये॒ष्ठो वि॒श्पतिः॑ ।
13) वि॒श्पति॑-र्वि॒शा वि॒शा वि॒श्पति॑-र्वि॒श्पति॑-र्वि॒शा ।
14) वि॒शैवैव वि॒शा वि॒शैव ।
15) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
16) ए॒न॒ग्ं॒ रा॒ष्ट्रेण॑ रा॒ष्ट्रेणै॑न मेनग्ं रा॒ष्ट्रेण॑ ।
17) रा॒ष्ट्रेण॒ सग्ं सग्ं रा॒ष्ट्रेण॑ रा॒ष्ट्रेण॒ सम् ।
18) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
19) अ॒र्ध॒य॒ति॒ यो यो᳚ ऽर्धय त्यर्धयति॒ यः ।
20) यः प॒रस्ता᳚-त्प॒रस्ता॒-द्यो यः प॒रस्ता᳚त् ।
21) प॒रस्ता᳚-द्ग्राम्यवा॒दी ग्रा᳚म्यवा॒दी प॒रस्ता᳚-त्प॒रस्ता᳚-द्ग्राम्यवा॒दी ।
22) ग्रा॒म्य॒वा॒दी स्या-थ्स्या-द्ग्रा᳚म्यवा॒दी ग्रा᳚म्यवा॒दी स्यात् ।
22) ग्रा॒म्य॒वा॒दीति॑ ग्राम्य - वा॒दी ।
23) स्या-त्तस्य॒ तस्य॒ स्या-थ्स्या-त्तस्य॑ ।
24) तस्य॑ गृ॒हा-द्गृ॒हा-त्तस्य॒ तस्य॑ गृ॒हात् ।
25) गृ॒हा-द्व्री॒हीन् व्री॒ही-न्गृ॒हा-द्गृ॒हा-द्व्री॒हीन् ।
26) व्री॒ही ना व्री॒हीन् व्री॒ही ना ।
27) आ ह॑रे द्धरे॒दा ह॑रेत् ।
28) ह॒रे॒च् छु॒क्ला-ञ्छु॒क्लान्. ह॑रे द्धरेच् छु॒क्लान् ।
29) शु॒क्लाग्श्च॑ च शु॒क्ला-ञ्छु॒क्लाग्श्च॑ ।
30) च॒ कृ॒ष्णान् कृ॒ष्णाग्श्च॑ च कृ॒ष्णान् ।
31) कृ॒ष्णाग्श्च॑ च कृ॒ष्णान् कृ॒ष्णाग्श्च॑ ।
32) च॒ वि वि च॑ च॒ वि ।
33) वि चि॑नुयाच् चिनुया॒-द्वि वि चि॑नुयात् ।
34) चि॒नु॒या॒-द्ये ये चि॑नुयाच् चिनुया॒-द्ये ।
35) ये शु॒क्ला-श्शु॒क्ला ये ये शु॒क्लाः ।
36) शु॒क्ला-स्स्यु-स्स्यु-श्शु॒क्ला-श्शु॒क्ला-स्स्युः ।
37) स्यु स्त-न्तग्ग् स्यु-स्स्यु स्तम् ।
38) त मा॑दि॒त्य मा॑दि॒त्य-न्त-न्त मा॑दि॒त्यम् ।
39) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् ।
40) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
41) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
42) व॒पे॒ दा॒दि॒त्या ऽऽदि॒त्या व॑पे-द्वपे दादि॒त्या ।
43) आ॒दि॒त्या वै वा आ॑दि॒त्या ऽऽदि॒त्या वै ।
44) वै दे॒वत॑या दे॒वत॑या॒ वै वै दे॒वत॑या ।
45) दे॒वत॑या॒ वि-ड्वि-ड्दे॒वत॑या दे॒वत॑या॒ विट् ।
46) वि-ड्विशं॒-विँशं॒-विँ-ड्वि-ड्विश᳚म् ।
47) विश॑ मे॒वैव विशं॒-विँश॑ मे॒व ।
48) ए॒वावा वै॒वैवाव॑ ।
49) अव॑ गच्छति गच्छ॒ त्यवाव॑ गच्छति ।
50) ग॒च्छ॒ त्यव॑ग॒ता ऽव॑गता गच्छति गच्छ॒ त्यव॑गता ।
॥ 3 ॥ (50/52)
1) अव॑गता ऽस्या॒स्या व॑ग॒ता ऽव॑गता ऽस्य ।
1) अव॑ग॒तेत्यव॑ - ग॒ता॒ ।
2) अ॒स्य॒ वि-ड्विड॑स्यास्य॒ विट् ।
3) विडन॑वगत॒ मन॑वगतं॒-विँ-ड्विडन॑वगतम् ।
4) अन॑वगतग्ं रा॒ष्ट्रग्ं रा॒ष्ट्र मन॑वगत॒ मन॑वगतग्ं रा॒ष्ट्रम् ।
4) अन॑वगत॒मित्यन॑व - ग॒त॒म् ।
5) रा॒ष्ट्र मितीति॑ रा॒ष्ट्रग्ं रा॒ष्ट्र मिति॑ ।
6) इत्या॑हु राहु॒ रिती त्या॑हुः ।
7) आ॒हु॒-र्ये य आ॑हु राहु॒-र्ये ।
8) ये कृ॒ष्णाः कृ॒ष्णा ये ये कृ॒ष्णाः ।
9) कृ॒ष्णा-स्स्यु-स्स्युः कृ॒ष्णाः कृ॒ष्णा-स्स्युः ।
10) स्यु स्त-न्तग्ग् स्यु-स्स्यु स्तम् ।
11) तं-वाँ॑रु॒णं-वाँ॑रु॒ण-न्त-न्तं-वाँ॑रु॒णम् ।
12) वा॒रु॒ण-ञ्च॒रु-ञ्च॒रुं-वाँ॑रु॒णं-वाँ॑रु॒ण-ञ्च॒रुम् ।
13) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
14) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
15) व॒पे॒-द्वा॒रु॒णं-वाँ॑रु॒णं-वँ॑पे-द्वपे-द्वारु॒णम् ।
16) वा॒रु॒णं-वैँ वै वा॑रु॒णं-वाँ॑रु॒णं-वैँ ।
17) वै रा॒ष्ट्रग्ं रा॒ष्ट्रं-वैँ वै रा॒ष्ट्रम् ।
18) रा॒ष्ट्र मु॒भे उ॒भे रा॒ष्ट्रग्ं रा॒ष्ट्र मु॒भे ।
19) उ॒भे ए॒वैवोभे उ॒भे ए॒व ।
19) उ॒भे इत्यु॒भे ।
20) ए॒व विशं॒-विँश॑ मे॒वैव विश᳚म् ।
21) विश॑-ञ्च च॒ विशं॒-विँश॑-ञ्च ।
22) च॒ रा॒ष्ट्रग्ं रा॒ष्ट्र-ञ्च॑ च रा॒ष्ट्रम् ।
23) रा॒ष्ट्र-ञ्च॑ च रा॒ष्ट्रग्ं रा॒ष्ट्र-ञ्च॑ ।
24) चावाव॑ च॒ चाव॑ ।
25) अव॑ गच्छति गच्छ॒ त्यवाव॑ गच्छति ।
26) ग॒च्छ॒ति॒ यदि॒ यदि॑ गच्छति गच्छति॒ यदि॑ ।
27) यदि॒ न न यदि॒ यदि॒ न ।
28) नाव॒गच्छे॑ दव॒गच्छे॒-न्न नाव॒गच्छे᳚त् ।
29) अ॒व॒गच्छे॑ दि॒म मि॒म म॑व॒गच्छे॑ दव॒गच्छे॑ दि॒मम् ।
29) अ॒व॒गच्छे॒दित्य॑व - गच्छे᳚त् ।
30) इ॒म म॒ह म॒ह मि॒म मि॒म म॒हम् ।
31) अ॒ह मा॑दि॒त्येभ्य॑ आदि॒त्येभ्यो॒ ऽह म॒ह मा॑दि॒त्येभ्यः॑ ।
32) आ॒दि॒त्येभ्यो॑ भा॒ग-म्भा॒ग मा॑दि॒त्येभ्य॑ आदि॒त्येभ्यो॑ भा॒गम् ।
33) भा॒ग-न्नि-र्णि-र्भा॒ग-म्भा॒ग-न्निः ।
34) नि-र्व॑पामि वपामि॒ नि-र्णि-र्व॑पामि ।
35) व॒पा॒म्या व॑पामि वपा॒म्या ।
36) आ ऽमुष्मा॑ द॒मुष्मा॒दा ऽमुष्मा᳚त् ।
37) अ॒मुष्मा॑ द॒मुष्या॑ अ॒मुष्या॑ अ॒मुष्मा॑ द॒मुष्मा॑ द॒मुष्यै᳚ ।
38) अ॒मुष्यै॑ वि॒शो वि॒शो॑ ऽमुष्या॑ अ॒मुष्यै॑ वि॒शः ।
39) वि॒शो ऽव॑गन्तो॒ रव॑गन्तो-र्वि॒शो वि॒शो ऽव॑गन्तोः ।
40) अव॑गन्तो॒ रिती त्यव॑गन्तो॒ रव॑गन्तो॒ रिति॑ ।
40) अव॑गन्तो॒रित्यव॑ - ग॒न्तोः॒ ।
41) इति॒ नि-र्णि रितीति॒ निः ।
42) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
43) व॒पे॒ दा॒दि॒त्या आ॑दि॒त्या व॑पे-द्वपे दादि॒त्याः ।
44) आ॒दि॒त्या ए॒वै वादि॒त्या आ॑दि॒त्या ए॒व ।
45) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
46) ए॒न॒-म्भा॒ग॒धेय॑-म्भाग॒धेय॑ मेन मेन-म्भाग॒धेय᳚म् ।
47) भा॒ग॒धेय॑-म्प्रे॒फ्सन्तः॑ प्रे॒फ्सन्तो॑ भाग॒धेय॑-म्भाग॒धेय॑-म्प्रे॒फ्सन्तः॑ ।
47) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
48) प्रे॒फ्सन्तो॒ विशं॒-विँश॑-म्प्रे॒फ्सन्तः॑ प्रे॒फ्सन्तो॒ विश᳚म् ।
48) प्रे॒फ्सन्त॒ इति॑ प्र - ई॒फ्सन्तः॑ ।
49) विश॒ मवाव॒ विशं॒-विँश॒ मव॑ ।
50) अव॑ गमयन्ति गमय॒ न्त्यवाव॑ गमयन्ति ।
॥ 4 ॥ (50/57)
1) ग॒म॒य॒न्ति॒ यदि॒ यदि॑ गमयन्ति गमयन्ति॒ यदि॑ ।
2) यदि॒ न न यदि॒ यदि॒ न ।
3) नाव॒गच्छे॑ दव॒गच्छे॒-न्न नाव॒गच्छे᳚त् ।
4) अ॒व॒गच्छे॒ दाश्व॑त्था॒ नाश्व॑त्था नव॒गच्छे॑ दव॒गच्छे॒ दाश्व॑त्थान् ।
4) अ॒व॒गच्छे॒दित्य॑व - गच्छे᳚त् ।
5) आश्व॑त्था-न्म॒यूखा᳚-न्म॒यूखा॒ नाश्व॑त्था॒ नाश्व॑त्था-न्म॒यूखान्॑ ।
6) म॒यूखा᳚-न्थ्स॒प्त स॒प्त म॒यूखा᳚-न्म॒यूखा᳚-न्थ्स॒प्त ।
7) स॒प्त म॑द्ध्यमे॒षाया᳚-म्मद्ध्यमे॒षायाग्ं॑ स॒प्त स॒प्त म॑द्ध्यमे॒षाया᳚म् ।
8) म॒द्ध्य॒मे॒षाया॒ मुपोप॑ मद्ध्यमे॒षाया᳚-म्मद्ध्यमे॒षाया॒ मुप॑ ।
8) म॒द्ध्य॒मे॒षाया॒मिति॑ म॒द्ध्यम - ई॒षाया᳚म् ।
9) उप॑ हन्या द्धन्या॒ दुपोप॑ हन्यात् ।
10) ह॒न्या॒ दि॒द मि॒दग्ं ह॑न्या द्धन्या दि॒दम् ।
11) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् ।
12) अ॒ह मा॑दि॒त्या ना॑दि॒त्या न॒ह म॒ह मा॑दि॒त्यान् ।
13) आ॒दि॒त्या-न्ब॑ध्नामि बध्ना म्यादि॒त्या ना॑दि॒त्या-न्ब॑ध्नामि ।
14) ब॒ध्ना॒म्या ब॑ध्नामि बध्ना॒म्या ।
15) आ ऽमुष्मा॑ द॒मुष्मा॒दा ऽमुष्मा᳚त् ।
16) अ॒मुष्मा॑ द॒मुष्या॑ अ॒मुष्या॑ अ॒मुष्मा॑ द॒मुष्मा॑ द॒मुष्यै᳚ ।
17) अ॒मुष्यै॑ वि॒शो वि॒शो॑ ऽमुष्या॑ अ॒मुष्यै॑ वि॒शः ।
18) वि॒शो ऽव॑गन्तो॒ रव॑गन्तो-र्वि॒शो वि॒शो ऽव॑गन्तोः ।
19) अव॑गन्तो॒ रिती त्यव॑गन्तो॒ रव॑गन्तो॒ रिति॑ ।
19) अव॑गन्तो॒रित्यव॑ - ग॒न्तोः॒ ।
20) इत्या॑दि॒त्या आ॑दि॒त्या इती त्या॑दि॒त्याः ।
21) आ॒दि॒त्या ए॒वै वादि॒त्या आ॑दि॒त्या ए॒व ।
22) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
23) ए॒न॒-म्ब॒द्धवी॑रा ब॒द्धवी॑रा एन मेन-म्ब॒द्धवी॑राः ।
24) ब॒द्धवी॑रा॒ विशं॒-विँश॑-म्ब॒द्धवी॑रा ब॒द्धवी॑रा॒ विश᳚म् ।
24) ब॒द्धवी॑रा॒ इति॑ ब॒द्ध - वी॒राः॒ ।
25) विश॒ मवाव॒ विशं॒-विँश॒ मव॑ ।
26) अव॑ गमयन्ति गमय॒ न्त्यवाव॑ गमयन्ति ।
27) ग॒म॒य॒न्ति॒ यदि॒ यदि॑ गमयन्ति गमयन्ति॒ यदि॑ ।
28) यदि॒ न न यदि॒ यदि॒ न ।
29) नाव॒गच्छे॑ दव॒गच्छे॒-न्न नाव॒गच्छे᳚त् ।
30) अ॒व॒गच्छे॑दे॒त मे॒त म॑व॒गच्छे॑ दव॒गच्छे॑ दे॒तम् ।
30) अ॒व॒गच्छे॒दित्य॑व - गच्छे᳚त् ।
31) ए॒त मे॒वैवैत मे॒त मे॒व ।
32) ए॒वादि॒त्य मा॑दि॒त्य मे॒वै वादि॒त्यम् ।
33) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् ।
34) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
35) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
36) व॒पे॒ दि॒द्ध्म इ॒द्ध्मे व॑पे-द्वपे दि॒द्ध्मे ।
37) इ॒द्ध्मे ऽप्यपी॒द्ध्म इ॒द्ध्मे ऽपि॑ ।
38) अपि॑ म॒यूखा᳚-न्म॒यूखा॒ नप्यपि॑ म॒यूखान्॑ ।
39) म॒यूखा॒-न्थ्सग्ं स-म्म॒यूखा᳚-न्म॒यूखा॒-न्थ्सम् ।
40) स-न्न॑ह्ये-न्नह्ये॒-थ्सग्ं स-न्न॑ह्येत् ।
41) न॒ह्ये॒ द॒न॒प॒रु॒द्ध्य म॑नपरु॒द्ध्य-न्न॑ह्ये-न्नह्ये दनपरु॒द्ध्यम् ।
42) अ॒न॒प॒रु॒द्ध्य मे॒वैवान॑परु॒द्ध्य म॑नपरु॒द्ध्य मे॒व ।
42) अ॒न॒प॒रु॒द्ध्यमित्य॑नप - रु॒द्ध्यम् ।
43) ए॒वावा वै॒वैवाव॑ ।
44) अव॑ गच्छति गच्छ॒ त्यवाव॑ गच्छति ।
45) ग॒च्छ॒ त्याश्व॑त्था॒ आश्व॑त्था गच्छति गच्छ॒ त्याश्व॑त्थाः ।
46) आश्व॑त्था भवन्ति भव॒ न्त्याश्व॑त्था॒ आश्व॑त्था भवन्ति ।
47) भ॒व॒न्ति॒ म॒रुता᳚-म्म॒रुता᳚-म्भवन्ति भवन्ति म॒रुता᳚म् ।
48) म॒रुतां॒-वैँ वै म॒रुता᳚-म्म॒रुतां॒-वैँ ।
49) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
50) ए॒त दोज॒ ओज॑ ए॒त दे॒त दोजः॑ ।
51) ओजो॒ य-द्यदोज॒ ओजो॒ यत् ।
52) यद॑श्व॒त्थो᳚ ऽश्व॒त्थो य-द्यद॑श्व॒त्थः ।
53) अ॒श्व॒त्थ ओज॒सौज॑सा ऽश्व॒त्थो᳚ ऽश्व॒त्थ ओज॑सा ।
54) ओज॑ सै॒वै वौज॒ सौज॑सै॒व ।
55) ए॒व विशं॒-विँश॑ मे॒वैव विश᳚म् ।
56) विश॒ मवाव॒ विशं॒-विँश॒ मव॑ ।
57) अव॑ गच्छति गच्छ॒ त्यवाव॑ गच्छति ।
58) ग॒च्छ॒ति॒ स॒प्त स॒प्त ग॑च्छति गच्छति स॒प्त ।
59) स॒प्त भ॑वन्ति भवन्ति स॒प्त स॒प्त भ॑वन्ति ।
60) भ॒व॒न्ति॒ स॒प्तग॑णा-स्स॒प्तग॑णा भवन्ति भवन्ति स॒प्तग॑णाः ।
61) स॒प्तग॑णा॒ वै वै स॒प्तग॑णा-स्स॒प्तग॑णा॒ वै ।
61) स॒प्तग॑णा॒ इति॑ स॒प्त - ग॒णाः॒ ।
62) वै म॒रुतो॑ म॒रुतो॒ वै वै म॒रुतः॑ ।
63) म॒रुतो॑ गण॒शो ग॑ण॒शो म॒रुतो॑ म॒रुतो॑ गण॒शः ।
64) ग॒ण॒श ए॒वैव ग॑ण॒शो ग॑ण॒श ए॒व ।
64) ग॒ण॒श इति॑ गण - शः ।
65) ए॒व विशं॒-विँश॑ मे॒वैव विश᳚म् ।
66) विश॒ मवाव॒ विशं॒-विँश॒ मव॑ ।
67) अव॑ गच्छति गच्छ॒ त्यवाव॑ गच्छति ।
68) ग॒च्छ॒तीति॑ गच्छति ।
॥ 5 ॥ (68/76)
॥ अ. 1 ॥
1) दे॒वा वै वै दे॒वा दे॒वा वै ।
2) वै मृ॒त्यो-र्मृ॒त्यो-र्वै वै मृ॒त्योः ।
3) मृ॒त्यो र॑बिभयु रबिभयु-र्मृ॒त्यो-र्मृ॒त्यो र॑बिभयुः ।
4) अ॒बि॒भ॒यु॒ स्ते ते॑ ऽबिभयु रबिभयु॒ स्ते ।
5) ते प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्ते ते प्र॒जाप॑तिम् ।
6) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
6) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
7) उपा॑धाव-न्नधाव॒-न्नुपोपा॑धावन्न् ।
8) अ॒धा॒व॒-न्तेभ्य॒ स्तेभ्यो॑ ऽधाव-न्नधाव॒-न्तेभ्यः॑ ।
9) तेभ्य॑ ए॒ता मे॒ता-न्तेभ्य॒ स्तेभ्य॑ ए॒ताम् ।
10) ए॒ता-म्प्रा॑जाप॒त्या-म्प्रा॑जाप॒त्या मे॒ता मे॒ता-म्प्रा॑जाप॒त्याम् ।
11) प्रा॒जा॒प॒त्याग्ं श॒तकृ॑ष्णलाग्ं श॒तकृ॑ष्णला-म्प्राजाप॒त्या-म्प्रा॑जाप॒त्याग्ं श॒तकृ॑ष्णलाम् ।
11) प्रा॒जा॒प॒त्यामिति॑ प्राजा - प॒त्याम् ।
12) श॒तकृ॑ष्णला॒-न्नि-र्णि-श्श॒तकृ॑ष्णलाग्ं श॒तकृ॑ष्णला॒-न्निः ।
12) श॒तकृ॑ष्णला॒मिति॑ श॒त - कृ॒ष्ण॒ला॒म् ।
13) निर॑वप दवप॒-न्नि-र्णि र॑वपत् ।
14) अ॒व॒प॒-त्तया॒ तया॑ ऽवप दवप॒-त्तया᳚ ।
15) तयै॒वैव तया॒ तयै॒व ।
16) ए॒वैष्वे᳚ ष्वे॒वैवैषु॑ ।
17) ए॒ष्व॒मृत॑ म॒मृत॑ मेष्वे ष्व॒मृत᳚म् ।
18) अ॒मृत॑ मदधा ददधा द॒मृत॑ म॒मृत॑ मदधात् ।
19) अ॒द॒धा॒-द्यो यो॑ ऽदधा ददधा॒-द्यः ।
20) यो मृ॒त्यो-र्मृ॒त्यो-र्यो यो मृ॒त्योः ।
21) मृ॒त्यो-र्बि॑भी॒या-द्बि॑भी॒या-न्मृ॒त्यो-र्मृ॒त्यो-र्बि॑भी॒यात् ।
22) बि॒भी॒या-त्तस्मै॒ तस्मै॑ बिभी॒या-द्बि॑भी॒या-त्तस्मै᳚ ।
23) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
24) ए॒ता-म्प्रा॑जाप॒त्या-म्प्रा॑जाप॒त्या मे॒ता मे॒ता-म्प्रा॑जाप॒त्याम् ।
25) प्रा॒जा॒प॒त्याग्ं श॒तकृ॑ष्णलाग्ं श॒तकृ॑ष्णला-म्प्राजाप॒त्या-म्प्रा॑जाप॒त्याग्ं श॒तकृ॑ष्णलाम् ।
25) प्रा॒जा॒प॒त्यामिति॑ प्राजा - प॒त्याम् ।
26) श॒तकृ॑ष्णला॒-न्नि-र्णि-श्श॒तकृ॑ष्णलाग्ं श॒तकृ॑ष्णला॒-न्निः ।
26) श॒तकृ॑ष्णला॒मिति॑ श॒त - कृ॒ष्ण॒ला॒म् ।
27) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
28) व॒पे॒-त्प्र॒जाप॑ति-म्प्र॒जाप॑तिं-वँपे-द्वपे-त्प्र॒जाप॑तिम् ।
29) प्र॒जाप॑ति मे॒वैव प्र॒जाप॑ति-म्प्र॒जाप॑ति मे॒व ।
29) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
30) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
31) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
32) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
32) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
33) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
34) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
35) स ए॒वैव स स ए॒व ।
36) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
37) अ॒स्मि॒-न्नायु॒ रायु॑ रस्मि-न्नस्मि॒-न्नायुः॑ ।
38) आयु॑-र्दधाति दधा॒ त्यायु॒ रायु॑-र्दधाति ।
39) द॒धा॒ति॒ सर्व॒ग्ं॒ सर्व॑-न्दधाति दधाति॒ सर्व᳚म् ।
40) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ ।
41) आयु॑ रेत्ये॒ त्यायु॒ रायु॑रेति ।
42) ए॒ति॒ श॒तकृ॑ष्णला श॒तकृ॑ष्णलैत्येति श॒तकृ॑ष्णला ।
43) श॒तकृ॑ष्णला भवति भवति श॒तकृ॑ष्णला श॒तकृ॑ष्णला भवति ।
43) श॒तकृ॑ष्ण॒लेति॑ श॒त - कृ॒ष्ण॒ला॒ ।
44) भ॒व॒ति॒ श॒तायुः॑ श॒तायु॑-र्भवति भवति श॒तायुः॑ ।
45) श॒तायुः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तायुः॑ श॒तायुः॒ पुरु॑षः ।
45) श॒तायु॒रिति॑ श॒त - आ॒युः॒ ।
46) पुरु॑ष-श्श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः ।
47) श॒तेन्द्रि॑य॒ आयु॒ष्यायु॑षि श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑षि ।
47) श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ ।
48) आयु॑ ष्ये॒वै वायु॒ ष्यायु॑ ष्ये॒व ।
49) ए॒वे न्द्रि॒य इ॑न्द्रि॒य ए॒वैवे न्द्रि॒ये ।
50) इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ ।
॥ 6 ॥ (50/60)
1) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
2) ति॒ष्ठ॒ति॒ घृ॒ते घृ॒ते ति॑ष्ठति तिष्ठति घृ॒ते ।
3) घृ॒ते भ॑वति भवति घृ॒ते घृ॒ते भ॑वति ।
4) भ॒व॒ त्यायु॒ रायु॑-र्भवति भव॒ त्यायुः॑ ।
5) आयु॒-र्वै वा आयु॒ रायु॒-र्वै ।
6) वै घृ॒त-ङ्घृ॒तं-वैँ वै घृ॒तम् ।
7) घृ॒त म॒मृत॑ म॒मृत॑-ङ्घृ॒त-ङ्घृ॒त म॒मृत᳚म् ।
8) अ॒मृत॒ग्ं॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य म॒मृत॑ म॒मृत॒ग्ं॒ हिर॑ण्यम् ।
9) हिर॑ण्य॒ मायु॒ रायु॒र्॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒ मायुः॑ ।
10) आयु॑श्च॒ चायु॒ रायु॑श्च ।
11) चै॒वैव च॑ चै॒व ।
12) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
13) अ॒स्मा॒ अ॒मृत॑ म॒मृत॑ मस्मा अस्मा अ॒मृत᳚म् ।
14) अ॒मृत॑-ञ्च चा॒मृत॑ म॒मृत॑-ञ्च ।
15) च॒ स॒मीची॑ स॒मीची॑ च च स॒मीची᳚ ।
16) स॒मीची॑ दधाति दधाति स॒मीची॑ स॒मीची॑ दधाति ।
16) स॒मीची॒ इति॑ स॒मीची᳚ ।
17) द॒धा॒ति॒ च॒त्वारि॑चत्वारि च॒त्वारि॑चत्वारि दधाति दधाति च॒त्वारि॑चत्वारि ।
18) च॒त्वारि॑चत्वारि कृ॒ष्णला॑नि कृ॒ष्णला॑नि च॒त्वारि॑चत्वारि च॒त्वारि॑चत्वारि कृ॒ष्णला॑नि ।
18) च॒त्वारि॑चत्वा॒रीति॑ च॒त्वारि॑ - च॒त्वा॒रि॒ ।
19) कृ॒ष्णला॒न्यवाव॑ कृ॒ष्णला॑नि कृ॒ष्णला॒न्यव॑ ।
20) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
21) द्य॒ति॒ च॒तु॒र॒व॒त्तस्य॑ चतुरव॒त्तस्य॑ द्यति द्यति चतुरव॒त्तस्य॑ ।
22) च॒तु॒र॒व॒त्तस्याप्त्या॒ आप्त्यै॑ चतुरव॒त्तस्य॑ चतुरव॒त्तस्याप्त्यै᳚ ।
22) च॒तु॒र॒व॒त्तस्येति॑ चतुः - अ॒व॒त्तस्य॑ ।
23) आप्त्या॑ एक॒धैक॒धा ऽऽप्त्या॒ आप्त्या॑ एक॒धा ।
24) ए॒क॒धा ब्र॒ह्मणे᳚ ब्र॒ह्मण॑ एक॒ धैक॒धा ब्र॒ह्मणे᳚ ।
24) ए॒क॒धेत्ये॑क - धा ।
25) ब्र॒ह्मण॒ उपोप॑ ब्र॒ह्मणे᳚ ब्र॒ह्मण॒ उप॑ ।
26) उप॑ हरति हर॒ त्युपोप॑ हरति ।
27) ह॒ र॒त्ये॒क॒ धैक॒धा ह॑रति हर त्येक॒धा ।
28) ए॒क॒ धैवै वैक॒ धैक॒धैव ।
28) ए॒क॒धेत्ये॑क - धा ।
29) ए॒व यज॑माने॒ यज॑मान ए॒वैव यज॑माने ।
30) यज॑मान॒ आयु॒ रायु॒-र्यज॑माने॒ यज॑मान॒ आयुः॑ ।
31) आयु॑-र्दधाति दधा॒ त्यायु॒ रायु॑-र्दधाति ।
32) द॒धा॒त्य॒सा व॒सौ द॑धाति दधात्य॒सौ ।
33) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
34) आ॒दि॒त्यो न नादि॒त्य आ॑दि॒त्यो न ।
35) न वि वि न न वि ।
36) व्य॑रोचता रोचत॒ वि व्य॑रोचत ।
37) अ॒रो॒च॒त॒ तस्मै॒ तस्मा॑ अरोचता रोचत॒ तस्मै᳚ ।
38) तस्मै॑ दे॒वा दे॒वा स्तस्मै॒ तस्मै॑ दे॒वाः ।
39) दे॒वाः प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति-न्दे॒वा दे॒वाः प्राय॑श्चित्तिम् ।
40) प्राय॑श्चित्ति मैच्छ-न्नैच्छ॒-न्प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति मैच्छन्न् ।
41) ऐ॒च्छ॒-न्तस्मै॒ तस्मा॑ ऐच्छ-न्नैच्छ॒-न्तस्मै᳚ ।
42) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
43) ए॒तग्ं सौ॒र्यग्ं सौ॒र्य मे॒त मे॒तग्ं सौ॒र्यम् ।
44) सौ॒र्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒र्यग्ं सौ॒र्य-ञ्च॒रुम् ।
45) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
46) निर॑वप-न्नवप॒-न्नि-र्णि र॑वपन्न् ।
47) अ॒व॒प॒-न्तेन॒ तेना॑वप-न्नवप॒-न्तेन॑ ।
48) तेनै॒वैव तेन॒ तेनै॒व ।
49) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
50) अ॒स्मि॒-न्रुच॒ग्ं॒ रुच॑ मस्मि-न्नस्मि॒-न्रुच᳚म् ।
॥ 7 ॥ (50/55)
1) रुच॑ मदधु रदधू॒ रुच॒ग्ं॒ रुच॑ मदधुः ।
2) अ॒द॒धु॒-र्यो यो॑ ऽदधु रदधु॒-र्यः ।
3) यो ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑मो॒ यो यो ब्र॑ह्मवर्च॒सका॑मः ।
4) ब्र॒ह्म॒व॒र्च॒सका॑म॒-स्स्या-थ्स्या-द्ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑म॒-स्स्यात् ।
4) ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ ।
5) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
6) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
7) ए॒तग्ं सौ॒र्यग्ं सौ॒र्य मे॒त मे॒तग्ं सौ॒र्यम् ।
8) सौ॒र्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒र्यग्ं सौ॒र्य-ञ्च॒रुम् ।
9) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
10) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
11) व॒पे॒ द॒मु म॒मुं-वँ॑पे-द्वपे द॒मुम् ।
12) अ॒मु मे॒वैवामु म॒मु मे॒व ।
13) ए॒वादि॒त्य मा॑दि॒त्य मे॒वै वादि॒त्यम् ।
14) आ॒दि॒त्यग्ग् स्वेन॒ स्वेना॑दि॒त्य मा॑दि॒त्यग्ग् स्वेन॑ ।
15) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
16) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
16) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
17) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
18) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
19) स ए॒वैव स स ए॒व ।
20) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
21) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मि-न्नस्मि-न्ब्रह्मवर्च॒सम् ।
22) ब्र॒ह्म॒व॒र्च॒स-न्द॑धाति दधाति ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑धाति ।
22) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
23) द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी द॑धाति दधाति ब्रह्मवर्च॒सी ।
24) ब्र॒ह्म॒व॒र्च॒ स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्ये॑व ।
24) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
25) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
26) भ॒व॒ त्यु॒भ॒यत॑ उभ॒यतो॑ भवति भव त्युभ॒यतः॑ ।
27) उ॒भ॒यतो॑ रु॒क्मौ रु॒क्मा वु॑भ॒यत॑ उभ॒यतो॑ रु॒क्मौ ।
28) रु॒क्मौ भ॑वतो भवतो रु॒क्मौ रु॒क्मौ भ॑वतः ।
29) भ॒व॒त॒ उ॒भ॒यत॑ उभ॒यतो॑ भवतो भवत उभ॒यतः॑ ।
30) उ॒भ॒यत॑ ए॒वैवो भ॒यत॑ उभ॒यत॑ ए॒व ।
31) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
32) अ॒स्मि॒-न्रुच॒ग्ं॒ रुच॑ मस्मि-न्नस्मि॒-न्रुच᳚म् ।
33) रुच॑-न्दधाति दधाति॒ रुच॒ग्ं॒ रुच॑-न्दधाति ।
34) द॒धा॒ति॒ प्र॒या॒जेप्र॑याजे प्रया॒जेप्र॑याजे दधाति दधाति प्रया॒जेप्र॑याजे ।
35) प्र॒या॒जेप्र॑याजे कृ॒ष्णल॑-ङ्कृ॒ष्णल॑-म्प्रया॒जेप्र॑याजे प्रया॒जेप्र॑याजे कृ॒ष्णल᳚म् ।
35) प्र॒या॒जेप्र॑याज॒ इति॑ प्रया॒जे - प्र॒या॒जे॒ ।
36) कृ॒ष्णल॑-ञ्जुहोति जुहोति कृ॒ष्णल॑-ङ्कृ॒ष्णल॑-ञ्जुहोति ।
37) जु॒हो॒ति॒ दि॒ग्भ्यो दि॒ग्भ्यो जु॑होति जुहोति दि॒ग्भ्यः ।
38) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व ।
38) दि॒ग्भ्य इति॑ दिक् - भ्यः ।
39) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
40) अ॒स्मै॒ ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मा अस्मै ब्रह्मवर्च॒सम् ।
41) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ ।
41) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
42) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
43) रु॒न्ध॒ आ॒ग्ने॒य मा᳚ग्ने॒यग्ं रु॑न्धे रुन्ध आग्ने॒यम् ।
44) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
45) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
45) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
46) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
47) व॒पे॒-थ्सा॒वि॒त्रग्ं सा॑वि॒त्रं-वँ॑पे-द्वपे-थ्सावि॒त्रम् ।
48) सा॒वि॒त्र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालग्ं सावि॒त्रग्ं सा॑वि॒त्र-न्द्वाद॑शकपालम् ।
49) द्वाद॑शकपाल॒-म्भूम्यै॒ भूम्यै॒ द्वाद॑शकपाल॒-न्द्वाद॑शकपाल॒-म्भूम्यै᳚ ।
49) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
50) भूम्यै॑ च॒रु-ञ्च॒रु-म्भूम्यै॒ भूम्यै॑ च॒रुम् ।
॥ 8 ॥ (50/59)
1) च॒रुं-योँ य श्च॒रु-ञ्च॒रुं-यः ँ।
2) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
3) का॒मये॑त॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-ङ्का॒मये॑त का॒मये॑त॒ हिर॑ण्यम् ।
4) हिर॑ण्यं-विँन्देय विन्देय॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-विँन्देय ।
5) वि॒न्दे॒य॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-विँन्देय विन्देय॒ हिर॑ण्यम् ।
6) हिर॑ण्य-म्मा मा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-म्मा ।
7) मोपोप॑ मा॒ मोप॑ ।
8) उप॑ नमे-न्नमे॒ दुपोप॑ नमेत् ।
9) न॒मे॒ दितीति॑ नमे-न्नमे॒ दिति॑ ।
10) इति॒ य-द्यदितीति॒ यत् ।
11) यदा᳚ग्ने॒य आ᳚ग्ने॒यो य-द्यदा᳚ग्ने॒यः ।
12) आ॒ग्ने॒यो भव॑ति॒ भव॑ त्याग्ने॒य आ᳚ग्ने॒यो भव॑ति ।
13) भव॑ त्याग्ने॒य मा᳚ग्ने॒य-म्भव॑ति॒ भव॑ त्याग्ने॒यम् ।
14) आ॒ग्ने॒यं-वैँ वा आ᳚ग्ने॒य मा᳚ग्ने॒यं-वैँ ।
15) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् ।
16) हिर॑ण्यं॒-यँस्य॒ यस्य॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-यँस्य॑ ।
17) यस्यै॒वैव यस्य॒ यस्यै॒व ।
18) ए॒व हिर॑ण्य॒ग्ं॒ हिर॑ण्य मे॒वैव हिर॑ण्यम् ।
19) हिर॑ण्य॒-न्तेन॒ तेन॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्तेन॑ ।
20) तेनै॒वैव तेन॒ तेनै॒व ।
21) ए॒वैन॑ देन दे॒वैवैन॑त् ।
22) ए॒न॒-द्वि॒न्द॒ते॒ वि॒न्द॒त॒ ए॒न॒ दे॒न॒-द्वि॒न्द॒ते॒ ।
23) वि॒न्द॒ते॒ सा॒वि॒त्र-स्सा॑वि॒त्रो वि॑न्दते विन्दते सावि॒त्रः ।
24) सा॒वि॒त्रो भ॑वति भवति सावि॒त्र-स्सा॑वि॒त्रो भ॑वति ।
25) भ॒व॒ति॒ स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूतो भवति भवति सवि॒तृप्र॑सूतः ।
26) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व ।
26) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ ।
27) ए॒वैन॑ देन दे॒वैवैन॑त् ।
28) ए॒न॒-द्वि॒न्द॒ते॒ वि॒न्द॒त॒ ए॒न॒ दे॒न॒-द्वि॒न्द॒ते॒ ।
29) वि॒न्द॒ते॒ भूम्यै॒ भूम्यै॑ विन्दते विन्दते॒ भूम्यै᳚ ।
30) भूम्यै॑ च॒रुश्च॒रु-र्भूम्यै॒ भूम्यै॑ च॒रुः ।
31) च॒रु-र्भ॑वति भवति च॒रु श्च॒रु-र्भ॑वति ।
32) भ॒व॒ त्य॒स्या म॒स्या-म्भ॑वति भव त्य॒स्याम् ।
33) अ॒स्या मे॒वैवास्या म॒स्या मे॒व ।
34) ए॒वैन॑ देन दे॒वैवैन॑त् ।
35) ए॒न॒-द्वि॒न्द॒ते॒ वि॒न्द॒त॒ ए॒न॒ दे॒न॒-द्वि॒न्द॒ते॒ ।
36) वि॒न्द॒त॒ उपोप॑ विन्दते विन्दत॒ उप॑ ।
37) उपै॑न मेन॒ मुपोपै॑नम् ।
38) ए॒न॒ग्ं॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य मेन मेन॒ग्ं॒ हिर॑ण्यम् ।
39) हिर॑ण्य-न्नमति नमति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-न्नमति ।
40) न॒म॒ति॒ वि वि न॑मति नमति॒ वि ।
41) वि वै वै वि वि वै ।
42) वा ए॒ष ए॒ष वै वा ए॒षः ।
43) ए॒ष इ॑न्द्रि॒येणे᳚ न्द्रि॒येणै॒ष ए॒ष इ॑न्द्रि॒येण॑ ।
44) इ॒न्द्रि॒येण॑ वी॒र्ये॑ण वी॒र्ये॑णे न्द्रि॒येणे᳚ न्द्रि॒येण॑ वी॒र्ये॑ण ।
45) वी॒र्ये॑ण र्द्ध्यत ऋद्ध्यते वी॒र्ये॑ण वी॒र्ये॑ण र्द्ध्यते ।
46) ऋ॒द्ध्य॒ते॒ यो य ऋ॑द्ध्यत ऋद्ध्यते॒ यः ।
47) यो हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-योँ यो हिर॑ण्यम् ।
48) हिर॑ण्यं-विँ॒न्दते॑ वि॒न्दते॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-विँ॒न्दते᳚ ।
49) वि॒न्दत॑ ए॒ता मे॒तां-विँ॒न्दते॑ वि॒न्दत॑ ए॒ताम् ।
50) ए॒ता मे॒वैवैता मे॒ता मे॒व ।
॥ 9 ॥ (50/51)
1) ए॒व नि-र्णि रे॒वैव निः ।
2) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
3) व॒पे॒ द्धिर॑ण्य॒ग्ं॒ हिर॑ण्यं-वँपे-द्वपे॒ द्धिर॑ण्यम् ।
4) हिर॑ण्यं-विँ॒त्त्वा वि॒त्त्वा हिर॑ण्य॒ग्ं॒ हिर॑ण्यं-विँ॒त्त्वा ।
5) वि॒त्त्वा न न वि॒त्त्वा वि॒त्त्वा न ।
6) ने न्द्रि॒येणे᳚ न्द्रि॒येण॒ न ने न्द्रि॒येण॑ ।
7) इ॒न्द्रि॒येण॑ वी॒र्ये॑ण वी॒र्ये॑णे न्द्रि॒येणे᳚ न्द्रि॒येण॑ वी॒र्ये॑ण ।
8) वी॒र्ये॑ण॒ वि वि वी॒र्ये॑ण वी॒र्ये॑ण॒ वि ।
9) व्यृ॑द्ध्यत ऋद्ध्यते॒ वि व्यृ॑द्ध्यते ।
10) ऋ॒द्ध्य॒त॒ ए॒ता मे॒ता मृ॑द्ध्यत ऋद्ध्यत ए॒ताम् ।
11) ए॒ता मे॒वैवैता मे॒ता मे॒व ।
12) ए॒व नि-र्णिरे॒वैव निः ।
13) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
14) व॒पे॒-द्यस्य॒ यस्य॑ वपे-द्वपे॒-द्यस्य॑ ।
15) यस्य॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-यँस्य॒ यस्य॒ हिर॑ण्यम् ।
16) हिर॑ण्य॒-न्नश्ये॒-न्नश्ये॒ द्धिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्नश्ये᳚त् ।
17) नश्ये॒-द्य-द्य-न्नश्ये॒-न्नश्ये॒-द्यत् ।
18) यदा᳚ग्ने॒य आ᳚ग्ने॒यो य-द्यदा᳚ग्ने॒यः ।
19) आ॒ग्ने॒यो भव॑ति॒ भव॑ त्याग्ने॒य आ᳚ग्ने॒यो भव॑ति ।
20) भव॑ त्याग्ने॒य मा᳚ग्ने॒य-म्भव॑ति॒ भव॑ त्याग्ने॒यम् ।
21) आ॒ग्ने॒यं-वैँ वा आ᳚ग्ने॒य मा᳚ग्ने॒यं-वैँ ।
22) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् ।
23) हिर॑ण्यं॒-यँस्य॒ यस्य॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-यँस्य॑ ।
24) यस्यै॒वैव यस्य॒ यस्यै॒व ।
25) ए॒व हिर॑ण्य॒ग्ं॒ हिर॑ण्य मे॒वैव हिर॑ण्यम् ।
26) हिर॑ण्य॒-न्तेन॒ तेन॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्तेन॑ ।
27) तेनै॒वैव तेन॒ तेनै॒व ।
28) ए॒वैन॑ देन दे॒वैवैन॑त् ।
29) ए॒न॒-द्वि॒न्द॒ति॒ वि॒न्द॒ त्ये॒न॒ दे॒न॒-द्वि॒न्द॒ति॒ ।
30) वि॒न्द॒ति॒ सा॒वि॒त्र-स्सा॑वि॒त्रो वि॑न्दति विन्दति सावि॒त्रः ।
31) सा॒वि॒त्रो भ॑वति भवति सावि॒त्र-स्सा॑वि॒त्रो भ॑वति ।
32) भ॒व॒ति॒ स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूतो भवति भवति सवि॒तृप्र॑सूतः ।
33) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व ।
33) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ ।
34) ए॒वैन॑ देन दे॒वैवैन॑त् ।
35) ए॒न॒-द्वि॒न्द॒ति॒ वि॒न्द॒ त्ये॒न॒ दे॒न॒-द्वि॒न्द॒ति॒ ।
36) वि॒न्द॒ति॒ भूम्यै॒ भूम्यै॑ विन्दति विन्दति॒ भूम्यै᳚ ।
37) भूम्यै॑ च॒रु श्च॒रु-र्भूम्यै॒ भूम्यै॑ च॒रुः ।
38) च॒रु-र्भ॑वति भवति च॒रु श्च॒रु-र्भ॑वति ।
39) भ॒व॒ त्य॒स्या म॒स्या-म्भ॑वति भव त्य॒स्याम् ।
40) अ॒स्यां-वैँ वा अ॒स्या म॒स्यां-वैँ ।
41) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
42) ए॒त-न्न॑श्यति नश्य त्ये॒त दे॒त-न्न॑श्यति ।
43) न॒श्य॒ति॒ य-द्य-न्न॑श्यति नश्यति॒ यत् ।
44) य-न्नश्य॑ति॒ नश्य॑ति॒ य-द्य-न्नश्य॑ति ।
45) नश्य॑ त्य॒स्या म॒स्या-न्नश्य॑ति॒ नश्य॑ त्य॒स्याम् ।
46) अ॒स्या मे॒वैवास्या म॒स्या मे॒व ।
47) ए॒वैन॑ देन दे॒वैवैन॑त् ।
48) ए॒न॒-द्वि॒न्द॒ति॒ वि॒न्द॒ त्ये॒न॒ दे॒न॒-द्वि॒न्द॒ति॒ ।
49) वि॒न्द॒तीन्द्र॒ इन्द्रो॑ विन्दति विन्द॒तीन्द्रः॑ ।
50) इन्द्र॒ स्त्वष्टु॒ स्त्वष्टु॒ रिन्द्र॒ इन्द्र॒ स्त्वष्टुः॑ ।
॥ 10 ॥ (50/51)
1) त्वष्टु॒-स्सोम॒ग्ं॒ सोम॒-न्त्वष्टु॒ स्त्वष्टु॒-स्सोम᳚म् ।
2) सोम॑ मभी॒षहा॑ ऽभी॒षहा॒ सोम॒ग्ं॒ सोम॑ मभी॒षहा᳚ ।
3) अ॒भी॒षहा॑ ऽपिब दपिब दभी॒षहा॑ ऽभी॒षहा॑ ऽपिबत् ।
3) अ॒भी॒षहेत्य॑भि - सहा᳚ ।
4) अ॒पि॒ब॒-थ्स सो॑ ऽपिब दपिब॒-थ्सः ।
5) स विष्वं॒॒. विष्व॒-ङ्ख्स स विष्वं॑ ।
6) विष्वं॒.॒ वि वि विष्वं॒.॒ विष्वं॒.॒ वि ।
7) व्या᳚र्च्छ दार्च्छ॒-द्वि व्या᳚र्च्छत् ।
8) आ॒र्च्छ॒-थ्स स आ᳚र्च्छ दार्च्छ॒-थ्सः ।
9) स इ॑न्द्रि॒येणे᳚ न्द्रि॒येण॒ स स इ॑न्द्रि॒येण॑ ।
10) इ॒न्द्रि॒येण॑ सोमपी॒थेन॑ सोमपी॒थेने᳚ न्द्रि॒येणे᳚ न्द्रि॒येण॑ सोमपी॒थेन॑ ।
11) सो॒म॒पी॒थेन॒ वि वि सो॑मपी॒थेन॑ सोमपी॒थेन॒ वि ।
11) सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ ।
12) व्या᳚र्ध्यता र्ध्यत॒ वि व्या᳚र्ध्यत ।
13) आ॒र्ध्य॒त॒ स स आ᳚र्ध्यता र्ध्यत॒ सः ।
14) स य-द्य-थ्स स यत् ।
15) यदू॒र्ध्व मू॒र्ध्वं-यँ-द्यदू॒र्ध्वम् ।
16) ऊ॒र्ध्व मु॒दव॑मी दु॒दव॑मी दू॒र्ध्व मू॒र्ध्व मु॒दव॑मीत् ।
17) उ॒दव॑मी॒-त्ते त उ॒दव॑मी दु॒दव॑मी॒-त्ते ।
17) उ॒दव॑मी॒दित्यु॑त् - अव॑मीत् ।
18) ते श्या॒माका᳚-श्श्या॒माका॒ स्ते ते श्या॒माकाः᳚ ।
19) श्या॒माका॑ अभव-न्नभव-ञ्छ्या॒माका᳚-श्श्या॒माका॑ अभवन्न् ।
20) अ॒भ॒व॒-न्थ्स सो॑ ऽभव-न्नभव॒-न्थ्सः ।
21) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
22) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
22) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
23) उपा॑धाव दधाव॒ दुपोपा॑ धावत् ।
24) अ॒धा॒व॒-त्तस्मै॒ तस्मा॑ अधाव दधाव॒-त्तस्मै᳚ ।
25) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
26) ए॒तग्ं सो॑मे॒न्द्रग्ं सो॑मे॒न्द्र मे॒त मे॒तग्ं सो॑मे॒न्द्रम् ।
27) सो॒मे॒न्द्रग्ग् श्या॑मा॒कग्ग् श्या॑मा॒कग्ं सो॑मे॒न्द्रग्ं सो॑मे॒न्द्रग्ग् श्या॑मा॒कम् ।
28) श्या॒मा॒क-ञ्च॒रु-ञ्च॒रुग्ग् श्या॑मा॒कग्ग् श्या॑मा॒क-ञ्च॒रुम् ।
29) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
30) निर॑वप दवप॒-न्नि-र्णि र॑वपत् ।
31) अ॒व॒प॒-त्तेन॒ तेना॑ वप दवप॒-त्तेन॑ ।
32) तेनै॒वैव तेन॒ तेनै॒व ।
33) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
34) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
35) इ॒न्द्रि॒यग्ं सो॑मपी॒थग्ं सो॑मपी॒थ मि॑न्द्रि॒य मि॑न्द्रि॒यग्ं सो॑मपी॒थम् ।
36) सो॒म॒पी॒थ म॑दधाददधा-थ्सोमपी॒थग्ं सो॑मपी॒थ म॑दधात् ।
36) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
37) अ॒द॒धा॒-द्वि व्य॑दधा ददधा॒-द्वि ।
38) वि वै वै वि वि वै ।
39) वा ए॒ष ए॒ष वै वा ए॒षः ।
40) ए॒ष इ॑न्द्रि॒येणे᳚ न्द्रि॒येणै॒ष ए॒ष इ॑न्द्रि॒येण॑ ।
41) इ॒न्द्रि॒येण॑ सोमपी॒थेन॑ सोमपी॒थेने᳚ न्द्रि॒येणे᳚ न्द्रि॒येण॑ सोमपी॒थेन॑ ।
42) सो॒म॒पी॒थेन॑ र्ध्यत ऋद्ध्यते सोमपी॒थेन॑ सोमपी॒थेन॑ र्ध्यते ।
42) सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ ।
43) ऋ॒द्ध्य॒ते॒ यो य ऋ॑द्ध्यत ऋद्ध्यते॒ यः ।
44) य-स्सोम॒ग्ं॒ सोमं॒-योँ य-स्सोम᳚म् ।
45) सोमं॒-वँमि॑ति॒ वमि॑ति॒ सोम॒ग्ं॒ सोमं॒-वँमि॑ति ।
46) वमि॑ति॒ यो यो वमि॑ति॒ वमि॑ति॒ यः ।
47) य-स्सो॑मवा॒मी सो॑मवा॒मी यो य-स्सो॑मवा॒मी ।
48) सो॒म॒वा॒मी स्या-थ्स्या-थ्सो॑मवा॒मी सो॑मवा॒मी स्यात् ।
48) सो॒म॒वा॒मीति॑ सोम - वा॒मी ।
49) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
50) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
॥ 11 ॥ (50/57)
1) ए॒तग्ं सो॑मे॒न्द्रग्ं सो॑मे॒न्द्र मे॒त मे॒तग्ं सो॑मे॒न्द्रम् ।
2) सो॒मे॒न्द्रग्ग् श्या॑मा॒कग्ग् श्या॑मा॒कग्ं सो॑मे॒न्द्रग्ं सो॑मे॒न्द्रग्ग् श्या॑मा॒कम् ।
3) श्या॒मा॒क-ञ्च॒रु-ञ्च॒रुग्ग् श्या॑मा॒कग्ग् श्या॑मा॒क-ञ्च॒रुम् ।
4) च॒रु-न्नि-र्णि श्च॒रु-ञ्च॒रु-न्निः ।
5) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
6) व॒पे॒-थ्सोम॒ग्ं॒ सोमं॑-वँपे-द्वपे॒-थ्सोम᳚म् ।
7) सोम॑-ञ्च च॒ सोम॒ग्ं॒ सोम॑-ञ्च ।
8) चै॒वैव च॑ चै॒व ।
9) ए॒वे न्द्र॒ मिन्द्र॑ मे॒वैवे न्द्र᳚म् ।
10) इन्द्र॑-ञ्च॒ चे न्द्र॒ मिन्द्र॑-ञ्च ।
11) च॒ स्वेन॒ स्वेन॑ च च॒ स्वेन॑ ।
12) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
13) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
13) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
14) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
15) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
16) ता वे॒वैव तौ ता वे॒व ।
17) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
18) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
19) इ॒न्द्रि॒यग्ं सो॑मपी॒थग्ं सो॑मपी॒थ मि॑न्द्रि॒य मि॑न्द्रि॒यग्ं सो॑मपी॒थम् ।
20) सो॒म॒पी॒थ-न्ध॑त्तो धत्त-स्सोमपी॒थग्ं सो॑मपी॒थ-न्ध॑त्तः ।
20) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
21) ध॒त्तो॒ न न ध॑त्तो धत्तो॒ न ।
22) ने न्द्रि॒येणे᳚ न्द्रि॒येण॒ न ने न्द्रि॒येण॑ ।
23) इ॒न्द्रि॒येण॑ सोमपी॒थेन॑ सोमपी॒थेने᳚ न्द्रि॒येणे᳚ न्द्रि॒येण॑ सोमपी॒थेन॑ ।
24) सो॒म॒पी॒थेन॒ वि वि सो॑मपी॒थेन॑ सोमपी॒थेन॒ वि ।
24) सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ ।
25) व्यृ॑द्ध्यत ऋद्ध्यते॒ वि व्यृ॑द्ध्यते ।
26) ऋ॒द्ध्य॒ते॒ य-द्यदृ॑द्ध्यत ऋद्ध्यते॒ यत् ।
27) य-थ्सौ॒म्य-स्सौ॒म्यो य-द्य-थ्सौ॒म्यः ।
28) सौ॒म्यो भव॑ति॒ भव॑ति सौ॒म्य-स्सौ॒म्यो भव॑ति ।
29) भव॑ति सोमपी॒थग्ं सो॑मपी॒थ-म्भव॑ति॒ भव॑ति सोमपी॒थम् ।
30) सो॒म॒पी॒थ मे॒वैव सो॑मपी॒थग्ं सो॑मपी॒थ मे॒व ।
30) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
31) ए॒वावा वै॒वैवाव॑ ।
32) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
33) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
34) यदै॒न्द्र ऐ॒न्द्रो य-द्यदै॒न्द्रः ।
35) ऐ॒न्द्रो भव॑ति॒ भव॑ त्यै॒न्द्र ऐ॒न्द्रो भव॑ति ।
36) भव॑तीन्द्रि॒य मि॑न्द्रि॒य-म्भव॑ति॒ भव॑तीन्द्रि॒यम् ।
37) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ ।
38) वै सो॑मपी॒थ-स्सो॑मपी॒थो वै वै सो॑मपी॒थः ।
39) सो॒म॒पी॒थ इ॑न्द्रि॒य मि॑न्द्रि॒यग्ं सो॑मपी॒थ-स्सो॑मपी॒थ इ॑न्द्रि॒यम् ।
39) सो॒म॒पी॒थ इति॑ सोम - पी॒थः ।
40) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व ।
41) ए॒व सो॑मपी॒थग्ं सो॑मपी॒थ मे॒वैव सो॑मपी॒थम् ।
42) सो॒म॒पी॒थ मवाव॑ सोमपी॒थग्ं सो॑मपी॒थ मव॑ ।
42) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
43) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
44) रु॒न्धे॒ श्या॒मा॒क-श्श्या॑मा॒को रु॑न्धे रुन्धे श्यामा॒कः ।
45) श्या॒मा॒को भ॑वति भवति श्यामा॒क-श्श्या॑मा॒को भ॑वति ।
46) भ॒व॒ त्ये॒ष ए॒ष भ॑वति भव त्ये॒षः ।
47) ए॒ष वाव वावैष ए॒ष वाव ।
48) वाव स स वाव वाव सः ।
49) स सोम॒-स्सोम॒-स्स स सोमः॑ ।
50) सोमः॑ सा॒क्षा-थ्सा॒क्षा-थ्सोम॒-स्सोमः॑ सा॒क्षात् ।
॥ 12 ॥ (50/56)
1) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
1) सा॒क्षादिति॑ स - अ॒क्षात् ।
2) ए॒व सो॑मपी॒थग्ं सो॑मपी॒थ मे॒वैव सो॑मपी॒थम् ।
3) सो॒म॒पी॒थ मवाव॑ सोमपी॒थग्ं सो॑मपी॒थ मव॑ ।
3) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
4) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
5) रु॒न्धे॒ ऽग्नये॒ ऽग्नये॑ रुन्धे रुन्धे॒ ऽग्नये᳚ ।
6) अ॒ग्नये॑ दा॒त्रे दा॒त्रे᳚ ऽग्नये॒ ऽग्नये॑ दा॒त्रे ।
7) दा॒त्रे पु॑रो॒डाश॑-म्पुरो॒डाश॑-न्दा॒त्रे दा॒त्रे पु॑रो॒डाश᳚म् ।
8) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
9) अ॒ष्टाक॑पाल॒-न्नि-र्णि र॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
9) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
10) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
11) व॒पे॒ दिन्द्रा॒ये न्द्रा॑य वपे-द्वपे॒ दिन्द्रा॑य ।
12) इन्द्रा॑य प्रदा॒त्रे प्र॑दा॒त्र इन्द्रा॒ये न्द्रा॑य प्रदा॒त्रे ।
13) प्र॒दा॒त्रे पु॑रो॒डाश॑-म्पुरो॒डाश॑-म्प्रदा॒त्रे प्र॑दा॒त्रे पु॑रो॒डाश᳚म् ।
13) प्र॒दा॒त्र इति॑ प्र - दा॒त्रे ।
14) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
15) एका॑दशकपाल-म्प॒शुका॑मः प॒शुका॑म॒ एका॑दशकपाल॒ मेका॑दशकपाल-म्प॒शुका॑मः ।
15) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
16) प॒शुका॑मो॒ ऽग्नि र॒ग्निः प॒शुका॑मः प॒शुका॑मो॒ ऽग्निः ।
16) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
17) अ॒ग्नि रे॒वैवाग्नि र॒ग्नि रे॒व ।
18) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
19) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
20) प॒शू-न्प्र॑ज॒नय॑ति प्रज॒नय॑ति प॒शू-न्प॒शू-न्प्र॑ज॒नय॑ति ।
21) प्र॒ज॒नय॑ति वृ॒द्धान् वृ॒द्धा-न्प्र॑ज॒नय॑ति प्रज॒नय॑ति वृ॒द्धान् ।
21) प्र॒ज॒नय॒तीति॑ प्र - ज॒नय॑ति ।
22) वृ॒द्धा निन्द्र॒ इन्द्रो॑ वृ॒द्धान् वृ॒द्धा निन्द्रः॑ ।
23) इन्द्रः॒ प्र प्रे न्द्र॒ इन्द्रः॒ प्र ।
24) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
25) य॒च्छ॒ति॒ दधि॒ दधि॑ यच्छति यच्छति॒ दधि॑ ।
26) दधि॒ मधु॒ मधु॒ दधि॒ दधि॒ मधु॑ ।
27) मधु॑ घृ॒त-ङ्घृ॒त-म्मधु॒ मधु॑ घृ॒तम् ।
28) घृ॒त माप॒ आपो॑ घृ॒त-ङ्घृ॒त मापः॑ ।
29) आपो॑ धा॒ना धा॒ना आप॒ आपो॑ धा॒नाः ।
30) धा॒ना भ॑वन्ति भवन्ति धा॒ना धा॒ना भ॑वन्ति ।
31) भ॒व॒-न्त्ये॒त दे॒त-द्भ॑वन्ति भव न्त्ये॒तत् ।
32) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
33) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् ।
34) प॒शू॒नाग्ं रू॒पग्ं रू॒प-म्प॑शू॒ना-म्प॑शू॒नाग्ं रू॒पम् ।
35) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ ।
36) रू॒पेणै॒वैव रू॒पेण॑ रू॒पेणै॒व ।
37) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
38) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
40) रु॒न्धे॒ प॒ञ्च॒गृ॒ही॒त-म्प॑ञ्चगृही॒तग्ं रु॑न्धे रुन्धे पञ्चगृही॒तम् ।
41) प॒ञ्च॒गृ॒ही॒त-म्भ॑वति भवति पञ्चगृही॒त-म्प॑ञ्चगृही॒त-म्भ॑वति ।
41) प॒ञ्च॒गृ॒ही॒तमिति॑ पञ्च - गृ॒ही॒तम् ।
42) भ॒व॒ति॒ पाङ्क्ताः॒ पाङ्क्ता॑ भवति भवति॒ पाङ्क्ताः᳚ ।
43) पाङ्क्ता॒ हि हि पाङ्क्ताः॒ पाङ्क्ता॒ हि ।
44) हि प॒शवः॑ प॒शवो॒ हि हि प॒शवः॑ ।
45) प॒शवो॑ बहुरू॒प-म्ब॑हुरू॒प-म्प॒शवः॑ प॒शवो॑ बहुरू॒पम् ।
46) ब॒हु॒रू॒प-म्भ॑वति भवति बहुरू॒प-म्ब॑हुरू॒प-म्भ॑वति ।
46) ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् ।
47) भ॒व॒ति॒ ब॒हु॒रू॒पा ब॑हुरू॒पा भ॑वति भवति बहुरू॒पाः ।
48) ब॒हु॒रू॒पा हि हि ब॑हुरू॒पा ब॑हुरू॒पा हि ।
48) ब॒हु॒रू॒पा इति॑ बहु - रू॒पाः ।
49) हि प॒शवः॑ प॒शवो॒ हि हि प॒शवः॑ ।
50) प॒शव॒-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै प॒शवः॑ प॒शव॒-स्समृ॑द्ध्यै ।
॥ 13 ॥ (50/60)
1) समृ॑द्ध्यै प्राजाप॒त्य-म्प्रा॑जाप॒त्यग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै प्राजाप॒त्यम् ।
1) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
2) प्रा॒जा॒प॒त्य-म्भ॑वति भवति प्राजाप॒त्य-म्प्रा॑जाप॒त्य-म्भ॑वति ।
2) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
3) भ॒व॒ति॒ प्रा॒जा॒प॒त्याः प्रा॑जाप॒त्या भ॑वति भवति प्राजाप॒त्याः ।
4) प्रा॒जा॒प॒त्या वै वै प्रा॑जाप॒त्याः प्रा॑जाप॒त्या वै ।
4) प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः ।
5) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
6) प॒शवः॑ प्र॒जाप॑तिः प्र॒जाप॑तिः प॒शवः॑ प॒शवः॑ प्र॒जाप॑तिः ।
7) प्र॒जाप॑ति रे॒वैव प्र॒जाप॑तिः प्र॒जाप॑ति रे॒व ।
7) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
8) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
9) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
10) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
11) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
12) ज॒न॒य॒ त्या॒त्मा ऽऽत्मा ज॑नयति जनय त्या॒त्मा ।
13) आ॒त्मा वै वा आ॒त्मा ऽऽत्मा वै ।
14) वै पुरु॑षस्य॒ पुरु॑षस्य॒ वै वै पुरु॑षस्य ।
15) पुरु॑षस्य॒ मधु॒ मधु॒ पुरु॑षस्य॒ पुरु॑षस्य॒ मधु॑ ।
16) मधु॒ य-द्य-न्मधु॒ मधु॒ यत् ।
17) य-न्मधु॒ मधु॒ य-द्य-न्मधु॑ ।
18) मध्व॒ग्ना व॒ग्नौ मधु॒ मध्व॒ग्नौ ।
19) अ॒ग्नौ जु॒होति॑ जु॒हो त्य॒ग्ना व॒ग्नौ जु॒होति॑ ।
20) जु॒हो त्या॒त्मान॑ मा॒त्मान॑-ञ्जु॒होति॑ जु॒हो त्या॒त्मान᳚म् ।
21) आ॒त्मान॑ मे॒वैवात्मान॑ मा॒त्मान॑ मे॒व ।
22) ए॒व त-त्तदे॒वैव तत् ।
23) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः ।
24) यज॑मानो॒ ऽग्ना व॒ग्नौ यज॑मानो॒ यज॑मानो॒ ऽग्नौ ।
25) अ॒ग्नौ प्र प्राग्ना व॒ग्नौ प्र ।
26) प्र द॑धाति दधाति॒ प्र प्र द॑धाति ।
27) द॒धा॒ति॒ प॒ङ्क्त्यौ॑ प॒ङ्क्त्यौ॑ दधाति दधाति प॒ङ्क्त्यौ᳚ ।
28) प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ प॒ङ्क्त्यौ॑ प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये᳚ ।
29) या॒ज्या॒नु॒वा॒क्ये॑ भवतो भवतो याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
29) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
30) भ॒व॒तः॒ पाङ्क्तः॒ पाङ्क्तो॑ भवतो भवतः॒ पाङ्क्तः॑ ।
31) पाङ्क्तः॒ पुरु॑षः॒ पुरु॑षः॒ पाङ्क्तः॒ पाङ्क्तः॒ पुरु॑षः ।
32) पुरु॑षः॒ पाङ्क्ताः॒ पाङ्क्ताः॒ पुरु॑षः॒ पुरु॑षः॒ पाङ्क्ताः᳚ ।
33) पाङ्क्ताः᳚ प॒शवः॑ प॒शवः॒ पाङ्क्ताः॒ पाङ्क्ताः᳚ प॒शवः॑ ।
34) प॒शव॑ आ॒त्मान॑ मा॒त्मान॑-म्प॒शवः॑ प॒शव॑ आ॒त्मान᳚म् ।
35) आ॒त्मान॑ मे॒वैवात्मान॑ मा॒त्मान॑ मे॒व ।
36) ए॒व मृ॒त्यो-र्मृ॒त्यो रे॒वैव मृ॒त्योः ।
37) मृ॒त्यो-र्नि॒ष्क्रीय॑ नि॒ष्क्रीय॑ मृ॒त्यो-र्मृ॒त्यो-र्नि॒ष्क्रीय॑ ।
38) नि॒ष्क्रीय॑ प॒शू-न्प॒शू-न्नि॒ष्क्रीय॑ नि॒ष्क्रीय॑ प॒शून् ।
38) नि॒ष्क्रीयेति॑ निः - क्रीय॑ ।
39) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
40) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
41) रु॒न्ध॒ इति॑ रुन्धे ।
॥ 14 ॥ (41/47)
॥ अ. 2 ॥
1) दे॒वा वै वै दे॒वा दे॒वा वै ।
2) वै स॒त्रग्ं स॒त्रं-वैँ वै स॒त्रम् ।
3) स॒त्र मा॑सता सत स॒त्रग्ं स॒त्र मा॑सत ।
4) आ॒स॒त र्द्धि॑परिमित॒ मृद्धि॑परिमित मासतास॒त र्द्धि॑परिमितम् ।
5) ऋद्धि॑परिमितं॒-यँश॑स्कामा॒ यश॑स्कामा॒ ऋद्धि॑परिमित॒ मृद्धि॑परिमितं॒-यँश॑स्कामाः ।
5) ऋद्धि॑परिमित॒मित्यृद्धि॑ - प॒रि॒मि॒त॒म् ।
6) यश॑स्कामा॒ स्तेषा॒-न्तेषां॒-यँश॑स्कामा॒ यश॑स्कामा॒ स्तेषा᳚म् ।
6) यश॑स्कामा॒ इति॒ यशः॑ - का॒माः॒ ।
7) तेषा॒ग्ं॒ सोम॒ग्ं॒ सोम॒-न्तेषा॒-न्तेषा॒ग्ं॒ सोम᳚म् ।
8) सोम॒ग्ं॒ राजा॑न॒ग्ं॒ राजा॑न॒ग्ं॒ सोम॒ग्ं॒ सोम॒ग्ं॒ राजा॑नम् ।
9) राजा॑नं॒-यँशो॒ यशो॒ राजा॑न॒ग्ं॒ राजा॑नं॒-यँशः॑ ।
10) यश॑ आर्च्छ दार्च्छ॒-द्यशो॒ यश॑ आर्च्छत् ।
11) आ॒र्च्छ॒-थ्स स आ᳚र्च्छ दार्च्छ॒-थ्सः ।
12) स गि॒रि-ङ्गि॒रिग्ं स स गि॒रिम् ।
13) गि॒रि मुदु-द्गि॒रि-ङ्गि॒रि मुत् ।
14) उदै॑ दै॒ दुदु दै᳚त् ।
15) ऐ॒-त्त-न्त मै॑दै॒-त्तम् ।
16) त म॒ग्नि र॒ग्नि स्त-न्त म॒ग्निः ।
17) अ॒ग्नि रन्वन्व॒ग्नि र॒ग्नि रनु॑ ।
18) अनू दु दन्वनूत् ।
19) उदै॑ दै॒दुदु दै᳚त् ।
20) ऐ॒-त्तौ ता वै॑दै॒-त्तौ ।
21) ता व॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ तौ ता व॒ग्नीषोमौ᳚ ।
22) अ॒ग्नीषोमौ॒ सग्ं स म॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ सम् ।
22) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ ।
23) स म॑भवता मभवता॒ग्ं॒ सग्ं स म॑भवताम् ।
24) अ॒भ॒व॒ता॒-न्तौ ता व॑भवता मभवता॒-न्तौ ।
25) ता विन्द्र॒ इन्द्र॒ स्तौ ता विन्द्रः॑ ।
26) इन्द्रो॑ य॒ज्ञवि॑भ्रष्टो य॒ज्ञवि॑भ्रष्ट॒ इन्द्र॒ इन्द्रो॑ य॒ज्ञवि॑भ्रष्टः ।
27) य॒ज्ञवि॑भ्र॒ष्टो ऽन्वनु॑ य॒ज्ञवि॑भ्रष्टो य॒ज्ञवि॑भ्र॒ष्टो ऽनु॑ ।
27) य॒ज्ञवि॑भ्रष्ट॒ इति॑ य॒ज्ञ - वि॒भ्र॒ष्टः॒ ।
28) अनु॒ परा॒ परा ऽन्वनु॒ परा᳚ ।
29) परै॑दै॒-त्परा॒ परै᳚त् ।
30) ऐ॒-त्तौ ता वै॑दै॒-त्तौ ।
31) ता व॑ब्रवी दब्रवी॒-त्तौ ता व॑ब्रवीत् ।
32) अ॒ब्र॒वी॒-द्या॒जय॑तं-याँ॒जय॑त मब्रवी दब्रवी-द्या॒जय॑तम् ।
33) या॒जय॑त-म्मा मा या॒जय॑तं-याँ॒जय॑त-म्मा ।
34) मेतीति॑ मा॒ मेति॑ ।
35) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ ।
36) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
37) ए॒ता मिष्टि॒ मिष्टि॑ मे॒ता मे॒ता मिष्टि᳚म् ।
38) इष्टि॒-न्नि-र्णिरिष्टि॒ मिष्टि॒-न्निः ।
39) निर॑वपता मवपता॒-न्नि-र्णिर॑वपताम् ।
40) अ॒व॒प॒ता॒ मा॒ग्ने॒य मा᳚ग्ने॒य म॑वपता मवपता माग्ने॒यम् ।
41) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
42) अ॒ष्टाक॑पाल मै॒न्द्र मै॒न्द्र म॒ष्टाक॑पाल म॒ष्टाक॑पाल मै॒न्द्रम् ।
42) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
43) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
44) एका॑दशकपालग्ं सौ॒म्यग्ं सौ॒म्य मेका॑दशकपाल॒ मेका॑दशकपालग्ं सौ॒म्यम् ।
44) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
45) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् ।
46) च॒रु-न्तया॒ तया॑ च॒रु-ञ्च॒रु-न्तया᳚ ।
47) तयै॒वैव तया॒ तयै॒व ।
48) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
49) अ॒स्मि॒-न्तेज॒ स्तेजो᳚ ऽस्मि-न्नस्मि॒-न्तेजः॑ ।
50) तेज॑ इन्द्रि॒य मि॑न्द्रि॒य-न्तेज॒ स्तेज॑ इन्द्रि॒यम् ।
॥ 15 ॥ (50/56)
1) इ॒न्द्रि॒य-म्ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मि॑न्द्रि॒य मि॑न्द्रि॒य-म्ब्र॑ह्मवर्च॒सम् ।
2) ब्र॒ह्म॒व॒र्च॒स म॑धत्ता मधत्ता-म्ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स म॑धत्ताम् ।
2) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
3) अ॒ध॒त्तां॒-योँ यो॑ ऽधत्ता मधत्तां॒-यः ँ।
4) यो य॒ज्ञवि॑भ्रष्टो य॒ज्ञवि॑भ्रष्टो॒ यो यो य॒ज्ञवि॑भ्रष्टः ।
5) य॒ज्ञवि॑भ्रष्ट॒-स्स्या-थ्स्या-द्य॒ज्ञवि॑भ्रष्टो य॒ज्ञवि॑भ्रष्ट॒-स्स्यात् ।
5) य॒ज्ञवि॑भ्रष्ट॒ इति॑ य॒ज्ञ - वि॒भ्र॒ष्टः॒ ।
6) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
7) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
8) ए॒ता मिष्टि॒ मिष्टि॑ मे॒ता मे॒ता मिष्टि᳚म् ।
9) इष्टि॒-न्नि-र्णिरिष्टि॒ मिष्टि॒-न्निः ।
10) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
11) व॒पे॒दा॒ग्ने॒य मा᳚ग्ने॒यं-वँ॑पे-द्वपेदाग्ने॒यम् ।
12) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
13) अ॒ष्टाक॑पाल मै॒न्द्र मै॒न्द्र म॒ष्टाक॑पाल म॒ष्टाक॑पाल मै॒न्द्रम् ।
13) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
14) ऐ॒न्द्र मेका॑दशकपाल॒ मेका॑दशकपाल मै॒न्द्र मै॒न्द्र मेका॑दशकपालम् ।
15) एका॑दशकपालग्ं सौ॒म्यग्ं सौ॒म्य मेका॑दशकपाल॒ मेका॑दशकपालग्ं सौ॒म्यम् ।
15) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
16) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् ।
17) च॒रुं-यँ-द्यच् च॒रु-ञ्च॒रुं-यँत् ।
18) यदा᳚ग्ने॒य आ᳚ग्ने॒यो य-द्यदा᳚ग्ने॒यः ।
19) आ॒ग्ने॒यो भव॑ति॒ भव॑ त्याग्ने॒य आ᳚ग्ने॒यो भव॑ति ।
20) भव॑ति॒ तेज॒ स्तेजो॒ भव॑ति॒ भव॑ति॒ तेजः॑ ।
21) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व ।
22) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
23) अ॒स्मि॒-न्तेन॒ तेना᳚स्मि-न्नस्मि॒-न्तेन॑ ।
24) तेन॑ दधाति दधाति॒ तेन॒ तेन॑ दधाति ।
25) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
26) यदै॒न्द्र ऐ॒न्द्रो य-द्यदै॒न्द्रः ।
27) ऐ॒न्द्रो भव॑ति॒ भव॑ त्यै॒न्द्र ऐ॒न्द्रो भव॑ति ।
28) भव॑तीन्द्रि॒य मि॑न्द्रि॒य-म्भव॑ति॒ भव॑तीन्द्रि॒यम् ।
29) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व ।
30) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
31) अ॒स्मि॒-न्तेन॒ तेना᳚स्मि-न्नस्मि॒-न्तेन॑ ।
32) तेन॑ दधाति दधाति॒ तेन॒ तेन॑ दधाति ।
33) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
34) य-थ्सौ॒म्य-स्सौ॒म्यो य-द्य-थ्सौ॒म्यः ।
35) सौ॒म्यो ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सग्ं सौ॒म्य-स्सौ॒म्यो ब्र॑ह्मवर्च॒सम् ।
36) ब्र॒ह्म॒व॒र्च॒स-न्तेन॒ तेन॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्तेन॑ ।
36) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
37) तेना᳚ग्ने॒यस्या᳚ ग्ने॒यस्य॒ तेन॒ तेना᳚ग्ने॒यस्य॑ ।
38) आ॒ग्ने॒यस्य॑ च चाग्ने॒यस्या᳚ ग्ने॒यस्य॑ च ।
39) च॒ सौ॒म्यस्य॑ सौ॒म्यस्य॑ च च सौ॒म्यस्य॑ ।
40) सौ॒म्यस्य॑ च च सौ॒म्यस्य॑ सौ॒म्यस्य॑ च ।
41) चै॒न्द्र ऐ॒न्द्रे च॑ चै॒न्द्रे ।
42) ऐ॒न्द्रे स॒माश्ले॑षये-थ्स॒माश्ले॑षयेदै॒न्द्र ऐ॒न्द्रे स॒माश्ले॑षयेत् ।
43) स॒माश्ले॑षये॒-त्तेज॒ स्तेजः॑ स॒माश्ले॑षये-थ्स॒माश्ले॑षये॒-त्तेजः॑ ।
43) स॒माश्ले॑षये॒दिति॑ सं - आश्ले॑षयेत् ।
44) तेज॑श्च च॒ तेज॒ स्तेज॑श्च ।
45) चै॒वैव च॑ चै॒व ।
46) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
47) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मि-न्नस्मि-न्ब्रह्मवर्च॒सम् ।
48) ब्र॒ह्म॒व॒र्च॒स-ञ्च॑ च ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ञ्च॑ ।
48) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
49) च॒ स॒मीची॑ स॒मीची॑ च च स॒मीची᳚ ।
50) स॒मीची॑ दधाति दधाति स॒मीची॑ स॒मीची॑ दधाति ।
50) स॒मीची॒ इति॑ स॒मीची᳚ ।
॥ 16 ॥ (50/58)
1) द॒धा॒ त्य॒ग्नी॒षो॒मीय॑ मग्नीषो॒मीय॑-न्दधाति दधा त्यग्नीषो॒मीय᳚म् ।
2) अ॒ग्नी॒षो॒मीय॒ मेका॑दशकपाल॒ मेका॑दशकपाल मग्नीषो॒मीय॑ मग्नीषो॒मीय॒ मेका॑दशकपालम् ।
2) अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् ।
3) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
3) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
4) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
5) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् ।
6) य-ङ्कामः॒ कामो॒ यं-यँ-ङ्कामः॑ ।
7) कामो॒ न न कामः॒ कामो॒ न ।
8) नोप॒नमे॑ दुप॒नमे॒-न्न नोप॒नमे᳚त् ।
9) उ॒प॒नमे॑ दाग्ने॒य आ᳚ग्ने॒य उ॑प॒नमे॑ दुप॒नमे॑ दाग्ने॒यः ।
9) उ॒प॒नमे॒दित्यु॑प - नमे᳚त् ।
10) आ॒ग्ने॒यो वै वा आ᳚ग्ने॒य आ᳚ग्ने॒यो वै ।
11) वै ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो वै वै ब्रा᳚ह्म॒णः ।
12) ब्रा॒ह्म॒ण-स्स स ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒ण-स्सः ।
13) स सोम॒ग्ं॒ सोम॒ग्ं॒ स स सोम᳚म् ।
14) सोम॑-म्पिबति पिबति॒ सोम॒ग्ं॒ सोम॑-म्पिबति ।
15) पि॒ब॒ति॒ स्वाग् स्वा-म्पि॑बति पिबति॒ स्वाम् ।
16) स्वा मे॒वैव स्वाग् स्वा मे॒व ।
17) ए॒व दे॒वता᳚-न्दे॒वता॑ मे॒वैव दे॒वता᳚म् ।
18) दे॒वता॒ग्॒ स्वेन॒ स्वेन॑ दे॒वता᳚-न्दे॒वता॒ग्॒ स्वेन॑ ।
19) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
20) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
20) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
21) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
22) धा॒व॒ति॒ सा सा धा॑वति धावति॒ सा ।
23) सैवैव सा सैव ।
24) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
25) ए॒न॒-ङ्कामे॑न॒ कामे॑नैन मेन॒-ङ्कामे॑न ।
26) कामे॑न॒ सग्ं स-ङ्कामे॑न॒ कामे॑न॒ सम् ।
27) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
28) अ॒र्ध॒य॒ त्युपोपा᳚ र्धय त्यर्धय॒ त्युप॑ ।
29) उपै॑न मेन॒ मुपोपै॑नम् ।
30) ए॒न॒-ङ्कामः॒ काम॑ एन मेन॒-ङ्कामः॑ ।
31) कामो॑ नमति नमति॒ कामः॒ कामो॑ नमति ।
32) न॒म॒ त्य॒ग्नी॒षो॒मीय॑ मग्नीषो॒मीय॑-न्नमति नम त्यग्नीषो॒मीय᳚म् ।
33) अ॒ग्नी॒षो॒मीय॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल मग्नीषो॒मीय॑ मग्नीषो॒मीय॑ म॒ष्टाक॑पालम् ।
33) अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् ।
34) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः ।
34) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
35) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
36) व॒पे॒-द्ब्र॒ह्म॒व॒र्च॒सका॑मो ब्रह्मवर्च॒सका॑मो वपे-द्वपे-द्ब्रह्मवर्च॒सका॑मः ।
37) ब्र॒ह्म॒व॒र्च॒सका॑मो॒ ऽग्नीषोमा॑ व॒ग्नीषोमौ᳚ ब्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑मो॒ ऽग्नीषोमौ᳚ ।
37) ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ ।
38) अ॒ग्नीषोमा॑ वे॒वै वाग्नीषोमा॑ व॒ग्नीषोमा॑ वे॒व ।
38) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ ।
39) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
40) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
41) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
41) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
42) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
43) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
44) ता वे॒वैव तौ ता वे॒व ।
45) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
46) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मि-न्नस्मि-न्ब्रह्मवर्च॒सम् ।
47) ब्र॒ह्म॒व॒र्च॒स-न्ध॑त्तो धत्तो ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्ध॑त्तः ।
47) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
48) ध॒त्तो॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी ध॑त्तो धत्तो ब्रह्मवर्च॒सी ।
49) ब्र॒ह्म॒व॒र्च॒ स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्ये॑व ।
49) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
50) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
॥ 17 ॥ (50/61)
1) भ॒व॒ति॒ य-द्य-द्भ॑वति भवति॒ यत् ।
2) यद॒ष्टाक॑पालो॒ ऽष्टाक॑पालो॒ य-द्यद॒ष्टाक॑पालः ।
3) अ॒ष्टाक॑पाल॒ स्तेन॒ तेना॒ष्टाक॑पालो॒ ऽष्टाक॑पाल॒ स्तेन॑ ।
3) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ ।
4) तेना᳚ग्ने॒य आ᳚ग्ने॒य स्तेन॒ तेना᳚ग्ने॒यः ।
5) आ॒ग्ने॒यो य-द्यदा᳚ग्ने॒य आ᳚ग्ने॒यो यत् ।
6) यच् छ्या॑मा॒क-श्श्या॑मा॒को य-द्यच् छ्या॑मा॒कः ।
7) श्या॒मा॒क स्तेन॒ तेन॑ श्यामा॒क-श्श्या॑मा॒क स्तेन॑ ।
8) तेन॑ सौ॒म्य-स्सौ॒म्य स्तेन॒ तेन॑ सौ॒म्यः ।
9) सौ॒म्य-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै सौ॒म्य-स्सौ॒म्य-स्समृ॑द्ध्यै ।
10) समृ॑द्ध्यै॒ सोमा॑य॒ सोमा॑य॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ सोमा॑य ।
10) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
11) सोमा॑य वा॒जिने॑ वा॒जिने॒ सोमा॑य॒ सोमा॑य वा॒जिने᳚ ।
12) वा॒जिने᳚ श्यामा॒कग्ग् श्या॑मा॒कं-वाँ॒जिने॑ वा॒जिने᳚ श्यामा॒कम् ।
13) श्या॒मा॒क-ञ्च॒रु-ञ्च॒रुग्ग् श्या॑मा॒कग्ग् श्या॑मा॒क-ञ्च॒रुम् ।
14) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
15) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
16) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
17) यः क्लैब्या॒-त्क्लैब्या॒-द्यो यः क्लैब्या᳚त् ।
18) क्लैब्या᳚-द्बिभी॒या-द्बि॑भी॒या-त्क्लैब्या॒-त्क्लैब्या᳚-द्बिभी॒यात् ।
19) बि॒भी॒या-द्रेतो॒ रेतो॑ बिभी॒या-द्बि॑भी॒या-द्रेतः॑ ।
20) रेतो॒ हि हि रेतो॒ रेतो॒ हि ।
21) हि वै वै हि हि वै ।
22) वा ए॒तस्मा॑ दे॒तस्मा॒-द्वै वा ए॒तस्मा᳚त् ।
23) ए॒तस्मा॒-द्वाजि॑नं॒-वाँजि॑न मे॒तस्मा॑ दे॒तस्मा॒-द्वाजि॑नम् ।
24) वाजि॑न मप॒क्राम॑ त्यप॒क्राम॑ति॒ वाजि॑नं॒-वाँजि॑न मप॒क्राम॑ति ।
25) अ॒प॒क्राम॒ त्यथाथा॑ प॒क्राम॑ त्यप॒क्राम॒ त्यथ॑ ।
25) अ॒प॒क्राम॒तीत्य॑प - क्राम॑ति ।
26) अथै॒ष ए॒षो ऽथाथै॒षः ।
27) ए॒ष क्लैब्या॒-त्क्लैब्या॑ दे॒ष ए॒ष क्लैब्या᳚त् ।
28) क्लैब्या᳚-द्बिभाय बिभाय॒ क्लैब्या॒-त्क्लैब्या᳚-द्बिभाय ।
29) बि॒भा॒य॒ सोम॒ग्ं॒ सोम॑-म्बिभाय बिभाय॒ सोम᳚म् ।
30) सोम॑ मे॒वैव सोम॒ग्ं॒ सोम॑ मे॒व ।
31) ए॒व वा॒जिनं॑-वाँ॒जिन॑ मे॒वैव वा॒जिन᳚म् ।
32) वा॒जिन॒ग्ग्॒ स्वेन॒ स्वेन॑ वा॒जिनं॑-वाँ॒जिन॒ग्ग्॒ स्वेन॑ ।
33) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
34) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
34) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
35) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
36) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
37) स ए॒वैव स स ए॒व ।
38) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
39) अ॒स्मि॒-न्रेतो॒ रेतो᳚ ऽस्मि-न्नस्मि॒-न्रेतः॑ ।
40) रेतो॒ वाजि॑नं॒-वाँजि॑न॒ग्ं॒ रेतो॒ रेतो॒ वाजि॑नम् ।
41) वाजि॑न-न्दधाति दधाति॒ वाजि॑नं॒-वाँजि॑न-न्दधाति ।
42) द॒धा॒ति॒ न न द॑धाति दधाति॒ न ।
43) न क्ली॒बः क्ली॒बो न न क्ली॒बः ।
44) क्ली॒बो भ॑वति भवति क्ली॒बः क्ली॒बो भ॑वति ।
45) भ॒व॒ति॒ ब्रा॒ह्म॒ण॒स्प॒त्य-म्ब्रा᳚ह्मणस्प॒त्य-म्भ॑वति भवति ब्राह्मणस्प॒त्यम् ।
46) ब्रा॒ह्म॒ण॒स्प॒त्य मेका॑दशकपाल॒ मेका॑दशकपाल-म्ब्राह्मणस्प॒त्य-म्ब्रा᳚ह्मणस्प॒त्य मेका॑दशकपालम् ।
46) ब्रा॒ह्म॒ण॒स्प॒त्यमिति॑ ब्राह्मणः - प॒त्यम् ।
47) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
47) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
48) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
49) व॒पे॒-द्ग्राम॑कामो॒ ग्राम॑कामो वपे-द्वपे॒-द्ग्राम॑कामः ।
50) ग्राम॑कामो॒ ब्रह्म॑णो॒ ब्रह्म॑णो॒ ग्राम॑कामो॒ ग्राम॑कामो॒ ब्रह्म॑णः ।
50) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
॥ 18 ॥ (50/57)
1) ब्रह्म॑ण॒ स्पति॒-म्पति॒-म्ब्रह्म॑णो॒ ब्रह्म॑ण॒ स्पति᳚म् ।
2) पति॑ मे॒वैव पति॒-म्पति॑ मे॒व ।
3) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
4) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
5) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
5) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
6) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
7) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
8) स ए॒वैव स स ए॒व ।
9) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
10) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
11) स॒जा॒ता-न्प्र प्र स॑जा॒ता-न्थ्स॑जा॒ता-न्प्र ।
11) स॒जा॒तानिति॑ स - जा॒तान् ।
12) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
13) य॒च्छ॒ति॒ ग्रा॒मी ग्रा॒मी य॑च्छति यच्छति ग्रा॒मी ।
14) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
15) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
16) भ॒व॒ति॒ ग॒णव॑ती ग॒णव॑ती भवति भवति ग॒णव॑ती ।
17) ग॒णव॑ती याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ ग॒णव॑ती ग॒णव॑ती याज्यानुवा॒क्ये᳚ ।
17) ग॒णव॑ती॒ इति॑ ग॒ण - व॒ती॒ ।
18) या॒ज्या॒नु॒वा॒क्ये॑ भवतो भवतो याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
18) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
19) भ॒व॒त॒-स्स॒जा॒तै-स्स॑जा॒तै-र्भ॑वतो भवत-स्सजा॒तैः ।
20) स॒जा॒तै रे॒वैव स॑जा॒तै-स्स॑जा॒तै रे॒व ।
20) स॒जा॒तैरिति॑ स - जा॒तैः ।
21) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
22) ए॒न॒-ङ्ग॒णव॑न्त-ङ्ग॒णव॑न्त मेन मेन-ङ्ग॒णव॑न्तम् ।
23) ग॒णव॑न्त-ङ्करोति करोति ग॒णव॑न्त-ङ्ग॒णव॑न्त-ङ्करोति ।
23) ग॒णव॑न्त॒मिति॑ ग॒ण - व॒न्त॒म् ।
24) क॒रो॒ त्ये॒ता मे॒ता-ङ्क॑रोति करो त्ये॒ताम् ।
25) ए॒ता मे॒वैवैता मे॒ता मे॒व ।
26) ए॒व नि-र्णिरे॒वैव निः ।
27) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
28) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
29) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
30) का॒मये॑त॒ ब्रह्म॒-न्ब्रह्म॑न् का॒मये॑त का॒मये॑त॒ ब्रह्मन्न्॑ ।
31) ब्रह्म॒न्॒. विशं॒-विँश॒-म्ब्रह्म॒-न्ब्रह्म॒न्॒. विश᳚म् ।
32) विशं॒-विँ वि विशं॒-विँशं॒-विँ ।
33) वि ना॑शयेय-न्नाशयेयं॒-विँ वि ना॑शयेयम् ।
34) ना॒श॒ये॒य॒ मितीति॑ नाशयेय-न्नाशयेय॒ मिति॑ ।
35) इति॑ मारु॒ती मा॑रु॒ती इतीति॑ मारु॒ती ।
36) मा॒रु॒ती या᳚ज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ मारु॒ती मा॑रु॒ती या᳚ज्यानुवा॒क्ये᳚ ।
36) मा॒रु॒ती इति॑ मारु॒ती ।
37) या॒ज्या॒नु॒वा॒क्ये॑ कुर्या-त्कुर्या-द्याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ कुर्यात् ।
37) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
38) कु॒र्या॒-द्ब्रह्म॒-न्ब्रह्म॑न् कुर्या-त्कुर्या॒-द्ब्रह्मन्न्॑ ।
39) ब्रह्म॑-न्ने॒वैव ब्रह्म॒-न्ब्रह्म॑-न्ने॒व ।
40) ए॒व विशं॒-विँश॑ मे॒वैव विश᳚म् ।
41) विशं॒-विँ वि विशं॒-विँशं॒-विँ ।
42) वि ना॑शयति नाशयति॒ वि वि ना॑शयति ।
43) ना॒श॒य॒तीति॑ नाशयति ।
॥ 19 ॥ (43/51)
॥ अ. 3 ॥
1) अ॒र्य॒म्णे च॒रु-ञ्च॒रु म॑र्य॒म्णे᳚ ऽर्य॒म्णे च॒रुम् ।
2) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
3) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
4) व॒पे॒-थ्सु॒व॒र्गका॑म-स्सुव॒र्गका॑मो वपे-द्वपे-थ्सुव॒र्गका॑मः ।
5) सु॒व॒र्गका॑मो॒ ऽसा व॒सौ सु॑व॒र्गका॑म-स्सुव॒र्गका॑मो॒ ऽसौ ।
5) सु॒व॒र्गका॑म॒ इति॑ सुव॒र्ग - का॒मः॒ ।
6) अ॒सौ वै वा अ॒सा व॒सौ वै ।
7) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः ।
8) आ॒दि॒त्यो᳚ ऽर्य॒मा ऽर्य॒मा ऽऽदि॒त्य आ॑दि॒त्यो᳚ ऽर्य॒मा ।
9) अ॒र्य॒मा ऽर्य॒मण॑ मर्य॒मण॑ मर्य॒मा ऽर्य॒मा ऽर्य॒मण᳚म् ।
10) अ॒र्य॒मण॑ मे॒वैवार्य॒मण॑ मर्य॒मण॑ मे॒व ।
11) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
12) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
13) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
13) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
14) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
15) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
16) स ए॒वैव स स ए॒व ।
17) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
18) ए॒न॒ग्ं॒ सु॒व॒र्गग्ं सु॑व॒र्ग मे॑न मेनग्ं सुव॒र्गम् ।
19) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
19) सु॒व॒र्गमिति॑ सुवः - गम् ।
20) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
21) ग॒म॒य॒ त्य॒र्य॒म्णे᳚ ऽर्य॒म्णे ग॑मयति गमय त्यर्य॒म्णे ।
22) अ॒र्य॒म्णे च॒रु-ञ्च॒रु म॑र्य॒म्णे᳚ ऽर्य॒म्णे च॒रुम् ।
23) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
24) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
25) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
26) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
27) का॒मये॑त॒ दान॑कामा॒ दान॑कामाः का॒मये॑त का॒मये॑त॒ दान॑कामाः ।
28) दान॑कामा मे मे॒ दान॑कामा॒ दान॑कामा मे ।
28) दान॑कामा॒ इति॒ दान॑ - का॒माः॒ ।
29) मे॒ प्र॒जाः प्र॒जा मे॑ मे प्र॒जाः ।
30) प्र॒जा-स्स्युः॑ स्युः प्र॒जाः प्र॒जा-स्स्युः॑ ।
30) प्र॒जा इति॑ प्र - जाः ।
31) स्यु॒ रितीति॑ स्यु-स्स्यु॒ रिति॑ ।
32) इत्य॒सा व॒सा विती त्य॒सौ ।
33) अ॒सौ वै वा अ॒सा व॒सौ वै ।
34) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः ।
35) आ॒दि॒त्यो᳚ ऽर्य॒मा ऽर्य॒मा ऽऽदि॒त्य आ॑दि॒त्यो᳚ ऽर्य॒मा ।
36) अ॒र्य॒मा यो यो᳚ ऽर्य॒मा ऽर्य॒मा यः ।
37) यः खलु॒ खलु॒ यो यः खलु॑ ।
38) खलु॒ वै वै खलु॒ खलु॒ वै ।
39) वै ददा॑ति॒ ददा॑ति॒ वै वै ददा॑ति ।
40) ददा॑ति॒ स स ददा॑ति॒ ददा॑ति॒ सः ।
41) सो᳚ ऽर्य॒मा ऽर्य॒मा स सो᳚ ऽर्य॒मा ।
42) अ॒र्य॒मा ऽर्य॒मण॑ मर्य॒मण॑ मर्य॒मा ऽर्य॒मा ऽर्य॒मण᳚म् ।
43) अ॒र्य॒मण॑ मे॒वैवार्य॒मण॑ मर्य॒मण॑ मे॒व ।
44) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
45) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
46) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
46) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
47) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
48) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
49) स ए॒वैव स स ए॒व ।
50) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
॥ 20 ॥ (50/56)
1) अ॒स्मै॒ दान॑कामा॒ दान॑कामा अस्मा अस्मै॒ दान॑कामाः ।
2) दान॑कामाः प्र॒जाः प्र॒जा दान॑कामा॒ दान॑कामाः प्र॒जाः ।
2) दान॑कामा॒ इति॒ दान॑ - का॒माः॒ ।
3) प्र॒जाः क॑रोति करोति प्र॒जाः प्र॒जाः क॑रोति ।
3) प्र॒जा इति॑ प्र - जाः ।
4) क॒रो॒ति॒ दान॑कामा॒ दान॑कामाः करोति करोति॒ दान॑कामाः ।
5) दान॑कामा अस्मा अस्मै॒ दान॑कामा॒ दान॑कामा अस्मै ।
5) दान॑कामा॒ इति॒ दान॑ - का॒माः॒ ।
6) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः ।
7) प्र॒जा भ॑वन्ति भवन्ति प्र॒जाः प्र॒जा भ॑वन्ति ।
7) प्र॒जा इति॑ प्र - जाः ।
8) भ॒व॒ न्त्य॒र्य॒म्णे᳚ ऽर्य॒म्णे भ॑वन्ति भव न्त्यर्य॒म्णे ।
9) अ॒र्य॒म्णे च॒रु-ञ्च॒रु म॑र्य॒म्णे᳚ ऽर्य॒म्णे च॒रुम् ।
10) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
11) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
12) व॒पे॒-द्यो यो व॑पे-द्वपे॒-द्यः ।
13) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
14) का॒मये॑त स्व॒स्ति स्व॒स्ति का॒मये॑त का॒मये॑त स्व॒स्ति ।
15) स्व॒स्ति ज॒नता᳚-ञ्ज॒नताग्॑ स्व॒स्ति स्व॒स्ति ज॒नता᳚म् ।
16) ज॒नता॑ मिया मिया-ञ्ज॒नता᳚-ञ्ज॒नता॑ मियाम् ।
17) इ॒या॒ मितीती॑या मिया॒ मिति॑ ।
18) इत्य॒सा व॒सा विती त्य॒सौ ।
19) अ॒सौ वै वा अ॒सा व॒सौ वै ।
20) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः ।
21) आ॒दि॒त्यो᳚ ऽर्य॒मा ऽर्य॒मा ऽऽदि॒त्य आ॑दि॒त्यो᳚ ऽर्य॒मा ।
22) अ॒र्य॒मा ऽर्य॒मण॑ मर्य॒मण॑ मर्य॒मा ऽर्य॒मा ऽर्य॒मण᳚म् ।
23) अ॒र्य॒मण॑ मे॒वैवार्य॒मण॑ मर्य॒मण॑ मे॒व ।
24) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
25) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
26) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
26) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
27) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
28) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
29) स ए॒वैव स स ए॒व ।
30) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
31) ए॒न॒-न्त-त्तदे॑न मेन॒-न्तत् ।
32) त-द्ग॑मयति गमयति॒ त-त्त-द्ग॑मयति ।
33) ग॒म॒य॒ति॒ यत्र॒ यत्र॑ गमयति गमयति॒ यत्र॑ ।
34) यत्र॒ जिग॑मिषति॒ जिग॑मिषति॒ यत्र॒ यत्र॒ जिग॑मिषति ।
35) जिग॑मिष॒तीन्द्र॒ इन्द्रो॒ जिग॑मिषति॒ जिग॑मिष॒तीन्द्रः॑ ।
36) इन्द्रो॒ वै वा इन्द्र॒ इन्द्रो॒ वै ।
37) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
38) दे॒वाना॑ मानुजाव॒र आ॑नुजाव॒रो दे॒वाना᳚-न्दे॒वाना॑ मानुजाव॒रः ।
39) आ॒नु॒जा॒व॒र आ॑सी दासी दानुजाव॒र आ॑नुजाव॒र आ॑सीत् ।
39) आ॒नु॒जा॒व॒र इत्या॑नु - जा॒व॒रः ।
40) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः ।
41) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
42) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
42) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
43) उपा॑धाव दधाव॒ दुपोपा॑धावत् ।
44) अ॒धा॒व॒-त्तस्मै॒ तस्मा॑ अधाव दधाव॒-त्तस्मै᳚ ।
45) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
46) ए॒त मै॒न्द्र मै॒न्द्र मे॒त मे॒त मै॒न्द्रम् ।
47) ऐ॒न्द्र मा॑नुषू॒क मा॑नुषू॒क मै॒न्द्र मै॒न्द्र मा॑नुषू॒कम् ।
48) आ॒नु॒षू॒क मेका॑दशकपाल॒ मेका॑दशकपाल मानुषू॒क मा॑नुषू॒क मेका॑दशकपालम् ।
48) आ॒नु॒षू॒कमित्या॑नु - सू॒कम् ।
49) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
49) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
50) निर॑वप दवप॒-न्नि-र्णिर॑वपत् ।
॥ 21 ॥ (50/59)
1) अ॒व॒प॒-त्तेन॒ तेना॑वप दवप॒-त्तेन॑ ।
2) तेनै॒वैव तेन॒ तेनै॒व ।
3) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
4) ए॒न॒ मग्र॒ मग्र॑ मेन मेन॒ मग्र᳚म् ।
5) अग्र॑-न्दे॒वता॑ना-न्दे॒वता॑ना॒ मग्र॒ मग्र॑-न्दे॒वता॑नाम् ।
6) दे॒वता॑ना॒-म्परि॒ परि॑ दे॒वता॑ना-न्दे॒वता॑ना॒-म्परि॑ ।
7) पर्य॑णय दनय॒-त्परि॒ पर्य॑णयत् ।
8) अ॒न॒य॒-द्बु॒द्ध्नव॑ती बु॒द्ध्नव॑ती अनय दनय-द्बु॒द्ध्नव॑ती ।
9) बु॒द्ध्नव॑ती॒ अग्र॑वती॒ अग्र॑वती बु॒द्ध्नव॑ती बु॒द्ध्नव॑ती॒ अग्र॑वती ।
9) बु॒द्ध्नव॑ती॒ इति॑ बु॒द्ध्न - व॒ती॒ ।
10) अग्र॑वती याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ अग्र॑वती॒ अग्र॑वती याज्यानुवा॒क्ये᳚ ।
10) अग्र॑वती॒ इत्यग्र॑ - व॒ती॒ ।
11) या॒ज्या॒नु॒वा॒क्ये॑ अकरोदकरो-द्याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ अकरोत् ।
11) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
12) अ॒क॒रो॒-द्बु॒द्ध्ना-द्बु॒द्ध्ना द॑करो दकरो-द्बु॒द्ध्नात् ।
13) बु॒द्ध्ना दे॒वैव बु॒द्ध्ना-द्बु॒द्ध्ना दे॒व ।
14) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
15) ए॒न॒ मग्र॒ मग्र॑ मेन मेन॒ मग्र᳚म् ।
16) अग्र॒-म्परि॒ पर्यग्र॒ मग्र॒-म्परि॑ ।
17) पर्य॑णय दनय॒-त्परि॒ पर्य॑णयत् ।
18) अ॒न॒य॒-द्यो यो॑ ऽनय दनय॒-द्यः ।
19) यो रा॑ज॒न्यो॑ राज॒न्यो॑ यो यो रा॑ज॒न्यः॑ ।
20) रा॒ज॒न्य॑ आनुजाव॒र आ॑नुजाव॒रो रा॑ज॒न्यो॑ राज॒न्य॑ आनुजाव॒रः ।
21) आ॒नु॒जा॒व॒र-स्स्या-थ्स्यादा॑नुजाव॒र आ॑नुजाव॒र-स्स्यात् ।
21) आ॒नु॒जा॒व॒र इत्या॑नु - जा॒व॒रः ।
22) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
23) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
24) ए॒त मै॒न्द्र मै॒न्द्र मे॒त मे॒त मै॒न्द्रम् ।
25) ऐ॒न्द्र मा॑नुषू॒क मा॑नुषू॒क मै॒न्द्र मै॒न्द्र मा॑नुषू॒कम् ।
26) आ॒नु॒षू॒क मेका॑दशकपाल॒ मेका॑दशकपाल मानुषू॒क मा॑नुषू॒क मेका॑दशकपालम् ।
26) आ॒नु॒षू॒कमित्या॑नु - सू॒कम् ।
27) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
27) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
28) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
29) व॒पे॒ दिन्द्र॒ मिन्द्रं॑-वँपे-द्वपे॒ दिन्द्र᳚म् ।
30) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
31) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
32) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
33) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
33) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
34) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
35) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
36) स ए॒वैव स स ए॒व ।
37) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
38) ए॒न॒ मग्र॒ मग्र॑ मेन मेन॒ मग्र᳚म् ।
39) अग्रग्ं॑ समा॒नानाग्ं॑ समा॒नाना॒ मग्र॒ मग्रग्ं॑ समा॒नाना᳚म् ।
40) स॒मा॒नाना॒-म्परि॒ परि॑ समा॒नानाग्ं॑ समा॒नाना॒-म्परि॑ ।
41) परि॑ णयति नयति॒ परि॒ परि॑ णयति ।
42) न॒य॒ति॒ बु॒द्ध्नव॑ती बु॒द्ध्नव॑ती नयति नयति बु॒द्ध्नव॑ती ।
43) बु॒द्ध्नव॑ती॒ अग्र॑वती॒ अग्र॑वती बु॒द्ध्नव॑ती बु॒द्ध्नव॑ती॒ अग्र॑वती ।
43) बु॒द्ध्नव॑ती॒ इति॑ बु॒द्ध्न - व॒ती॒ ।
44) अग्र॑वती याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ अग्र॑वती॒ अग्र॑वती याज्यानुवा॒क्ये᳚ ।
44) अग्र॑वती॒ इत्यग्र॑ - व॒ती॒ ।
45) या॒ज्या॒नु॒वा॒क्ये॑ भवतो भवतो याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
45) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
46) भ॒व॒तो॒ बु॒द्ध्ना-द्बु॒द्ध्ना-द्भ॑वतो भवतो बु॒द्ध्नात् ।
47) बु॒द्ध्ना दे॒वैव बु॒द्ध्ना-द्बु॒द्ध्ना दे॒व ।
48) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
49) ए॒न॒ मग्र॒ मग्र॑ मेन मेन॒ मग्र᳚म् ।
50) अग्र॒-म्परि॒ पर्यग्र॒ मग्र॒-म्परि॑ ।
॥ 22 ॥ (50/60)
1) परि॑ णयति नयति॒ परि॒ परि॑ णयति ।
2) न॒य॒ त्या॒नु॒षू॒क आ॑नुषू॒को न॑यति नय त्यानुषू॒कः ।
3) आ॒नु॒षू॒को भ॑वति भव त्यानुषू॒क आ॑नुषू॒को भ॑वति ।
3) आ॒नु॒षू॒क इत्या॑नु - सू॒कः ।
4) भ॒व॒ त्ये॒षैषा भ॑वति भव त्ये॒षा ।
5) ए॒षा हि ह्ये॑षैषा हि ।
6) ह्ये॑त स्यै॒तस्य॒ हि ह्ये॑तस्य॑ ।
7) ए॒तस्य॑ दे॒वता॑ दे॒वतै॒त स्यै॒तस्य॑ दे॒वता᳚ ।
8) दे॒वता॒ यो यो दे॒वता॑ दे॒वता॒ यः ।
9) य आ॑नुजाव॒र आ॑नुजाव॒रो यो य आ॑नुजाव॒रः ।
10) आ॒नु॒जा॒व॒र-स्समृ॑द्ध्यै॒ समृ॑द्ध्या आनुजाव॒र आ॑नुजाव॒र-स्समृ॑द्ध्यै ।
10) आ॒नु॒जा॒व॒र इत्या॑नु - जा॒व॒रः ।
11) समृ॑द्ध्यै॒ यो य-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ यः ।
11) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
12) यो ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो यो यो ब्रा᳚ह्म॒णः ।
13) ब्रा॒ह्म॒ण आ॑नुजाव॒र आ॑नुजाव॒रो ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒ण आ॑नुजाव॒रः ।
14) आ॒नु॒जा॒व॒र-स्स्या-थ्स्यादा॑नुजाव॒र आ॑नुजाव॒र-स्स्यात् ।
14) आ॒नु॒जा॒व॒र इत्या॑नु - जा॒व॒रः ।
15) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
16) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
17) ए॒त-म्बा॑र्हस्प॒त्य-म्बा॑र्हस्प॒त्य मे॒त मे॒त-म्बा॑र्हस्प॒त्यम् ।
18) बा॒र्॒ह॒स्प॒त्य मा॑नुषू॒क मा॑नुषू॒क-म्बा॑र्हस्प॒त्य-म्बा॑र्हस्प॒त्य मा॑नुषू॒कम् ।
19) आ॒नु॒षू॒क-ञ्च॒रु-ञ्च॒रु मा॑नुषू॒क मा॑नुषू॒क-ञ्च॒रुम् ।
19) आ॒नु॒षू॒कमित्या॑नु - सू॒कम् ।
20) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
21) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
22) व॒पे॒-द्बृह॒स्पति॒-म्बृह॒स्पतिं॑-वँपे-द्वपे॒-द्बृह॒स्पति᳚म् ।
23) बृह॒स्पति॑ मे॒वैव बृह॒स्पति॒-म्बृह॒स्पति॑ मे॒व ।
24) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
25) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
26) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
26) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
27) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
28) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
29) स ए॒वैव स स ए॒व ।
30) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
31) ए॒न॒ मग्र॒ मग्र॑ मेन मेन॒ मग्र᳚म् ।
32) अग्रग्ं॑ समा॒नानाग्ं॑ समा॒नाना॒ मग्र॒ मग्रग्ं॑ समा॒नाना᳚म् ।
33) स॒मा॒नाना॒-म्परि॒ परि॑ समा॒नानाग्ं॑ समा॒नाना॒-म्परि॑ ।
34) परि॑ णयति नयति॒ परि॒ परि॑ णयति ।
35) न॒य॒ति॒ बु॒द्ध्नव॑ती बु॒द्ध्नव॑ती नयति नयति बु॒द्ध्नव॑ती ।
36) बु॒द्ध्नव॑ती॒ अग्र॑वती॒ अग्र॑वती बु॒द्ध्नव॑ती बु॒द्ध्नव॑ती॒ अग्र॑वती ।
36) बु॒द्ध्नव॑ती॒ इति॑ बु॒द्ध्न - व॒ती॒ ।
37) अग्र॑वती याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ अग्र॑वती॒ अग्र॑वती याज्यानुवा॒क्ये᳚ ।
37) अग्र॑वती॒ इत्यग्र॑ - व॒ती॒ ।
38) या॒ज्या॒नु॒वा॒क्ये॑ भवतो भवतो याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
38) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
39) भ॒व॒तो॒ बु॒द्ध्ना-द्बु॒द्ध्ना-द्भ॑वतो भवतो बु॒द्ध्नात् ।
40) बु॒द्ध्ना दे॒वैव बु॒द्ध्ना-द्बु॒द्ध्ना दे॒व ।
41) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
42) ए॒न॒ मग्र॒ मग्र॑ मेन मेन॒ मग्र᳚म् ।
43) अग्र॒-म्परि॒ पर्यग्र॒ मग्र॒-म्परि॑ ।
44) परि॑ णयति नयति॒ परि॒ परि॑ णयति ।
45) न॒य॒ त्या॒नु॒षू॒क आ॑नुषू॒को न॑यति नय त्यानुषू॒कः ।
46) आ॒नु॒षू॒को भ॑वति भव त्यानुषू॒क आ॑नुषू॒को भ॑वति ।
46) आ॒नु॒षू॒क इत्या॑नु - सू॒कः ।
47) भ॒व॒ त्ये॒षैषा भ॑वति भव त्ये॒षा ।
48) ए॒षा हि ह्ये॑षैषा हि ।
49) ह्ये॑त स्यै॒तस्य॒ हि ह्ये॑तस्य॑ ।
50) ए॒तस्य॑ दे॒वता॑ दे॒वतै॒त स्यै॒तस्य॑ दे॒वता᳚ ।
51) दे॒वता॒ यो यो दे॒वता॑ दे॒वता॒ यः ।
52) य आ॑नुजाव॒र आ॑नुजाव॒रो यो य आ॑नुजाव॒रः ।
53) आ॒नु॒जा॒व॒र-स्समृ॑द्ध्यै॒ समृ॑द्ध्या आनुजाव॒र आ॑नुजाव॒र-स्समृ॑द्ध्यै ।
53) आ॒नु॒जा॒व॒र इत्या॑नु - जा॒व॒रः ।
54) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
॥ 23 ॥ (54/65)
॥ अ. 4 ॥
1) प्र॒जाप॑ते॒ स्त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश-त्प्र॒जाप॑तेः प्र॒जाप॑ते॒ स्त्रय॑स्त्रिग्ंशत् ।
1) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
2) त्रय॑स्त्रिग्ंश-द्दुहि॒तरो॑ दुहि॒तर॒स्त्रय॑ स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश-द्दुहि॒तरः॑ ।
2) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त् ।
3) दु॒हि॒तर॑ आस-न्नास-न्दुहि॒तरो॑ दुहि॒तर॑ आसन्न् ।
4) आ॒स॒-न्ता स्ता आ॑स-न्नास॒-न्ताः ।
5) ता-स्सोमा॑य॒ सोमा॑य॒ तास्ता-स्सोमा॑य ।
6) सोमा॑य॒ राज्ञे॒ राज्ञे॒ सोमा॑य॒ सोमा॑य॒ राज्ञे᳚ ।
7) राज्ञे॑ ऽददा दददा॒-द्राज्ञे॒ राज्ञे॑ ऽददात् ।
8) अ॒द॒दा॒-त्तासा॒-न्तासा॑ मददा दददा॒-त्तासा᳚म् ।
9) तासाग्ं॑ रोहि॒णीग्ं रो॑हि॒णी-न्तासा॒-न्तासाग्ं॑ रोहि॒णीम् ।
10) रो॒हि॒णी मुपोप॑ रोहि॒णीग्ं रो॑हि॒णी मुप॑ ।
11) उपै॑ दै॒दुपोपै᳚त् ।
12) ऐ॒-त्ता स्ता ऐ॑दै॒-त्ताः ।
13) ता ईर्ष्य॑न्ती॒ रीर्ष्य॑न्ती॒ स्ता स्ता ईर्ष्य॑न्तीः ।
14) ईर्ष्य॑न्तीः॒ पुनः॒ पुन॒ रीर्ष्य॑न्ती॒री र्ष्य॑न्तीः॒ पुनः॑ ।
15) पुन॑ रगच्छ-न्नगच्छ॒-न्पुनः॒ पुन॑ रगच्छन्न् ।
16) अ॒ग॒च्छ॒-न्ता स्ता अ॑गच्छ-न्नगच्छ॒-न्ताः ।
17) ता अन्वनु॒ ता स्ता अनु॑ ।
18) अन्वै॑ दै॒दन्वन्वै᳚त् ।
19) ऐ॒-त्ता स्ता ऐ॑दै॒-त्ताः ।
20) ताः पुनः॒ पुन॒ स्ता स्ताः पुनः॑ ।
21) पुन॑ रयाचता याचत॒ पुनः॒ पुन॑ रयाचत ।
22) अ॒या॒च॒त॒ तास्ता अ॑याचता याचत॒ ताः ।
23) ता अ॑स्मा अस्मै॒ ता स्ता अ॑स्मै ।
24) अ॒स्मै॒ न नास्मा॑ अस्मै॒ न ।
25) न पुनः॒ पुन॒-र्न न पुनः॑ ।
26) पुन॑ रददा दददा॒-त्पुनः॒ पुन॑ रददात् ।
27) अ॒द॒दा॒-थ्स सो॑ ऽददा दददा॒-थ्सः ।
28) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
29) अ॒ब्र॒वी॒दृ॒त मृ॒त म॑ब्रवी दब्रवीदृ॒तम् ।
30) ऋ॒त म॑मीष्वा मीष्व॒ र्त मृ॒त म॑मीष्व ।
31) अ॒मी॒ष्व॒ यथा॒ यथा॑ ऽमीष्वा मीष्व॒ यथा᳚ ।
32) यथा॑ समाव॒च्छ-स्स॑माव॒च्छो यथा॒ यथा॑ समाव॒च्छः ।
33) स॒मा॒व॒च्छ उ॑पै॒ष्या म्यु॑पै॒ष्यामि॑ समाव॒च्छ-स्स॑माव॒च्छ उ॑पै॒ष्यामि॑ ।
33) स॒मा॒व॒च्छ इति॑ समावत् - शः ।
34) उ॒पै॒ष्या म्यथाथो॑ पै॒ष्या म्यु॑पै॒ष्या म्यथ॑ ।
34) उ॒पै॒ष्यामीत्यु॑प - ए॒ष्यामि॑ ।
35) अथ॑ ते॒ ते ऽथाथ॑ ते ।
36) ते॒ पुनः॒ पुन॑ स्ते ते॒ पुनः॑ ।
37) पुन॑-र्दास्यामि दास्यामि॒ पुनः॒ पुन॑-र्दास्यामि ।
38) दा॒स्या॒मीतीति॑ दास्यामि दास्या॒मीति॑ ।
39) इति॒ स स इतीति॒ सः ।
40) स ऋ॒त मृ॒तग्ं स स ऋ॒तम् ।
41) ऋ॒त मा॑मी दामीदृ॒त मृ॒त मा॑मीत् ।
42) आ॒मी॒-त्तास्ता आ॑मी दामी॒-त्ताः ।
43) ता अ॑स्मा अस्मै॒ ता स्ता अ॑स्मै ।
44) अ॒स्मै॒ पुनः॒ पुन॑ रस्मा अस्मै॒ पुनः॑ ।
45) पुन॑ रददा दददा॒-त्पुनः॒ पुन॑ रददात् ।
46) अ॒द॒दा॒-त्तासा॒-न्तासा॑ मददा दददा॒-त्तासा᳚म् ।
47) तासाग्ं॑ रोहि॒णीग्ं रो॑हि॒णी-न्तासा॒-न्तासाग्ं॑ रोहि॒णीम् ।
48) रो॒हि॒णी मे॒वैव रो॑हि॒णीग्ं रो॑हि॒णी मे॒व ।
49) ए॒वोपो पै॒वैवोप॑ ।
50) उपै॑ दै॒दु पोपै᳚त् ।
॥ 24 ॥ (50/54)
1) ऐ॒-त्त-न्त मै॑दै॒-त्तम् ।
2) तं-यँक्ष्मो॒ यक्ष्म॒ स्त-न्तं-यँक्ष्मः॑ ।
3) यक्ष्म॑ आर्च्छ दार्च्छ॒-द्यक्ष्मो॒ यक्ष्म॑ आर्च्छत् ।
4) आ॒र्च्छ॒-द्राजा॑न॒ग्ं॒ राजा॑न मार्च्छ दार्च्छ॒-द्राजा॑नम् ।
5) राजा॑नं॒-यँक्ष्मो॒ यक्ष्मो॒ राजा॑न॒ग्ं॒ राजा॑नं॒-यँक्ष्मः॑ ।
6) यक्ष्म॑ आर दार॒-द्यक्ष्मो॒ यक्ष्म॑ आरत् ।
7) आ॒र॒ दिती त्या॑र दार॒ दिति॑ ।
8) इति॒ त-त्तदितीति॒ तत् ।
9) त-द्रा॑जय॒क्ष्मस्य॑ राजय॒क्ष्मस्य॒ त-त्त-द्रा॑जय॒क्ष्मस्य॑ ।
10) रा॒ज॒य॒क्ष्मस्य॒ जन्म॒ जन्म॑ राजय॒क्ष्मस्य॑ राजय॒क्ष्मस्य॒ जन्म॑ ।
10) रा॒ज॒य॒क्ष्मस्येति॑ राज - य॒क्ष्मस्य॑ ।
11) जन्म॒ य-द्यज् जन्म॒ जन्म॒ यत् ।
12) य-त्पापी॑या॒-न्पापी॑या॒न्.॒ य-द्य-त्पापी॑यान् ।
13) पापी॑या॒ नभ॑व॒ दभ॑व॒-त्पापी॑या॒-न्पापी॑या॒ नभ॑वत् ।
14) अभ॑व॒-त्त-त्तदभ॑व॒ दभ॑व॒-त्तत् ।
15) त-त्पा॑पय॒क्ष्मस्य॑ पापय॒क्ष्मस्य॒ त-त्त-त्पा॑पय॒क्ष्मस्य॑ ।
16) पा॒प॒य॒क्ष्मस्य॒ य-द्य-त्पा॑पय॒क्ष्मस्य॑ पापय॒क्ष्मस्य॒ यत् ।
16) पा॒प॒य॒क्ष्मस्येति॑ पाप - य॒क्ष्मस्य॑ ।
17) यज् जा॒याभ्यो॑ जा॒याभ्यो॒ य-द्यज् जा॒याभ्यः॑ ।
18) जा॒याभ्यो ऽवि॑न्द॒ दवि॑न्दज् जा॒याभ्यो॑ जा॒याभ्यो ऽवि॑न्दत् ।
19) अवि॑न्द॒-त्त-त्तदवि॑न्द॒ दवि॑न्द॒-त्तत् ।
20) तज् जा॒येन्य॑स्य जा॒येन्य॑स्य॒ त-त्तज् जा॒येन्य॑स्य ।
21) जा॒येन्य॑स्य॒ यो यो जा॒येन्य॑स्य जा॒येन्य॑स्य॒ यः ।
22) य ए॒व मे॒वं-योँ य ए॒वम् ।
23) ए॒व मे॒तेषा॑ मे॒तेषा॑ मे॒व मे॒व मे॒तेषा᳚म् ।
24) ए॒तेषां॒-यँक्ष्मा॑णां॒-यँक्ष्मा॑णा मे॒तेषा॑ मे॒तेषां॒-यँक्ष्मा॑णाम् ।
25) यक्ष्मा॑णा॒-ञ्जन्म॒ जन्म॒ यक्ष्मा॑णां॒-यँक्ष्मा॑णा॒-ञ्जन्म॑ ।
26) जन्म॒ वेद॒ वेद॒ जन्म॒ जन्म॒ वेद॑ ।
27) वेद॒ न न वेद॒ वेद॒ न ।
28) नैन॑ मेन॒-न्न नैन᳚म् ।
29) ए॒न॒ मे॒त ए॒त ए॑न मेन मे॒ते ।
30) ए॒ते यक्ष्मा॒ यक्ष्मा॑ ए॒त ए॒ते यक्ष्माः᳚ ।
31) यक्ष्मा॑ विन्दन्ति विन्दन्ति॒ यक्ष्मा॒ यक्ष्मा॑ विन्दन्ति ।
32) वि॒न्द॒न्ति॒ स स वि॑न्दन्ति विन्दन्ति॒ सः ।
33) स ए॒ता ए॒ता-स्स स ए॒ताः ।
34) ए॒ता ए॒वैवैता ए॒ता ए॒व ।
35) ए॒व न॑म॒स्य-न्न॑म॒स्य-न्ने॒वैव न॑म॒स्यन्न् ।
36) न॒म॒स्य-न्नुपोप॑ नम॒स्य-न्न॑म॒स्य-न्नुप॑ ।
37) उपा॑धाव दधाव॒ दुपोपा॑ धावत् ।
38) अ॒धा॒व॒-त्तास्ता अ॑धाव दधाव॒-त्ताः ।
39) ता अ॑ब्रुव-न्नब्रुव॒-न्ता स्ता अ॑ब्रुवन्न् ।
40) अ॒ब्रु॒व॒न्॒. वरं॒-वँर॑ मब्रुव-न्नब्रुव॒न्॒. वर᳚म् ।
41) वरं॑-वृँणामहै वृणामहै॒ वरं॒-वँरं॑-वृँणामहै ।
42) वृ॒णा॒म॒है॒ स॒मा॒व॒च्छ-स्स॑माव॒च्छो वृ॑णामहै वृणामहै समाव॒च्छः ।
43) स॒मा॒व॒च्छ ए॒वैव स॑माव॒च्छ-स्स॑माव॒च्छ ए॒व ।
43) स॒मा॒व॒च्छ इति॑ समावत् - शः ।
44) ए॒व नो॑ न ए॒वैव नः॑ ।
45) न॒ उपोप॑ नो न॒ उप॑ ।
46) उपा॑यो ऽय॒ उपोपा॑यः ।
47) अ॒य॒ इती त्य॑यो ऽय॒ इति॑ ।
48) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ ।
49) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
50) ए॒त मा॑दि॒त्य मा॑दि॒त्य मे॒त मे॒त मा॑दि॒त्यम् ।
॥ 25 ॥ (50/53)
1) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् ।
2) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
3) निर॑वप-न्नवप॒-न्नि-र्णि र॑वपन्न् ।
4) अ॒व॒प॒-न्तेन॒ तेना॑वप-न्नवप॒-न्तेन॑ ।
5) तेनै॒वैव तेन॒ तेनै॒व ।
6) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
7) ए॒न॒-म्पा॒पा-त्पा॒पा दे॑न मेन-म्पा॒पात् ।
8) पा॒पा-थ्स्रामा॒-थ्स्रामा᳚-त्पा॒पा-त्पा॒पा-थ्स्रामा᳚त् ।
9) स्रामा॑ दमुञ्च-न्नमुञ्च॒-न्थ्स्रामा॒-थ्स्रामा॑ दमुञ्चन्न् ।
10) अ॒मु॒ञ्च॒न्॒. यो यो॑ ऽमुञ्च-न्नमुञ्च॒न्॒. यः ।
11) यः पा॑पय॒क्ष्मगृ॑हीतः पापय॒क्ष्मगृ॑हीतो॒ यो यः पा॑पय॒क्ष्मगृ॑हीतः ।
12) पा॒प॒य॒क्ष्मगृ॑हीत॒-स्स्या-थ्स्या-त्पा॑पय॒क्ष्मगृ॑हीतः पापय॒क्ष्मगृ॑हीत॒-स्स्यात् ।
12) पा॒प॒य॒क्ष्मगृ॑हीत॒ इति॑ पापय॒क्ष्म - गृ॒ही॒तः॒ ।
13) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
14) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
15) ए॒त मा॑दि॒त्य मा॑दि॒त्य मे॒त मे॒त मा॑दि॒त्यम् ।
16) आ॒दि॒त्य-ञ्च॒रु-ञ्च॒रु मा॑दि॒त्य मा॑दि॒त्य-ञ्च॒रुम् ।
17) च॒रु-न्नि-र्णिश्च॒रु-ञ्च॒रु-न्निः ।
18) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
19) व॒पे॒ दा॒दि॒त्या ना॑दि॒त्यान्. व॑पे-द्वपे दादि॒त्यान् ।
20) आ॒दि॒त्या ने॒वैवादि॒त्या ना॑दि॒त्या ने॒व ।
21) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
22) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
23) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
23) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
24) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
25) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
26) त ए॒वैव ते त ए॒व ।
27) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
28) ए॒न॒-म्पा॒पा-त्पा॒पा दे॑न मेन-म्पा॒पात् ।
29) पा॒पा-थ्स्रामा॒-थ्स्रामा᳚-त्पा॒पा-त्पा॒पा-थ्स्रामा᳚त् ।
30) स्रामा᳚-न्मुञ्चन्ति मुञ्चन्ति॒ स्रामा॒-थ्स्रामा᳚-न्मुञ्चन्ति ।
31) मु॒ञ्च॒ न्त्य॒मा॒वा॒स्या॑या ममावा॒स्या॑या-म्मुञ्चन्ति मुञ्च न्त्यमावा॒स्या॑याम् ।
32) अ॒मा॒वा॒स्या॑या॒-न्नि-र्णिर॑मावा॒स्या॑या ममावा॒स्या॑या॒-न्निः ।
32) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
33) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
34) व॒पे॒ द॒मु म॒मुं-वँ॑पे-द्वपे द॒मुम् ।
35) अ॒मु मे॒वैवामु म॒मु मे॒व ।
36) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
37) ए॒न॒ मा॒प्याय॑मान मा॒प्याय॑मान मेन मेन मा॒प्याय॑मानम् ।
38) आ॒प्याय॑मान॒ मन्वन्वा॒ प्याय॑मान मा॒प्याय॑मान॒ मनु॑ ।
38) आ॒प्याय॑मान॒मित्या᳚ - प्याय॑मानम् ।
39) अन्वा ऽन्वन्वा ।
40) आ प्या॑ययति प्यायय॒त्या प्या॑ययति ।
41) प्या॒य॒य॒ति॒ नवो॑नवो॒ नवो॑नवः प्याययति प्याययति॒ नवो॑नवः ।
42) नवो॑नवो भवति भवति॒ नवो॑नवो॒ नवो॑नवो भवति ।
42) नवो॑नव॒ इति॒ नवः॑ - न॒वः॒ ।
43) भ॒व॒ति॒ जाय॑मानो॒ जाय॑मानो भवति भवति॒ जाय॑मानः ।
44) जाय॑मान॒ इतीति॒ जाय॑मानो॒ जाय॑मान॒ इति॑ ।
45) इति॑ पुरोनुवा॒क्या॑ पुरोनुवा॒क्ये॑तीति॑ पुरोनुवा॒क्या᳚ ।
46) पु॒रो॒नु॒वा॒क्या॑ भवति भवति पुरोनुवा॒क्या॑ पुरोनुवा॒क्या॑ भवति ।
46) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
47) भ॒व॒ त्यायु॒ रायु॑-र्भवति भव॒ त्यायुः॑ ।
48) आयु॑ रे॒वैवायु॒ रायु॑ रे॒व ।
49) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
50) अ॒स्मि॒-न्तया॒ तया᳚ ऽस्मि-न्नस्मि॒-न्तया᳚ ।
51) तया॑ दधाति दधाति॒ तया॒ तया॑ दधाति ।
52) द॒धा॒ति॒ यं-यँ-न्द॑धाति दधाति॒ यम् ।
53) य मा॑दि॒त्या आ॑दि॒त्या यं-यँ मा॑दि॒त्याः ।
54) आ॒दि॒त्या अ॒ग्ं॒शु म॒ग्ं॒शु मा॑दि॒त्या आ॑दि॒त्या अ॒ग्ं॒शुम् ।
55) अ॒ग्ं॒शु मा᳚प्या॒यय॑ न्त्याप्या॒यय॑ न्त्य॒ग्ं॒शु म॒ग्ं॒शु मा᳚प्या॒यय॑न्ति ।
56) आ॒प्या॒य य॒न्तीती त्या᳚प्या॒यय॑ न्त्याप्या॒य य॒न्तीति॑ ।
56) आ॒प्या॒यय॒न्तीत्या᳚ - प्या॒यय॑न्ति ।
57) इति॑ या॒ज्या॑ या॒ज्ये॑तीति॑ या॒ज्या᳚ ।
58) या॒ज्या॑ ऽऽया॒ज्या॑ या॒ज्या᳚ ।
59) ऐवैवैव ।
60) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
61) ए॒न॒ मे॒तयै॒तयै॑न मेन मे॒तया᳚ ।
62) ए॒तया᳚ प्याययति प्यायय त्ये॒तयै॒तया᳚ प्याययति ।
63) प्या॒य॒य॒तीति॑ प्याययति ।
॥ 26 ॥ (63/70)
॥ अ. 5 ॥
1) प्र॒जाप॑ति-र्दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्र॒जाप॑तिः प्र॒जाप॑ति-र्दे॒वेभ्यः॑ ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) दे॒वेभ्यो॒ ऽन्नाद्य॑ म॒न्नाद्य॑-न्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽन्नाद्य᳚म् ।
3) अ॒न्नाद्यं॒-व्याँदि॑श॒-द्व्यादि॑श द॒न्नाद्य॑ म॒न्नाद्यं॒-व्याँदि॑शत् ।
3) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
4) व्यादि॑श॒-थ्स स व्यादि॑श॒-द्व्यादि॑श॒-थ्सः ।
4) व्यादि॑श॒दिति॑ वि - आदि॑शत् ।
5) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
6) अ॒ब्र॒वी॒-द्य-द्यद॑ब्रवी दब्रवी॒-द्यत् ।
7) यदि॒मा नि॒मान्. य-द्यदि॒मान् ।
8) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
9) लो॒का न॒भ्य॑भि लो॒कान् ँलो॒का न॒भि ।
10) अ॒भ्य॑ति॒रिच्या॑ता अति॒रिच्या॑ता अ॒भ्या᳚(1॒)भ्य॑ति॒रिच्या॑तै ।
11) अ॒ति॒रिच्या॑तै॒ त-त्त द॑ति॒रिच्या॑ता अति॒रिच्या॑तै॒ तत् ।
11) अ॒ति॒रिच्या॑ता॒ इत्य॑ति - रिच्या॑तै ।
12) त-न्मम॒ मम॒ त-त्त-न्मम॑ ।
13) ममा॑स दस॒-न्मम॒ ममा॑सत् ।
14) अ॒स॒ दिती त्य॑स दस॒ दिति॑ ।
15) इति॒ त-त्तदितीति॒ तत् ।
16) तदि॒मा नि॒मा-न्त-त्तदि॒मान् ।
17) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
18) लो॒का न॒भ्य॑भि लो॒कान् ँलो॒का न॒भि ।
19) अ॒भ्य त्यत्य॒ भ्य॑भ्यति॑ ।
20) अत्य॑रिच्यता रिच्य॒ता त्यत्य॑रिच्यत ।
21) अ॒रि॒च्य॒तेन्द्र॒ मिन्द्र॑ मरिच्यता रिच्य॒ते न्द्र᳚म् ।
22) इन्द्र॒ग्ं॒ राजा॑न॒ग्ं॒ राजा॑न॒ मिन्द्र॒ मिन्द्र॒ग्ं॒ राजा॑नम् ।
23) राजा॑न॒ मिन्द्र॒ मिन्द्र॒ग्ं॒ राजा॑न॒ग्ं॒ राजा॑न॒ मिन्द्र᳚म् ।
24) इन्द्र॑ मधिरा॒ज म॑धिरा॒ज मिन्द्र॒ मिन्द्र॑ मधिरा॒जम् ।
25) अ॒धि॒रा॒ज मिन्द्र॒ मिन्द्र॑ मधिरा॒ज म॑धिरा॒ज मिन्द्र᳚म् ।
25) अ॒धि॒रा॒जमित्य॑धि - रा॒जम् ।
26) इन्द्रग्ग्॑ स्व॒राजा॑नग्ग् स्व॒राजा॑न॒ मिन्द्र॒ मिन्द्रग्ग्॑ स्व॒राजा॑नम् ।
27) स्व॒राजा॑न॒-न्तत॒ स्ततः॑ स्व॒राजा॑नग्ग् स्व॒राजा॑न॒-न्ततः॑ ।
27) स्व॒राजा॑न॒मिति॑ स्व - राजा॑नम् ।
28) ततो॒ वै वै तत॒ स्ततो॒ वै ।
29) वै स स वै वै सः ।
30) स इ॒मा नि॒मा-न्थ्स स इ॒मान् ।
31) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
32) लो॒काग् स्त्रे॒धा त्रे॒धा लो॒कान् ँलो॒काग् स्त्रे॒धा ।
33) त्रे॒धा ऽदु॑ह ददुह-त्त्रे॒धा त्रे॒धा ऽदु॑हत् ।
34) अ॒दु॒ह॒-त्त-त्तद॑दुह ददुह॒-त्तत् ।
35) त-त्त्रि॒धातो᳚ स्त्रि॒धातो॒ स्त-त्त-त्त्रि॒धातोः᳚ ।
36) त्रि॒धातो᳚ स्त्रिधातु॒त्व-न्त्रि॑धातु॒त्व-न्त्रि॒धातो᳚ स्त्रि॒धातो᳚ स्त्रिधातु॒त्वम् ।
36) त्रि॒धातो॒रिति॑ त्रि - धातोः᳚ ।
37) त्रि॒धा॒तु॒त्वं-यंँ य-न्त्रि॑धातु॒त्व-न्त्रि॑धातु॒त्वं-यँम् ।
37) त्रि॒धा॒तु॒त्वमिति॑ त्रिधातु - त्वम् ।
38) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
39) का॒मये॑ता न्ना॒दो᳚ ऽन्ना॒दः का॒मये॑त का॒मये॑ता न्ना॒दः ।
40) अ॒न्ना॒द-स्स्या᳚-थ्स्या दन्ना॒दो᳚ ऽन्ना॒द-स्स्या᳚त् ।
40) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
41) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ ।
42) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ ।
43) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
44) ए॒त-न्त्रि॒धातु॑-न्त्रि॒धातु॑ मे॒त मे॒त-न्त्रि॒धातु᳚म् ।
45) त्रि॒धातु॒-न्नि-र्णिष् ट्रि॒धातु॑-न्त्रि॒धातु॒-न्निः ।
45) त्रि॒धातु॒मिति॑ त्रि - धातु᳚म् ।
46) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
47) व॒पे॒ दिन्द्रा॒ये न्द्रा॑य वपे-द्वपे॒ दिन्द्रा॑य ।
48) इन्द्रा॑य॒ राज्ञे॒ राज्ञ॒ इन्द्रा॒ये न्द्रा॑य॒ राज्ञे᳚ ।
49) राज्ञे॑ पुरो॒डाश॑-म्पुरो॒डाश॒ग्ं॒ राज्ञे॒ राज्ञे॑ पुरो॒डाश᳚म् ।
50) पु॒रो॒डाश॒ मेका॑दशकपाल॒ मेका॑दशकपाल-म्पुरो॒डाश॑-म्पुरो॒डाश॒ मेका॑दशकपालम् ।
॥ 27 ॥ (50/60)
1) एका॑दशकपाल॒ मिन्द्रा॒ये न्द्रा॒यैका॑दशकपाल॒ मेका॑दशकपाल॒ मिन्द्रा॑य ।
1) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
2) इन्द्रा॑या धिरा॒जाया॑ धिरा॒जाये न्द्रा॒ये न्द्रा॑या धिरा॒जाय॑ ।
3) अ॒धि॒रा॒जाये न्द्रा॒ये न्द्रा॑या धिरा॒जाया॑ धिरा॒जाये न्द्रा॑य ।
3) अ॒धि॒रा॒जायेत्य॑धि - रा॒जाय॑ ।
4) इन्द्रा॑य स्व॒राज्ञे᳚ स्व॒राज्ञ॒ इन्द्रा॒ये न्द्रा॑य स्व॒राज्ञे᳚ ।
5) स्व॒राज्ञे॒ ऽय म॒यग्ग् स्व॒राज्ञे᳚ स्व॒राज्ञे॒ ऽयम् ।
5) स्व॒राज्ञ॒ इति॑ स्व - राज्ञे᳚ ।
6) अ॒यं-वैँ वा अ॒य म॒यं-वैँ ।
7) वा इन्द्र॒ इन्द्रो॒ वै वा इन्द्रः॑ ।
8) इन्द्रो॒ राजा॒ राजेन्द्र॒ इन्द्रो॒ राजा᳚ ।
9) राजा॒ ऽय म॒यग्ं राजा॒ राजा॒ ऽयम् ।
10) अ॒य मिन्द्र॒ इन्द्रो॒ ऽय म॒य मिन्द्रः॑ ।
11) इन्द्रो॑ ऽधिरा॒जो॑ ऽधिरा॒ज इन्द्र॒ इन्द्रो॑ ऽधिरा॒जः ।
12) अ॒धि॒रा॒जो॑ ऽसा व॒सा व॑धिरा॒जो॑ ऽधिरा॒जो॑ ऽसौ ।
12) अ॒धि॒रा॒ज इत्य॑धि - रा॒जः ।
13) अ॒सा विन्द्र॒ इन्द्रो॒ ऽसा व॒सा विन्द्रः॑ ।
14) इन्द्रः॑ स्व॒रा-ट्थ्स्व॒राडिन्द्र॒ इन्द्रः॑ स्व॒राट् ।
15) स्व॒रा डि॒मा नि॒मा-न्थ्स्व॒रा-ट्थ्स्व॒रा डि॒मान् ।
15) स्व॒राडिति॑ स्व - राट् ।
16) इ॒मा ने॒वैवे मा नि॒मा ने॒व ।
17) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
18) लो॒का-न्थ्स्वेन॒ स्वेन॑ लो॒कान् ँलो॒का-न्थ्स्वेन॑ ।
19) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
20) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
20) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
21) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
22) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
23) त ए॒वैव ते त ए॒व ।
24) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
25) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
26) अन्न॒-म्प्र प्रान्न॒ मन्न॒-म्प्र ।
27) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
28) य॒च्छ॒ न्त्य॒न्ना॒दो᳚ ऽन्ना॒दो य॑च्छन्ति यच्छ न्त्यन्ना॒दः ।
29) अ॒न्ना॒द ए॒वैवा न्ना॒दो᳚ ऽन्ना॒द ए॒व ।
29) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
30) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
31) भ॒व॒ति॒ यथा॒ यथा॑ भवति भवति॒ यथा᳚ ।
32) यथा॑ व॒थ्सेन॑ व॒थ्सेन॒ यथा॒ यथा॑ व॒थ्सेन॑ ।
33) व॒थ्सेन॒ प्रत्ता॒-म्प्रत्तां᳚-वँ॒थ्सेन॑ व॒थ्सेन॒ प्रत्ता᳚म् ।
34) प्रत्ता॒-ङ्गा-ङ्गा-म्प्रत्ता॒-म्प्रत्ता॒-ङ्गाम् ।
35) गा-न्दु॒हे दु॒हे गा-ङ्गा-न्दु॒हे ।
36) दु॒ह ए॒व मे॒व-न्दु॒हे दु॒ह ए॒वम् ।
37) ए॒व मे॒वैवैव मे॒व मे॒व ।
38) ए॒वे मा नि॒मा ने॒वैवे मान् ।
39) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
40) लो॒का-न्प्रत्ता॒-न्प्रत्ता᳚न् ँलो॒कान् ँलो॒का-न्प्रत्तान्॑ ।
41) प्रत्ता॒न् काम॒-ङ्काम॒-म्प्रत्ता॒-न्प्रत्ता॒न् काम᳚म् ।
42) काम॑ म॒न्नाद्य॑ म॒न्नाद्य॒-ङ्काम॒-ङ्काम॑ म॒न्नाद्य᳚म् ।
43) अ॒न्नाद्य॑-न्दुहे दुहे॒ ऽन्नाद्य॑ म॒न्नाद्य॑-न्दुहे ।
43) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
44) दु॒ह॒ उ॒त्ता॒नेषू᳚ त्ता॒नेषु॑ दुहे दुह उत्ता॒नेषु॑ ।
45) उ॒त्ता॒नेषु॑ क॒पाले॑षु क॒पाले॑षू त्ता॒नेषू᳚ त्ता॒नेषु॑ क॒पाले॑षु ।
45) उ॒त्ता॒नेष्वित्यु॑त् - ता॒नेषु॑ ।
46) क॒पाले॒ ष्वध्यधि॑ क॒पाले॑षु क॒पाले॒ ष्वधि॑ ।
47) अधि॑ श्रयति श्रय॒ त्यध्यधि॑ श्रयति ।
48) श्र॒य॒ त्यया॑तयामत्वा॒या या॑तयामत्वाय श्रयति श्रय॒ त्यया॑तयामत्वाय ।
49) अया॑तयामत्वाय॒ त्रय॒स्त्रयो ऽया॑तयामत्वा॒या या॑तयामत्वाय॒ त्रयः॑ ।
49) अया॑तयामत्वा॒येत्यया॑तयाम - त्वा॒य॒ ।
50) त्रयः॑ पुरो॒डाशाः᳚ पुरो॒डाशा॒ स्त्रय॒ स्त्रयः॑ पुरो॒डाशाः᳚ ।
51) पु॒रो॒डाशा॑ भवन्ति भवन्ति पुरो॒डाशाः᳚ पुरो॒डाशा॑ भवन्ति ।
52) भ॒व॒न्ति॒ त्रय॒ स्त्रयो॑ भवन्ति भवन्ति॒ त्रयः॑ ।
53) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
54) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
55) लो॒का ए॒षा मे॒षाम् ँलो॒का लो॒का ए॒षाम् ।
56) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् ।
57) लो॒काना॒ माप्त्या॒ आप्त्यै॑ लो॒काना᳚म् ँलो॒काना॒ माप्त्यै᳚ ।
58) आप्त्या॒ उत्त॑रउत्तर॒ उत्त॑रउत्तर॒ आप्त्या॒ आप्त्या॒ उत्त॑रउत्तरः ।
59) उत्त॑रउत्तरो॒ ज्याया॒न् ज्याया॒ नुत्त॑रउत्तर॒ उत्त॑रउत्तरो॒ ज्यायान्॑ ।
59) उत्त॑रउत्तर॒ इत्युत्त॑रः - उ॒त्त॒रः॒ ।
60) ज्याया᳚-न्भवति भवति॒ ज्याया॒न् ज्याया᳚-न्भवति ।
61) भ॒व॒ त्ये॒व मे॒व-म्भ॑वति भव त्ये॒वम् ।
62) ए॒व मि॑वे वै॒व मे॒व मि॑व ।
63) इ॒व॒ हि हीवे॑ व॒ हि ।
64) हीम इ॒मे हि हीमे ।
65) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
66) लो॒का-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै लो॒का लो॒का-स्समृ॑द्ध्यै ।
67) समृ॑द्ध्यै॒ सर्वे॑षा॒ग्ं॒ सर्वे॑षा॒ग्ं॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ सर्वे॑षाम् ।
67) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
68) सर्वे॑षा मभिग॒मय॑-न्नभिग॒मय॒-न्थ्सर्वे॑षा॒ग्ं॒ सर्वे॑षा मभिग॒मयन्न्॑ ।
69) अ॒भि॒ग॒मय॒-न्नवावा॑ भिग॒मय॑-न्नभिग॒मय॒-न्नव॑ ।
69) अ॒भि॒ग॒मय॒न्नित्य॑भि - ग॒मयन्न्॑ ।
70) अव॑ द्यति द्य॒त्यवाव॑ द्यति ।
71) द्य॒त्यछ॑म्बट्कार॒ मछ॑म्बट्कार-न्द्यति द्य॒त्यछ॑म्बट्कारम् ।
72) अछ॑म्बट्कारं-व्यँ॒त्यासं॑-व्यँ॒त्यास॒ मछ॑म्बट्कार॒ मछ॑म्बट्कारं-व्यँ॒त्यास᳚म् ।
72) अछ॑म्बट्कार॒मित्यछ॑म्बट् - का॒र॒म् ।
73) व्य॒त्यास॒ मन्वनु॑ व्य॒त्यासं॑-व्यँ॒त्यास॒ मनु॑ ।
73) व्य॒त्यास॒मिति॑ वि - अ॒त्यास᳚म् ।
74) अन्वा॑ हा॒हा न्वन्वा॑ह ।
75) आ॒हा नि॑र्दाहा॒या नि॑र्दाहाया हा॒हा नि॑र्दाहाय ।
76) अनि॑र्दाहा॒येत्यनिः॑ - दा॒हा॒य॒ ।
॥ 28 ॥ (76/91)
॥ अ. 6 ॥
1) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः ।
1) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
2) संयँ॑त्ता आस-न्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् ।
2) संयँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ ।
3) आ॒स॒-न्ताग् स्ता ना॑स-न्नास॒-न्तान् ।
4) ता-न्दे॒वा-न्दे॒वा-न्ताग् स्ता-न्दे॒वान् ।
5) दे॒वा नसु॑रा॒ असु॑रा दे॒वा-न्दे॒वा नसु॑राः ।
6) असु॑रा अजय-न्नजय॒-न्नसु॑रा॒ असु॑रा अजयन्न् ।
7) अ॒ज॒य॒-न्ते ते॑ ऽजय-न्नजय॒-न्ते ।
8) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
9) दे॒वाः प॑राजिग्या॒नाः प॑राजिग्या॒ना दे॒वा दे॒वाः प॑राजिग्या॒नाः ।
10) प॒रा॒जि॒ग्या॒ना असु॑राणा॒ मसु॑राणा-म्पराजिग्या॒नाः प॑राजिग्या॒ना असु॑राणाम् ।
10) प॒रा॒जि॒ग्या॒ना इति॑ परा - जि॒ग्या॒नाः ।
11) असु॑राणां॒-वैँश्यं॒-वैँश्य॒ मसु॑राणा॒ मसु॑राणां॒-वैँश्य᳚म् ।
12) वैश्य॒ मुपोप॒ वैश्यं॒-वैँश्य॒ मुप॑ ।
13) उपा॑य-न्नाय॒-न्नुपोपा॑यन्न् ।
14) आ॒य॒-न्तेभ्य॒ स्तेभ्य॑ आय-न्नाय॒-न्तेभ्यः॑ ।
15) तेभ्य॑ इन्द्रि॒य मि॑न्द्रि॒य-न्तेभ्य॒ स्तेभ्य॑ इन्द्रि॒यम् ।
16) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
17) वी॒र्य॑ मपाप॑ वी॒र्यं॑-वीँ॒र्य॑ मप॑ ।
18) अपा᳚ क्राम दक्राम॒ दपापा᳚ क्रामत् ।
19) अ॒क्रा॒म॒-त्त-त्तद॑क्राम दक्राम॒-त्तत् ।
20) तदिन्द्र॒ इन्द्र॒ स्त-त्तदिन्द्रः॑ ।
21) इन्द्रो॑ ऽचाय दचाय॒ दिन्द्र॒ इन्द्रो॑ ऽचायत् ।
22) अ॒चा॒य॒-त्त-त्तद॑चाय दचाय॒-त्तत् ।
23) तदन्वनु॒ त-त्तदनु॑ ।
24) अन्व पापा न्वन्वप॑ ।
25) अपा᳚क्राम दक्राम॒ दपापा᳚ क्रामत् ।
26) अ॒क्रा॒म॒-त्त-त्तद॑क्राम दक्राम॒-त्तत् ।
27) तद॑व॒रुध॑ मव॒रुध॒-न्त-त्तद॑व॒रुध᳚म् ।
28) अ॒व॒रुध॒-न्न नाव॒रुध॑ मव॒रुध॒-न्न ।
28) अ॒व॒रुध॒मित्य॑व - रुध᳚म् ।
29) नाश॑क्नो दशक्नो॒-न्न नाश॑क्नोत् ।
30) अ॒श॒क्नो॒-त्त-त्तद॑शक्नो दशक्नो॒-त्तत् ।
31) तद॑स्मा दस्मा॒-त्त-त्तद॑स्मात् ।
32) अ॒स्मा॒ द॒भ्य॒र्धो᳚ ऽभ्य॒र्धो᳚ ऽस्मा दस्मा दभ्य॒र्धः ।
33) अ॒भ्य॒र्धो॑ ऽचर दचर दभ्य॒र्धो᳚ ऽभ्य॒र्धो॑ ऽचरत् ।
33) अ॒भ्य॒र्ध इत्य॑भि - अ॒र्धः ।
34) अ॒च॒र॒-थ्स सो॑ ऽचर दचर॒-थ्सः ।
35) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
36) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
36) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
37) उपा॑धाव दधाव॒ दुपोपा॑ धावत् ।
38) अ॒धा॒व॒-त्त-न्त म॑धाव दधाव॒-त्तम् ।
39) त मे॒त यै॒तया॒ त-न्त मे॒तया᳚ ।
40) ए॒तया॒ सर्व॑पृष्ठया॒ सर्व॑पृष्ठयै॒त यै॒तया॒ सर्व॑पृष्ठया ।
41) सर्व॑पृष्ठया ऽयाजयदयाजय॒-थ्सर्व॑पृष्ठया॒ सर्व॑पृष्ठया ऽयाजयत् ।
41) सर्व॑पृष्ठ॒येति॒ सर्व॑ - पृ॒ष्ठ॒या॒ ।
42) अ॒या॒ज॒य॒-त्तया॒ तया॑ ऽयाजय दयाजय॒-त्तया᳚ ।
43) तयै॒वैव तया॒ तयै॒व ।
44) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
45) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
46) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
47) वी॒र्य॑ मदधा ददधा-द्वी॒र्यं॑-वीँ॒र्य॑ मदधात् ।
48) अ॒द॒धा॒-द्यो यो॑ ऽदधा ददधा॒-द्यः ।
49) य इ॑न्द्रि॒यका॑म इन्द्रि॒यका॑मो॒ यो य इ॑न्द्रि॒यका॑मः ।
50) इ॒न्द्रि॒यका॑मो वी॒र्य॑कामो वी॒र्य॑काम इन्द्रि॒यका॑म इन्द्रि॒यका॑मो वी॒र्य॑कामः ।
50) इ॒न्द्रि॒यका॑म॒ इती᳚न्द्रि॒य - का॒मः॒ ।
॥ 29 ॥ (50/58)
1) वी॒र्य॑काम॒-स्स्या-थ्स्या-द्वी॒र्य॑कामो वी॒र्य॑काम॒-स्स्यात् ।
1) वी॒र्य॑काम॒ इति॑ वी॒र्य॑ - का॒मः॒ ।
2) स्या-त्त-न्तग्ग् स्या-थ्स्या-त्तम् ।
3) त मे॒तयै॒तया॒ त-न्त मे॒तया᳚ ।
4) ए॒तया॒ सर्व॑पृष्ठया॒ सर्व॑पृष्ठ यै॒तयै॒तया॒ सर्व॑पृष्ठया ।
5) सर्व॑पृष्ठया याजये-द्याजये॒-थ्सर्व॑पृष्ठया॒ सर्व॑पृष्ठया याजयेत् ।
5) सर्व॑पृष्ठ॒येति॒ सर्व॑ - पृ॒ष्ठ॒या॒ ।
6) या॒ज॒ये॒ दे॒ता ए॒ता या॑जये-द्याजये दे॒ताः ।
7) ए॒ता ए॒वैवैता ए॒ता ए॒व ।
8) ए॒व दे॒वता॑ दे॒वता॑ ए॒वैव दे॒वताः᳚ ।
9) दे॒वता॒-स्स्वेन॒ स्वेन॑ दे॒वता॑ दे॒वता॒-स्स्वेन॑ ।
10) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
11) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
11) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
12) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
13) धा॒व॒ति॒ तास्ता धा॑वति धावति॒ ताः ।
14) ता ए॒वैव ता स्ता ए॒व ।
15) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
16) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
17) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
18) वी॒र्य॑-न्दधति दधति वी॒र्यं॑-वीँ॒र्य॑-न्दधति ।
19) द॒ध॒ति॒ य-द्य-द्द॑धति दधति॒ यत् ।
20) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
21) इन्द्रा॑य॒ राथ॑न्तराय॒ राथ॑न्तरा॒ये न्द्रा॒ये न्द्रा॑य॒ राथ॑न्तराय ।
22) राथ॑न्तराय नि॒र्वप॑ति नि॒र्वप॑ति॒ राथ॑न्तराय॒ राथ॑न्तराय नि॒र्वप॑ति ।
22) राथ॑न्तरा॒येति॒ राथ᳚म् - त॒रा॒य॒ ।
23) नि॒र्वप॑ति॒ य-द्य-न्नि॒र्वप॑ति नि॒र्वप॑ति॒ यत् ।
23) नि॒र्वप॒तीति॑ निः - वप॑ति ।
24) यदे॒वैव य-द्यदे॒व ।
25) ए॒वाग्ने र॒ग्ने रे॒वैवाग्नेः ।
26) अ॒ग्ने स्तेज॒ स्तेजो॒ ऽग्ने र॒ग्ने स्तेजः॑ ।
27) तेज॒ स्त-त्त-त्तेज॒ स्तेज॒ स्तत् ।
28) तदे॒वैव त-त्तदे॒व ।
29) ए॒वावा वै॒वैवाव॑ ।
30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
31) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
32) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
33) इन्द्रा॑य॒ बार्ह॑ताय॒ बार्ह॑ता॒ये न्द्रा॒ये न्द्रा॑य॒ बार्ह॑ताय ।
34) बार्ह॑ताय॒ य-द्य-द्बार्ह॑ताय॒ बार्ह॑ताय॒ यत् ।
35) यदे॒वैव य-द्यदे॒व ।
36) ए॒वे न्द्र॒स्ये न्द्र॑स्यै॒वैवे न्द्र॑स्य ।
37) इन्द्र॑स्य॒ तेज॒ स्तेज॒ इन्द्र॒स्ये न्द्र॑स्य॒ तेजः॑ ।
38) तेज॒ स्त-त्त-त्तेज॒ स्तेज॒ स्तत् ।
39) तदे॒वैव त-त्तदे॒व ।
40) ए॒वावा वै॒वैवाव॑ ।
41) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
42) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
43) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
44) इन्द्रा॑य वैरू॒पाय॑ वैरू॒पाये न्द्रा॒ये न्द्रा॑य वैरू॒पाय॑ ।
45) वै॒रू॒पाय॒ य-द्य-द्वै॑रू॒पाय॑ वैरू॒पाय॒ यत् ।
46) यदे॒वैव य-द्यदे॒व ।
47) ए॒व स॑वि॒तु-स्स॑वि॒तु रे॒वैव स॑वि॒तुः ।
48) स॒वि॒तु स्तेज॒ स्तेजः॑ सवि॒तु-स्स॑वि॒तु स्तेजः॑ ।
49) तेज॒ स्त-त्त-त्तेज॒ स्तेज॒ स्तत् ।
50) तदे॒वैव त-त्तदे॒व ।
॥ 30 ॥ (50/55)
1) ए॒वावा वै॒वैवाव॑ ।
2) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
3) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
4) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
5) इन्द्रा॑य वैरा॒जाय॑ वैरा॒जाये न्द्रा॒ये न्द्रा॑य वैरा॒जाय॑ ।
6) वै॒रा॒जाय॒ य-द्य-द्वै॑रा॒जाय॑ वैरा॒जाय॒ यत् ।
7) यदे॒वैव य-द्यदे॒व ।
8) ए॒व धा॒तु-र्धा॒तु रे॒वैव धा॒तुः ।
9) धा॒तु स्तेज॒ स्तेजो॑ धा॒तु-र्धा॒तु स्तेजः॑ ।
10) तेज॒ स्त-त्त-त्तेज॒ स्तेज॒ स्तत् ।
11) तदे॒वैव त-त्तदे॒व ।
12) ए॒वावा वै॒वैवाव॑ ।
13) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
14) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
15) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
16) इन्द्रा॑य शाक्व॒राय॑ शाक्व॒राये न्द्रा॒ये न्द्रा॑य शाक्व॒राय॑ ।
17) शा॒क्व॒राय॒ य-द्यच् छा᳚क्व॒राय॑ शाक्व॒राय॒ यत् ।
18) यदे॒वैव य-द्यदे॒व ।
19) ए॒व म॒रुता᳚-म्म॒रुता॑ मे॒वैव म॒रुता᳚म् ।
20) म॒रुता॒-न्तेज॒ स्तेजो॑ म॒रुता᳚-म्म॒रुता॒-न्तेजः॑ ।
21) तेज॒ स्त-त्त-त्तेज॒ स्तेज॒ स्तत् ।
22) तदे॒वैव त-त्तदे॒व ।
23) ए॒वावा वै॒वैवाव॑ ।
24) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
25) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
26) यदिन्द्रा॒ये न्द्रा॑य॒ य-द्यदिन्द्रा॑य ।
27) इन्द्रा॑य रैव॒ताय॑ रैव॒ताये न्द्रा॒ये न्द्रा॑य रैव॒ताय॑ ।
28) रै॒व॒ताय॒ य-द्य-द्रै॑व॒ताय॑ रैव॒ताय॒ यत् ।
29) यदे॒वैव य-द्यदे॒व ।
30) ए॒व बृह॒स्पते॒-र्बृह॒स्पते॑ रे॒वैव बृह॒स्पतेः᳚ ।
31) बृह॒स्पते॒ स्तेज॒ स्तेजो॒ बृह॒स्पते॒-र्बृह॒स्पते॒ स्तेजः॑ ।
32) तेज॒ स्त-त्त-त्तेज॒ स्तेज॒ स्तत् ।
33) तदे॒वैव त-त्तदे॒व ।
34) ए॒वावा वै॒वैवाव॑ ।
35) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
36) रु॒न्ध॒ ए॒ताव॑ न्त्ये॒ताव॑न्ति रुन्धे रुन्ध ए॒ताव॑न्ति ।
37) ए॒ताव॑न्ति॒ वै वा ए॒ताव॑ न्त्ये॒ताव॑न्ति॒ वै ।
38) वै तेजाग्ं॑सि॒ तेजाग्ं॑सि॒ वै वै तेजाग्ं॑सि ।
39) तेजाग्ं॑सि॒ तानि॒ तानि॒ तेजाग्ं॑सि॒ तेजाग्ं॑सि॒ तानि॑ ।
40) तान्ये॒वैव तानि॒ तान्ये॒व ।
41) ए॒वावा वै॒वैवाव॑ ।
42) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
43) रु॒न्ध॒ उ॒त्ता॒नेषू᳚ त्ता॒नेषु॑ रुन्धे रुन्ध उत्ता॒नेषु॑ ।
44) उ॒त्ता॒नेषु॑ क॒पाले॑षु क॒पाले॑षू त्ता॒नेषू᳚ त्ता॒नेषु॑ क॒पाले॑षु ।
44) उ॒त्ता॒नेष्वित्यु॑त् - ता॒नेषु॑ ।
45) क॒पाले॒ ष्वध्यधि॑ क॒पाले॑षु क॒पाले॒ ष्वधि॑ ।
46) अधि॑ श्रयति श्रय॒ त्यध्यधि॑ श्रयति ।
47) श्र॒य॒ त्यया॑तयामत्वा॒या या॑तयामत्वाय श्रयति श्रय॒ त्यया॑तयामत्वाय ।
48) अया॑तयामत्वाय॒ द्वाद॑शकपालो॒ द्वाद॑शकपा॒लो ऽया॑तयामत्वा॒या या॑तयामत्वाय॒ द्वाद॑शकपालः ।
48) अया॑तयामत्वा॒येत्यया॑तयाम - त्वा॒य॒ ।
49) द्वाद॑शकपालः पुरो॒डाशः॑ पुरो॒डाशो॒ द्वाद॑शकपालो॒ द्वाद॑शकपालः पुरो॒डाशः॑ ।
49) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ ।
50) पु॒रो॒डाशो॑ भवति भवति पुरो॒डाशः॑ पुरो॒डाशो॑ भवति ।
॥ 31 ॥ (50/53)
1) भ॒व॒ति॒ वै॒श्व॒दे॒व॒त्वाय॑ वैश्वदेव॒त्वाय॑ भवति भवति वैश्वदेव॒त्वाय॑ ।
2) वै॒श्व॒दे॒व॒त्वाय॑ सम॒न्तग्ं स॑म॒न्तं-वैँ᳚श्वदेव॒त्वाय॑ वैश्वदेव॒त्वाय॑ सम॒न्तम् ।
2) वै॒श्व॒दे॒व॒त्वायेति॑ वैश्वदेव - त्वाय॑ ।
3) स॒म॒न्त-म्प॒र्यव॑द्यति प॒र्यव॑द्यति सम॒न्तग्ं स॑म॒न्त-म्प॒र्यव॑द्यति ।
3) स॒म॒न्तमिति॑ सं - अ॒न्तम् ।
4) प॒र्यव॑द्यति सम॒न्तग्ं स॑म॒न्त-म्प॒र्यव॑द्यति प॒र्यव॑द्यति सम॒न्तम् ।
4) प॒र्यव॑द्य॒तीति॑ परि - अव॑द्यति ।
5) स॒म॒न्त मे॒वैव स॑म॒न्तग्ं स॑म॒न्त मे॒व ।
5) स॒म॒न्तमिति॑ सं - अ॒न्तम् ।
6) ए॒वे न्द्रि॒य मि॑न्द्रि॒य मे॒वैवे न्द्रि॒यम् ।
7) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
8) वी॒र्यं॑-यँज॑माने॒ यज॑माने वी॒र्यं॑-वीँ॒र्यं॑-यँज॑माने ।
9) यज॑माने दधाति दधाति॒ यज॑माने॒ यज॑माने दधाति ।
10) द॒धा॒ति॒ व्य॒त्यासं॑-व्यँ॒त्यास॑-न्दधाति दधाति व्य॒त्यास᳚म् ।
11) व्य॒त्यास॒ मन्वनु॑ व्य॒त्यासं॑-व्यँ॒त्यास॒ मनु॑ ।
11) व्य॒त्यास॒मिति॑ वि - अ॒त्यास᳚म् ।
12) अन्वा॑ हा॒हा न्वन्वा॑ह ।
13) आ॒हा नि॑र्दाहा॒या नि॑र्दाहाया हा॒हा नि॑र्दाहाय ।
14) अनि॑र्दाहा॒याश्वो ऽश्वो ऽनि॑र्दाहा॒या नि॑र्दाहा॒याश्वः॑ ।
14) अनि॑र्दाहा॒येत्यनिः॑ - दा॒हा॒य॒ ।
15) अश्व॑ ऋष॒भ ऋ॑ष॒भो अश्वो ऽश्व॑ ऋष॒भः ।
16) ऋ॒ष॒भो वृ॒ष्णि-र्वृ॒ष्णिर्-ऋ॑ष॒भ ऋ॑ष॒भो वृ॒ष्णिः ।
17) वृ॒ष्णि-र्ब॒स्तो ब॒स्तो वृ॒ष्णि-र्वृ॒ष्णि-र्ब॒स्तः ।
18) ब॒स्त-स्सा सा ब॒स्तो ब॒स्त-स्सा ।
19) सा दक्षि॑णा॒ दक्षि॑णा॒ सा सा दक्षि॑णा ।
20) दक्षि॑णा वृष॒त्वाय॑ वृष॒त्वाय॒ दक्षि॑णा॒ दक्षि॑णा वृष॒त्वाय॑ ।
21) वृ॒ष॒त्वा यै॒तयै॒तया॑ वृष॒त्वाय॑ वृष॒त्वा यै॒तया᳚ ।
21) वृ॒ष॒त्वायेति॑ वृष - त्वाय॑ ।
22) ए॒त यै॒वैवैत यै॒तयै॒व ।
23) ए॒व य॑जेत यजे तै॒वैव य॑जेत ।
24) य॒जे॒ता॒ भि॒श॒स्यमा॑नो ऽभिश॒स्यमा॑नो यजेत यजेता भिश॒स्यमा॑नः ।
25) अ॒भि॒श॒स्यमा॑न ए॒ता ए॒ता अ॑भिश॒स्यमा॑नो ऽभिश॒स्यमा॑न ए॒ताः ।
25) अ॒भि॒श॒स्यमा॑न॒ इत्य॑भि - श॒स्यमा॑नः ।
26) ए॒ताश्च॑ चै॒ता ए॒ताश्च॑ ।
27) चे दिच् च॒ चे त् ।
28) इ-द्वै वा इदि-द्वै ।
29) वा अ॑स्यास्य॒ वै वा अ॑स्य ।
30) अ॒स्य॒ दे॒वता॑ दे॒वता॑ अस्यास्य दे॒वताः᳚ ।
31) दे॒वता॒ अन्न॒ मन्न॑-न्दे॒वता॑ दे॒वता॒ अन्न᳚म् ।
32) अन्न॑ म॒द न्त्य॒द न्त्यन्न॒ मन्न॑ म॒दन्ति॑ ।
33) अ॒दन्त्य॒दन्ति॑ ।
34) अ॒दन्त्यु॑ वु व॒द न्त्य॒दन्त्यु॑ ।
35) उ॒ वे॒वैव वु॑ वे॒व ।
36) ए॒वा स्या᳚ स्यै॒वैवास्य॑ ।
37) अ॒स्य॒ म॒नु॒ष्या॑ मनु॒ष्या॑ अस्यास्य मनु॒ष्याः᳚ ।
38) म॒नु॒ष्या॑ इति॑ मनु॒ष्याः᳚ ।
॥ 32 ॥ (38/46)
॥ अ. 7 ॥
1) रज॑नो॒ वै वै रज॑नो॒ रज॑नो॒ वै ।
2) वै कौ॑णे॒यः कौ॑णे॒यो वै वै कौ॑णे॒यः ।
3) कौ॒णे॒यः क्र॑तु॒जित॑-ङ्क्रतु॒जित॑-ङ्कौणे॒यः कौ॑णे॒यः क्र॑तु॒जित᳚म् ।
4) क्र॒तु॒जित॒-ञ्जान॑कि॒-ञ्जान॑कि-ङ्क्रतु॒जित॑-ङ्क्रतु॒जित॒-ञ्जान॑किम् ।
4) क्र॒तु॒जित॒मिति॑ क्रतु - जित᳚म् ।
5) जान॑कि-ञ्चक्षु॒र्वन्य॑-ञ्चक्षु॒र्वन्य॒-ञ्जान॑कि॒-ञ्जान॑कि-ञ्चक्षु॒र्वन्य᳚म् ।
6) च॒क्षु॒र्वन्य॑ मयादयाच् चक्षु॒र्वन्य॑-ञ्चक्षु॒र्वन्य॑ मयात् ।
6) च॒क्षु॒र्वन्य॒मिति॑ चक्षुः - वन्य᳚म् ।
7) अ॒या॒-त्तस्मै॒ तस्मा॑ अयादया॒-त्तस्मै᳚ ।
8) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
9) ए॒ता मिष्टि॒ मिष्टि॑ मे॒ता मे॒ता मिष्टि᳚म् ।
10) इष्टि॒-न्नि-र्णिरिष्टि॒ मिष्टि॒-न्निः ।
11) निर॑वप दवप॒-न्नि-र्णिर॑वपत् ।
12) अ॒व॒प॒ द॒ग्नये॒ ऽग्नये॑ ऽवप दवप द॒ग्नये᳚ ।
13) अ॒ग्नये॒ भ्राज॑स्वते॒ भ्राज॑स्वते॒ ऽग्नये॒ ऽग्नये॒ भ्राज॑स्वते ।
14) भ्राज॑स्वते पुरो॒डाश॑-म्पुरो॒डाश॒-म्भ्राज॑स्वते॒ भ्राज॑स्वते पुरो॒डाश᳚म् ।
15) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
16) अ॒ष्टाक॑पालग्ं सौ॒र्यग्ं सौ॒र्य म॒ष्टाक॑पाल म॒ष्टाक॑पालग्ं सौ॒र्यम् ।
16) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
17) सौ॒र्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒र्यग्ं सौ॒र्य-ञ्च॒रुम् ।
18) च॒रु म॒ग्नये॒ ऽग्नये॑ च॒रु-ञ्च॒रु म॒ग्नये᳚ ।
19) अ॒ग्नये॒ भ्राज॑स्वते॒ भ्राज॑स्वते॒ ऽग्नये॒ ऽग्नये॒ भ्राज॑स्वते ।
20) भ्राज॑स्वते पुरो॒डाश॑-म्पुरो॒डाश॒-म्भ्राज॑स्वते॒ भ्राज॑स्वते पुरो॒डाश᳚म् ।
21) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
22) अ॒ष्टाक॑पाल॒-न्तया॒ तया॒ ऽष्टाक॑पाल म॒ष्टाक॑पाल॒-न्तया᳚ ।
22) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
23) तयै॒वैव तया॒ तयै॒व ।
24) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
25) अ॒स्मि॒न् चक्षु॒ श्चक्षु॑रस्मि-न्नस्मि॒न् चक्षुः॑ ।
26) चक्षु॑ रदधा ददधा॒च् चक्षु॒ श्चक्षु॑ रदधात् ।
27) अ॒द॒धा॒-द्यो यो॑ ऽदधा ददधा॒-द्यः ।
28) यश्चक्षु॑ष्काम॒ श्चक्षु॑ष्कामो॒ यो यश्चक्षु॑ष्कामः ।
29) चक्षु॑ष्काम॒-स्स्या-थ्स्याच् चक्षु॑ष्काम॒ श्चक्षु॑ष्काम॒-स्स्यात् ।
29) चक्षु॑ष्काम॒ इति॒ चक्षुः॑ - का॒मः॒ ।
30) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
31) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
32) ए॒ता मिष्टि॒ मिष्टि॑ मे॒ता मे॒ता मिष्टि᳚म् ।
33) इष्टि॒-न्नि-र्णिरिष्टि॒ मिष्टि॒-न्निः ।
34) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
35) व॒पे॒ द॒ग्नये॒ ऽग्नये॑ वपे-द्वपे द॒ग्नये᳚ ।
36) अ॒ग्नये॒ भ्राज॑स्वते॒ भ्राज॑स्वते॒ ऽग्नये॒ ऽग्नये॒ भ्राज॑स्वते ।
37) भ्राज॑स्वते पुरो॒डाश॑-म्पुरो॒डाश॒-म्भ्राज॑स्वते॒ भ्राज॑स्वते पुरो॒डाश᳚म् ।
38) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
39) अ॒ष्टाक॑पालग्ं सौ॒र्यग्ं सौ॒र्य म॒ष्टाक॑पाल म॒ष्टाक॑पालग्ं सौ॒र्यम् ।
39) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
40) सौ॒र्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒र्यग्ं सौ॒र्य-ञ्च॒रुम् ।
41) च॒रु म॒ग्नये॒ ऽग्नये॑ च॒रु-ञ्च॒रु म॒ग्नये᳚ ।
42) अ॒ग्नये॒ भ्राज॑स्वते॒ भ्राज॑स्वते॒ ऽग्नये॒ ऽग्नये॒ भ्राज॑स्वते ।
43) भ्राज॑स्वते पुरो॒डाश॑-म्पुरो॒डाश॒-म्भ्राज॑स्वते॒ भ्राज॑स्वते पुरो॒डाश᳚म् ।
44) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् ।
45) अ॒ष्टाक॑पाल म॒ग्ने र॒ग्ने र॒ष्टाक॑पाल म॒ष्टाक॑पाल म॒ग्नेः ।
45) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
46) अ॒ग्ने-र्वै वा अ॒ग्ने र॒ग्ने-र्वै ।
47) वै चक्षु॑षा॒ चक्षु॑षा॒ वै वै चक्षु॑षा ।
48) चक्षु॑षा मनु॒ष्या॑ मनु॒ष्या᳚ श्चक्षु॑षा॒ चक्षु॑षा मनु॒ष्याः᳚ ।
49) म॒नु॒ष्या॑ वि वि म॑नु॒ष्या॑ मनु॒ष्या॑ वि ।
50) वि प॑श्यन्ति पश्यन्ति॒ वि वि प॑श्यन्ति ।
॥ 33 ॥ (50/57)
1) प॒श्य॒न्ति॒ सूर्य॑स्य॒ सूर्य॑स्य पश्यन्ति पश्यन्ति॒ सूर्य॑स्य ।
2) सूर्य॑स्य दे॒वा दे॒वा-स्सूर्य॑स्य॒ सूर्य॑स्य दे॒वाः ।
3) दे॒वा अ॒ग्नि म॒ग्नि-न्दे॒वा दे॒वा अ॒ग्निम् ।
4) अ॒ग्नि-ञ्च॑ चा॒ग्नि म॒ग्नि-ञ्च॑ ।
5) चै॒वैव च॑ चै॒व ।
6) ए॒व सूर्य॒ग्ं॒ सूर्य॑ मे॒वैव सूर्य᳚म् ।
7) सूर्य॑-ञ्च च॒ सूर्य॒ग्ं॒ सूर्य॑-ञ्च ।
8) च॒ स्वेन॒ स्वेन॑ च च॒ स्वेन॑ ।
9) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
10) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
10) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
11) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
12) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
13) ता वे॒वैव तौ ता वे॒व ।
14) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
15) अ॒स्मि॒न् चक्षु॒ श्चक्षु॑रस्मि-न्नस्मि॒न् चक्षुः॑ ।
16) चक्षु॑-र्धत्तो धत्त॒ श्चक्षु॒ श्चक्षु॑-र्धत्तः ।
17) ध॒त्त॒ श्चक्षु॑ष्मा॒ग्॒ श्चक्षु॑ष्मा-न्धत्तो धत्त॒श्चक्षु॑ष्मान् ।
18) चक्षु॑ष्मा ने॒वैव चक्षु॑ष्मा॒ग्॒ श्चक्षु॑ष्मा ने॒व ।
19) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
20) भ॒व॒ति॒ य-द्य-द्भ॑वति भवति॒ यत् ।
21) यदा᳚ग्ने॒या वा᳚ग्ने॒यौ य-द्यदा᳚ग्ने॒यौ ।
22) आ॒ग्ने॒यौ भव॑तो॒ भव॑त आग्ने॒या वा᳚ग्ने॒यौ भव॑तः ।
23) भव॑त॒ श्चक्षु॑षी॒ चक्षु॑षी॒ भव॑तो॒ भव॑त॒ श्चक्षु॑षी ।
24) चक्षु॑षी ए॒वैव चक्षु॑षी॒ चक्षु॑षी ए॒व ।
24) चक्षु॑षी॒ इति॒ चक्षु॑षी ।
25) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
26) अ॒स्मि॒-न्त-त्तद॑स्मि-न्नस्मि॒-न्तत् ।
27) त-त्प्रति॒ प्रति॒ त-त्त-त्प्रति॑ ।
28) प्रति॑ दधाति दधाति॒ प्रति॒ प्रति॑ दधाति ।
29) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
30) य-थ्सौ॒र्य-स्सौ॒र्यो य-द्य-थ्सौ॒र्यः ।
31) सौ॒र्यो नासि॑का॒-न्नासि॑काग्ं सौ॒र्य-स्सौ॒र्यो नासि॑काम् ।
32) नासि॑का॒-न्तेन॒ तेन॒ नासि॑का॒-न्नासि॑का॒-न्तेन॑ ।
33) तेना॒भितो॒ ऽभित॒ स्तेन॒ तेना॒भितः॑ ।
34) अ॒भितः॑ सौ॒र्यग्ं सौ॒र्य म॒भितो॒ ऽभितः॑ सौ॒र्यम् ।
35) सौ॒र्य मा᳚ग्ने॒या वा᳚ग्ने॒यौ सौ॒र्यग्ं सौ॒र्य मा᳚ग्ने॒यौ ।
36) आ॒ग्ने॒यौ भ॑वतो भवत आग्ने॒या वा᳚ग्ने॒यौ भ॑वतः ।
37) भ॒व॒त॒ स्तस्मा॒-त्तस्मा᳚-द्भवतो भवत॒ स्तस्मा᳚त् ।
38) तस्मा॑ द॒भितो॒ ऽभित॒ स्तस्मा॒-त्तस्मा॑ द॒भितः॑ ।
39) अ॒भितो॒ नासि॑का॒-न्नासि॑का म॒भितो॒ ऽभितो॒ नासि॑काम् ।
40) नासि॑का॒-ञ्चक्षु॑षी॒ चक्षु॑षी॒ नासि॑का॒-न्नासि॑का॒-ञ्चक्षु॑षी ।
41) चक्षु॑षी॒ तस्मा॒-त्तस्मा॒च् चक्षु॑षी॒ चक्षु॑षी॒ तस्मा᳚त् ।
41) चक्षु॑षी॒ इति॒ चक्षु॑षी ।
42) तस्मा॒-न्नासि॑कया॒ नासि॑कया॒ तस्मा॒-त्तस्मा॒-न्नासि॑कया ।
43) नासि॑कया॒ चक्षु॑षी॒ चक्षु॑षी॒ नासि॑कया॒ नासि॑कया॒ चक्षु॑षी ।
44) चक्षु॑षी॒ विधृ॑ते॒ विधृ॑ते॒ चक्षु॑षी॒ चक्षु॑षी॒ विधृ॑ते ।
44) चक्षु॑षी॒ इति॒ चक्षु॑षी ।
45) विधृ॑ते समा॒नी स॑मा॒नी विधृ॑ते॒ विधृ॑ते समा॒नी ।
45) विधृ॑ते॒ इति॒ वि - धृ॒ते॒ ।
46) स॒मा॒नी या᳚ज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ समा॒नी स॑मा॒नी या᳚ज्यानुवा॒क्ये᳚ ।
46) स॒मा॒नी इति॑ समा॒नी ।
47) या॒ज्या॒नु॒वा॒क्ये॑ भवतो भवतो याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
47) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
48) भ॒व॒त॒-स्स॒मा॒नग्ं स॑मा॒न-म्भ॑वतो भवत-स्समा॒नम् ।
49) स॒मा॒नग्ं हि हि स॑मा॒नग्ं स॑मा॒नग्ं हि ।
50) हि चक्षु॒ श्चक्षु॒र्॒ हि हि चक्षुः॑ ।
51) चक्षु॒-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ चक्षु॒ श्चक्षु॒-स्समृ॑द्ध्यै ।
52) समृ॑द्ध्या॒ उदु-थ्समृ॑द्ध्यै॒ समृ॑द्ध्या॒ उत् ।
52) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
53) उदु॑ वु॒ वु दुदु॑ ।
54) उ॒ त्य-न्त्य मु॑ वु॒ त्यम् ।
55) त्य-ञ्जा॒तवे॑दस-ञ्जा॒तवे॑दस॒-न्त्य-न्त्य-ञ्जा॒तवे॑दसम् ।
56) जा॒तवे॑दसग्ं स॒प्त स॒प्त जा॒तवे॑दस-ञ्जा॒तवे॑दसग्ं स॒प्त ।
56) जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् ।
57) स॒प्त त्वा᳚ त्वा स॒प्त स॒प्त त्वा᳚ ।
58) त्वा॒ ह॒रितो॑ ह॒रित॑ स्त्वा त्वा ह॒रितः॑ ।
59) ह॒रितो॒ रथे॒ रथे॑ ह॒रितो॑ ह॒रितो॒ रथे᳚ ।
60) रथे॑ चि॒त्र-ञ्चि॒त्रग्ं रथे॒ रथे॑ चि॒त्रम् ।
61) चि॒त्र-न्दे॒वाना᳚-न्दे॒वाना᳚-ञ्चि॒त्र-ञ्चि॒त्र-न्दे॒वाना᳚म् ।
62) दे॒वाना॒ मुदु-द्दे॒वाना᳚-न्दे॒वाना॒ मुत् ।
63) उद॑गा दगा॒ दुदु द॑गात् ।
64) अ॒गा॒ दनी॑क॒ मनी॑क मगा दगा॒ दनी॑कम् ।
65) अनी॑क॒ मिती त्यनी॑क॒ मनी॑क॒ मिति॑ ।
66) इति॒ पिण्डा॒-न्पिण्डा॒ नितीति॒ पिण्डान्॑ ।
67) पिण्डा॒-न्प्र प्र पिण्डा॒-न्पिण्डा॒-न्प्र ।
68) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
69) य॒च्छ॒ति॒ चक्षु॒ श्चक्षु॑-र्यच्छति यच्छति॒ चक्षुः॑ ।
70) चक्षु॑ रे॒वैव चक्षु॒ श्चक्षु॑ रे॒व ।
71) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
72) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
73) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
74) य॒च्छ॒ति॒ य-द्य-द्य॑च्छति यच्छति॒ यत् ।
75) यदे॒वैव य-द्यदे॒व ।
76) ए॒व तस्य॒ तस्यै॒वैव तस्य॑ ।
77) तस्य॒ त-त्त-त्तस्य॒ तस्य॒ तत् ।
78) तदिति॒ तत् ।
॥ 34 ॥ (78/87)
॥ अ. 8 ॥
1) ध्रु॒वो᳚ ऽस्यसि ध्रु॒वो ध्रु॒वो॑ ऽसि ।
2) अ॒सि॒ ध्रु॒वो ध्रु॒वो᳚ ऽस्यसि ध्रु॒वः ।
3) ध्रु॒वो॑ ऽह म॒ह-न्ध्रु॒वो ध्रु॒वो॑ ऽहम् ।
4) अ॒हग्ं स॑जा॒तेषु॑ सजा॒तेष्व॒ह म॒हग्ं स॑जा॒तेषु॑ ।
5) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् ।
5) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
6) भू॒या॒स॒-न्धीरो॒ धीरो॑ भूयास-म्भूयास॒-न्धीरः॑ ।
7) धीर॒ श्चेत्ता॒ चेत्ता॒ धीरो॒ धीर॒ श्चेत्ता᳚ ।
8) चेत्ता॑ वसु॒वि-द्व॑सु॒विच् चेत्ता॒ चेत्ता॑ वसु॒वित् ।
9) व॒सु॒वि-द्ध्रु॒वो ध्रु॒वो व॑सु॒वि-द्व॑सु॒वि-द्ध्रु॒वः ।
9) व॒सु॒विदिति॑ वसु - वित् ।
10) ध्रु॒वो᳚ ऽस्यसि ध्रु॒वो ध्रु॒वो॑ ऽसि ।
11) अ॒सि॒ ध्रु॒वो ध्रु॒वो᳚ ऽस्यसि ध्रु॒वः ।
12) ध्रु॒वो॑ ऽह म॒ह-न्ध्रु॒वो ध्रु॒वो॑ ऽहम् ।
13) अ॒हग्ं स॑जा॒तेषु॑ सजा॒ते ष्व॒ह म॒हग्ं स॑जा॒तेषु॑ ।
14) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् ।
14) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
15) भू॒या॒स॒ मु॒ग्र उ॒ग्रो भू॑यास-म्भूयास मु॒ग्रः ।
16) उ॒ग्र श्चेत्ता॒ चेत्तो॒ग्र उ॒ग्र श्चेत्ता᳚ ।
17) चेत्ता॑ वसु॒वि-द्व॑सु॒विच् चेत्ता॒ चेत्ता॑ वसु॒वित् ।
18) व॒सु॒वि-द्ध्रु॒वो ध्रु॒वो व॑सु॒वि-द्व॑सु॒वि-द्ध्रु॒वः ।
18) व॒सु॒विदिति॑ वसु - वित् ।
19) ध्रु॒वो᳚ ऽस्यसि ध्रु॒वो ध्रु॒वो॑ ऽसि ।
20) अ॒सि॒ ध्रु॒वो ध्रु॒वो᳚ ऽस्यसि ध्रु॒वः ।
21) ध्रु॒वो॑ ऽह म॒ह-न्ध्रु॒वो ध्रु॒वो॑ ऽहम् ।
22) अ॒हग्ं स॑जा॒तेषु॑ सजा॒ते ष्व॒ह म॒हग्ं स॑जा॒तेषु॑ ।
23) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् ।
23) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
24) भू॒या॒स॒ म॒भि॒भू र॑भि॒भू-र्भू॑यास-म्भूयास मभि॒भूः ।
25) अ॒भि॒भू श्चेत्ता॒ चेत्ता॑ ऽभि॒भू र॑भि॒भू श्चेत्ता᳚ ।
25) अ॒भि॒भूरित्य॑भि - भूः ।
26) चेत्ता॑ वसु॒वि-द्व॑सु॒विच् चेत्ता॒ चेत्ता॑ वसु॒वित् ।
27) व॒सु॒वि दाम॑न॒ माम॑नं-वँसु॒वि-द्व॑सु॒वि दाम॑नम् ।
27) व॒सु॒विदिति॑ वसु - वित् ।
28) आम॑न मस्य॒स्याम॑न॒ माम॑न मसि ।
28) आम॑न॒मित्या - म॒न॒म् ।
29) अ॒स्याम॑न॒स्या म॑नस्यास्य॒स्या म॑नस्य ।
30) आम॑नस्य देवा देवा॒ आम॑न॒स्या म॑नस्य देवाः ।
30) आम॑न॒स्येत्या - म॒न॒स्य॒ ।
31) दे॒वा॒ ये ये दे॑वा देवा॒ ये ।
32) ये स॑जा॒ता-स्स॑जा॒ता ये ये स॑जा॒ताः ।
33) स॒जा॒ताः कु॑मा॒राः कु॑मा॒रा-स्स॑जा॒ता-स्स॑जा॒ताः कु॑मा॒राः ।
33) स॒जा॒ता इति॑ स - जा॒ताः ।
34) कु॒मा॒रा-स्सम॑नस॒-स्सम॑नसः कुमा॒राः कु॑मा॒रा-स्सम॑नसः ।
35) सम॑नस॒ स्ताग् स्ता-न्थ्सम॑नस॒-स्सम॑नस॒ स्तान् ।
35) सम॑नस॒ इति॒ स - म॒न॒सः॒ ।
36) ता न॒ह म॒ह-न्ताग् स्ता न॒हम् ।
37) अ॒ह-ङ्का॑मये कामये॒ ऽह म॒ह-ङ्का॑मये ।
38) का॒म॒ये॒ हृ॒दा हृ॒दा का॑मये कामये हृ॒दा ।
39) हृ॒दा ते ते हृ॒दा हृ॒दा ते ।
40) ते मा-म्मा-न्ते ते माम् ।
41) मा-ङ्का॑मयन्ता-ङ्कामयन्ता॒-म्मा-म्मा-ङ्का॑मयन्ताम् ।
42) का॒म॒य॒न्ता॒ग्ं॒ हृ॒दा हृ॒दा का॑मयन्ता-ङ्कामयन्ताग्ं हृ॒दा ।
43) हृ॒दा ताग्स् तान्. हृ॒दा हृ॒दा तान् ।
44) ता-न्मे॑ मे॒ ताग् स्ता-न्मे᳚ ।
45) म॒ आम॑नस॒ आम॑नसो मे म॒ आम॑नसः ।
46) आम॑नसः कृधि कृ॒ध्या म॑नस॒ आम॑नसः कृधि ।
46) आम॑नस॒ इत्या - म॒न॒सः॒ ।
47) कृ॒धि॒ स्वाहा॒ स्वाहा॑ कृधि कृधि॒ स्वाहा᳚ ।
48) स्वाहा ऽऽम॑न॒ माम॑न॒ग्ग्॒ स्वाहा॒ स्वाहा ऽऽम॑नम् ।
49) आम॑न मस्य॒स्याम॑न॒ माम॑न मसि ।
49) आम॑न॒मित्या - म॒न॒म् ।
50) अ॒स्या म॑न॒स्या म॑नस्यास्य॒स्या म॑नस्य ।
॥ 35 ॥ (50/63)
1) आम॑नस्य देवा देवा॒ आम॑न॒स्या म॑नस्य देवाः ।
1) आम॑न॒स्येत्या - म॒न॒स्य॒ ।
2) दे॒वा॒ या या दे॑वा देवा॒ याः ।
3) या-स्स्त्रिय॒-स्स्त्रियो॒ या या-स्स्त्रियः॑ ।
4) स्त्रिय॒-स्सम॑नस॒-स्सम॑नस॒-स्स्त्रिय॒-स्स्त्रिय॒-स्सम॑नसः ।
5) सम॑नस॒ स्ता स्ता-स्सम॑नस॒-स्सम॑नस॒ स्ताः ।
5) सम॑नस॒ इति॒ स - म॒न॒सः॒ ।
6) ता अ॒ह म॒ह-न्ता स्ता अ॒हम् ।
7) अ॒ह-ङ्का॑मये कामये॒ ऽह म॒ह-ङ्का॑मये ।
8) का॒म॒ये॒ हृ॒दा हृ॒दा का॑मये कामये हृ॒दा ।
9) हृ॒दा ता स्ता हृ॒दा हृ॒दा ताः ।
10) ता मा-म्मा-न्तास्ता माम् ।
11) मा-ङ्का॑मयन्ता-ङ्कामयन्ता॒-म्मा-म्मा-ङ्का॑मयन्ताम् ।
12) का॒म॒य॒न्ता॒ग्ं॒ हृ॒दा हृ॒दा का॑मयन्ता-ङ्कामयन्ताग्ं हृ॒दा ।
13) हृ॒दा ता स्ता हृ॒दा हृ॒दा ताः ।
14) ता मे॑ मे॒ ता स्ता मे᳚ ।
15) म॒ आम॑नस॒ आम॑नसो मे म॒ आम॑नसः ।
16) आम॑नसः कृधि कृ॒ध्या म॑नस॒ आम॑नसः कृधि ।
16) आम॑नस॒ इत्या - म॒न॒सः॒ ।
17) कृ॒धि॒ स्वाहा॒ स्वाहा॑ कृधि कृधि॒ स्वाहा᳚ ।
18) स्वाहा॑ वैश्वदे॒वीं-वैँ᳚श्वदे॒वीग् स्वाहा॒ स्वाहा॑ वैश्वदे॒वीम् ।
19) वै॒श्व॒दे॒वीग्ं सा᳚ङ्ग्रह॒णीग्ं सा᳚ङ्ग्रह॒णीं-वैँ᳚श्वदे॒वीं-वैँ᳚श्वदे॒वीग्ं सा᳚ङ्ग्रह॒णीम् ।
19) वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् ।
20) सा॒ङ्ग्र॒ह॒णी-न्नि-र्णि-स्सा᳚ङ्ग्रह॒णीग्ं सा᳚ङ्ग्रह॒णी-न्निः ।
20) सा॒ङ्ग्र॒ह॒णीमिति॑ सां - ग्र॒ह॒णीम् ।
21) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
22) व॒पे॒-द्ग्राम॑कामो॒ ग्राम॑कामो वपे-द्वपे॒-द्ग्राम॑कामः ।
23) ग्राम॑कामो वैश्वदे॒वा वै᳚श्वदे॒वा ग्राम॑कामो॒ ग्राम॑कामो वैश्वदे॒वाः ।
23) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
24) वै॒श्व॒दे॒वा वै वै वै᳚श्वदे॒वा वै᳚श्वदे॒वा वै ।
24) वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः ।
25) वै स॑जा॒ता-स्स॑जा॒ता वै वै स॑जा॒ताः ।
26) स॒जा॒ता विश्वा॒न्॒. विश्वा᳚-न्थ्सजा॒ता-स्स॑जा॒ता विश्वान्॑ ।
26) स॒जा॒ता इति॑ स - जा॒ताः ।
27) विश्वा॑ ने॒वैव विश्वा॒न्॒. विश्वा॑ ने॒व ।
28) ए॒व दे॒वा-न्दे॒वा ने॒वैव दे॒वान् ।
29) दे॒वा-न्थ्स्वेन॒ स्वेन॑ दे॒वा-न्दे॒वा-न्थ्स्वेन॑ ।
30) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
31) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
31) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
32) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
33) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
34) त ए॒वैव ते त ए॒व ।
35) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
36) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
37) स॒जा॒ता-न्प्र प्र स॑जा॒ता-न्थ्स॑जा॒ता-न्प्र ।
37) स॒जा॒तानिति॑ स - जा॒तान् ।
38) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
39) य॒च्छ॒न्ति॒ ग्रा॒मी ग्रा॒मी य॑च्छन्ति यच्छन्ति ग्रा॒मी ।
40) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
41) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
42) भ॒व॒ति॒ सा॒ङ्ग्र॒ह॒णी सा᳚ङ्ग्रह॒णी भ॑वति भवति साङ्ग्रह॒णी ।
43) सा॒ङ्ग्र॒ह॒णी भ॑वति भवति साङ्ग्रह॒णी सा᳚ङ्ग्रह॒णी भ॑वति ।
43) सा॒ङ्ग्र॒ह॒णीति॑ सां - ग्र॒ह॒णी ।
44) भ॒व॒ति॒ म॒नो॒ग्रह॑ण-म्मनो॒ग्रह॑ण-म्भवति भवति मनो॒ग्रह॑णम् ।
45) म॒नो॒ग्रह॑णं॒-वैँ वै म॑नो॒ग्रह॑ण-म्मनो॒ग्रह॑णं॒-वैँ ।
45) म॒नो॒ग्रह॑ण॒मिति॑ मनः - ग्रह॑णम् ।
46) वै स॒ङ्ग्रह॑णग्ं स॒ङ्ग्रह॑णं॒-वैँ वै स॒ङ्ग्रह॑णम् ।
47) स॒ङ्ग्रह॑ण॒-म्मनो॒ मनः॑ स॒ङ्ग्रह॑णग्ं स॒ङ्ग्रह॑ण॒-म्मनः॑ ।
47) स॒ङ्ग्रह॑ण॒मिति॑ सं - ग्रह॑णम् ।
48) मन॑ ए॒वैव मनो॒ मन॑ ए॒व ।
49) ए॒व स॑जा॒तानाग्ं॑ सजा॒ताना॑ मे॒वैव स॑जा॒ताना᳚म् ।
50) स॒जा॒ताना᳚-ङ्गृह्णाति गृह्णाति सजा॒तानाग्ं॑ सजा॒ताना᳚-ङ्गृह्णाति ।
50) स॒जा॒ताना॒मिति॑ स - जा॒ताना᳚म् ।
॥ 36 ॥ (50/64)
1) गृ॒ह्णा॒ति॒ ध्रु॒वो ध्रु॒वो गृ॑ह्णाति गृह्णाति ध्रु॒वः ।
2) ध्रु॒वो᳚ ऽस्यसि ध्रु॒वो ध्रु॒वो॑ ऽसि ।
3) अ॒सि॒ ध्रु॒वो ध्रु॒वो᳚ ऽस्यसि ध्रु॒वः ।
4) ध्रु॒वो॑ ऽह म॒ह-न्ध्रु॒वो ध्रु॒वो॑ ऽहम् ।
5) अ॒हग्ं स॑जा॒तेषु॑ सजा॒ते ष्व॒ह म॒हग्ं स॑जा॒तेषु॑ ।
6) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् ।
6) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
7) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ ।
8) इति॑ परि॒धी-न्प॑रि॒धी नितीति॑ परि॒धीन् ।
9) प॒रि॒धी-न्परि॒ परि॑ परि॒धी-न्प॑रि॒धी-न्परि॑ ।
9) प॒रि॒धीनिति॑ परि - धीन् ।
10) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति ।
11) द॒धा॒ त्या॒शिष॑ मा॒शिष॑-न्दधाति दधा त्या॒शिष᳚म् ।
12) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑ मे॒व ।
12) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
13) ए॒वैता मे॒ता मे॒वैवैताम् ।
14) ए॒ता मैता मे॒ता मा ।
15) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
16) शा॒स्ते ऽथो॒ अथो॑ शास्ते शा॒स्ते ऽथो᳚ ।
17) अथो॑ ए॒त दे॒त दथो॒ अथो॑ ए॒तत् ।
17) अथो॒ इत्यथो᳚ ।
18) ए॒त दे॒वैवैत दे॒त दे॒व ।
19) ए॒व सर्व॒ग्ं॒ सर्व॑ मे॒वैव सर्व᳚म् ।
20) सर्वग्ं॑ सजा॒तेषु॑ सजा॒तेषु॒ सर्व॒ग्ं॒ सर्वग्ं॑ सजा॒तेषु॑ ।
21) स॒जा॒ते ष्वध्यधि॑ सजा॒तेषु॑ सजा॒ते ष्वधि॑ ।
21) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
22) अधि॑ भवति भव॒ त्यध्यधि॑ भवति ।
23) भ॒व॒ति॒ यस्य॒ यस्य॑ भवति भवति॒ यस्य॑ ।
24) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
25) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ ।
26) वि॒दुष॑ ए॒त ए॒ते वि॒दुषो॑ वि॒दुष॑ ए॒ते ।
27) ए॒ते प॑रि॒धयः॑ परि॒धय॑ ए॒त ए॒ते प॑रि॒धयः॑ ।
28) प॒रि॒धयः॑ परिधी॒यन्ते॑ परिधी॒यन्ते॑ परि॒धयः॑ परि॒धयः॑ परिधी॒यन्ते᳚ ।
28) प॒रि॒धय॒ इति॑ परि - धयः॑ ।
29) प॒रि॒धी॒यन्त॒ आम॑न॒ माम॑न-म्परिधी॒यन्ते॑ परिधी॒यन्त॒ आम॑नम् ।
29) प॒रि॒धी॒यन्त॒ इति॑ परि - धी॒यन्ते᳚ ।
30) आम॑न मस्य॒स्याम॑न॒ माम॑न मसि ।
30) आम॑न॒मित्या - म॒न॒म् ।
31) अ॒स्या म॑न॒स्या म॑नस्या स्य॒स्या म॑नस्य ।
32) आम॑नस्य देवा देवा॒ आम॑न॒स्या म॑नस्य देवाः ।
32) आम॑न॒स्येत्या - म॒न॒स्य॒ ।
33) दे॒वा॒ इतीति॑ देवा देवा॒ इति॑ ।
34) इति॑ ति॒स्र स्ति॒स्र इतीति॑ ति॒स्रः ।
35) ति॒स्र आहु॑ती॒ राहु॑ती स्ति॒स्र स्ति॒स्र आहु॑तीः ।
36) आहु॑ती-र्जुहोति जुहो॒ त्याहु॑ती॒ राहु॑ती-र्जुहोति ।
36) आहु॑ती॒रित्या - हु॒तीः॒ ।
37) जु॒हो॒ त्ये॒ताव॑न्त ए॒ताव॑न्तो जुहोति जुहो त्ये॒ताव॑न्तः ।
38) ए॒ताव॑न्तो॒ वै वा ए॒ताव॑न्त ए॒ताव॑न्तो॒ वै ।
39) वै स॑जा॒ता-स्स॑जा॒ता वै वै स॑जा॒ताः ।
40) स॒जा॒ता ये ये स॑जा॒ता-स्स॑जा॒ता ये ।
40) स॒जा॒ता इति॑ स - जा॒ताः ।
41) ये म॒हान्तो॑ म॒हान्तो॒ ये ये म॒हान्तः॑ ।
42) म॒हान्तो॒ ये ये म॒हान्तो॑ म॒हान्तो॒ ये ।
43) ये क्षु॑ल्ल॒काः, क्षु॑ल्ल॒का ये ये क्षु॑ल्ल॒काः ।
44) क्षु॒ल्ल॒का या याः, क्षु॑ल्ल॒काः, क्षु॑ल्ल॒का याः ।
45) या-स्स्त्रिय॒-स्स्त्रियो॒ या या-स्स्त्रियः॑ ।
46) स्त्रिय॒ स्ताग् स्ता-न्थ्स्त्रिय॒-स्स्त्रिय॒ स्तान् ।
47) ता ने॒वैव ताग् स्ता ने॒व ।
48) ए॒वावा वै॒वै वाव॑ ।
49) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
50) रु॒न्धे॒ ते ते रु॑न्धे रुन्धे॒ ते ।
51) त ए॑न मेन॒-न्ते त ए॑नम् ।
52) ए॒न॒ मव॑रुद्धा॒ अव॑रुद्धा एन मेन॒ मव॑रुद्धाः ।
53) अव॑रुद्धा॒ उपोपाव॑रुद्धा॒ अव॑रुद्धा॒ उप॑ ।
53) अव॑रुद्धा॒ इत्यव॑ - रु॒द्धाः॒ ।
54) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते ।
55) ति॒ष्ठ॒न्त॒ इति॑ तिष्ठन्ते ।
॥ 37 ॥ (55/67)
॥ अ. 9 ॥
1) य-न्नव॒-न्नवं॒-यँ-द्य-न्नव᳚म् ।
2) नव॒ मैदै-न्नव॒-न्नव॒ मैत् ।
3) ऐ-त्त-त्तदैदै-त्तत् ।
4) त-न्नव॑नीत॒-न्नव॑नीत॒-न्त-त्त-न्नव॑नीतम् ।
5) नव॑नीत मभव दभव॒-न्नव॑नीत॒-न्नव॑नीत मभवत् ।
5) नव॑नीत॒मिति॒ नव॑ - नी॒त॒म् ।
6) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् ।
7) यदस॑र्प॒ दस॑र्प॒-द्य-द्यदस॑र्पत् ।
8) अस॑र्प॒-त्त-त्तदस॑र्प॒ दस॑र्प॒-त्तत् ।
9) त-थ्स॒र्पि-स्स॒र्पि स्त-त्त-थ्स॒र्पिः ।
10) स॒र्पि र॑भव दभव-थ्स॒र्पि-स्स॒र्पि र॑भवत् ।
11) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् ।
12) यदद्ध्रि॑य॒ता द्ध्रि॑यत॒ य-द्यदद्ध्रि॑यत ।
13) अद्ध्रि॑यत॒ त-त्तदद्ध्रि॑य॒ता द्ध्रि॑यत॒ तत् ।
14) त-द्घृ॒त-ङ्घृ॒त-न्त-त्त-द्घृ॒तम् ।
15) घृ॒त म॑भव दभव-द्घृ॒त-ङ्घृ॒त म॑भवत् ।
16) अ॒भ॒व॒ द॒श्विनो॑ र॒श्विनो॑ रभव दभव द॒श्विनोः᳚ ।
17) अ॒श्विनोः᳚ प्रा॒णः प्रा॒णो᳚ ऽश्विनो॑ र॒श्विनोः᳚ प्रा॒णः ।
18) प्रा॒णो᳚ ऽस्यसि प्रा॒णः प्रा॒णो॑ ऽसि ।
18) प्रा॒ण इति॑ प्र - अ॒नः ।
19) अ॒सि॒ तस्य॒ तस्या᳚स्यसि॒ तस्य॑ ।
20) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते ।
21) ते॒ द॒त्ता॒-न्द॒त्ता॒-न्ते॒ ते॒ द॒त्ता॒म् ।
22) द॒त्तां॒-यँयो॒-र्ययो᳚-र्दत्ता-न्दत्तां॒-यँयोः᳚ ।
23) ययोः᳚ प्रा॒णः प्रा॒णो ययो॒-र्ययोः᳚ प्रा॒णः ।
24) प्रा॒णो ऽस्यसि॑ प्रा॒णः प्रा॒णो ऽसि॑ ।
24) प्रा॒ण इति॑ प्र - अ॒नः ।
25) असि॒ स्वाहा॒ स्वाहा ऽस्यसि॒ स्वाहा᳚ ।
26) स्वाहेन्द्र॒स्ये न्द्र॑स्य॒ स्वाहा॒ स्वाहेन्द्र॑स्य ।
27) इन्द्र॑स्य प्रा॒णः प्रा॒ण इन्द्र॒स्ये न्द्र॑स्य प्रा॒णः ।
28) प्रा॒णो᳚ ऽस्यसि प्रा॒णः प्रा॒णो॑ ऽसि ।
28) प्रा॒ण इति॑ प्र - अ॒नः ।
29) अ॒सि॒ तस्य॒ तस्या᳚स्यसि॒ तस्य॑ ।
30) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते ।
31) ते॒ द॒दा॒तु॒ द॒दा॒तु॒ ते॒ ते॒ द॒दा॒तु॒ ।
32) द॒दा॒तु॒ यस्य॒ यस्य॑ ददातु ददातु॒ यस्य॑ ।
33) यस्य॑ प्रा॒णः प्रा॒णो यस्य॒ यस्य॑ प्रा॒णः ।
34) प्रा॒णो ऽस्यसि॑ प्रा॒णः प्रा॒णो ऽसि॑ ।
34) प्रा॒ण इति॑ प्र - अ॒नः ।
35) असि॒ स्वाहा॒ स्वाहा ऽस्यसि॒ स्वाहा᳚ ।
36) स्वाहा॑ मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो॒-स्स्वाहा॒ स्वाहा॑ मि॒त्रावरु॑णयोः ।
37) मि॒त्रावरु॑णयोः प्रा॒णः प्रा॒णो मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयोः प्रा॒णः ।
37) मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः ।
38) प्रा॒णो᳚ ऽस्यसि प्रा॒णः प्रा॒णो॑ ऽसि ।
38) प्रा॒ण इति॑ प्र - अ॒नः ।
39) अ॒सि॒ तस्य॒ तस्या᳚स्यसि॒ तस्य॑ ।
40) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते ।
41) ते॒ द॒त्ता॒-न्द॒त्ता॒-न्ते॒ ते॒ द॒त्ता॒म् ।
42) द॒त्तां॒-यँयो॒-र्ययो᳚-र्दत्ता-न्दत्तां॒-यँयोः᳚ ।
43) ययोः᳚ प्रा॒णः प्रा॒णो ययो॒-र्ययोः᳚ प्रा॒णः ।
44) प्रा॒णो ऽस्यसि॑ प्रा॒णः प्रा॒णो ऽसि॑ ।
44) प्रा॒ण इति॑ प्र - अ॒नः ।
45) असि॒ स्वाहा॒ स्वाहा ऽस्यसि॒ स्वाहा᳚ ।
46) स्वाहा॒ विश्वे॑षां॒-विँश्वे॑षा॒ग्॒ स्वाहा॒ स्वाहा॒ विश्वे॑षाम् ।
47) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वानां॒-विँश्वे॑षां॒-विँश्वे॑षा-न्दे॒वाना᳚म् ।
48) दे॒वाना᳚-म्प्रा॒णः प्रा॒णो दे॒वाना᳚-न्दे॒वाना᳚-म्प्रा॒णः ।
49) प्रा॒णो᳚ ऽस्यसि प्रा॒णः प्रा॒णो॑ ऽसि ।
49) प्रा॒ण इति॑ प्र - अ॒नः ।
50) अ॒सि॒ तस्य॒ तस्या᳚स्यसि॒ तस्य॑ ।
॥ 38 ॥ (50/59)
1) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते ।
2) ते॒ द॒द॒तु॒ द॒द॒तु॒ ते॒ ते॒ द॒द॒तु॒ ।
3) द॒द॒तु॒ येषां॒-येँषा᳚-न्ददतु ददतु॒ येषा᳚म् ।
4) येषा᳚-म्प्रा॒णः प्रा॒णो येषां॒-येँषा᳚-म्प्रा॒णः ।
5) प्रा॒णो ऽस्यसि॑ प्रा॒णः प्रा॒णो ऽसि॑ ।
5) प्रा॒ण इति॑ प्र - अ॒नः ।
6) असि॒ स्वाहा॒ स्वाहा ऽस्यसि॒ स्वाहा᳚ ।
7) स्वाहा॑ घृ॒तस्य॑ घृ॒तस्य॒ स्वाहा॒ स्वाहा॑ घृ॒तस्य॑ ।
8) घृ॒तस्य॒ धारा॒-न्धारा᳚-ङ्घृ॒तस्य॑ घृ॒तस्य॒ धारा᳚म् ।
9) धारा॑ म॒मृत॑स्या॒ मृत॑स्य॒ धारा॒-न्धारा॑ म॒मृत॑स्य ।
10) अ॒मृत॑स्य॒ पन्था॒-म्पन्था॑ म॒मृत॑स्या॒ मृत॑स्य॒ पन्था᳚म् ।
11) पन्था॒ मिन्द्रे॒णे न्द्रे॑ण॒ पन्था॒-म्पन्था॒ मिन्द्रे॑ण ।
12) इन्द्रे॑ण द॒त्ता-न्द॒त्ता मिन्द्रे॒णे न्द्रे॑ण द॒त्ताम् ।
13) द॒त्ता-म्प्रय॑ता॒-म्प्रय॑ता-न्द॒त्ता-न्द॒त्ता-म्प्रय॑ताम् ।
14) प्रय॑ता-म्म॒रुद्भि॑-र्म॒रुद्भिः॒ प्रय॑ता॒-म्प्रय॑ता-म्म॒रुद्भिः॑ ।
14) प्रय॑ता॒मिति॒ प्र - य॒ता॒म् ।
15) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ ।
16) त-त्त्वा᳚ त्वा॒ त-त्त-त्त्वा᳚ ।
17) त्वा॒ विष्णु॒-र्विष्णु॑ स्त्वा त्वा॒ विष्णुः॑ ।
18) विष्णुः॒ परि॒ परि॒ विष्णु॒-र्विष्णुः॒ परि॑ ।
19) पर्य॑पश्य दपश्य॒-त्परि॒ पर्य॑पश्यत् ।
20) अ॒प॒श्य॒-त्त-त्तद॑पश्य दपश्य॒-त्तत् ।
21) त-त्त्वा᳚ त्वा॒ त-त्त-त्त्वा᳚ ।
22) त्वेडेडा᳚ त्वा॒ त्वेडा᳚ ।
23) इडा॒ गवि॒ गवीडेडा॒ गवि॑ ।
24) गव्यै र॑य॒ दैर॑य॒-द्गवि॒ गव्यैर॑यत् ।
25) ऐर॑य॒दित्यैर॑यत् ।
26) पा॒व॒मा॒नेन॑ त्वा त्वा पावमा॒नेन॑ पावमा॒नेन॑ त्वा ।
27) त्वा॒ स्तोमे॑न॒ स्तोमे॑न त्वा त्वा॒ स्तोमे॑न ।
28) स्तोमे॑न गाय॒त्रस्य॑ गाय॒त्रस्य॒ स्तोमे॑न॒ स्तोमे॑न गाय॒त्रस्य॑ ।
29) गा॒य॒त्रस्य॑ वर्त॒न्या व॑र्त॒न्या गा॑य॒त्रस्य॑ गाय॒त्रस्य॑ वर्त॒न्या ।
30) व॒र्त॒न्यो पा॒ग्ं॒शो रु॑पा॒ग्ं॒शो-र्व॑र्त॒न्या व॑र्त॒न्यो पा॒ग्ं॒शोः ।
31) उ॒पा॒ग्ं॒शो-र्वी॒र्ये॑ण वी॒र्ये॑णोपा॒ग्ं॒शो रु॑पा॒ग्ं॒शो-र्वी॒र्ये॑ण ।
31) उ॒पा॒ग्ं॒शोरित्यु॑प - अ॒ग्ं॒शोः ।
32) वी॒र्ये॑ण दे॒वो दे॒वो वी॒र्ये॑ण वी॒र्ये॑ण दे॒वः ।
33) दे॒वस्त्वा᳚ त्वा दे॒वो दे॒व स्त्वा᳚ ।
34) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता ।
35) स॒वि॒तो दु-थ्स॑वि॒ता स॑वि॒तोत् ।
36) उ-थ्सृ॑जतु सृज॒तू दु-थ्सृ॑जतु ।
37) सृ॒ज॒तु॒ जी॒वात॑वे जी॒वात॑वे सृजतु सृजतु जी॒वात॑वे ।
38) जी॒वात॑वे जीवन॒स्यायै॑ जीवन॒स्यायै॑ जी॒वात॑वे जी॒वात॑वे जीवन॒स्यायै᳚ ।
39) जी॒व॒न॒स्यायै॑ बृहद्रथन्त॒रयो᳚-र्बृहद्रथन्त॒रयो᳚-र्जीवन॒स्यायै॑ जीवन॒स्यायै॑ बृहद्रथन्त॒रयोः᳚ ।
40) बृ॒ह॒द्र॒थ॒न्त॒रयो᳚ स्त्वा त्वा बृहद्रथन्त॒रयो᳚-र्बृहद्रथन्त॒रयो᳚ स्त्वा ।
40) बृ॒ह॒द्र॒थ॒न्त॒रयो॒रिति॑ बृहत् - र॒थ॒न्त॒रयोः᳚ ।
41) त्वा॒ स्तोमे॑न॒ स्तोमे॑न त्वा त्वा॒ स्तोमे॑न ।
42) स्तोमे॑न त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभ॒-स्स्तोमे॑न॒ स्तोमे॑न त्रि॒ष्टुभः॑ ।
43) त्रि॒ष्टुभो॑ वर्त॒न्या व॑र्त॒न्या त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभो॑ वर्त॒न्या ।
44) व॒र्त॒न्या शु॒क्रस्य॑ शु॒क्रस्य॑ वर्त॒न्या व॑र्त॒न्या शु॒क्रस्य॑ ।
45) शु॒क्रस्य॑ वी॒र्ये॑ण वी॒र्ये॑ण शु॒क्रस्य॑ शु॒क्रस्य॑ वी॒र्ये॑ण ।
46) वी॒र्ये॑ण दे॒वो दे॒वो वी॒र्ये॑ण वी॒र्ये॑ण दे॒वः ।
47) दे॒व स्त्वा᳚ त्वा दे॒वो दे॒व स्त्वा᳚ ।
48) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता ।
49) स॒वि॒तोदु-थ्स॑वि॒ता स॑वि॒तोत् ।
50) उ-थ्सृ॑जतु सृज॒तू दु-थ्सृ॑जतु ।
॥ 39 ॥ (50/54)
1) सृ॒ज॒तु॒ जी॒वात॑वे जी॒वात॑वे सृजतु सृजतु जी॒वात॑वे ।
2) जी॒वात॑वे जीवन॒स्यायै॑ जीवन॒स्यायै॑ जी॒वात॑वे जी॒वात॑वे जीवन॒स्यायै᳚ ।
3) जी॒व॒न॒स्याया॑ अ॒ग्नेर॒ग्ने-र्जी॑वन॒स्यायै॑ जीवन॒स्याया॑ अ॒ग्नेः ।
4) अ॒ग्ने स्त्वा᳚ त्वा॒ ऽग्ने र॒ग्ने स्त्वा᳚ ।
5) त्वा॒ मात्र॑या॒ मात्र॑या त्वा त्वा॒ मात्र॑या ।
6) मात्र॑या॒ जग॑त्यै॒ जग॑त्यै॒ मात्र॑या॒ मात्र॑या॒ जग॑त्यै ।
7) जग॑त्यै वर्त॒न्या व॑र्त॒न्या जग॑त्यै॒ जग॑त्यै वर्त॒न्या ।
8) व॒र्त॒न्या ऽऽग्र॑य॒णस्या᳚ ग्रय॒णस्य॑ वर्त॒न्या व॑र्त॒न्या ऽऽग्र॑य॒णस्य॑ ।
9) आ॒ग्र॒य॒णस्य॑ वी॒र्ये॑ण वी॒र्ये॑णा ग्रय॒णस्या᳚ ग्रय॒णस्य॑ वी॒र्ये॑ण ।
10) वी॒र्ये॑ण दे॒वो दे॒वो वी॒र्ये॑ण वी॒र्ये॑ण दे॒वः ।
11) दे॒व स्त्वा᳚ त्वा दे॒वो दे॒व स्त्वा᳚ ।
12) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता ।
13) स॒वि॒तो दु-थ्स॑वि॒ता स॑वि॒तोत् ।
14) उ-थ्सृ॑जतु सृज॒तू दु-थ्सृ॑जतु ।
15) सृ॒ज॒तु॒ जी॒वात॑वे जी॒वात॑वे सृजतु सृजतु जी॒वात॑वे ।
16) जी॒वात॑वे जीवन॒स्यायै॑ जीवन॒स्यायै॑ जी॒वात॑वे जी॒वात॑वे जीवन॒स्यायै᳚ ।
17) जी॒व॒न॒स्याया॑ इ॒म मि॒म-ञ्जी॑वन॒स्यायै॑ जीवन॒स्याया॑ इ॒मम् ।
18) इ॒म म॑ग्ने ऽग्न इ॒म मि॒म म॑ग्ने ।
19) अ॒ग्न॒ आयु॑ष॒ आयु॑षे ऽग्ने ऽग्न॒ आयु॑षे ।
20) आयु॑षे॒ वर्च॑से॒ वर्च॑स॒ आयु॑ष॒ आयु॑षे॒ वर्च॑से ।
21) वर्च॑से कृधि कृधि॒ वर्च॑से॒ वर्च॑से कृधि ।
22) कृ॒धि॒ प्रि॒य-म्प्रि॒य-ङ्कृ॑धि कृधि प्रि॒यम् ।
23) प्रि॒यग्ं रेतो॒ रेतः॑ प्रि॒य-म्प्रि॒यग्ं रेतः॑ ।
24) रेतो॑ वरुण वरुण॒ रेतो॒ रेतो॑ वरुण ।
25) व॒रु॒ण॒ सो॒म॒ सो॒म॒ व॒रु॒ण॒ व॒रु॒ण॒ सो॒म॒ ।
26) सो॒म॒ रा॒ज॒-न्रा॒ज॒-न्थ्सो॒म॒ सो॒म॒ रा॒ज॒न्न् ।
27) रा॒ज॒न्निति॑ राजन्न् ।
28) मा॒तेवे॑ व मा॒ता मा॒तेव॑ ।
29) इ॒वा॒स्मा॒ अ॒स्मा॒ इ॒वे॒ वा॒स्मै॒ ।
30) अ॒स्मा॒ अ॒दि॒ते॒ ऽदि॒ते॒ ऽस्मा॒ अ॒स्मा॒ अ॒दि॒ते॒ ।
31) अ॒दि॒ते॒ शर्म॒ शर्मा॑दिते ऽदिते॒ शर्म॑ ।
32) शर्म॑ यच्छ यच्छ॒ शर्म॒ शर्म॑ यच्छ ।
33) य॒च्छ॒ विश्वे॒ विश्वे॑ यच्छ यच्छ॒ विश्वे᳚ ।
34) विश्वे॑ देवा देवा॒ विश्वे॒ विश्वे॑ देवाः ।
35) दे॒वा॒ जर॑दष्टि॒-र्जर॑दष्टि-र्देवा देवा॒ जर॑दष्टिः ।
36) जर॑दष्टि॒-र्यथा॒ यथा॒ जर॑दष्टि॒-र्जर॑दष्टि॒-र्यथा᳚ ।
36) जर॑दष्टि॒रिति॒ जर॑त् - अ॒ष्टिः॒ ।
37) यथा ऽस॒दस॒-द्यथा॒ यथा ऽस॑त् ।
38) अस॒दित्यस॑त् ।
39) अ॒ग्नि रायु॑ष्मा॒ नायु॑ष्मा न॒ग्नि र॒ग्नि रायु॑ष्मान् ।
40) आयु॑ष्मा॒-न्थ्स स आयु॑ष्मा॒ नायु॑ष्मा॒-न्थ्सः ।
41) स वन॒स्पति॑भि॒-र्वन॒स्पति॑भि॒-स्स स वन॒स्पति॑भिः ।
42) वन॒स्पति॑भि॒ रायु॑ष्मा॒ नायु॑ष्मा॒न्॒. वन॒स्पति॑भि॒-र्वन॒स्पति॑भि॒ रायु॑ष्मान् ।
42) वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ - भिः॒ ।
43) आयु॑ष्मा॒-न्तेन॒ तेनायु॑ष्मा॒ नायु॑ष्मा॒-न्तेन॑ ।
44) तेन॑ त्वा त्वा॒ तेन॒ तेन॑ त्वा ।
45) त्वा ऽऽयु॒षा ऽऽयु॑षा त्वा॒ त्वा ऽऽयु॑षा ।
46) आयु॒षा ऽऽयु॑ष्मन्त॒ मायु॑ष्मन्त॒ मायु॒षा ऽऽयु॒षा ऽऽयु॑ष्मन्तम् ।
47) आयु॑ष्मन्त-ङ्करोमि करो॒ म्यायु॑ष्मन्त॒ मायु॑ष्मन्त-ङ्करोमि ।
48) क॒रो॒मि॒ सोम॒-स्सोमः॑ करोमि करोमि॒ सोमः॑ ।
49) सोम॒ आयु॑ष्मा॒ नायु॑ष्मा॒-न्थ्सोम॒-स्सोम॒ आयु॑ष्मान् ।
50) आयु॑ष्मा॒-न्थ्स स आयु॑ष्मा॒ नायु॑ष्मा॒-न्थ्सः ।
51) स ओष॑धीभि॒ रोष॑धीभि॒-स्स स ओष॑धीभिः ।
52) ओष॑धीभि-र्य॒ज्ञो य॒ज्ञ ओष॑धीभि॒ रोष॑धीभि-र्य॒ज्ञः ।
52) ओष॑धीभि॒रित्योष॑धि - भिः॒ ।
53) य॒ज्ञ आयु॑ष्मा॒ नायु॑ष्मान्. य॒ज्ञो य॒ज्ञ आयु॑ष्मान् ।
54) आयु॑ष्मा॒-न्थ्स स आयु॑ष्मा॒ नायु॑ष्मा॒-न्थ्सः ।
55) स दक्षि॑णाभि॒-र्दक्षि॑णाभि॒-स्स स दक्षि॑णाभिः ।
56) दक्षि॑णाभि॒-र्ब्रह्म॒ ब्रह्म॒ दक्षि॑णाभि॒-र्दक्षि॑णाभि॒-र्ब्रह्म॑ ।
57) ब्रह्मायु॑ष्म॒ दायु॑ष्म॒-द्ब्रह्म॒ ब्रह्मायु॑ष्मत् ।
58) आयु॑ष्म॒-त्त-त्तदायु॑ष्म॒ दायु॑ष्म॒-त्तत् ।
59) त-द्ब्रा᳚ह्म॒णै-र्ब्रा᳚ह्म॒णै स्त-त्त-द्ब्रा᳚ह्म॒णैः ।
60) ब्रा॒ह्म॒णै रायु॑ष्म॒दायु॑ष्म-द्ब्राह्म॒णै-र्ब्रा᳚ह्म॒णै रायु॑ष्मत् ।
61) आयु॑ष्म-द्दे॒वा दे॒वा आयु॑ष्म॒ दायु॑ष्म-द्दे॒वाः ।
62) दे॒वा आयु॑ष्मन्त॒ आयु॑ष्मन्तो दे॒वा दे॒वा आयु॑ष्मन्तः ।
63) आयु॑ष्मन्त॒ स्ते त आयु॑ष्मन्त॒ आयु॑ष्मन्त॒ स्ते ।
64) ते॑ ऽमृते॑ना॒ मृते॑न॒ ते ते॑ ऽमृते॑न ।
65) अ॒मृते॑न पि॒तरः॑ पि॒तरो॒ ऽमृते॑ना॒ मृते॑न पि॒तरः॑ ।
66) पि॒तर॒ आयु॑ष्मन्त॒ आयु॑ष्मन्तः पि॒तरः॑ पि॒तर॒ आयु॑ष्मन्तः ।
67) आयु॑ष्मन्त॒ स्ते त आयु॑ष्मन्त॒ आयु॑ष्मन्त॒ स्ते ।
68) ते स्व॒धया᳚ स्व॒धया॒ ते ते स्व॒धया᳚ ।
69) स्व॒धया ऽऽयु॑ष्मन्त॒ आयु॑ष्मन्त-स्स्व॒धया᳚ स्व॒धया ऽऽयु॑ष्मन्तः ।
69) स्व॒धयेति॑ स्व - धया᳚ ।
70) आयु॑ष्मन्त॒ स्तेन॒ तेनायु॑ष्मन्त॒ आयु॑ष्मन्त॒ स्तेन॑ ।
71) तेन॑ त्वा त्वा॒ तेन॒ तेन॑ त्वा ।
72) त्वा ऽऽयु॒षा ऽऽयु॑षा त्वा॒ त्वा ऽऽयु॑षा ।
73) आयु॒षा ऽऽयु॑ष्मन्त॒ मायु॑ष्मन्त॒ मायु॒षा ऽऽयु॒षा ऽऽयु॑ष्मन्तम् ।
74) आयु॑ष्मन्त-ङ्करोमि करो॒ म्यायु॑ष्मन्त॒ मायु॑ष्मन्त-ङ्करोमि ।
75) क॒रो॒मीति॑ करोमि ।
॥ 40 ॥ (75/79)
॥ अ. 10 ॥
1) अ॒ग्निं-वैँ वा अ॒ग्नि म॒ग्निं-वैँ ।
2) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
3) ए॒तस्य॒ शरी॑र॒ग्ं॒ शरी॑र मे॒तस्यै॒तस्य॒ शरी॑रम् ।
4) शरी॑र-ङ्गच्छति गच्छति॒ शरी॑र॒ग्ं॒ शरी॑र-ङ्गच्छति ।
5) ग॒च्छ॒ति॒ सोम॒ग्ं॒ सोम॑-ङ्गच्छति गच्छति॒ सोम᳚म् ।
6) सोम॒ग्ं॒ रसो॒ रस॒-स्सोम॒ग्ं॒ सोम॒ग्ं॒ रसः॑ ।
7) रसो॒ वरु॑णो॒ वरु॑णो॒ रसो॒ रसो॒ वरु॑णः ।
8) वरु॑ण एन मेनं॒-वँरु॑णो॒ वरु॑ण एनम् ।
9) ए॒नं॒-वँ॒रु॒ण॒पा॒शेन॑ वरुणपा॒शेनै॑न मेनं-वँरुणपा॒शेन॑ ।
10) व॒रु॒ण॒पा॒शेन॑ गृह्णाति गृह्णाति वरुणपा॒शेन॑ वरुणपा॒शेन॑ गृह्णाति ।
10) व॒रु॒ण॒पा॒शेनेति॑ वरुण - पा॒शेन॑ ।
11) गृ॒ह्णा॒ति॒ सर॑स्वती॒ग्ं॒ सर॑स्वती-ङ्गृह्णाति गृह्णाति॒ सर॑स्वतीम् ।
12) सर॑स्वतीं॒-वाँग् वा-ख्सर॑स्वती॒ग्ं॒ सर॑स्वतीं॒-वाँक् ।
13) वाग॒ग्नाविष्णू॑ अ॒ग्नाविष्णू॒ वाग् वाग॒ग्नाविष्णू᳚ ।
14) अ॒ग्नाविष्णू॑ आ॒त्मा ऽऽत्मा ऽग्नाविष्णू॑ अ॒ग्नाविष्णू॑ आ॒त्मा ।
14) अ॒ग्नाविष्णू॒ इत्य॒ग्ना - विष्णू᳚ ।
15) आ॒त्मा यस्य॒ यस्या॒त्मा ऽऽत्मा यस्य॑ ।
16) यस्य॒ ज्योग् ज्योग् यस्य॒ यस्य॒ ज्योक् ।
17) ज्योगा॒मय॑ त्या॒मय॑ति॒ ज्योग् ज्योगा॒मय॑ति ।
18) आ॒मय॑ति॒ यो य आ॒मय॑ त्या॒मय॑ति॒ यः ।
19) यो ज्योगा॑मयावी॒ ज्योगा॑मयावी॒ यो यो ज्योगा॑मयावी ।
20) ज्योगा॑मयावी॒ स्या-थ्स्याज् ज्योगा॑मयावी॒ ज्योगा॑मयावी॒ स्यात् ।
20) ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ ।
21) स्या-द्यो य-स्स्या-थ्स्या-द्यः ।
22) यो वा॑ वा॒ यो यो वा᳚ ।
23) वा॒ का॒मये॑त का॒मये॑त वा वा का॒मये॑त ।
24) का॒मये॑त॒ सर्व॒ग्ं॒ सर्व॑-ङ्का॒मये॑त का॒मये॑त॒ सर्व᳚म् ।
25) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ ।
26) आयु॑ रिया मिया॒ मायु॒ रायु॑ रियाम् ।
27) इ॒या॒ मितीती॑या मिया॒ मिति॑ ।
28) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ ।
29) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
30) ए॒ता मिष्टि॒ मिष्टि॑ मे॒ता मे॒ता मिष्टि᳚म् ।
31) इष्टि॒-न्नि-र्णिरिष्टि॒ मिष्टि॒-न्निः ।
32) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
33) व॒पे॒ दा॒ग्ने॒य मा᳚ग्ने॒यं-वँ॑पे-द्वपे दाग्ने॒यम् ।
34) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् ।
35) अ॒ष्टाक॑पालग्ं सौ॒म्यग्ं सौ॒म्य म॒ष्टाक॑पाल म॒ष्टाक॑पालग्ं सौ॒म्यम् ।
35) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् ।
36) सौ॒म्य-ञ्च॒रु-ञ्च॒रुग्ं सौ॒म्यग्ं सौ॒म्य-ञ्च॒रुम् ।
37) च॒रुं-वाँ॑रु॒णं-वाँ॑रु॒ण-ञ्च॒रु-ञ्च॒रुं-वाँ॑रु॒णम् ।
38) वा॒रु॒ण-न्दश॑कपाल॒-न्दश॑कपालं-वाँरु॒णं-वाँ॑रु॒ण-न्दश॑कपालम् ।
39) दश॑कपालग्ं सारस्व॒तग्ं सा॑रस्व॒त-न्दश॑कपाल॒-न्दश॑कपालग्ं सारस्व॒तम् ।
39) दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् ।
40) सा॒र॒स्व॒त-ञ्च॒रु-ञ्च॒रुग्ं सा॑रस्व॒तग्ं सा॑रस्व॒त-ञ्च॒रुम् ।
41) च॒रु मा᳚ग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व-ञ्च॒रु-ञ्च॒रु मा᳚ग्नावैष्ण॒वम् ।
42) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् ।
42) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
43) एका॑दशकपाल म॒ग्ने र॒ग्ने रेका॑दशकपाल॒ मेका॑दशकपाल म॒ग्नेः ।
43) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
44) अ॒ग्ने रे॒वै वाग्ने र॒ग्ने रे॒व ।
45) ए॒वा स्या᳚स्यै॒ वैवास्य॑ ।
46) अ॒स्य॒ शरी॑र॒ग्ं॒ शरी॑र मस्यास्य॒ शरी॑रम् ।
47) शरी॑र-न्निष्क्री॒णाति॑ निष्क्री॒णाति॒ शरी॑र॒ग्ं॒ शरी॑र-न्निष्क्री॒णाति॑ ।
48) नि॒ष्क्री॒णाति॒ सोमा॒-थ्सोमा᳚-न्निष्क्री॒णाति॑ निष्क्री॒णाति॒ सोमा᳚त् ।
48) नि॒ष्क्री॒णातीति॑ निः - क्री॒णाति॑ ।
49) सोमा॒-द्रस॒ग्ं॒ रस॒ग्ं॒ सोमा॒-थ्सोमा॒-द्रस᳚म् ।
50) रसं॑-वाँरु॒णेन॑ वारु॒णेन॒ रस॒ग्ं॒ रसं॑-वाँरु॒णेन॑ ।
॥ 41 ॥ (50/58)
1) वा॒रु॒णे नै॒वैव वा॑रु॒णेन॑ वारु॒णे नै॒व ।
2) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
3) ए॒नं॒-वँ॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शादे॑न मेनं-वँरुणपा॒शात् ।
4) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
4) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
5) मु॒ञ्च॒ति॒ सा॒र॒स्व॒तेन॑ सारस्व॒तेन॑ मुञ्चति मुञ्चति सारस्व॒तेन॑ ।
6) सा॒र॒स्व॒तेन॒ वाचं॒-वाँचग्ं॑ सारस्व॒तेन॑ सारस्व॒तेन॒ वाच᳚म् ।
7) वाच॑-न्दधाति दधाति॒ वाचं॒-वाँच॑-न्दधाति ।
8) द॒धा॒ त्य॒ग्नि र॒ग्नि-र्द॑धाति दधा त्य॒ग्निः ।
9) अ॒ग्नि-स्सर्वा॒-स्सर्वा॑ अ॒ग्नि र॒ग्नि-स्सर्वाः᳚ ।
10) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
11) दे॒वता॒ विष्णु॒-र्विष्णु॑-र्दे॒वता॑ दे॒वता॒ विष्णुः॑ ।
12) विष्णु॑-र्य॒ज्ञो य॒ज्ञो विष्णु॒-र्विष्णु॑-र्य॒ज्ञः ।
13) य॒ज्ञो दे॒वता॑भि-र्दे॒वता॑भि-र्य॒ज्ञो य॒ज्ञो दे॒वता॑भिः ।
14) दे॒वता॑भिश्च च दे॒वता॑भि-र्दे॒वता॑भिश्च ।
15) चै॒वैव च॑ चै॒व ।
16) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
17) ए॒नं॒-यँ॒ज्ञेन॑ य॒ज्ञेनै॑न मेनं-यँ॒ज्ञेन॑ ।
18) य॒ज्ञेन॑ च च य॒ज्ञेन॑ य॒ज्ञेन॑ च ।
19) च॒ भि॒ष॒ज्य॒ति॒ भि॒ष॒ज्य॒ति॒ च॒ च॒ भि॒ष॒ज्य॒ति॒ ।
20) भि॒ष॒ज्य॒ त्यु॒तोत भि॑षज्यति भिषज्य त्यु॒त ।
21) उ॒त यदि॒ यद्यु॒तोत यदि॑ ।
22) यदी॒तासु॑ रि॒तासु॒-र्यदि॒ यदी॒तासुः॑ ।
23) इ॒तासु॒-र्भव॑ति॒ भव॑ती॒ तासु॑ रि॒तासु॒-र्भव॑ति ।
23) इ॒तासु॒रिती॒त - अ॒सुः॒ ।
24) भव॑ति॒ जीव॑ति॒ जीव॑ति॒ भव॑ति॒ भव॑ति॒ जीव॑ति ।
25) जीव॑ त्ये॒वैव जीव॑ति॒ जीव॑ त्ये॒व ।
26) ए॒व य-द्यदे॒वैव यत् ।
27) य-न्नव॒-न्नवं॒-यँ-द्य-न्नव᳚म् ।
28) नव॒ मैदै-न्नव॒-न्नव॒ मैत् ।
29) ऐ-त्त-त्तदैदै-त्तत् ।
30) त-न्नव॑नीत॒-न्नव॑नीत॒-न्त-त्त-न्नव॑नीतम् ।
31) नव॑नीत मभव दभव॒-न्नव॑नीत॒-न्नव॑नीत मभवत् ।
31) नव॑नीत॒मिति॒ नव॑ - नी॒त॒म् ।
32) अ॒भ॒व॒ दिती त्य॑भव दभव॒ दिति॑ ।
33) इत्याज्य॒ माज्य॒ मिती त्याज्य᳚म् ।
34) आज्य॒ मवावाज्य॒ माज्य॒ मव॑ ।
35) अवे᳚क्षत ईक्ष॒ते ऽवावे᳚क्षते ।
36) ई॒क्ष॒ते॒ रू॒पग्ं रू॒प मी᳚क्षत ईक्षते रू॒पम् ।
37) रू॒प मे॒वैव रू॒पग्ं रू॒प मे॒व ।
38) ए॒वा स्या᳚स्यै॒ वैवास्य॑ ।
39) अ॒स्यै॒त दे॒त द॑स्या स्यै॒तत् ।
40) ए॒त-न्म॑हि॒मान॑-म्महि॒मान॑ मे॒तदे॒त-न्म॑हि॒मान᳚म् ।
41) म॒हि॒मानं॒-व्याँच॑ष्टे॒ व्याच॑ष्टे महि॒मान॑-म्महि॒मानं॒-व्याँच॑ष्टे ।
42) व्याच॑ष्टे॒ ऽश्विनो॑ र॒श्विनो॒-र्व्याच॑ष्टे॒ व्याच॑ष्टे॒ ऽश्विनोः᳚ ।
42) व्याच॑ष्ट॒ इति॑ वि - आच॑ष्टे ।
43) अ॒श्विनोः᳚ प्रा॒णः प्रा॒णो᳚ ऽश्विनो॑ र॒श्विनोः᳚ प्रा॒णः ।
44) प्रा॒णो᳚ ऽस्यसि प्रा॒णः प्रा॒णो॑ ऽसि ।
44) प्रा॒ण इति॑ प्र - अ॒नः ।
45) अ॒सीती त्य॑स्य॒सीति॑ ।
46) इत्या॑हा॒हे तीत्या॑ह ।
47) आ॒हा॒श्विना॑ व॒श्विना॑ वाहाहा॒ श्विनौ᳚ ।
48) अ॒श्विनौ॒ वै वा अ॒श्विना॑ व॒श्विनौ॒ वै ।
49) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
50) दे॒वाना᳚-म्भि॒षजौ॑ भि॒षजौ॑ दे॒वाना᳚-न्दे॒वाना᳚-म्भि॒षजौ᳚ ।
॥ 42 ॥ (50/55)
1) भि॒षजौ॒ ताभ्या॒-न्ताभ्या᳚-म्भि॒षजौ॑ भि॒षजौ॒ ताभ्या᳚म् ।
2) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
3) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
4) अ॒स्मै॒ भे॒ष॒ज-म्भे॑ष॒ज म॑स्मा अस्मै भेष॒जम् ।
5) भे॒ष॒ज-ङ्क॑रोति करोति भेष॒ज-म्भे॑ष॒ज-ङ्क॑रोति ।
6) क॒रो॒ती न्द्र॒स्ये न्द्र॑स्य करोति करो॒ती न्द्र॑स्य ।
7) इन्द्र॑स्य प्रा॒णः प्रा॒ण इन्द्र॒स्ये न्द्र॑स्य प्रा॒णः ।
8) प्रा॒णो᳚ ऽस्यसि प्रा॒णः प्रा॒णो॑ ऽसि ।
8) प्रा॒ण इति॑ प्र - अ॒नः ।
9) अ॒सीती त्य॑स्य॒सीति॑ ।
10) इत्या॑हा॒हे तीत्या॑ह ।
11) आ॒हे॒ न्द्रि॒य मि॑न्द्रि॒य मा॑हाहे न्द्रि॒यम् ।
12) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व ।
13) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
14) अ॒स्मि॒-न्ने॒ते नै॒तेना᳚स्मि-न्नस्मि-न्ने॒तेन॑ ।
15) ए॒तेन॑ दधाति दधा त्ये॒ते नै॒तेन॑ दधाति ।
16) द॒धा॒ति॒ मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो-र्दधाति दधाति मि॒त्रावरु॑णयोः ।
17) मि॒त्रावरु॑णयोः प्रा॒णः प्रा॒णो मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयोः प्रा॒णः ।
17) मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः ।
18) प्रा॒णो᳚ ऽस्यसि प्रा॒णः प्रा॒णो॑ ऽसि ।
18) प्रा॒ण इति॑ प्र - अ॒नः ।
19) अ॒सीती त्य॑स्य॒सीति॑ ।
20) इत्या॑हा॒हे तीत्या॑ह ।
21) आ॒ह॒ प्रा॒णा॒पा॒नौ प्रा॑णापा॒ना वा॑हाह प्राणापा॒नौ ।
22) प्रा॒णा॒पा॒ना वे॒वैव प्रा॑णापा॒नौ प्रा॑णापा॒ना वे॒व ।
22) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
23) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
24) अ॒स्मि॒-न्ने॒ते नै॒तेना᳚स्मि-न्नस्मि-न्ने॒तेन॑ ।
25) ए॒तेन॑ दधाति दधा त्ये॒ते नै॒तेन॑ दधाति ।
26) द॒धा॒ति॒ विश्वे॑षां॒-विँश्वे॑षा-न्दधाति दधाति॒ विश्वे॑षाम् ।
27) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वानां॒-विँश्वे॑षां॒-विँश्वे॑षा-न्दे॒वाना᳚म् ।
28) दे॒वाना᳚-म्प्रा॒णः प्रा॒णो दे॒वाना᳚-न्दे॒वाना᳚-म्प्रा॒णः ।
29) प्रा॒णो᳚ ऽस्यसि प्रा॒णः प्रा॒णो॑ ऽसि ।
29) प्रा॒ण इति॑ प्र - अ॒नः ।
30) अ॒सीती त्य॑स्य॒सीति॑ ।
31) इत्या॑हा॒हे तीत्या॑ह ।
32) आ॒ह॒ वी॒र्यं॑-वीँ॒र्य॑ माहाह वी॒र्य᳚म् ।
33) वी॒र्य॑ मे॒वैव वी॒र्यं॑-वीँ॒र्य॑ मे॒व ।
34) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
35) अ॒स्मि॒-न्ने॒ते नै॒तेना᳚स्मि-न्नस्मि-न्ने॒तेन॑ ।
36) ए॒तेन॑ दधाति दधा त्ये॒तेनै॒तेन॑ दधाति ।
37) द॒धा॒ति॒ घृ॒तस्य॑ घृ॒तस्य॑ दधाति दधाति घृ॒तस्य॑ ।
38) घृ॒तस्य॒ धारा॒-न्धारा᳚-ङ्घृ॒तस्य॑ घृ॒तस्य॒ धारा᳚म् ।
39) धारा॑ म॒मृत॑स्या॒ मृत॑स्य॒ धारा॒-न्धारा॑ म॒मृत॑स्य ।
40) अ॒मृत॑स्य॒ पन्था॒-म्पन्था॑ म॒मृत॑स्या॒ मृत॑स्य॒ पन्था᳚म् ।
41) पन्था॒ मितीति॒ पन्था॒-म्पन्था॒ मिति॑ ।
42) इत्या॑हा॒हे तीत्या॑ह ।
43) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः ।
44) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व ।
44) य॒था॒य॒जुरिति॑ यथा - य॒जुः ।
45) ए॒वैत दे॒त दे॒वैवैतत् ।
46) ए॒त-त्पा॑वमा॒नेन॑ पावमा॒ने नै॒तदे॒त-त्पा॑वमा॒नेन॑ ।
47) पा॒व॒मा॒नेन॑ त्वा त्वा पावमा॒नेन॑ पावमा॒नेन॑ त्वा ।
48) त्वा॒ स्तोमे॑न॒ स्तोमे॑न त्वा त्वा॒ स्तोमे॑न ।
49) स्तोमे॒ने तीति॒ स्तोमे॑न॒ स्तोमे॒ने ति॑ ।
50) इत्या॑हा॒हे तीत्या॑ह ।
॥ 43 ॥ (50/56)
1) आ॒ह॒ प्रा॒ण-म्प्रा॒ण मा॑हाह प्रा॒णम् ।
2) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व ।
2) प्रा॒णमिति॑ प्र - अ॒नम् ।
3) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
4) अ॒स्मि॒-न्ने॒ते नै॒तेना᳚स्मि-न्नस्मि-न्ने॒तेन॑ ।
5) ए॒तेन॑ दधाति दधा त्ये॒तेनै॒तेन॑ दधाति ।
6) द॒धा॒ति॒ बृ॒ह॒द्र॒थ॒न्त॒रयो᳚-र्बृहद्रथन्त॒रयो᳚-र्दधाति दधाति बृहद्रथन्त॒रयोः᳚ ।
7) बृ॒ह॒द्र॒थ॒न्त॒रयो᳚ स्त्वा त्वा बृहद्रथन्त॒रयो᳚-र्बृहद्रथन्त॒रयो᳚ स्त्वा ।
7) बृ॒ह॒द्र॒थ॒न्त॒रयो॒रिति॑ बृहत् - र॒थ॒न्त॒रयोः᳚ ।
8) त्वा॒ स्तोमे॑न॒ स्तोमे॑न त्वा त्वा॒ स्तोमे॑न ।
9) स्तोमे॒ने तीति॒ स्तोमे॑न॒ स्तोमे॒ने ति॑ ।
10) इत्या॑हा॒हे तीत्या॑ह ।
11) आ॒हौज॒ ओज॑ आहा॒हौजः॑ ।
12) ओज॑ ए॒वैवौज॒ ओज॑ ए॒व ।
13) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
14) अ॒स्मि॒-न्ने॒ते नै॒तेना᳚स्मि-न्नस्मि-न्ने॒तेन॑ ।
15) ए॒तेन॑ दधाति दधा त्ये॒तेनै॒तेन॑ दधाति ।
16) द॒धा॒ त्य॒ग्ने र॒ग्ने-र्द॑धाति दधा त्य॒ग्नेः ।
17) अ॒ग्ने स्त्वा᳚ त्वा॒ ऽग्ने र॒ग्ने स्त्वा᳚ ।
18) त्वा॒ मात्र॑या॒ मात्र॑या त्वा त्वा॒ मात्र॑या ।
19) मात्र॒येतीति॒ मात्र॑या॒ मात्र॒येति॑ ।
20) इत्या॑हा॒हे तीत्या॑ह ।
21) आ॒हा॒त्मान॑ मा॒त्मान॑ माहाहा॒त्मान᳚म् ।
22) आ॒त्मान॑ मे॒वैवात्मान॑ मा॒त्मान॑ मे॒व ।
23) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
24) अ॒स्मि॒-न्ने॒ते नै॒तेना᳚स्मि-न्नस्मि-न्ने॒तेन॑ ।
25) ए॒तेन॑ दधाति दधा त्ये॒तेनै॒तेन॑ दधाति ।
26) द॒धा॒ त्यृ॒त्विज॑ ऋ॒त्विजो॑ दधाति दधा त्यृ॒त्विजः॑ ।
27) ऋ॒त्विजः॒ परि॒ पर्यृ॒त्विज॑ ऋ॒त्विजः॒ परि॑ ।
28) पर्या॑हु राहुः॒ परि॒ पर्या॑हुः ।
29) आ॒हु॒-र्याव॑न्तो॒ याव॑न्त आहु राहु॒-र्याव॑न्तः ।
30) याव॑न्त ए॒वैव याव॑न्तो॒ याव॑न्त ए॒व ।
31) ए॒व र्त्विज॑ ऋ॒त्विज॑ ए॒वैव र्त्विजः॑ ।
32) ऋ॒त्विज॒ स्ते त ऋ॒त्विज॑ ऋ॒त्विज॒ स्ते ।
33) त ए॑न मेन॒-न्ते त ए॑नम् ।
34) ए॒न॒-म्भि॒ष॒ज्य॒न्ति॒ भि॒ष॒ज्य॒ न्त्ये॒न॒ मे॒न॒-म्भि॒ष॒ज्य॒न्ति॒ ।
35) भि॒ष॒ज्य॒न्ति॒ ब्र॒ह्मणो᳚ ब्र॒ह्मणो॑ भिषज्यन्ति भिषज्यन्ति ब्र॒ह्मणः॑ ।
36) ब्र॒ह्मणो॒ हस्त॒ग्ं॒ हस्त॑-म्ब्र॒ह्मणो᳚ ब्र॒ह्मणो॒ हस्त᳚म् ।
37) हस्त॑ मन्वा॒रभ्या᳚ न्वा॒रभ्य॒ हस्त॒ग्ं॒ हस्त॑ मन्वा॒रभ्य॑ ।
38) अ॒न्वा॒रभ्य॒ परि॒ पर्य॑न्वा॒रभ्या᳚ न्वा॒रभ्य॒ परि॑ ।
38) अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ ।
39) पर्या॑हु राहुः॒ परि॒ पर्या॑हुः ।
40) आ॒हु॒ रे॒क॒ धैक॒धा ऽऽहु॑ राहु रेक॒धा ।
41) ए॒क॒ धैवैवैक॒ धैक॒धैव ।
41) ए॒क॒धेत्ये॑क - धा ।
42) ए॒व यज॑माने॒ यज॑मान ए॒वैव यज॑माने ।
43) यज॑मान॒ आयु॒ रायु॒-र्यज॑माने॒ यज॑मान॒ आयुः॑ ।
44) आयु॑-र्दधति दध॒ त्यायु॒ रायु॑-र्दधति ।
45) द॒ध॒ति॒ य-द्य-द्द॑धति दधति॒ यत् ।
46) यदे॒वैव य-द्यदे॒व ।
47) ए॒व तस्य॒ तस्यै॒वैव तस्य॑ ।
48) तस्य॒ त-त्त-त्तस्य॒ तस्य॒ तत् ।
49) तद्धिर॑ण्या॒ द्धिर॑ण्या॒-त्त-त्त द्धिर॑ण्यात् ।
50) हिर॑ण्या-द्घृ॒त-ङ्घृ॒तग्ं हिर॑ण्या॒ द्धिर॑ण्या-द्घृ॒तम् ।
॥ 44 ॥ (50/54)
1) घृ॒त-न्नि-र्णि-र्घृ॒त-ङ्घृ॒त-न्निः ।
2) निष् पि॑बति पिबति॒ नि-र्णिष् पि॑बति ।
3) पि॒ब॒ त्यायु॒ रायुः॑ पिबति पिब॒ त्यायुः॑ ।
4) आयु॒-र्वै वा आयु॒ रायु॒-र्वै ।
5) वै घृ॒त-ङ्घृ॒तं-वैँ वै घृ॒तम् ।
6) घृ॒त म॒मृत॑ म॒मृत॑-ङ्घृ॒त-ङ्घृ॒त म॒मृत᳚म् ।
7) अ॒मृत॒ग्ं॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य म॒मृत॑ म॒मृत॒ग्ं॒ हिर॑ण्यम् ।
8) हिर॑ण्य म॒मृता॑ द॒मृता॒ द्धिर॑ण्य॒ग्ं॒ हिर॑ण्य म॒मृता᳚त् ।
9) अ॒मृता॑ दे॒वै वामृता॑ द॒मृता॑ दे॒व ।
10) ए॒वायु॒ रायु॑ रे॒वैवायुः॑ ।
11) आयु॒-र्नि-र्णि रायु॒ रायु॒-र्निः ।
12) निष् पि॑बति पिबति॒ नि-र्णिष् पि॑बति ।
13) पि॒ब॒ति॒ श॒तमा॑नग्ं श॒तमा॑न-म्पिबति पिबति श॒तमा॑नम् ।
14) श॒तमा॑न-म्भवति भवति श॒तमा॑नग्ं श॒तमा॑न-म्भवति ।
14) श॒तमा॑न॒मिति॑ श॒त - मा॒न॒म् ।
15) भ॒व॒ति॒ श॒तायुः॑ श॒तायु॑-र्भवति भवति श॒तायुः॑ ।
16) श॒तायुः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तायुः॑ श॒तायुः॒ पुरु॑षः ।
16) श॒तायु॒रिति॑ श॒त - आ॒युः॒ ।
17) पुरु॑ष-श्श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः ।
18) श॒तेन्द्रि॑य॒ आयु॒ष्यायु॑षि श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑षि ।
18) श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ ।
19) आयु॑ ष्ये॒वैवायु॒ ष्यायु॑ ष्ये॒व ।
20) ए॒वे न्द्रि॒य इ॑न्द्रि॒य ए॒वैवे न्द्रि॒ये ।
21) इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ ।
22) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
23) ति॒ष्ठ॒ त्यथो॒ अथो॑ तिष्ठति तिष्ठ॒ त्यथो᳚ ।
24) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
24) अथो॒ इत्यथो᳚ ।
25) खलु॒ याव॑ती॒-र्याव॑तीः॒ खलु॒ खलु॒ याव॑तीः ।
26) याव॑ती॒-स्समा॒-स्समा॒ याव॑ती॒-र्याव॑ती॒-स्समाः᳚ ।
27) समा॑ ए॒ष्य-न्ने॒ष्य-न्थ्समा॒-स्समा॑ ए॒ष्यन्न् ।
28) ए॒ष्य-न्मन्ये॑त॒ मन्ये॑तै॒ष्य-न्ने॒ष्य-न्मन्ये॑त ।
29) मन्ये॑त॒ ताव॑न्मान॒-न्ताव॑न्मान॒-म्मन्ये॑त॒ मन्ये॑त॒ ताव॑न्मानम् ।
30) ताव॑न्मानग्ग् स्या-थ्स्या॒-त्ताव॑न्मान॒-न्ताव॑न्मानग्ग् स्यात् ।
30) ताव॑न्मान॒मिति॒ ताव॑त् - मा॒न॒म् ।
31) स्या॒-थ्समृ॑द्ध्यै॒ समृ॑द्ध्यै स्या-थ्स्या॒-थ्समृ॑द्ध्यै ।
32) समृ॑द्ध्या इ॒म मि॒मग्ं समृ॑द्ध्यै॒ समृ॑द्ध्या इ॒मम् ।
32) समृ॑द्ध्या॒ इति॒ सम् - ऋ॒द्ध्यै॒ ।
33) इ॒म म॑ग्ने ऽग्न इ॒म मि॒म म॑ग्ने ।
34) अ॒ग्न॒ आयु॑ष॒ आयु॑षे ऽग्ने ऽग्न॒ आयु॑षे ।
35) आयु॑षे॒ वर्च॑से॒ वर्च॑स॒ आयु॑ष॒ आयु॑षे॒ वर्च॑से ।
36) वर्च॑से कृधि कृधि॒ वर्च॑से॒ वर्च॑से कृधि ।
37) कृ॒धीतीति॑ कृधि कृ॒धीति॑ ।
38) इत्या॑हा॒हे तीत्या॑ह ।
39) आ॒हायु॒ रायु॑ राहा॒ हायुः॑ ।
40) आयु॑ रे॒वै वायु॒ रायु॑रे॒व ।
41) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
42) अ॒स्मि॒न्॒. वर्चो॒ वर्चो᳚ ऽस्मि-न्नस्मि॒न्॒. वर्चः॑ ।
43) वर्चो॑ दधाति दधाति॒ वर्चो॒ वर्चो॑ दधाति ।
44) द॒धा॒ति॒ विश्वे॒ विश्वे॑ दधाति दधाति॒ विश्वे᳚ ।
45) विश्वे॑ देवा देवा॒ विश्वे॒ विश्वे॑ देवाः ।
46) दे॒वा॒ जर॑दष्टि॒-र्जर॑दष्टि-र्देवा देवा॒ जर॑दष्टिः ।
47) जर॑दष्टि॒-र्यथा॒ यथा॒ जर॑दष्टि॒-र्जर॑दष्टि॒-र्यथा᳚ ।
47) जर॑दष्टि॒रिति॒ जर॑त् - अ॒ष्टिः॒ ।
48) यथा ऽस॒ दस॒-द्यथा॒ यथा ऽस॑त् ।
49) अस॒दिती त्यस॒ दस॒दिति॑ ।
50) इत्या॑हा॒हे तीत्या॑ह ।
51) आ॒ह॒ जर॑दष्टि॒-ञ्जर॑दष्टि माहाह॒ जर॑दष्टिम् ।
52) जर॑दष्टि मे॒वैव जर॑दष्टि॒-ञ्जर॑दष्टि मे॒व ।
52) जर॑दष्टि॒मिति॒ जर॑त् - अ॒ष्टि॒म् ।
53) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
54) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ ।
55) क॒रो॒ त्य॒ग्नि र॒ग्निः क॑रोति करो त्य॒ग्निः ।
56) अ॒ग्नि रायु॑ष्मा॒ नायु॑ष्मा न॒ग्नि र॒ग्नि रायु॑ष्मान् ।
57) आयु॑ष्मा॒ निती त्यायु॑ष्मा॒ नायु॑ष्मा॒ निति॑ ।
58) इति॒ हस्त॒ग्ं॒ हस्त॒ मितीति॒ हस्त᳚म् ।
59) हस्त॑-ङ्गृह्णाति गृह्णाति॒ हस्त॒ग्ं॒ हस्त॑-ङ्गृह्णाति ।
60) गृ॒ह्णा॒ त्ये॒त ए॒ते गृ॑ह्णाति गृह्णा त्ये॒ते ।
61) ए॒ते वै वा ए॒त ए॒ते वै ।
62) वै दे॒वा दे॒वा वै वै दे॒वाः ।
63) दे॒वा आयु॑ष्मन्त॒ आयु॑ष्मन्तो दे॒वा दे॒वा आयु॑ष्मन्तः ।
64) आयु॑ष्मन्त॒ स्ते त आयु॑ष्मन्त॒ आयु॑ष्मन्त॒ स्ते ।
65) त ए॒वैव ते त ए॒व ।
66) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
67) अ॒स्मि॒-न्नायु॒ रायु॑ रस्मि-न्नस्मि॒-न्नायुः॑ ।
68) आयु॑-र्दधति दध॒ त्यायु॒ रायु॑-र्दधति ।
69) द॒ध॒ति॒ सर्व॒ग्ं॒ सर्व॑-न्दधति दधति॒ सर्व᳚म् ।
70) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ ।
71) आयु॑ रेत्ये॒त्यायु॒ रायु॑रेति ।
72) ए॒तीत्ये॑ति ।
॥ 45 ॥ (72/80)
॥ अ. 11 ॥
1) प्र॒जाप॑ति॒-र्वरु॑णाय॒ वरु॑णाय प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वरु॑णाय ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) वरु॑णा॒याश्व॒ मश्वं॒-वँरु॑णाय॒ वरु॑णा॒याश्व᳚म् ।
3) अश्व॑ मनय दनय॒ दश्व॒ मश्व॑ मनयत् ।
4) अ॒न॒य॒-थ्स सो॑ ऽनय दनय॒-थ्सः ।
5) स स्वाग् स्वाग्ं स स स्वाम् ।
6) स्वा-न्दे॒वता᳚-न्दे॒वता॒ग्॒ स्वाग् स्वा-न्दे॒वता᳚म् ।
7) दे॒वता॑ मार्च्छ दार्च्छ-द्दे॒वता᳚-न्दे॒वता॑ मार्च्छत् ।
8) आ॒र्च्छ॒-थ्स स आ᳚र्च्छ दार्च्छ॒-थ्सः ।
9) स परि॒ परि॒ स स परि॑ ।
10) पर्य॑दीर्यता दीर्यत॒ परि॒ पर्य॑दीर्यत ।
11) अ॒दी॒र्य॒त॒ स सो॑ ऽदीर्यता दीर्यत॒ सः ।
12) स ए॒त मे॒तग्ं स स ए॒तम् ।
13) ए॒तं-वाँ॑रु॒णं-वाँ॑रु॒ण मे॒त मे॒तं-वाँ॑रु॒णम् ।
14) वा॒रु॒ण-ञ्चतु॑ष्कपाल॒-ञ्चतु॑ष्कपालं-वाँरु॒णं-वाँ॑रु॒ण-ञ्चतु॑ष्कपालम् ।
15) चतु॑ष्कपाल मपश्यदपश्य॒च् चतु॑ष्कपाल॒-ञ्चतु॑ष्कपाल मपश्यत् ।
15) चतु॑ष्कपाल॒मिति॒ चतुः॑ - क॒पा॒ल॒म् ।
16) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
17) त-न्नि-र्णिष् ट-न्त-न्निः ।
18) निर॑वप दवप॒-न्नि-र्णि र॑वपत् ।
19) अ॒व॒प॒-त्तत॒ स्ततो॑ ऽवप दवप॒-त्ततः॑ ।
20) ततो॒ वै वै तत॒ स्ततो॒ वै ।
21) वै स स वै वै सः ।
22) स व॑रुणपा॒शा-द्व॑रुणपा॒शा-थ्स स व॑रुणपा॒शात् ।
23) व॒रु॒ण॒पा॒शा द॑मुच्यता मुच्यत वरुणपा॒शा-द्व॑रुणपा॒शा द॑मुच्यत ।
23) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
24) अ॒मु॒च्य॒त॒ वरु॑णो॒ वरु॑णो ऽमुच्यता मुच्यत॒ वरु॑णः ।
25) वरु॑णो॒ वै वै वरु॑णो॒ वरु॑णो॒ वै ।
26) वा ए॒त मे॒तं-वैँ वा ए॒तम् ।
27) ए॒त-ङ्गृ॑ह्णाति गृह्णात्ये॒त मे॒त-ङ्गृ॑ह्णाति ।
28) गृ॒ह्णा॒ति॒ यो यो गृ॑ह्णाति गृह्णाति॒ यः ।
29) यो ऽश्व॒ मश्वं॒-योँ यो ऽश्व᳚म् ।
30) अश्व॑-म्प्रतिगृ॒ह्णाति॑ प्रतिगृ॒ह्णा त्यश्व॒ मश्व॑-म्प्रतिगृ॒ह्णाति॑ ।
31) प्र॒ति॒गृ॒ह्णाति॒ याव॑तो॒ याव॑तः प्रतिगृ॒ह्णाति॑ प्रतिगृ॒ह्णाति॒ याव॑तः ।
31) प्र॒ति॒गृ॒ह्णातीति॑ प्रति - गृ॒ह्णाति॑ ।
32) याव॒तो ऽश्वा॒ नश्वा॒न्॒. याव॑तो॒ याव॒तो ऽश्वान्॑ ।
33) अश्वा᳚-न्प्रतिगृह्णी॒या-त्प्र॑तिगृह्णी॒या दश्वा॒ नश्वा᳚-न्प्रतिगृह्णी॒यात् ।
34) प्र॒ति॒गृ॒ह्णी॒या-त्ताव॑त॒ स्ताव॑तः प्रतिगृह्णी॒या-त्प्र॑तिगृह्णी॒या-त्ताव॑तः ।
34) प्र॒ति॒गृ॒ह्णी॒यादिति॑ प्रति - गृ॒ह्णी॒यात् ।
35) ताव॑तो वारु॒णान्. वा॑रु॒णा-न्ताव॑त॒ स्ताव॑तो वारु॒णान् ।
36) वा॒रु॒णान् चतु॑ष्कपाला॒ग्॒श् चतु॑ष्कपालान्. वारु॒णान्. वा॑रु॒णान् चतु॑ष्कपालान् ।
37) चतु॑ष्कपाला॒-न्नि-र्णिश्चतु॑ष्कपाला॒ग्॒ श्चतु॑ष्कपाला॒-न्निः ।
37) चतु॑ष्कपाला॒निति॒ चतुः॑ - क॒पा॒ला॒न् ।
38) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
39) व॒पे॒-द्वरु॑णं॒-वँरु॑णं-वँपे-द्वपे॒-द्वरु॑णम् ।
40) वरु॑ण मे॒वैव वरु॑णं॒-वँरु॑ण मे॒व ।
41) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
42) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
43) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
43) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
44) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
45) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
46) स ए॒वैव स स ए॒व ।
47) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
48) ए॒नं॒-वँ॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शादे॑न मेनं-वँरुणपा॒शात् ।
49) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
49) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
50) मु॒ञ्च॒ति॒ चतु॑ष्कपाला॒ श्चतु॑ष्कपाला मुञ्चति मुञ्चति॒ चतु॑ष्कपालाः ।
॥ 46 ॥ (50/58)
1) चतु॑ष्कपाला भवन्ति भवन्ति॒ चतु॑ष्कपाला॒ श्चतु॑ष्कपाला भवन्ति ।
1) चतु॑ष्कपाला॒ इति॒ चतुः॑ - क॒पा॒लाः॒ ।
2) भ॒व॒न्ति॒ चतु॑ष्पा॒च् चतु॑ष्पा-द्भवन्ति भवन्ति॒ चतु॑ष्पात् ।
3) चतु॑ष्पा॒ द्धि हि चतु॑ष्पा॒च् चतु॑ष्पा॒ द्धि ।
3) चतु॑ष्पा॒दिति॒ चतुः॑ - पा॒त् ।
4) ह्यश्वो ऽश्वो॒ हि ह्यश्वः॑ ।
5) अश्व॒-स्समृ॑द्ध्यै॒ समृ॑द्ध्या॒ अश्वो ऽश्व॒-स्समृ॑द्ध्यै ।
6) समृ॑द्ध्या॒ एक॒ मेक॒ग्ं॒ समृ॑द्ध्यै॒ समृ॑द्ध्या॒ एक᳚म् ।
6) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
7) एक॒ मति॑रिक्त॒ मति॑रिक्त॒ मेक॒ मेक॒ मति॑रिक्तम् ।
8) अति॑रिक्त॒-न्नि-र्णिरति॑रिक्त॒ मति॑रिक्त॒-न्निः ।
8) अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् ।
9) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
10) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् ।
11) य मे॒वैव यं-यँ मे॒व ।
12) ए॒व प्र॑तिग्रा॒ही प्र॑तिग्रा॒ह्ये॑वैव प्र॑तिग्रा॒ही ।
13) प्र॒ति॒ग्रा॒ही भव॑ति॒ भव॑ति प्रतिग्रा॒ही प्र॑तिग्रा॒ही भव॑ति ।
13) प्र॒ति॒ग्रा॒हीति॑ प्रति - ग्रा॒ही ।
14) भव॑ति॒ यं-यँ-म्भव॑ति॒ भव॑ति॒ यम् ।
15) यं-वाँ॑ वा॒ यं-यंँ वा᳚ ।
16) वा॒ न न वा॑ वा॒ न ।
17) नाद्ध्ये त्य॒द्ध्येति॒ न नाद्ध्येति॑ ।
18) अ॒द्ध्येति॒ तस्मा॒-त्तस्मा॑ द॒द्ध्ये त्य॒द्ध्येति॒ तस्मा᳚त् ।
18) अ॒द्ध्येतीत्य॑धि - एति॑ ।
19) तस्मा॑ दे॒वैव तस्मा॒-त्तस्मा॑ दे॒व ।
20) ए॒व व॑रुणपा॒शा-द्व॑रुणपा॒शा दे॒वैव व॑रुणपा॒शात् ।
21) व॒रु॒ण॒पा॒शा-न्मु॑च्यते मुच्यते वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑च्यते ।
21) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
22) मु॒च्य॒ते॒ यदि॒ यदि॑ मुच्यते मुच्यते॒ यदि॑ ।
23) यद्यप॑र॒ मप॑रं॒-यँदि॒ यद्यप॑रम् ।
24) अप॑र-म्प्रतिग्रा॒ही प्र॑तिग्रा॒ह्यप॑र॒ मप॑र-म्प्रतिग्रा॒ही ।
25) प्र॒ति॒ग्रा॒ही स्या-थ्स्या-त्प्र॑तिग्रा॒ही प्र॑तिग्रा॒ही स्यात् ।
25) प्र॒ति॒ग्रा॒हीति॑ प्रति - ग्रा॒ही ।
26) स्या-थ्सौ॒र्यग्ं सौ॒र्यग्ग् स्या-थ्स्या-थ्सौ॒र्यम् ।
27) सौ॒र्य मेक॑कपाल॒ मेक॑कपालग्ं सौ॒र्यग्ं सौ॒र्य मेक॑कपालम् ।
28) एक॑कपाल॒ मन्वन्वेक॑कपाल॒ मेक॑कपाल॒ मनु॑ ।
28) एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् ।
29) अनु॒ नि-र्णि रन्वनु॒ निः ।
30) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
31) व॒पे॒ द॒मु म॒मुं-वँ॑पे-द्वपे द॒मुम् ।
32) अ॒मु मे॒वैवामु म॒मु मे॒व ।
33) ए॒वादि॒त्य मा॑दि॒त्य मे॒वैवादि॒त्यम् ।
34) आ॒दि॒त्य मु॑च्चा॒र मु॑च्चा॒र मा॑दि॒त्य मा॑दि॒त्य मु॑च्चा॒रम् ।
35) उ॒च्चा॒र-ङ्कु॑रुते कुरुत उच्चा॒र मु॑च्चा॒र-ङ्कु॑रुते ।
35) उ॒च्चा॒रमित्यु॑त् - चा॒रम् ।
36) कु॒रु॒ते॒ ऽपो॑ ऽपः कु॑रुते कुरुते॒ ऽपः ।
37) अ॒पो॑ ऽवभृ॒थ म॑वभृ॒थ म॒पो᳚(1॒) ऽपो॑ ऽवभृ॒थम् ।
38) अ॒व॒भृ॒थ मवावा॑ वभृ॒थ म॑वभृ॒थ मव॑ ।
38) अ॒व॒भृ॒थमित्य॑व - भृ॒थम् ।
39) अवै᳚ त्ये॒त्यवा वै॑ति ।
40) ए॒त्य॒ फ्स्वा᳚(1॒)फ्स्वे᳚ त्येत्य॒फ्सु ।
41) अ॒फ्सु वै वा अ॒फ्स्व॑फ्सु वै ।
41) अ॒फ्स्वित्य॑प् - सु ।
42) वै वरु॑णो॒ वरु॑णो॒ वै वै वरु॑णः ।
43) वरु॑ण-स्सा॒क्षा-थ्सा॒क्षा-द्वरु॑णो॒ वरु॑ण-स्सा॒क्षात् ।
44) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
44) सा॒क्षादिति॑ स - अ॒क्षात् ।
45) ए॒व वरु॑णं॒-वँरु॑ण मे॒वैव वरु॑णम् ।
46) वरु॑ण॒ मवाव॒ वरु॑णं॒-वँरु॑ण॒ मव॑ ।
47) अव॑ यजते यज॒ते ऽवाव॑ यजते ।
48) य॒ज॒ते॒ ऽपो॒न॒प्त्रीय॑ मपोन॒प्त्रीयं॑-यँजते यजते ऽपोन॒प्त्रीय᳚म् ।
49) अ॒पो॒न॒प्त्रीय॑-ञ्च॒रु-ञ्च॒रु म॑पोन॒प्त्रीय॑ मपोन॒प्त्रीय॑-ञ्च॒रुम् ।
49) अ॒पो॒न॒प्त्रीय॒मित्य॑पः - न॒प्त्रीय᳚म् ।
50) च॒रु-म्पुनः॒ पुन॑ श्च॒रु-ञ्च॒रु-म्पुनः॑ ।
51) पुन॒ रेत्ये त्यैत्येत्य॒ पुनः॒ पुन॒ रेत्येत्य॑ ।
52) एत्येत्य॒ नि-र्णिरेत्ये त्यैत्येत्य॒ निः ।
52) एत्येत्या᳚ - इत्य॑ ।
53) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
54) व॒पे ॒द॒फ्सुयो॑नि र॒फ्सुयो॑नि-र्वपे-द्वपे द॒फ्सुयो॑निः ।
55) अ॒फ्सुयो॑नि॒-र्वै वा अ॒फ्सुयो॑नि र॒फ्सुयो॑नि॒-र्वै ।
55) अ॒फ्सुयो॑नि॒रित्य॒फ्सु - यो॒निः॒ ।
56) वा अश्वो ऽश्वो॒ वै वा अश्वः॑ ।
57) अश्व॒-स्स्वाग् स्वा मश्वो ऽश्व॒-स्स्वाम् ।
58) स्वा मे॒वैव स्वाग् स्वा मे॒व ।
59) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
60) ए॒नं॒-योँनिं॒-योँनि॑ मेन मेनं॒-योँनि᳚म् ।
61) योनि॑-ङ्गमयति गमयति॒ योनिं॒-योँनि॑-ङ्गमयति ।
62) ग॒म॒य॒ति॒ स स ग॑मयति गमयति॒ सः ।
63) स ए॑न मेन॒ग्ं॒ स स ए॑नम् ।
64) ए॒न॒ग्ं॒ शा॒न्त-श्शा॒न्त ए॑न मेनग्ं शा॒न्तः ।
65) शा॒न्त उपोप॑ शा॒न्त-श्शा॒न्त उप॑ ।
66) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
67) ति॒ष्ठ॒त॒ इति॑ तिष्ठते ।
॥ 47 ॥ (67/83)
॥ अ. 12 ॥
1) या वां᳚-वाँं॒-याँ या वा᳚म् ।
2) वा॒ मि॒न्द्रा॒व॒रु॒ णे॒न्द्रा॒व॒रु॒णा॒ वां॒-वाँ॒ मि॒न्द्रा॒व॒रु॒णा॒ ।
3) इ॒न्द्रा॒व॒रु॒णा॒ य॒त॒व्या॑ यत॒व्ये᳚न्द्रावरु णेन्द्रावरुणा यत॒व्या᳚ ।
3) इ॒न्द्रा॒व॒रु॒णेती᳚न्द्रा - व॒रु॒णा॒ ।
4) य॒त॒व्या॑ त॒नू स्त॒नू-र्य॑त॒व्या॑ यत॒व्या॑ त॒नूः ।
5) त॒नू स्तया॒ तया॑ त॒नू स्त॒नू स्तया᳚ ।
6) तये॒म मि॒म-न्तया॒ तये॒मम् ।
7) इ॒म मग्ंह॒सो ऽग्ंह॑स इ॒म मि॒म मग्ंह॑सः ।
8) अग्ंह॑सो मुञ्चत-म्मुञ्चत॒ मग्ंह॒सो-ऽ ग्ंह॑सो मुञ्चतम् ।
9) मु॒ञ्च॒तं॒-याँ या मु॑ञ्चत-म्मुञ्चतं॒-याँ ।
10) या वां᳚-वाँं॒-याँ या वा᳚म् ।
11) वा॒ मि॒न्द्रा॒व॒रु॒ णे॒न्द्रा॒व॒रु॒णा॒ वां॒-वाँ॒ मि॒न्द्रा॒व॒रु॒णा॒ ।
12) इ॒न्द्रा॒व॒रु॒णा॒ स॒ह॒स्या॑ सह॒स्ये᳚न्द्रावरु णेन्द्रावरुणा सह॒स्या᳚ ।
12) इ॒न्द्रा॒व॒रु॒णेती᳚न्द्रा - व॒रु॒णा॒ ।
13) स॒ह॒स्या॑ रक्ष॒स्या॑ रक्ष॒स्या॑ सह॒स्या॑ सह॒स्या॑ रक्ष॒स्या᳚ ।
14) र॒क्ष॒स्या॑ तेज॒स्या॑ तेज॒स्या॑ रक्ष॒स्या॑ रक्ष॒स्या॑ तेज॒स्या᳚ ।
15) ते॒ज॒स्या॑ त॒नू स्त॒नू स्ते॑ज॒स्या॑ तेज॒स्या॑ त॒नूः ।
16) त॒नू स्तया॒ तया॑ त॒नू स्त॒नू स्तया᳚ ।
17) तये॒म मि॒म-न्तया॒ तये॒मम् ।
18) इ॒म मग्ंह॒सो ऽग्ंह॑स इ॒म मि॒म मग्ंह॑सः ।
19) अग्ंह॑सो मुञ्चत-म्मुञ्चत॒ मग्ंह॒सो ऽग्ंह॑सो मुञ्चतम् ।
20) मु॒ञ्च॒तं॒-योँ यो मु॑ञ्चत-म्मुञ्चतं॒-यः ँ।
21) यो वां᳚-वाँं॒-योँ यो वा᳚म् ।
22) वा॒ मि॒न्द्रा॒व॒रु॒णा॒ वि॒न्द्रा॒व॒रु॒णौ॒ वां॒-वाँ॒ मि॒न्द्रा॒व॒रु॒णौ॒ ।
23) इ॒न्द्रा॒व॒रु॒णा॒ व॒ग्ना व॒ग्ना वि॑न्द्रावरुणा विन्द्रावरुणा व॒ग्नौ ।
23) इ॒न्द्रा॒व॒रु॒णा॒विती᳚न्द्रा - व॒रु॒णौ॒ ।
24) अ॒ग्नौ स्राम॒-स्स्रामो॒ ऽग्ना व॒ग्नौ स्रामः॑ ।
25) स्राम॒ स्त-न्तग्ग् स्राम॒-स्स्राम॒ स्तम् ।
26) तं-वाँं᳚-वाँ॒-न्त-न्तं-वाँ᳚म् ।
27) वा॒ मे॒तेनै॒तेन॑ वां-वाँ मे॒तेन॑ ।
28) ए॒तेनावा वै॒ते नै॒तेनाव॑ ।
29) अव॑ यजे य॒जे ऽवाव॑ यजे ।
30) य॒जे॒ यो यो य॑जे यजे॒ यः ।
31) यो वां᳚-वाँं॒-योँ यो वा᳚म् ।
32) वा॒ मि॒न्द्रा॒व॒रु॒ णे॒न्द्रा॒व॒रु॒णा॒ वां॒-वाँ॒ मि॒न्द्रा॒व॒रु॒णा॒ ।
33) इ॒न्द्रा॒व॒रु॒णा॒ द्वि॒पाथ्सु॑ द्वि॒पा थ्स्वि॑न्द्रावरु णेन्द्रावरुणा द्वि॒पाथ्सु॑ ।
33) इ॒न्द्रा॒व॒रु॒णेती᳚न्द्रा - व॒रु॒णा॒ ।
34) द्वि॒पाथ्सु॑ प॒शुषु॑ प॒शुषु॑ द्वि॒पाथ्सु॑ द्वि॒पाथ्सु॑ प॒शुषु॑ ।
34) द्वि॒पाथ्स्विति॑ द्वि॒पात् - सु॒ ।
35) प॒शुषु॒ चतु॑ष्पाथ्सु॒ चतु॑ष्पाथ्सु प॒शुषु॑ प॒शुषु॒ चतु॑ष्पाथ्सु ।
36) चतु॑ष्पाथ्सु गो॒ष्ठे गो॒ष्ठे चतु॑ष्पाथ्सु॒ चतु॑ष्पाथ्सु गो॒ष्ठे ।
36) चतु॑ष्पा॒थ्स्विति॒ चतु॑ष्पात् - सु॒ ।
37) गो॒ष्ठे गृ॒हेषु॑ गृ॒हेषु॑ गो॒ष्ठे गो॒ष्ठे गृ॒हेषु॑ ।
37) गो॒ष्ठ इति॑ गो - स्थे ।
38) गृ॒हे ष्व॒फ्स्व॑फ्सु गृ॒हेषु॑ गृ॒हे ष्व॒फ्सु ।
39) अ॒-फ्स्वोष॑धी॒ ष्वोष॑धी ष्व॒ फ्स्व॑ फ्स्वोष॑धीषु ।
39) अ॒फ्स्वित्य॑प् - सु ।
40) ओष॑धीषु॒ वन॒स्पति॑षु॒ वन॒स्पति॒ ष्वोष॑धी॒ ष्वोष॑धीषु॒ वन॒स्पति॑षु ।
41) वन॒स्पति॑षु॒ स्राम॒-स्स्रामो॒ वन॒स्पति॑षु॒ वन॒स्पति॑षु॒ स्रामः॑ ।
42) स्राम॒ स्त-न्तग्ग् स्राम॒-स्स्राम॒ स्तम् ।
43) तं-वाँं᳚-वाँ॒-न्त-न्तं-वाँ᳚म् ।
44) वा॒ मे॒तेनै॒तेन॑ वां-वाँ मे॒तेन॑ ।
45) ए॒तेनावा वै॒ते नै॒तेनाव॑ ।
46) अव॑ यजे य॒जे ऽवाव॑ यजे ।
47) य॒ज॒ इन्द्र॒ इन्द्रो॑ यजे यज॒ इन्द्रः॑ ।
48) इन्द्रो॒ वै वा इन्द्र॒ इन्द्रो॒ वै ।
49) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
50) ए॒तस्ये᳚ न्द्रि॒येणे᳚ न्द्रि॒ये णै॒त स्यै॒तस्ये᳚ न्द्रि॒येण॑ ।
॥ 48 ॥ (50/58)
1) इ॒न्द्रि॒येणापापे᳚ न्द्रि॒येणे᳚ न्द्रि॒येणाप॑ ।
2) अप॑ क्रामति क्राम॒ त्यपाप॑ क्रामति ।
3) क्रा॒म॒ति॒ वरु॑णो॒ वरु॑णः क्रामति क्रामति॒ वरु॑णः ।
4) वरु॑ण एन मेनं॒-वँरु॑णो॒ वरु॑ण एनम् ।
5) ए॒नं॒-वँ॒रु॒ण॒पा॒शेन॑ वरुणपा॒शेनै॑न मेनं-वँरुणपा॒शेन॑ ।
6) व॒रु॒ण॒पा॒शेन॑ गृह्णाति गृह्णाति वरुणपा॒शेन॑ वरुणपा॒शेन॑ गृह्णाति ।
6) व॒रु॒ण॒पा॒शेनेति॑ वरुण - पा॒शेन॑ ।
7) गृ॒ह्णा॒ति॒ यो यो गृ॑ह्णाति गृह्णाति॒ यः ।
8) यः पा॒प्मना॑ पा॒प्मना॒ यो यः पा॒प्मना᳚ ।
9) पा॒प्मना॑ गृही॒तो गृ॑ही॒तः पा॒प्मना॑ पा॒प्मना॑ गृही॒तः ।
10) गृ॒ही॒तो भव॑ति॒ भव॑ति गृही॒तो गृ॑ही॒तो भव॑ति ।
11) भव॑ति॒ यो यो भव॑ति॒ भव॑ति॒ यः ।
12) यः पा॒प्मना॑ पा॒प्मना॒ यो यः पा॒प्मना᳚ ।
13) पा॒प्मना॑ गृही॒तो गृ॑ही॒तः पा॒प्मना॑ पा॒प्मना॑ गृही॒तः ।
14) गृ॒ही॒त-स्स्या-थ्स्या-द्गृ॑ही॒तो गृ॑ही॒त-स्स्यात् ।
15) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
16) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
17) ए॒ता मै᳚न्द्रावरु॒णी मै᳚न्द्रावरु॒णी मे॒ता मे॒ता मै᳚न्द्रावरु॒णीम् ।
18) ऐ॒न्द्रा॒व॒रु॒णी-म्प॑य॒स्या᳚-म्पय॒स्या॑ मैन्द्रावरु॒णी मै᳚न्द्रावरु॒णी-म्प॑य॒स्या᳚म् ।
18) ऐ॒न्द्रा॒व॒रु॒णीमित्यै᳚न्द्रा - व॒रु॒णीम् ।
19) प॒य॒स्या᳚-न्नि-र्णिष् प॑य॒स्या᳚-म्पय॒स्या᳚-न्निः ।
20) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
21) व॒पे॒ दिन्द्र॒ इन्द्रो॑ वपे-द्वपे॒ दिन्द्रः॑ ।
22) इन्द्र॑ ए॒वैवे न्द्र॒ इन्द्र॑ ए॒व ।
23) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
24) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
25) इ॒न्द्रि॒य-न्द॑धाति दधातीन्द्रि॒य मि॑न्द्रि॒य-न्द॑धाति ।
26) द॒धा॒ति॒ वरु॑णो॒ वरु॑णो दधाति दधाति॒ वरु॑णः ।
27) वरु॑ण एन मेनं॒-वँरु॑णो॒ वरु॑ण एनम् ।
28) ए॒नं॒-वँ॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शादे॑न मेनं-वँरुणपा॒शात् ।
29) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
29) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
30) मु॒ञ्च॒ति॒ प॒य॒स्या॑ पय॒स्या॑ मुञ्चति मुञ्चति पय॒स्या᳚ ।
31) प॒य॒स्या॑ भवति भवति पय॒स्या॑ पय॒स्या॑ भवति ।
32) भ॒व॒ति॒ पयः॒ पयो॑ भवति भवति॒ पयः॑ ।
33) पयो॒ हि हि पयः॒ पयो॒ हि ।
34) हि वै वै हि हि वै ।
35) वा ए॒तस्मा॑ दे॒तस्मा॒-द्वै वा ए॒तस्मा᳚त् ।
36) ए॒तस्मा॑ दप॒क्राम॑ त्यप॒क्राम॑ त्ये॒तस्मा॑ दे॒तस्मा॑ दप॒क्राम॑ति ।
37) अ॒प॒क्राम॒ त्यथाथा॑ प॒क्राम॑ त्यप॒क्राम॒ त्यथ॑ ।
37) अ॒प॒क्राम॒तीत्य॑प - क्राम॑ति ।
38) अथै॒ष ए॒षो ऽथाथै॒षः ।
39) ए॒ष पा॒प्मना॑ पा॒प्मनै॒ष ए॒ष पा॒प्मना᳚ ।
40) पा॒प्मना॑ गृही॒तो गृ॑ही॒तः पा॒प्मना॑ पा॒प्मना॑ गृही॒तः ।
41) गृ॒ही॒तो य-द्य-द्गृ॑ही॒तो गृ॑ही॒तो यत् ।
42) य-त्प॑य॒स्या॑ पय॒स्या॑ य-द्य-त्प॑य॒स्या᳚ ।
43) प॒य॒स्या॑ भव॑ति॒ भव॑ति पय॒स्या॑ पय॒स्या॑ भव॑ति ।
44) भव॑ति॒ पयः॒ पयो॒ भव॑ति॒ भव॑ति॒ पयः॑ ।
45) पय॑ ए॒वैव पयः॒ पय॑ ए॒व ।
46) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
47) अ॒स्मि॒-न्तया॒ तया᳚ ऽस्मि-न्नस्मि॒-न्तया᳚ ।
48) तया॑ दधाति दधाति॒ तया॒ तया॑ दधाति ।
49) द॒धा॒ति॒ प॒य॒स्या॑या-म्पय॒स्या॑या-न्दधाति दधाति पय॒स्या॑याम् ।
50) प॒य॒स्या॑या-म्पुरो॒डाश॑-म्पुरो॒डाश॑-म्पय॒स्या॑या-म्पय॒स्या॑या-म्पुरो॒डाश᳚म् ।
॥ 49 ॥ (50/54)
1) पु॒रो॒डाश॒ मवाव॑ पुरो॒डाश॑-म्पुरो॒डाश॒ मव॑ ।
2) अव॑ दधाति दधा॒ त्यवाव॑ दधाति ।
3) द॒धा॒ त्या॒त्म॒न्वन्त॑ मात्म॒न्वन्त॑-न्दधाति दधा त्यात्म॒न्वन्त᳚म् ।
4) आ॒त्म॒न्वन्त॑ मे॒वै वात्म॒न्वन्त॑ मात्म॒न्वन्त॑ मे॒व ।
4) आ॒त्म॒न्वन्त॒मित्या᳚त्मन्न् - वन्त᳚म् ।
5) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
6) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ ।
7) क॒रो॒ त्यथो॒ अथो॑ करोति करो॒ त्यथो᳚ ।
8) अथो॑ आ॒यत॑नवन्त मा॒यत॑नवन्त॒ मथो॒ अथो॑ आ॒यत॑नवन्तम् ।
8) अथो॒ इत्यथो᳚ ।
9) आ॒यत॑नवन्त मे॒वै वायत॑नवन्त मा॒यत॑नवन्त मे॒व ।
9) आ॒यत॑नवन्त॒मित्या॒यत॑न - व॒न्त॒म् ।
10) ए॒व च॑तु॒र्धा च॑तु॒र्धैवैव च॑तु॒र्धा ।
11) च॒तु॒र्धा वि वि च॑तु॒र्धा च॑तु॒र्धा वि ।
11) च॒तु॒र्धेति॑ चतुः - धा ।
12) व्यू॑ह त्यूहति॒ वि व्यू॑हति ।
13) ऊ॒ह॒ति॒ दि॒क्षु दि॒क्षू॑ह त्यूहति दि॒क्षु ।
13) [ऊ॒ह॒ति॒ दि॒क्षु दि॒क्षूह॑ त्यूहति दि॒क्षु । ] - फाद भ्हेदम्
14) दि॒क्ष्वे॑वैव दि॒क्षु दि॒क्ष्वे॑व ।
15) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
16) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
17) ति॒ष्ठ॒ति॒ पुनः॒ पुन॑ स्तिष्ठति तिष्ठति॒ पुनः॑ ।
18) पुन॒-स्सग्ं स-म्पुनः॒ पुन॒-स्सम् ।
19) स मू॑ह त्यूहति॒ सग्ं स मू॑हति ।
20) ऊ॒ह॒ति॒ दि॒ग्भ्यो दि॒ग्भ्य ऊ॑ह त्यूहति दि॒ग्भ्यः ।
21) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व ।
21) दि॒ग्भ्य इति॑ दिक् - भ्यः ।
22) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
23) अ॒स्मै॒ भे॒ष॒ज-म्भे॑ष॒ज म॑स्मा अस्मै भेष॒जम् ।
24) भे॒ष॒ज-ङ्क॑रोति करोति भेष॒ज-म्भे॑ष॒ज-ङ्क॑रोति ।
25) क॒रो॒ति॒ स॒मूह्य॑ स॒मूह्य॑ करोति करोति स॒मूह्य॑ ।
26) स॒मूह्यावाव॑ स॒मूह्य॑ स॒मूह्याव॑ ।
26) स॒मूह्येति॑ सं - ऊह्य॑ ।
27) अव॑ द्यति द्य॒ त्यवाव॑ द्यति ।
28) द्य॒ति॒ यथा॒ यथा᳚ द्यति द्यति॒ यथा᳚ ।
29) यथा ऽऽवि॑द्ध॒ मावि॑द्धं॒-यँथा॒ यथा ऽऽवि॑द्धम् ।
30) आवि॑द्ध-न्निष्कृ॒न्तति॑ निष्कृ॒ न्तत्यावि॑द्ध॒ मावि॑द्ध-न्निष्कृ॒न्तति॑ ।
30) आवि॑द्ध॒मित्या - वि॒द्ध॒म् ।
31) नि॒ष्कृ॒न्तति॑ ता॒दृ-क्ता॒दृ-न्नि॑ष्कृ॒न्तति॑ निष्कृ॒न्तति॑ ता॒दृक् ।
31) नि॒ष्कृ॒न्ततीति॑ निः - कृ॒न्तति॑ ।
32) ता॒दृगे॒वैव ता॒दृ-क्ता॒दृगे॒व ।
33) ए॒व त-त्तदे॒वैव तत् ।
34) त-द्यो य स्त-त्त-द्यः ।
35) यो वां᳚-वाँं॒-योँ यो वा᳚म् ।
36) वा॒ मि॒न्द्रा॒व॒रु॒णा॒ वि॒न्द्रा॒व॒रु॒णौ॒ वां॒-वाँ॒ मि॒न्द्रा॒व॒रु॒णौ॒ ।
37) इ॒न्द्रा॒व॒रु॒णा॒ व॒ग्ना व॒ग्ना वि॑न्द्रावरुणा विन्द्रावरुणा व॒ग्नौ ।
37) इ॒न्द्रा॒व॒रु॒णा॒विती᳚न्द्रा - व॒रु॒णौ॒ ।
38) अ॒ग्नौ स्राम॒-स्स्रामो॒ ऽग्ना व॒ग्नौ स्रामः॑ ।
39) स्राम॒ स्त-न्तग्ग् स्राम॒-स्स्राम॒ स्तम् ।
40) तं-वाँं᳚-वाँ॒-न्त-न्तं-वाँ᳚म् ।
41) वा॒ मे॒तेनै॒तेन॑ वां-वाँ मे॒तेन॑ ।
42) ए॒तेनावा वै॒ते नै॒तेनाव॑ ।
43) अव॑ यजे य॒जे ऽवाव॑ यजे ।
44) य॒ज॒ इतीति॑ यजे यज॒ इति॑ ।
45) इत्या॑हा॒हे तीत्या॑ह ।
46) आ॒ह॒ दुरि॑ष्ट्या॒ दुरि॑ष्ट्या आहाह॒ दुरि॑ष्ट्याः ।
47) दुरि॑ष्ट्या ए॒वैव दुरि॑ष्ट्या॒ दुरि॑ष्ट्या ए॒व ।
47) दुरि॑ष्ट्या॒ इति॒ दुः - इ॒ष्ट्याः॒ ।
48) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
49) ए॒न॒-म्पा॒ति॒ पा॒त्ये॒न॒ मे॒न॒-म्पा॒ति॒ ।
50) पा॒ति॒ यो यः पा॑ति पाति॒ यः ।
51) यो वां᳚-वाँं॒-योँ यो वा᳚म् ।
52) वा॒ मि॒न्द्रा॒व॒रु॒ णे॒न्द्रा॒व॒रु॒णा॒ वां॒-वाँ॒ मि॒न्द्रा॒व॒रु॒णा॒ ।
53) इ॒न्द्रा॒व॒रु॒णा॒ द्वि॒पाथ्सु॑ द्वि॒पा थ्स्वि॑न्द्रावरु णेन्द्रावरुणा द्वि॒पाथ्सु॑ ।
53) इ॒न्द्रा॒व॒रु॒णेती᳚न्द्रा - व॒रु॒णा॒ ।
54) द्वि॒पाथ्सु॑ प॒शुषु॑ प॒शुषु॑ द्वि॒पाथ्सु॑ द्वि॒पाथ्सु॑ प॒शुषु॑ ।
54) द्वि॒पाथ्स्विति॑ द्वि॒पात् - सु॒ ।
55) प॒शुषु॒ स्राम॒-स्स्रामः॑ प॒शुषु॑ प॒शुषु॒ स्रामः॑ ।
56) स्राम॒ स्त-न्तग्ग् स्राम॒-स्स्राम॒ स्तम् ।
57) तं-वाँं᳚-वाँ॒-न्त-न्तं-वाँ᳚म् ।
58) वा॒ मे॒तेनै॒तेन॑ वां-वाँ मे॒तेन॑ ।
59) ए॒तेनावा वै॒ते नै॒तेनाव॑ ।
60) अव॑ यजे य॒जे ऽवाव॑ यजे ।
61) य॒ज॒ इतीति॑ यजे यज॒ इति॑ ।
62) इत्या॑हा॒हे तीत्या॑ह ।
63) आ॒है॒ताव॑ती रे॒ताव॑ती राहाहै॒ताव॑तीः ।
64) ए॒ताव॑ती॒-र्वै वा ए॒ताव॑ती रे॒ताव॑ती॒-र्वै ।
65) वा आप॒ आपो॒ वै वा आपः॑ ।
66) आप॒ ओष॑धय॒ ओष॑धय॒ आप॒ आप॒ ओष॑धयः ।
67) ओष॑धयो॒ वन॒स्पत॑यो॒ वन॒स्पत॑य॒ ओष॑धय॒ ओष॑धयो॒ वन॒स्पत॑यः ।
68) वन॒स्पत॑यः प्र॒जाः प्र॒जा वन॒स्पत॑यो॒ वन॒स्पत॑यः प्र॒जाः ।
69) प्र॒जाः प॒शवः॑ प॒शवः॑ प्र॒जाः प्र॒जाः प॒शवः॑ ।
69) प्र॒जा इति॑ प्र - जाः ।
70) प॒शव॑ उपजीव॒नीया॑ उपजीव॒नीयाः᳚ प॒शवः॑ प॒शव॑ उपजीव॒नीयाः᳚ ।
71) उ॒प॒जी॒व॒नीया॒ स्ता स्ता उ॑पजीव॒नीया॑ उपजीव॒नीया॒ स्ताः ।
71) उ॒प॒जी॒व॒नीया॒ इत्यु॑प - जी॒व॒नीयाः᳚ ।
72) ता ए॒वैव ता स्ता ए॒व ।
73) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
74) अ॒स्मै॒ व॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शा द॑स्मा अस्मै वरुणपा॒शात् ।
75) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
75) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
76) मु॒ञ्च॒तीति॑ मुञ्चति ।
॥ 50 ॥ (76/91)
॥ अ. 13 ॥
1) स प्र॑त्न॒व-त्प्र॑त्न॒व-थ्स स प्र॑त्न॒वत् ।
2) प्र॒त्न॒व-न्नि नि प्र॑त्न॒व-त्प्र॑त्न॒व-न्नि ।
2) प्र॒त्न॒वदिति॑ प्रत्न - वत् ।
3) नि काव्या॒ काव्या॒ नि नि काव्या᳚ ।
4) काव्येन्द्र॒ मिन्द्र॒-ङ्काव्या॒ काव्येन्द्र᳚म् ।
5) इन्द्रं॑-वोँ व॒ इन्द्र॒ मिन्द्रं॑-वः ँ।
6) वो॒ वि॒श्वतो॑ वि॒श्वतो॑ वो वो वि॒श्वतः॑ ।
7) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ ।
8) परीन्द्र॒ मिन्द्र॒-म्परि॒ परीन्द्र᳚म् ।
9) इन्द्र॒-न्नरो॒ नर॒ इन्द्र॒ मिन्द्र॒-न्नरः॑ ।
10) नर॒ इति॒ नरः॑ ।
11) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ ।
12) न॒-स्सो॒म॒ सो॒म॒ नो॒ न॒-स्सो॒म॒ ।
13) सो॒म॒ वि॒श्वतो॑ वि॒श्वतः॑ सोम सोम वि॒श्वतः॑ ।
14) वि॒श्वतो॒ रक्ष॒ रक्ष॑ वि॒श्वतो॑ वि॒श्वतो॒ रक्ष॑ ।
15) रक्षा॑ राज-न्राज॒-न्रक्ष॒ रक्षा॑ राजन्न् ।
16) रा॒ज॒-न्न॒घा॒य॒तो अ॑घाय॒तो रा॑ज-न्राज-न्नघाय॒तः ।
17) अ॒घा॒य॒त इत्य॑घ - य॒तः ।
18) न रि॑ष्ये-द्रिष्ये॒-न्न न रि॑ष्येत् ।
19) रि॒ष्ये॒-त्त्वाव॑त॒ स्त्वाव॑तो रिष्ये-द्रिष्ये॒-त्त्वाव॑तः ।
20) त्वाव॑त॒-स्सखा॒ सखा॒ त्वाव॑त॒ स्त्वाव॑त॒-स्सखा᳚ ।
20) त्वाव॑त॒ इति॒ त्व - व॒तः॒ ।
21) सखेति॒ सखा᳚ ।
22) या ते॑ ते॒ या या ते᳚ ।
23) ते॒ धामा॑नि॒ धामा॑नि ते ते॒ धामा॑नि ।
24) धामा॑नि दि॒वि दि॒वि धामा॑नि॒ धामा॑नि दि॒वि ।
25) दि॒वि या या दि॒वि दि॒वि या ।
26) या पृ॑थि॒व्या-म्पृ॑थि॒व्यां-याँ या पृ॑थि॒व्याम् ।
27) पृ॒थि॒व्यां-याँ या पृ॑थि॒व्या-म्पृ॑थि॒व्यां-याँ ।
28) या पर्व॑तेषु॒ पर्व॑तेषु॒ या या पर्व॑तेषु ।
29) पर्व॑ते॒ ष्वोष॑धी॒ ष्वोष॑धीषु॒ पर्व॑तेषु॒ पर्व॑ते॒ ष्वोष॑धीषु ।
30) ओष॑धी ष्व॒फ्स्व॑-फ्स्वोष॑धी॒ ष्वोष॑धी ष्व॒फ्सु ।
31) अ॒फ्सित्य॑प् - सु ।
32) तेभि॑-र्नो न॒ स्तेभि॒ स्तेभि॑-र्नः ।
33) नो॒ विश्वै॒-र्विश्वै᳚-र्नो नो॒ विश्वैः᳚ ।
34) विश्वै᳚-स्सु॒मना᳚-स्सु॒मना॒ विश्वै॒-र्विश्वै᳚-स्सु॒मनाः᳚ ।
35) सु॒मना॒ अहे॑ड॒-न्नहे॑ड-न्थ्सु॒मना᳚-स्सु॒मना॒ अहे॑डन्न् ।
35) सु॒मना॒ इति॑ सु - मनाः᳚ ।
36) अहे॑ड॒-न्राज॒-न्राज॒-न्नहे॑ड॒-न्नहे॑ड॒-न्राजन्न्॑ ।
37) राजन्᳚ थ्सोम सोम॒ राज॒-न्राजन्᳚ थ्सोम ।
38) सो॒म॒ प्रति॒ प्रति॑ षोम सोम॒ प्रति॑ ।
39) प्रति॑ ह॒व्या ह॒व्या प्रति॒ प्रति॑ ह॒व्या ।
40) ह॒व्या गृ॑भाय गृभाय ह॒व्या ह॒व्या गृ॑भाय ।
41) गृ॒भा॒येति॑ गृभाय ।
42) अग्नी॑षोमा॒ सवे॑दसा॒ सवे॑द॒सा ऽग्नी॑षो॒मा ऽग्नी॑षोमा॒ सवे॑दसा ।
42) अग्नी॑षो॒मेत्यग्नी᳚ - सो॒मा॒ ।
43) सवे॑दसा॒ सहू॑ती॒ सहू॑ती॒ सवे॑दसा॒ सवे॑दसा॒ सहू॑ती ।
43) सवे॑द॒सेति॒ स - वे॒द॒सा॒ ।
44) सहू॑ती वनतं-वँनत॒ग्ं॒ सहू॑ती॒ सहू॑ती वनतम् ।
44) सहू॑ती॒ इति॒ स - हू॒ती॒ ।
45) व॒न॒त॒-ङ्गिरो॒ गिरो॑ वनतं-वँनत॒-ङ्गिरः॑ ।
46) गिर॒ इति॒ गिरः॑ ।
47) स-न्दे॑व॒त्रा दे॑व॒त्रा सग्ं स-न्दे॑व॒त्रा ।
48) दे॒व॒त्रा ब॑भूवथु-र्बभूवथु-र्देव॒त्रा दे॑व॒त्रा ब॑भूवथुः ।
48) दे॒व॒त्रेति॑ देव - त्रा ।
49) ब॒भू॒व॒थु॒रिति॑ बभूवथुः ।
50) यु॒व मे॒ता न्ये॒तानि॑ यु॒वं-युँ॒व मे॒तानि॑ ।
॥ 51 ॥ (50/57)
1) ए॒तानि॑ दि॒वि दि॒व्ये॑ता न्ये॒तानि॑ दि॒वि ।
2) दि॒वि रो॑च॒नानि॑ रोच॒नानि॑ दि॒वि दि॒वि रो॑च॒नानि॑ ।
3) रो॒च॒ना न्य॒ग्नि र॒ग्नी रो॑च॒नानि॑ रोच॒ना न्य॒ग्निः ।
4) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्निश्च॑ ।
5) च॒ सो॒म॒ सो॒म॒ च॒ च॒ सो॒म॒ ।
6) सो॒म॒ सक्र॑तू॒ सक्र॑तू सोम सोम॒ सक्र॑तू ।
7) सक्र॑तू अधत्त मधत्त॒ग्ं॒ सक्र॑तू॒ सक्र॑तू अधत्तम् ।
7) सक्र॑तू॒ इति॒ स - क्र॒तू॒ ।
8) अ॒ध॒त्त॒मित्य॑धत्तम् ।
9) यु॒वग्ं सिन्धू॒-न्थ्सिन्धून्॑. यु॒वं-युँ॒वग्ं सिन्धून्॑ ।
10) सिन्धूग्ं॑ र॒भिश॑स्ते र॒भिश॑स्ते॒-स्सिन्धू॒-न्थ्सिन्धूग्ं॑ र॒भिश॑स्तेः ।
11) अ॒भिश॑स्ते रव॒द्या द॑व॒द्या द॒भिश॑स्ते र॒भिश॑स्ते रव॒द्यात् ।
11) अ॒भिश॑स्ते॒रित्य॒भि - श॒स्तेः॒ ।
12) अ॒व॒द्या दग्नी॑षोमा॒ वग्नी॑षोमा वव॒द्या द॑व॒द्या दग्नी॑षोमौ ।
13) अग्नी॑षोमा॒ वमु॑ञ्चत॒ ममु॑ञ्चत॒ मग्नी॑षोमा॒ वग्नी॑षोमा॒ वमु॑ञ्चतम् ।
13) अग्नी॑षोमा॒वित्यग्नी᳚ - सो॒मौ॒ ।
14) अमु॑ञ्चत-ङ्गृभी॒ता-न्गृ॑भी॒ता नमु॑ञ्चत॒ ममु॑ञ्चत-ङ्गृभी॒तान् ।
15) गृ॒भी॒तानिति॑ गृभी॒तान् ।
16) अग्नी॑षोमा वि॒म मि॒म मग्नी॑षोमा॒ वग्नी॑षोमा वि॒मम् ।
16) अग्नी॑षोमा॒वित्यग्नी᳚ - सो॒मौ॒ ।
17) इ॒मग्ं सु स्वि॑म मि॒मग्ं सु ।
18) सु मे॑ मे॒ सु सु मे᳚ ।
19) मे॒ शृ॒णु॒तग्ं शृ॑णु॒त-म्मे॑ मे शृणु॒तम् ।
20) शृ॒णु॒तं-वृँ॑षणा वृषणा शृणु॒तग्ं शृ॑णु॒तं-वृँ॑षणा ।
21) वृ॒ष॒णा॒ हव॒ग्ं॒ हवं॑-वृँषणा वृषणा॒ हव᳚म् ।
22) हव॒मिति॒ हव᳚म् ।
23) प्रति॑ सू॒क्तानि॑ सू॒क्तानि॑ प्रति॒ प्रति॑ सू॒क्तानि॑ ।
24) सू॒क्तानि॑ हर्यतग्ं हर्यतग्ं सू॒क्तानि॑ सू॒क्तानि॑ हर्यतम् ।
24) सू॒क्तानीति॑ सु - उ॒क्तानि॑ ।
25) ह॒र्य॒त॒-म्भव॑त॒-म्भव॑तग्ं हर्यतग्ं हर्यत॒-म्भव॑तम् ।
26) भव॑त-न्दा॒शुषे॑ दा॒शुषे॒ भव॑त॒-म्भव॑त-न्दा॒शुषे᳚ ।
27) दा॒शुषे॒ मयो॒ मयो॑ दा॒शुषे॑ दा॒शुषे॒ मयः॑ ।
28) मय॒ इति॒ मयः॑ ।
29) आ ऽन्य म॒न्य मा ऽन्यम् ।
30) अ॒न्य-न्दि॒वो दि॒वो अ॒न्य म॒न्य-न्दि॒वः ।
31) दि॒वो मा॑त॒रिश्वा॑ मात॒रिश्वा॑ दि॒वो दि॒वो मा॑त॒रिश्वा᳚ ।
32) मा॒त॒रिश्वा॑ जभार जभार मात॒रिश्वा॑ मात॒रिश्वा॑ जभार ।
33) ज॒भा॒रा म॑थ्ना॒द म॑थ्नाज् जभार जभा॒रा म॑थ्नात् ।
34) अम॑थ्ना द॒न्य म॒न्य मम॑थ्ना॒ दम॑थ्ना द॒न्यम् ।
35) अ॒न्य-म्परि॒ पर्य॒न्य म॒न्य-म्परि॑ ।
36) परि॑ श्ये॒न-श्श्ये॒नः परि॒ परि॑ श्ये॒नः ।
37) श्ये॒नो अद्रे॒ रद्रे᳚-श्श्ये॒न-श्श्ये॒नो अद्रेः᳚ ।
38) अद्रे॒रित्यद्रेः᳚ ।
39) अग्नी॑षोमा॒ ब्रह्म॑णा॒ ब्रह्म॒णा ऽग्नी॑षो॒मा ऽग्नी॑षोमा॒ ब्रह्म॑णा ।
39) अग्नी॑षो॒मेत्यग्नी᳚ - सो॒मा॒ ।
40) ब्रह्म॑णा वावृधा॒ना वा॑वृधा॒ना ब्रह्म॑णा॒ ब्रह्म॑णा वावृधा॒ना ।
41) वा॒वृ॒धा॒नोरु मु॒रुं-वाँ॑वृधा॒ना वा॑वृधा॒नोरुम् ।
42) उ॒रुं-यँ॒ज्ञाय॑ य॒ज्ञायो॒रु मु॒रुं-यँ॒ज्ञाय॑ ।
43) य॒ज्ञाय॑ चक्रथु श्चक्रथु-र्य॒ज्ञाय॑ य॒ज्ञाय॑ चक्रथुः ।
44) च॒क्र॒थु॒रु॒ वु॒ च॒क्र॒थु॒ श्च॒क्र॒थु॒रु॒ ।
45) उ॒ लो॒कम् ँलो॒क मु॑ वु लो॒कम् ।
46) लो॒कमिति॑ लो॒कम् ।
47) अग्नी॑षोमा ह॒विषो॑ ह॒विषो ऽग्नी॑षो॒मा ऽग्नी॑षोमा ह॒विषः॑ ।
47) अग्नी॑षो॒मेत्यग्नी᳚ - सो॒मा॒ ।
48) ह॒विषः॒ प्रस्थि॑तस्य॒ प्रस्थि॑तस्य ह॒विषो॑ ह॒विषः॒ प्रस्थि॑तस्य ।
49) प्रस्थि॑तस्य वी॒तं-वीँ॒त-म्प्रस्थि॑तस्य॒ प्रस्थि॑तस्य वी॒तम् ।
49) प्रस्थि॑त॒स्येति॒ प्र - स्थि॒त॒स्य॒ ।
50) वी॒तग्ं हर्य॑त॒ग्ं॒ हर्य॑तं-वीँ॒तं-वीँ॒तग्ं हर्य॑तम् ।
॥ 52 ॥ (50/58)
1) हर्य॑तं-वृँषणा वृषणा॒ हर्य॑त॒ग्ं॒ हर्य॑तं-वृँषणा ।
2) वृ॒ष॒णा॒ जु॒षेथा᳚-ञ्जु॒षेथां᳚-वृँषणा वृषणा जु॒षेथा᳚म् ।
3) जु॒षेथा॒मिति॑ जु॒षेथा᳚म् ।
4) सु॒शर्मा॑णा॒ स्वव॑सा॒ स्वव॑सा सु॒शर्मा॑णा सु॒शर्मा॑णा॒ स्वव॑सा ।
4) सु॒शर्मा॒णेति॑ सु - शर्मा॑णा ।
5) स्वव॑सा॒ हि हि स्वव॑सा॒ स्वव॑सा॒ हि ।
5) स्वव॒सेति॑ सु - अव॑सा ।
6) हि भू॒त-म्भू॒तग्ं हि हि भू॒तम् ।
7) भू॒त मथाथ॑ भू॒त-म्भू॒त मथ॑ ।
8) अथा॑ धत्त-न्धत्त॒ मथाथा॑ धत्तम् ।
9) ध॒त्तं॒-यँज॑मानाय॒ यज॑मानाय धत्त-न्धत्तं॒-यँज॑मानाय ।
10) यज॑मानाय॒ शग्ं शं-यँज॑मानाय॒ यज॑मानाय॒ शम् ।
11) शं-योँ-र्यो-श्शग्ं शं-योः ँ।
12) योरिति॒ योः ।
13) आ प्या॑यस्व प्याय॒स्वा प्या॑यस्व ।
14) प्या॒य॒स्व॒ सग्ं स-म्प्या॑यस्व प्यायस्व॒ सम् ।
15) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ ।
16) त॒ इति॑ ते ।
17) ग॒णाना᳚-न्त्वा त्वा ग॒णाना᳚-ङ्ग॒णाना᳚-न्त्वा ।
18) त्वा॒ ग॒णप॑ति-ङ्ग॒णप॑ति-न्त्वा त्वा ग॒णप॑तिम् ।
19) ग॒णप॑तिग्ं हवामहे हवामहे ग॒णप॑ति-ङ्ग॒णप॑तिग्ं हवामहे ।
19) ग॒णप॑ति॒मिति॑ ग॒ण - प॒ति॒म् ।
20) ह॒वा॒म॒हे॒ क॒वि-ङ्क॒विग्ं ह॑वामहे हवामहे क॒विम् ।
21) क॒वि-ङ्क॑वी॒ना-ङ्क॑वी॒ना-ङ्क॒वि-ङ्क॒वि-ङ्क॑वी॒नाम् ।
22) क॒वी॒ना मु॑प॒मश्र॑वस्तम मुप॒मश्र॑वस्तम-ङ्कवी॒ना-ङ्क॑वी॒ना मु॑प॒मश्र॑वस्तमम् ।
23) उ॒प॒मश्र॑वस्तम॒मित्यु॑प॒मश्र॑वः - त॒म॒म् ।
24) ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा॒-म्ब्रह्म॑णा-ञ्ज्येष्ठ॒राज॑-ञ्ज्येष्ठ॒राज॒-म्ब्रह्म॑णाम् ।
24) ज्ये॒ष्ठ॒राज॒मिति॑ ज्येष्ठ - राज᳚म् ।
25) ब्रह्म॑णा-म्ब्रह्मणो ब्रह्मणो॒ ब्रह्म॑णा॒-म्ब्रह्म॑णा-म्ब्रह्मणः ।
26) ब्र॒ह्म॒ण॒ स्प॒ते॒ प॒ते॒ ब्र॒ह्म॒णो॒ ब्र॒ह्म॒ण॒ स्प॒ते॒ ।
27) प॒त॒ आ प॑ते पत॒ आ ।
28) आ नो॑ न॒ आ नः॑ ।
29) न॒-श्शृ॒ण्व-ञ्छृ॒ण्व-न्नो॑ न-श्शृ॒ण्वन्न् ।
30) शृ॒ण्व-न्नू॒तिभि॑ रू॒तिभिः॑ शृ॒ण्व-ञ्छृ॒ण्व-न्नू॒तिभिः॑ ।
31) ऊ॒तिभिः॑ सीद सीदो॒तिभि॑ रू॒तिभिः॑ सीद ।
31) ऊ॒तिभि॒रित्यू॒ति - भिः॒ ।
32) सी॒द॒ साद॑न॒ग्ं॒ साद॑नग्ं सीद सीद॒ साद॑नम् ।
33) साद॑न॒मिति॒ साद॑नम् ।
34) स इदि-थ्स स इत् ।
35) इज् जने॑न॒ जने॒ने दिज् जने॑न ।
36) जने॑न॒ स स जने॑न॒ जने॑न॒ सः ।
37) स वि॒शा वि॒शा स स वि॒शा ।
38) वि॒शा स स वि॒शा वि॒शा सः ।
39) स जन्म॑ना॒ जन्म॑ना॒ स स जन्म॑ना ।
40) जन्म॑ना॒ स स जन्म॑ना॒ जन्म॑ना॒ सः ।
41) स पु॒त्रैः पु॒त्रै-स्स स पु॒त्रैः ।
42) पु॒त्रै-र्वाजं॒-वाँज॑-म्पु॒त्रैः पु॒त्रै-र्वाज᳚म् ।
43) वाज॑-म्भरते भरते॒ वाजं॒-वाँज॑-म्भरते ।
44) भ॒र॒ते॒ धना॒ धना॑ भरते भरते॒ धना᳚ ।
45) धना॒ नृभि॒-र्नृभि॒-र्धना॒ धना॒ नृभिः॑ ।
46) नृभि॒रिति॒ नृ - भिः॒ ।
47) दे॒वानां॒-योँ यो दे॒वाना᳚-न्दे॒वानां॒-यः ँ।
48) यः पि॒तर॑-म्पि॒तरं॒-योँ यः पि॒तर᳚म् ।
49) पि॒तर॑ मा॒विवा॑स त्या॒विवा॑सति पि॒तर॑-म्पि॒तर॑ मा॒विवा॑सति ।
50) आ॒विवा॑सति श्र॒द्धाम॑ना-श्श्र॒द्धाम॑ना आ॒विवा॑स त्या॒विवा॑सति श्र॒द्धाम॑नाः ।
50) आ॒विवा॑स॒तीत्या᳚ - विवा॑सति ।
॥ 53 ॥ (50/56)
1) श्र॒द्धाम॑ना ह॒विषा॑ ह॒विषा᳚ श्र॒द्धाम॑ना-श्श्र॒द्धाम॑ना ह॒विषा᳚ ।
1) श्र॒द्धाम॑ना॒ इति॑ श्र॒द्धा - म॒नाः॒ ।
2) ह॒विषा॒ ब्रह्म॑णो॒ ब्रह्म॑णो ह॒विषा॑ ह॒विषा॒ ब्रह्म॑णः ।
3) ब्रह्म॑ण॒ स्पति॒-म्पति॒-म्ब्रह्म॑णो॒ ब्रह्म॑ण॒ स्पति᳚म् ।
4) पति॒मिति॒ पति᳚म् ।
5) स सु॒ष्टुभा॑ सु॒ष्टुभा॒ स स सु॒ष्टुभा᳚ ।
6) सु॒ष्टुभा॒ स स सु॒ष्टुभा॑ सु॒ष्टुभा॒ सः ।
6) सु॒ष्टुभेति॑ सु - स्तुभा᳚ ।
7) स ऋक्व॒त र्क्व॑ता॒ स स ऋक्व॑ता ।
8) ऋक्व॑ता ग॒णेन॑ ग॒णेन र्क्व॒त र्क्व॑ता ग॒णेन॑ ।
9) ग॒णेन॑ व॒लं-वँ॒ल-ङ्ग॒णेन॑ ग॒णेन॑ व॒लम् ।
10) व॒लग्ं रु॑रोज रुरोज व॒लं-वँ॒लग्ं रु॑रोज ।
11) रु॒रो॒ज॒ फ॒लि॒ग-म्फ॑लि॒गग्ं रु॑रोज रुरोज फलि॒गम् ।
12) फ॒लि॒गग्ं रवे॑ण॒ रवे॑ण फलि॒ग-म्फ॑लि॒गग्ं रवे॑ण ।
13) रवे॒णेति॒ रवे॑ण ।
14) बृह॒स्पति॑ रु॒स्रिया॑ उ॒स्रिया॒ बृह॒स्पति॒-र्बृह॒स्पति॑ रु॒स्रियाः᳚ ।
15) उ॒स्रिया॑ हव्य॒सूदो॑ हव्य॒सूद॑ उ॒स्रिया॑ उ॒स्रिया॑ हव्य॒सूदः॑ ।
16) ह॒व्य॒सूदः॒ कनि॑क्रद॒-त्कनि॑क्रद द्धव्य॒सूदो॑ हव्य॒सूदः॒ कनि॑क्रदत् ।
16) ह॒व्य॒सूद॒ इति॑ हव्य - सूदः॑ ।
17) कनि॑क्रद॒-द्वाव॑शती॒-र्वाव॑शतीः॒ कनि॑क्रद॒-त्कनि॑क्रद॒-द्वाव॑शतीः ।
18) वाव॑शती॒ रुदु-द्वाव॑शती॒-र्वाव॑शती॒ रुत् ।
19) उदा॑जदाज॒ दुदुदा॑जत् ।
20) आ॒ज॒दित्या॑जत् ।
21) मरु॑तो॒ य-द्य-न्मरु॑तो॒ मरु॑तो॒ यत् ।
22) य द्ध॑ ह॒ य-द्य द्ध॑ ।
23) ह॒ वो॒ वो॒ ह॒ ह॒ वः॒ ।
24) वो॒ दि॒वो दि॒वो वो॑ वो दि॒वः ।
25) दि॒वो या या दि॒वो दि॒वो या ।
26) या वो॑ वो॒ या या वः॑ ।
27) व॒-श्शर्म॒ शर्म॑ वो व॒-श्शर्म॑ ।
28) शर्मेति॒ शर्म॑ ।
29) अ॒र्य॒मा ऽऽ या॑ति या॒त्या ऽर्य॒मा ।
30) आ या॑ति या॒त्या या॑ति ।
31) या॒ति॒ वृ॒ष॒भो वृ॑ष॒भो या॑ति याति वृष॒भः ।
32) वृ॒ष॒भ स्तुवि॑ष्मा॒-न्तुवि॑ष्मान् वृष॒भो वृ॑ष॒भ स्तुवि॑ष्मान् ।
33) तुवि॑ष्मा-न्दा॒ता दा॒ता तुवि॑ष्मा॒-न्तुवि॑ष्मा-न्दा॒ता ।
34) दा॒ता वसू॑नां॒-वँसू॑ना-न्दा॒ता दा॒ता वसू॑नाम् ।
35) वसू॑ना-म्पुरुहू॒तः पु॑रुहू॒तो वसू॑नां॒-वँसू॑ना-म्पुरुहू॒तः ।
36) पु॒रु॒हू॒तो अर्ह॒-न्नर्ह॑-न्पुरुहू॒तः पु॑रुहू॒तो अर्हन्न्॑ ।
36) पु॒रु॒हू॒त इति॑ पुरु - हू॒तः ।
37) अर्ह॒न्नित्यर्हन्न्॑ ।
38) स॒ह॒स्रा॒क्षो गो᳚त्र॒भि-द्गो᳚त्र॒भि-थ्स॑हस्रा॒क्ष-स्स॑हस्रा॒क्षो गो᳚त्र॒भित् ।
38) स॒ह॒स्रा॒क्ष इति॑ सहस्र - अ॒क्षः ।
39) गो॒त्र॒भि-द्वज्र॑बाहु॒-र्वज्र॑बाहु-र्गोत्र॒भि-द्गो᳚त्र॒भि-द्वज्र॑बाहुः ।
39) गो॒त्र॒भिदिति॑ गोत्र - भित् ।
40) वज्र॑बाहु र॒स्मा स्व॒स्मासु॒ वज्र॑बाहु॒-र्वज्र॑बाहु र॒स्मासु॑ ।
40) वज्र॑बाहु॒रिति॒ वज्र॑ - बा॒हुः॒ ।
41) अ॒स्मासु॑ दे॒वो दे॒वो अ॒स्मा स्व॒स्मासु॑ दे॒वः ।
42) दे॒वो द्रवि॑ण॒-न्द्रवि॑ण-न्दे॒वो दे॒वो द्रवि॑णम् ।
43) द्रवि॑ण-न्दधातु दधातु॒ द्रवि॑ण॒-न्द्रवि॑ण-न्दधातु ।
44) द॒धा॒त्विति॑ दधातु ।
45) ये ते॑ ते॒ ये ये ते᳚ ।
46) ते॒ ऽर्य॒म॒-न्न॒र्य॒म॒-न्ते॒ ते॒ ऽर्य॒म॒न्न् ।
47) अ॒र्य॒म॒-न्ब॒हवो॑ ब॒हवो᳚ ऽर्यम-न्नर्यम-न्ब॒हवः॑ ।
48) ब॒हवो॑ देव॒याना॑ देव॒याना॑ ब॒हवो॑ ब॒हवो॑ देव॒यानाः᳚ ।
49) दे॒व॒यानाः॒ पन्था॑नः॒ पन्था॑नो देव॒याना॑ देव॒यानाः॒ पन्था॑नः ।
49) दे॒व॒याना॒ इति॑ देव - यानाः᳚ ।
50) पन्था॑नो राज-न्राज॒-न्पन्था॑नः॒ पन्था॑नो राजन्न् ।
॥ 54 ॥ (50/58)
1) रा॒ज॒-न्दि॒वो दि॒वो रा॑ज-न्राज-न्दि॒वः ।
2) दि॒व आ॒चर॑ न्त्या॒चर॑न्ति दि॒वो दि॒व आ॒चर॑न्ति ।
3) आ॒चर॒न्तीत्या᳚ - चर॑न्ति ।
4) तेभि॑-र्नो न॒ स्तेभि॒ स्तेभि॑-र्नः ।
5) नो॒ दे॒व॒ दे॒व॒ नो॒ नो॒ दे॒व॒ ।
6) दे॒व॒ महि॒ महि॑ देव देव॒ महि॑ ।
7) महि॒ शर्म॒ शर्म॒ महि॒ महि॒ शर्म॑ ।
8) शर्म॑ यच्छ यच्छ॒ शर्म॒ शर्म॑ यच्छ ।
9) य॒च्छ॒ शग्ं शं-यँ॑च्छ यच्छ॒ शम् ।
10) श-न्नो॑ न॒-श्शग्ं श-न्नः॑ ।
11) न॒ ए॒ध्ये॒धि॒ नो॒ न॒ ए॒धि॒ ।
12) ए॒धि॒ द्वि॒पदे᳚ द्वि॒पद॑ एध्येधि द्वि॒पदे᳚ ।
13) द्वि॒पदे॒ शग्ं श-न्द्वि॒पदे᳚ द्वि॒पदे॒ शम् ।
13) द्वि॒पद॒ इति॑ द्वि - पदे᳚ ।
14) श-ञ्चतु॑ष्पदे॒ चतु॑ष्पदे॒ शग्ं श-ञ्चतु॑ष्पदे ।
15) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ ।
16) बु॒द्ध्नादग्र॒ मग्र॑-म्बु॒द्ध्ना-द्बु॒द्ध्नादग्र᳚म् ।
17) अग्र॒ मङ्गि॑रोभि॒ रङ्गि॑रोभि॒ रग्र॒ मग्र॒ मङ्गि॑रोभिः ।
18) अङ्गि॑रोभि-र्गृणा॒नो गृ॑णा॒नो अङ्गि॑रोभि॒ रङ्गि॑रोभि-र्गृणा॒नः ।
18) अङ्गि॑रोभि॒रित्यङ्गि॑रः - भिः॒ ।
19) गृ॒णा॒नो वि वि गृ॑णा॒नो गृ॑णा॒नो वि ।
20) वि पर्व॑तस्य॒ पर्व॑तस्य॒ वि वि पर्व॑तस्य ।
21) पर्व॑तस्य दृग्ंहि॒तानि॑ दृग्ंहि॒तानि॒ पर्व॑तस्य॒ पर्व॑तस्य दृग्ंहि॒तानि॑ ।
22) दृ॒ग्ं॒हि॒ता न्यै॑रदैर-द्दृग्ंहि॒तानि॑ दृग्ंहि॒ता न्यै॑रत् ।
23) ऐ॒र॒दित्यै॑रत् ।
24) रु॒ज-द्रोधाग्ं॑सि॒ रोधाग्ं॑सि रु॒ज-द्रु॒ज-द्रोधाग्ं॑सि ।
25) रोधाग्ं॑सि कृ॒त्रिमा॑णि कृ॒त्रिमा॑णि॒ रोधाग्ं॑सि॒ रोधाग्ं॑सि कृ॒त्रिमा॑णि ।
26) कृ॒त्रिमा᳚ ण्येषा मेषा-ङ्कृ॒त्रिमा॑णि कृ॒त्रिमा᳚ ण्येषाम् ।
27) ए॒षा॒ग्ं॒ सोम॑स्य॒ सोम॑स्यैषा मेषा॒ग्ं॒ सोम॑स्य ।
28) सोम॑स्य॒ ता ता सोम॑स्य॒ सोम॑स्य॒ ता ।
29) ता मदे॒ मदे॒ ता ता मदे᳚ ।
30) मद॒ इन्द्र॒ इन्द्रो॒ मदे॒ मद॒ इन्द्रः॑ ।
31) इन्द्र॑ श्चकार चका॒रे न्द्र॒ इन्द्र॑ श्चकार ।
32) च॒का॒रेति॑ चकार ।
33) बु॒द्ध्ना दग्रे॒णाग्रे॑ण बु॒द्ध्ना-द्बु॒द्ध्ना दग्रे॑ण ।
34) अग्रे॑ण॒ वि व्यग्रे॒णा ग्रे॑ण॒ वि ।
35) वि मि॑माय मिमाय॒ वि वि मि॑माय ।
36) मि॒मा॒य॒ मानै॒-र्मानै᳚-र्मिमाय मिमाय॒ मानैः᳚ ।
37) मानै॒-र्वज्रे॑ण॒ वज्रे॑ण॒ मानै॒-र्मानै॒-र्वज्रे॑ण ।
38) वज्रे॑ण॒ खानि॒ खानि॒ वज्रे॑ण॒ वज्रे॑ण॒ खानि॑ ।
39) खान्य॑तृण दतृण॒-त्खानि॒ खान्य॑तृणत् ।
40) अ॒तृ॒ण॒-न्न॒दीना᳚-न्न॒दीना॑ मतृण दतृण-न्न॒दीना᳚म् ।
41) न॒दीना॒मिति॑ न॒दीना᳚म् ।
42) वृथा॑ ऽसृज दसृज॒-द्वृथा॒ वृथा॑ ऽसृजत् ।
43) अ॒सृ॒ज॒-त्प॒थिभिः॑ प॒थिभि॑ रसृज दसृज-त्प॒थिभिः॑ ।
44) प॒थिभि॑-र्दीर्घया॒थै-र्दी᳚र्घया॒थैः प॒थिभिः॑ प॒थिभि॑-र्दीर्घया॒थैः ।
44) प॒थिभि॒रिति॑ प॒थि - भिः॒ ।
45) दी॒र्घ॒या॒थै-स्सोम॑स्य॒ सोम॑स्य दीर्घया॒थै-र्दी᳚र्घया॒थै-स्सोम॑स्य ।
45) दी॒र्घ॒या॒थैरिति॑ दीर्घ - या॒थैः ।
46) सोम॑स्य॒ ता ता सोम॑स्य॒ सोम॑स्य॒ ता ।
47) ता मदे॒ मदे॒ ता ता मदे᳚ ।
48) मद॒ इन्द्र॒ इन्द्रो॒ मदे॒ मद॒ इन्द्रः॑ ।
49) इन्द्र॑ श्चकार चका॒रे न्द्र॒ इन्द्र॑ श्चकार ।
50) च॒का॒रेति॑ चकार ।
॥ 55 ॥ (50/54)
1) प्र यो यः प्र प्र यः ।
2) यो ज॒ज्ञे ज॒ज्ञे यो यो ज॒ज्ञे ।
3) ज॒ज्ञे वि॒द्वान्. वि॒द्वान् ज॒ज्ञे ज॒ज्ञे वि॒द्वान् ।
4) वि॒द्वाग्ं अ॒स्यास्य वि॒द्वान्. वि॒द्वाग्ं अ॒स्य ।
5) अ॒स्य बन्धु॒-म्बन्धु॑ म॒स्यास्य बन्धु᳚म् ।
6) बन्धुं॒-विँश्वा॑नि॒ विश्वा॑नि॒ बन्धु॒-म्बन्धुं॒-विँश्वा॑नि ।
7) विश्वा॑नि दे॒वो दे॒वो विश्वा॑नि॒ विश्वा॑नि दे॒वः ।
8) दे॒वो जनि॑मा॒ जनि॑मा दे॒वो दे॒वो जनि॑मा ।
9) जनि॑मा विवक्ति विवक्ति॒ जनि॑मा॒ जनि॑मा विवक्ति ।
10) वि॒व॒क्तीति॑ विवक्ति ।
11) ब्रह्म॒ ब्रह्म॑णो॒ ब्रह्म॑णो॒ ब्रह्म॒ ब्रह्म॒ ब्रह्म॑णः ।
12) ब्रह्म॑ण॒ उदु-द्ब्रह्म॑णो॒ ब्रह्म॑ण॒ उत् ।
13) उज् ज॑भार जभा॒रोदुज् ज॑भार ।
14) ज॒भा॒र॒ मद्ध्या॒-न्मद्ध्या᳚ज् जभार जभार॒ मद्ध्या᳚त् ।
15) मद्ध्या᳚-न्नी॒चा नी॒चा मद्ध्या॒-न्मद्ध्या᳚-न्नी॒चा ।
16) नी॒चा दु॒च्चोच्चा नी॒चा नी॒चा दु॒च्चा ।
17) उ॒च्चा स्व॒धया᳚ स्व॒धयो॒च्चोच्चा स्व॒धया᳚ ।
18) स्व॒धया॒ ऽभ्य॑भि स्व॒धया᳚ स्व॒धया॒ ऽभि ।
18) स्व॒धयेति॑ स्व - धया᳚ ।
19) अ॒भि प्र प्राभ्य॑भि प्र ।
20) प्र त॑स्थौ तस्थौ॒ प्र प्र त॑स्थौ ।
21) त॒स्था॒विति॑ तस्थौ ।
22) म॒हा-न्म॒ही म॒ही म॒हा-न्म॒हा-न्म॒ही ।
23) म॒ही अ॑स्तभाय दस्तभाय-न्म॒ही म॒ही अ॑स्तभायत् ।
23) म॒ही इति॑ म॒ही ।
24) अ॒स्त॒भा॒य॒-द्वि व्य॑स्तभाय दस्तभाय॒-द्वि ।
25) वि जा॒तो जा॒तो वि वि जा॒तः ।
26) जा॒तो द्या-न्द्या-ञ्जा॒तो जा॒तो द्याम् ।
27) द्याग्ं सद्म॒ सद्म॒ द्या-न्द्याग्ं सद्म॑ ।
28) सद्म॒ पार्थि॑व॒-म्पार्थि॑व॒ग्ं॒ सद्म॒ सद्म॒ पार्थि॑वम् ।
29) पार्थि॑व-ञ्च च॒ पार्थि॑व॒-म्पार्थि॑व-ञ्च ।
30) च॒ रजो॒ रज॑श्च च॒ रजः॑ ।
31) रज॒ इति॒ रजः॑ ।
32) स बु॒द्ध्ना-द्बु॒द्ध्ना-थ्स स बु॒द्ध्नात् ।
33) बु॒द्ध्नादा᳚ष्टाष्ट बु॒द्ध्ना-द्बु॒द्ध्नादा᳚ष्ट ।
34) आ॒ष्ट॒ ज॒नुषा॑ ज॒नुषा᳚ ऽऽष्टाष्ट ज॒नुषा᳚ ।
35) ज॒नुषा॒ ऽभ्य॑भि ज॒नुषा॑ ज॒नुषा॒ ऽभि ।
36) अ॒भ्यग्र॒ मग्र॑ म॒भ्य॑भ्यग्र᳚म् ।
37) अग्र॒-म्बृह॒स्पति॒-र्बृह॒स्पति॒ रग्र॒ मग्र॒-म्बृह॒स्पतिः॑ ।
38) बृह॒स्पति॑-र्दे॒वता॑ दे॒वता॒ बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वता᳚ ।
39) दे॒वता॒ यस्य॒ यस्य॑ दे॒वता॑ दे॒वता॒ यस्य॑ ।
40) यस्य॑ स॒म्रा-ट्थ्स॒म्राड् यस्य॒ यस्य॑ स॒म्राट् ।
41) स॒म्राडिति॑ सं - राट् ।
42) बु॒द्ध्ना-द्यो यो बु॒द्ध्ना-द्बु॒द्ध्ना-द्यः ।
43) यो अग्र॒ मग्रं॒-योँ यो अग्र᳚म् ।
44) अग्र॑ म॒भ्यर्त्य॒भ्यर्त्यग्र॒ मग्र॑ म॒भ्यर्ति॑ ।
45) अ॒भ्य-र्त्योज॒ सौज॑सा॒ ऽभ्यर्त्य॒भ्यर्त्योज॑सा ।
45) अ॒भ्यर्तीत्य॑भि - अर्ति॑ ।
46) ओज॑सा॒ बृह॒स्पति॒-म्बृह॒स्पति॒ मोज॒सौज॑सा॒ बृह॒स्पति᳚म् ।
47) बृह॒स्पति॒ मा बृह॒स्पति॒-म्बृह॒स्पति॒ मा ।
48) आ वि॑वासन्ति विवास॒न्त्या वि॑वासन्ति ।
49) वि॒वा॒स॒न्ति॒ दे॒वा दे॒वा वि॑वासन्ति विवासन्ति दे॒वाः ।
50) दे॒वा इति॑ दे॒वाः ।
51) भि॒न-द्व॒लं-वँ॒ल-म्भि॒न-द्भि॒न-द्व॒लम् ।
52) व॒लं-विँ वि व॒लं-वँ॒लं-विँ ।
53) वि पुरः॒ पुरो॒ वि वि पुरः॑ ।
54) पुरो॑ दर्दरीति दर्दरीति॒ पुरः॒ पुरो॑ दर्दरीति ।
55) द॒र्द॒री॒ति॒ कनि॑क्रद॒-त्कनि॑क्रद-द्दर्दरीति दर्दरीति॒ कनि॑क्रदत् ।
56) कनि॑क्रद॒-थ्सुव॒-स्सुवः॒ कनि॑क्रद॒-त्कनि॑क्रद॒-थ्सुवः॑ ।
57) सुव॑ र॒पो अ॒प-स्सुव॒-स्सुव॑ र॒पः ।
58) अ॒पो जि॑गाय जिगाया॒पो अ॒पो जि॑गाय ।
59) जि॒गा॒येति॑ जिगाय ।
॥ 56 ॥ (59, 62)
॥ अ. 14 ॥