View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

गायत्र्यष्टोत्तरशत नामस्तोत्रम्

तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला ।
विचित्रमाल्याभरणा तुहिनाचलवासिनी ॥ 1 ॥

वरदाभयहस्ताब्जा रेवातीरनिवासिनी ।
प्रणित्ययविशेषज्ञा यन्त्राकृतविराजित ॥ 2 ॥

भद्रपादप्रिया चैव गोविन्दपथगामिनी ।
देवर्षिगणसंस्तुत्या वनमालाविभूषिता ॥ 3 ॥

स्यन्दनोत्तमसंस्था च धीरजीमूतनिस्वना ।
मत्तमातङ्गगमना हिरण्यकमलासना ॥ 4 ॥

दीनजनोद्धारनिरता योगिनी योगधारिणी ।
नटनाट्यैकनिरता प्रणवाद्यक्षरात्मिका ॥ 5 ॥

चोरचारक्रियासक्ता दारिद्र्यच्छेदकारिणी ।
यादवेन्द्रकुलोद्भूता तुरीयपथगामिनी ॥ 6 ॥

गायत्री गोमती गङ्गा गौतमी गरुडासना ।
गेयगानप्रिया गौरी गोविन्दपदपूजिता ॥ 7 ॥

गन्धर्वनगरागारा गौरवर्णा गणेश्वरी ।
गदाश्रया गुणवती गह्वरी गणपूजिता ॥ 8 ॥

गुणत्रयसमायुक्ता गुणत्रयविवर्जिता ।
गुहावासा गुणाधारा गुह्या गन्धर्वरूपिणी ॥ 9 ॥

गार्ग्यप्रिया गुरुपदा गुहलिङ्गाङ्गधारिणी ।
सावित्री सूर्यतनया सुषुम्नानाडिभेदिनी ॥ 10 ॥

सुप्रकाशा सुखासीना सुमति-स्सुरपूजिता ।
सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ॥ 11 ॥

सुधांशुबिम्बवदना सुस्तनी सुविलोचना ।
सीता सत्त्वाश्रया सन्ध्या सुफला सुविधायिनी ॥ 12 ॥

सुभ्रू-स्सुवासा सुश्रोणी संसारार्णवतारिणी ।
सामगानप्रिया साध्वी सर्वाभरणभूषिता ॥ 13 ॥

वैष्णवी विमलाकारा महेन्द्री मन्त्ररूपिणी ।
महलक्ष्मी-र्महासिद्धि-र्महामाया महेश्वरी ॥ 14 ॥

मोहिनी मदनाकारा मधुसूदनचोदिता ।
मीनाक्षी मधुरावासा नगेन्द्रतनया उमा ॥ 15 ॥

त्रिविक्रमपदाक्रान्ता त्रिस्वरा त्रिविलोचना ।
सूर्यमण्डलमध्यस्था चन्द्रमण्डलसंस्थिता ॥ 16 ॥

वह्निमण्डलमध्यस्था वायुमण्डलसंस्थिता ।
व्योममण्डलमध्यस्था चक्रिणी चक्ररूपिणी ॥ 17 ॥

कालचक्रवितानस्था चन्द्रमण्डलदर्पणा ।
ज्योत्स्नातपासुलिप्ताङ्गी महामारुतवीजिता ॥ 18 ॥

सर्वमन्त्राश्रया धेनुः पापघ्नी परमेश्वरी ।
नमस्तेऽस्तु महालक्ष्मी-र्महासम्पत्तिदायिनि ॥ 19 ॥

नमस्ते करुणामूर्ते नमस्ते भक्तवत्सले ।
गायत्र्याः प्रजपेद्यस्तु नाम्नामष्टोत्तरं शतम् ॥ 20 ॥

तस्य पुण्यफलं वक्तुं ब्रह्मणापि न शक्यते ।

इति श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।




Browse Related Categories: